Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 18, 3, 43.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
Kauśikasūtra
KauśS, 13, 5, 8.3 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 33.1 te hi putrāso aditeḥ pra jīvase martyāya /
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 1.5 ye te pāśā ekaśataṃ mṛtyo martyāya hantave /
Ṛgveda
ṚV, 1, 113, 18.1 yā gomatīr uṣasaḥ sarvavīrā vyucchanti dāśuṣe martyāya /
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 155, 2.2 yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ //
ṚV, 2, 19, 5.1 sa sunvata indraḥ sūryam ā devo riṇaṅ martyāya stavān /
ṚV, 2, 27, 9.2 asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya //
ṚV, 4, 5, 2.1 mā nindata ya imām mahyaṃ rātiṃ devo dadau martyāya svadhāvān /
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 12, 3.2 dadhāti ratnaṃ vidhate yaviṣṭho vy ānuṣaṅ martyāya svadhāvān //
ṚV, 4, 24, 2.2 sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt //
ṚV, 4, 26, 2.1 aham bhūmim adadām āryāyāhaṃ vṛṣṭiṃ dāśuṣe martyāya /
ṚV, 4, 30, 6.1 yatrota martyāya kam ariṇā indra sūryam /
ṚV, 4, 34, 4.1 abhūd u vo vidhate ratnadheyam idā naro dāśuṣe martyāya /
ṚV, 4, 39, 5.2 dadhikrām u sūdanam martyāya dadathur mitrāvaruṇā no aśvam //
ṚV, 5, 3, 1.2 tve viśve sahasas putra devās tvam indro dāśuṣe martyāya //
ṚV, 5, 41, 7.2 uṣāsānaktā viduṣīva viśvam ā hā vahato martyāya yajñam //
ṚV, 6, 16, 25.1 vasvī te agne saṃdṛṣṭir iṣayate martyāya /
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 65, 3.1 śravo vājam iṣam ūrjaṃ vahantīr ni dāśuṣa uṣaso martyāya /
ṚV, 7, 5, 8.2 yayā rādhaḥ pinvasi viśvavāra pṛthu śravo dāśuṣe martyāya //
ṚV, 7, 11, 3.1 triś cid aktoḥ pra cikitur vasūni tve antar dāśuṣe martyāya /
ṚV, 7, 65, 3.1 tā bhūripāśāv anṛtasya setū duratyetū ripave martyāya /
ṚV, 7, 71, 2.1 upāyātaṃ dāśuṣe martyāya rathena vāmam aśvinā vahantā /
ṚV, 10, 15, 7.1 āsīnāso aruṇīnām upasthe rayiṃ dhatta dāśuṣe martyāya /
ṚV, 10, 185, 3.1 yasmai putrāso aditeḥ pra jīvase martyāya /
Mahābhārata
MBh, 3, 114, 20.1 na māṃ martyāya bhagavan kasmaicid dātum arhasi /
MBh, 14, 5, 24.1 samāśvasihi deveśa nāhaṃ martyāya karhicit /