Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 5, 12.4 marmajñā vā mayi dṛḍham abhikāmā sā mām anicchantaṃ doṣavikhyāpanena dūṣayiṣyati //
KāSū, 1, 5, 23.1 saha pāṃsukrīḍitam upakārasambaddhaṃ samānaśīlavyasanaṃ sahādhyāyinaṃ yaścāsya marmāṇi rahasyāni ca vidyāt yasya cāyaṃ vidyād vā dhātrapatyaṃ sahasaṃvṛddhaṃ mitram //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 3, 7.6 marmajñayā dūtyā tāṃ sādhayet //
KāSū, 5, 3, 13.17 saṃnikṛṣṭaparicārakopabhogyā sā ced ākāritāpi tathaiva syāt sā marmajñayā dūtyā sādhyā /
KāSū, 5, 5, 9.1 marmajñatvād rātrāvaṭane cāṭantībhir nāgarasya //
KāSū, 6, 3, 9.6 marmaṇāṃ ca ceṭikayopakṣepaṇam /