Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 20, 31.2 viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu //
Rām, Ay, 57, 30.1 ekena khalu bāṇena marmaṇy abhihate mayi /
Rām, Ay, 57, 36.1 viśalyaṃ kuru māṃ rājan marma me niśitaḥ śaraḥ /
Rām, Ay, 57, 38.1 itīva vadataḥ kṛcchrād bāṇābhihatamarmaṇaḥ /
Rām, Ay, 57, 39.1 jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
Rām, Ay, 85, 71.2 marmatrāṇāni citrāṇi śayanāny āsanāni ca //
Rām, Ār, 18, 6.1 nihatasya mayā saṃkhye śarasaṃkṛttamarmaṇaḥ /
Rām, Ār, 20, 8.2 samare nihatāḥ sarve sāyakair marmabhedibhiḥ //
Rām, Ār, 24, 22.1 tat sainyaṃ niśitair bāṇair arditaṃ marmabhedibhiḥ /
Rām, Ār, 27, 22.2 vivyādha hṛdi marmajño mātaṃgam iva tomaraiḥ //
Rām, Ār, 42, 15.1 tena marmaṇi nirviddhaḥ śareṇānupamena hi /
Rām, Ki, 11, 2.1 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ /
Rām, Ki, 17, 7.1 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ /
Rām, Su, 1, 174.2 kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ //
Rām, Su, 1, 177.1 tatastasya nakhaistīkṣṇair marmāṇyutkṛtya vānaraḥ /
Rām, Su, 37, 50.1 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā /
Rām, Yu, 34, 20.1 te tu rāmeṇa bāṇaughaiḥ sarvamarmasu tāḍitāḥ /
Rām, Yu, 35, 7.1 rāmalakṣmaṇayor eva sarvamarmabhidaḥ śarān /
Rām, Yu, 35, 15.1 tato marmasu marmajño majjayanniśitāñ śarān /
Rām, Yu, 35, 15.1 tato marmasu marmajño majjayanniśitāñ śarān /
Rām, Yu, 35, 18.1 tau saṃpracalitau vīrau marmabhedena karśitau /
Rām, Yu, 35, 22.1 papāta prathamaṃ rāmo viddho marmasu mārgaṇaiḥ /
Rām, Yu, 39, 16.1 bāṇābhihatamarmatvānna śaknotyabhivīkṣitum /
Rām, Yu, 47, 67.1 pannagapratimair bhīmaiḥ paramarmātibhedibhiḥ /
Rām, Yu, 63, 12.2 marmaṇyabhihatastena papāta bhuvi mūrchitaḥ //
Rām, Yu, 86, 21.1 rākṣasasya stanābhyāśe marmajño hṛdayaṃ prati /
Rām, Yu, 88, 10.2 vivyādha daśabhir bāṇai rāmaṃ sarveṣu marmasu //
Rām, Yu, 88, 42.2 śarāḥ sarveṣu gātreṣu pātitā marmabhedinaḥ //
Rām, Yu, 97, 15.2 cikṣepa param āyattastaṃ śaraṃ marmaghātinam //
Rām, Utt, 22, 10.2 yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata //
Rām, Utt, 22, 18.2 yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat //
Rām, Utt, 23, 37.2 śaravarṣaṃ mahāvegaṃ teṣāṃ marmasvapātayat //
Rām, Utt, 44, 3.2 vartate mayi bībhatsaḥ sa me marmāṇi kṛntati //