Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya

Atharvaveda (Paippalāda)
AVP, 1, 76, 4.2 prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi //
AVP, 10, 11, 2.2 indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām //
Atharvaveda (Śaunaka)
AVŚ, 5, 8, 9.1 atrainān indra vṛtrahann ugro marmaṇi vidhya /
AVŚ, 8, 3, 14.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
AVŚ, 8, 3, 17.2 pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi //
AVŚ, 8, 8, 20.2 athaiṣāṃ bahu bibhyatām iṣavaḥ ghnantu marmaṇi //
Kauśikasūtra
KauśS, 6, 1, 51.0 marmaṇi khādireṇa sruveṇa gartaṃ khanati //
KauśS, 6, 2, 4.0 yāvantaḥ sapatnās tāvataḥ pāśān iṅgiḍālaṃkṛtān saṃpātavato 'nūktān sasūtrāṃścamvā marmaṇi nikhanati //
Ṛgveda
ṚV, 8, 100, 7.2 ni ṣīṃ vṛtrasya marmaṇi vajram indro apīpatat //
ṚV, 10, 87, 15.2 vācāstenaṃ śarava ṛcchantu marman viśvasyaitu prasitiṃ yātudhānaḥ //
ṚV, 10, 87, 17.2 pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman //
Ṛgvedakhilāni
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
Mahābhārata
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 74, 5.2 nārācena sutīkṣṇena bhṛśaṃ marmaṇyatāḍayat //
MBh, 6, 97, 15.1 te tasya viviśustūrṇaṃ kāyaṃ nirbhidya marmaṇi /
MBh, 6, 109, 22.2 sārathiṃ cāsya bhallena gāḍhaṃ vivyādha marmaṇi //
MBh, 6, 110, 26.2 athainaṃ sāyakaistīkṣṇair bhṛśaṃ vivyādha marmaṇi //
MBh, 7, 31, 2.2 jīvitāntam abhiprepsur marmaṇyāśu jaghāna ha //
MBh, 7, 172, 10.2 yudhiṣṭhirasya tair vākyair marmaṇyapi ca ghaṭṭite //
MBh, 8, 17, 11.2 nārācenogravegena bhittvā marmaṇy apātayat //
MBh, 8, 38, 25.2 sārathiṃ ca śareṇāsya bhṛśaṃ marmaṇy atāḍayat //
MBh, 9, 11, 24.2 bhṛśaṃ marmaṇyabhihatāvubhāvāstāṃ suvihvalau //
MBh, 14, 75, 18.1 sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam /
Rāmāyaṇa
Rām, Ay, 57, 30.1 ekena khalu bāṇena marmaṇy abhihate mayi /
Rām, Ār, 42, 15.1 tena marmaṇi nirviddhaḥ śareṇānupamena hi /
Rām, Su, 37, 50.1 sa tu marmaṇi ghoreṇa tāḍito manmatheṣuṇā /
Rām, Yu, 63, 12.2 marmaṇyabhihatastena papāta bhuvi mūrchitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 48.1 majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthimarmaṇi /
AHS, Śār., 4, 66.2 vardhayet saṃdhito gātraṃ marmaṇyabhihate drutam //
AHS, Śār., 4, 68.1 suvikṣato 'pyato jīved amarmaṇi na marmaṇi /
AHS, Utt., 32, 8.1 pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 431.2 dṛḍhaṃ marmaṇi bāṇena matturaṃgam atāḍayat //
Daśakumāracarita
DKCar, 2, 5, 84.1 sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat //
DKCar, 2, 8, 102.0 api ca māmanarheṣu karmasu niyuṅkte madāsanamanyair avaṣṭabhyamānam anujānāti madvairiṣu viśrambhaṃ darśayati maduktasyottaraṃ na dadāti matsamānadoṣān vigarhati marmaṇi mām upahasati svamatamapi mayā varṇyamānaṃ pratikṣipati mahārhāṇi vastūni matprahitāni nābhinandati nayajñānāṃ skhalitāni matsamakṣaṃ mūrkhair udghoṣayati satyam āha cāṇakyaḥ cittajñānānuvartino 'narthā api priyāḥ syuḥ //
Kūrmapurāṇa
KūPur, 2, 16, 33.3 na saṃvadet sūtake ca na kaṃcin marmaṇi spṛśet //
Matsyapurāṇa
MPur, 155, 15.2 kopaṃ tīvraṃ na tatyāja satī marmaṇi ghaṭṭitā //
Suśrutasaṃhitā
Su, Sū., 25, 40.2 sparśaṃ na jānāti vipāṇḍuvarṇo yo māṃsamarmaṇyabhitāḍitaḥ syāt //
Su, Nid., 6, 20.1 gude hṛdi śirasyaṃse pṛṣṭhe marmaṇi cotthitāḥ /
Su, Nid., 11, 19.2 samprasrutaṃ marmaṇi yacca jātaṃ srotaḥsu vā yacca bhaved acālyam //
Su, Śār., 6, 19.1 tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti /
Su, Utt., 22, 11.1 ghrāṇāśrite marmaṇi sampraduṣṭe yasyānilo nāsikayā nireti //
Su, Utt., 22, 13.1 sūtrādibhir vā taruṇāsthimarmaṇyudghāṭite 'nyaḥ kṣavathurnireti /
Viṣṇusmṛti
ViSmṛ, 71, 75.1 na kaṃcin marmaṇi spṛśet //
Yājñavalkyasmṛti
YāSmṛ, 1, 153.2 ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet //
Bhāratamañjarī
BhāMañj, 6, 405.1 ityuktaḥ kururājena marmaṇīva samāhataḥ /
BhāMañj, 8, 142.2 etadākarṇya bībhatsurmarmaṇīva samāhataḥ //
Garuḍapurāṇa
GarPur, 1, 96, 57.1 śrutismṛtyuktamācāraṃ kuryānmarmaṇi na spṛśet /
Gītagovinda
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
Kathāsaritsāgara
KSS, 2, 3, 70.2 tasminmarmaṇi taṃ daityaṃ pṛṣatkena jaghāna saḥ //
Rasaratnasamuccaya
RRS, 11, 17.0 na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //