Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Haṃsadūta
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 1, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt /
AVŚ, 6, 81, 2.2 maryāde putram ā dhehi taṃ tvam ā gamayāgame //
Jaiminīyabrāhmaṇa
JB, 1, 196, 10.0 svāyām anye maryādāyām ayatanta svāyām anye //
Kauśikasūtra
KauśS, 10, 2, 21.1 sapta maryādā ity uttarato 'gneḥ sapta lekhā likhati prācyaḥ //
KauśS, 10, 5, 1.0 sapta maryādā iti tisṛṇāṃ prātar āvapate //
Kātyāyanaśrautasūtra
KātyŚS, 21, 4, 25.0 grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 17.2 videgho māthavaḥ kvāham bhavānīty ata eva te prācīnam bhuvanamiti hovāca saiṣāpyetarhi kosalavidehānām maryādā te hi māthavāḥ //
ŚBM, 13, 8, 4, 12.1 maryādāyā eva loṣṭam āhṛtya antareṇa nidadhātīmaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu gād aparo artham etam śataṃ jīvantu śaradaḥ purūcīr antarmṛtyuṃ dadhatām parvateneti /
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 13, 2.0 purastāt karmaṇāṃ prācyāṃ kṣetramaryādāyāṃ dyāvāpṛthivībaliṃ haret //
Ṛgveda
ṚV, 4, 5, 13.1 kā maryādā vayunā kaddha vāmam acchā gamema raghavo na vājam /
ṚV, 10, 5, 6.1 sapta maryādāḥ kavayas tatakṣus tāsām ekām id abhy aṃhuro gāt /
Arthaśāstra
ArthaŚ, 1, 3, 17.1 vyavasthitāryamaryādaḥ kṛtavarṇāśramasthitiḥ /
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 2, 25, 3.1 grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 89.0 āṅ maryādāvacane //
Aṣṭādhyāyī, 2, 1, 13.0 āṅ maryādābhividhyoḥ //
Aṣṭādhyāyī, 3, 3, 136.0 bhaviṣyati maryādāvacane 'varasmin //
Aṣṭādhyāyī, 8, 1, 15.0 dvandvaṃ rahasyamaryādāvacanavyutkramaṇayajñapātraprayogābhivyaktiṣu //
Carakasaṃhitā
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Vim., 8, 26.1 tatredaṃ vādamaryādālakṣaṇaṃ bhavatīdaṃ vācyam idamavācyam evaṃ parājito bhavatīti //
Ca, Indr., 1, 10.0 tatra prakṛtivarṇamardhaśarīre vikṛtivarṇamardhaśarīre dvāvapi varṇau maryādāvibhaktau dṛṣṭvā yadyevaṃ savyadakṣiṇavibhāgena yadyevaṃ pūrvapaścimavibhāgena yadyuttarādharavibhāgena yadyantarbahirvibhāgena āturasyāriṣṭam iti vidyāt evameva varṇabhedo mukhe'pyanyatra vartamāno maraṇāya bhavati //
Mahābhārata
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 78, 29.2 atikrāntaśca maryādāṃ kāvyaitat kathayāmi te //
MBh, 1, 90, 17.1 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma /
MBh, 1, 90, 21.1 devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma /
MBh, 1, 98, 17.6 tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ /
MBh, 1, 98, 17.8 aho 'yaṃ bhinnamaryādo nāśrame vastum arhati /
MBh, 1, 98, 17.26 adya prabhṛti maryādā mayā loke pratiṣṭhitā /
MBh, 1, 101, 26.1 maryādāṃ sthāpayāmyadya loke dharmaphalodayām /
MBh, 1, 105, 7.37 viditeyaṃ ca te śalya maryādā sādhusaṃmatā /
MBh, 1, 113, 8.1 asmiṃstu loke nacirān maryādeyaṃ śucismite /
MBh, 1, 113, 10.1 maryādeyaṃ kṛtā tena mānuṣeṣviti naḥ śrutam /
MBh, 1, 113, 15.2 cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi //
MBh, 1, 113, 16.2 tadā prabhṛti maryādā sthiteyam iti naḥ śrutam //
MBh, 1, 113, 20.1 iti tena purā bhīru maryādā sthāpitā balāt /
MBh, 1, 200, 9.15 sarvathā kṛtamaryādo deveṣu vividheṣu ca /
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 3, 149, 39.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 149, 49.2 tadā bhavati lokasya maryādā suvyavasthitā //
MBh, 3, 187, 30.2 praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt //
MBh, 3, 188, 72.1 evaṃ paryākule loke maryādā na bhaviṣyati /
MBh, 3, 189, 2.1 sthāpayitvā sa maryādāḥ svayambhuvihitāḥ śubhāḥ /
MBh, 3, 198, 66.1 nāstikān bhinnamaryādān krūrān pāpamatau sthitān /
MBh, 3, 296, 1.2 nāpadām asti maryādā na nimittaṃ na kāraṇam /
MBh, 5, 33, 29.2 asaṃbhinnāryamaryādaḥ paṇḍitākhyāṃ labheta saḥ //
MBh, 5, 93, 10.1 aśiṣṭā gatamaryādā lobhena hṛtacetasaḥ /
MBh, 5, 107, 11.2 maryādā sthāpitā brahman yāṃ sūryo nātivartate //
MBh, 7, 51, 35.1 madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ /
MBh, 8, 24, 30.3 vyanāśayanta maryādā dānavā duṣṭacāriṇaḥ //
MBh, 8, 24, 55.1 tān atikrāntamaryādān nānyaḥ saṃhartum arhati /
MBh, 10, 5, 24.2 tān evaṃ bhinnamaryādān kiṃ bhavānna vigarhati //
MBh, 12, 15, 10.2 maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate //
MBh, 12, 15, 33.1 ye 'pi saṃbhinnamaryādā nāstikā vedanindakāḥ /
MBh, 12, 28, 9.1 tam atikrāntamaryādam ādadānam asāṃpratam /
MBh, 12, 70, 4.1 cāturvarṇye svadharmasthe maryādānām asaṃkare /
MBh, 12, 70, 30.1 lokasya sīmantakarī maryādā lokabhāvanī /
MBh, 12, 90, 4.2 kasmin idānīṃ maryādām ayaṃ lokaḥ kariṣyati //
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 97, 8.3 maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet //
MBh, 12, 97, 9.1 atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ /
MBh, 12, 97, 10.1 yā tu dharmavilopena maryādābhedanena ca /
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 131, 12.1 sthāpayed eva maryādāṃ janacittaprasādinīm /
MBh, 12, 131, 12.2 alpāpyatheha maryādā loke bhavati pūjitā //
MBh, 12, 131, 14.2 anurajyanti bhūtāni samaryādeṣu dasyuṣu //
MBh, 12, 133, 1.3 yathā dasyuḥ samaryādaḥ pretyabhāve na naśyati //
MBh, 12, 139, 2.1 maryādāsu prabhinnāsu kṣubhite dharmaniścaye /
MBh, 12, 140, 1.3 asti svid dasyumaryādā yām ahaṃ parivarjaye //
MBh, 12, 140, 26.2 eṣaiva khalu maryādā yām ayaṃ parivarjayet //
MBh, 12, 140, 34.2 asti svid dasyumaryādā yām anyo nātilaṅghayet /
MBh, 12, 152, 26.3 suvratāḥ sthiramaryādāstān upāssva ca pṛccha ca //
MBh, 12, 170, 19.1 tam atikrāntamaryādam ādadānaṃ tatastataḥ /
MBh, 12, 257, 4.1 avyavasthitamaryādair vimūḍhair nāstikair naraiḥ /
MBh, 12, 261, 11.1 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā /
MBh, 12, 273, 24.1 tvayā kṛteyaṃ maryādā lokasaṃrakṣaṇārthinā /
MBh, 12, 287, 11.1 maryādāyāṃ dharmasetur nibaddho naiva sīdati /
MBh, 12, 290, 67.2 ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam //
MBh, 12, 309, 15.1 nāstikaṃ bhinnamaryādaṃ kūlapātam ivāsthiram /
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 12, 321, 32.1 tenaiṣā prathitā brahmanmaryādā lokabhāvinī /
MBh, 12, 321, 35.2 tasya devasya maryādāṃ pūjayanti sanātanīm //
MBh, 12, 322, 30.2 maryādā vividhāścaiva divi bhūmau ca saṃsthitāḥ //
MBh, 12, 326, 59.1 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana /
MBh, 12, 333, 16.1 maryādāsthāpanārthaṃ ca tato vacanam uktavān /
MBh, 13, 23, 25.3 maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam //
MBh, 13, 38, 11.3 maryādāsu na tiṣṭhanti sa doṣaḥ strīṣu nārada //
MBh, 13, 38, 16.2 maryādāyām amaryādāḥ striyastiṣṭhanti bhartṛṣu //
MBh, 13, 107, 12.1 viśīlā bhinnamaryādā nityaṃ saṃkīrṇamaithunāḥ /
MBh, 13, 133, 60.2 āgamāllokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ /
MBh, 13, 133, 61.2 avratā naṣṭamaryādāste proktā brahmarākṣasāḥ //
MBh, 14, 36, 21.2 manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ //
MBh, 15, 18, 2.2 asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ //
Manusmṛti
ManuS, 8, 309.1 anapekṣitamaryādaṃ nāstikaṃ vipralumpakam /
ManuS, 9, 288.2 maryādābhedakaś caiva vikṛtaṃ prāpnuyād vadham //
Rāmāyaṇa
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ay, 43, 5.2 tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate //
Rām, Ay, 61, 22.1 ye hi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ /
Rām, Ki, 5, 12.2 gṛhyatāṃ pāṇinā pāṇir maryādā badhyatāṃ dhruvā //
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Ki, 18, 25.2 tvadvidhān bhinnamaryādān niyantuṃ paryavasthitāḥ //
Rām, Su, 33, 11.2 maryādānāṃ ca lokasya kartā kārayitā ca saḥ //
Rām, Yu, 14, 13.1 velāsu kṛtamaryādaṃ sahasormisamākulam /
Rām, Yu, 70, 25.2 durbalo hṛtamaryādo na sevya iti me matiḥ //
Rām, Yu, 92, 14.1 bhinnamaryāda nirlajja cāritreṣvanavasthita /
Rām, Utt, 6, 19.1 tān ahaṃ samatikrāntamaryādān rākṣasādhamān /
Rām, Utt, 14, 21.2 maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat //
Rām, Utt, 22, 25.1 balaṃ mama na khalvetanmaryādaiṣā nisargataḥ /
Rām, Utt, 36, 31.2 pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ //
Saundarānanda
SaundĀ, 2, 42.1 na tenābhedi maryādā kāmāddveṣādbhayādapi /
Saṅghabhedavastu
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 113.1 ayaṃ gautamā purāṇo 'graṇīḥ maryādākarmāntānāṃ loke prādurbhāvo bhavati //
Agnipurāṇa
AgniPur, 16, 9.1 sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām /
Amarakośa
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
AHS, Nidānasthāna, 2, 63.1 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca /
Bhallaṭaśataka
BhallŚ, 1, 89.1 grāvāṇo 'tra vibhūṣaṇaṃ trijagato maryādayā sthīyate nanv atraiva vidhuḥ sthito hi vibudhāḥ sambhūya pūrṇāśiṣaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 390.1 mathurāyāṃ ca maryādā gṛhaṃ yasya pradīpyate /
Daśakumāracarita
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
Divyāvadāna
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Harivaṃśa
HV, 5, 4.1 maryādāṃ sthāpayāmāsa dharmāpetāṃ sa pārthivaḥ /
HV, 5, 8.1 tam atikrāntamaryādam ādadānam asāṃpratam /
Kirātārjunīya
Kir, 16, 4.2 vibhinnamaryādam ihātanoti nāśvīyam āśā jaladher ivāmbhaḥ //
Kāmasūtra
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
Kātyāyanasmṛti
KātySmṛ, 1, 522.1 maryādācihnitaṃ kṣetraṃ grāmaṃ vāpi yadā bhavet /
Kāvyālaṃkāra
KāvyAl, 3, 20.1 ratnavattvādagādhatvāt svamaryādāvilaṅghanāt /
KāvyAl, 3, 28.2 yad alaṅghitamaryādāś calantīṃ bibhṛtha kṣitim //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.11 īṣadarthe kriyāyoge maryādābhividhau ca yaḥ /
Kūrmapurāṇa
KūPur, 1, 27, 47.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvaitad bhagavānajaḥ /
KūPur, 1, 44, 35.2 patrāṇi lokapadmasya maryādāśailabāhyataḥ //
KūPur, 1, 48, 12.1 tasyāḥ pareṇa śailastu maryādātmātmamaṇḍalaḥ /
KūPur, 2, 16, 31.2 bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet //
Liṅgapurāṇa
LiPur, 1, 39, 49.1 maryādāyāḥ pratiṣṭhārthaṃ jñātvā tadakhilaṃ vibhuḥ /
LiPur, 1, 53, 32.1 tasyāḥ pareṇa śailastu maryādāpāramaṇḍalaḥ /
LiPur, 1, 96, 28.1 matprasādena sakalaṃ samaryādaṃ pravartate /
Matsyapurāṇa
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 32, 30.2 atikrāntaśca maryādāṃ kāvyaitatkathayāmi te //
MPur, 124, 100.2 saṃtaptatapasā caiva maryādābhiḥ śrutena ca //
MPur, 142, 74.3 maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravartate //
MPur, 154, 149.1 kartrā praṇītā maryādā sthitā saṃsāriṇāmiyam /
MPur, 154, 510.1 adhunā darśite mārge maryādāṃ kartumarhasi /
MPur, 154, 512.3 eṣaiva mama maryādā niyatā lokabhāvinī //
Nāradasmṛti
NāSmṛ, 2, 11, 1.1 setukedāramaryādāvikṛṣṭākṛṣṭaniścayāḥ /
NāSmṛ, 2, 15/16, 13.1 maryādātikrame sadyo ghāta evānuśāsanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 48.0 āṅ iti vyākhyāmaryādāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 1, 49.0 padāt padaṃ sūtrāt sūtraṃ prakaraṇāt prakaraṇam adhyāyād adhyāyam ā bodhād ā parisamāpter iti maryādāvasthasyaiva ca vakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 7, 2.1 āṅ iti maryādāyāṃ bhavati //
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 7, 6.1 bhūpradeśe ākāśe vṛkṣamūle bahiḥ prādakṣiṇyena vā yatra kvacit prativasan śiṣṭamaryādayā āyatanavāsī bhavati //
PABh zu PāśupSūtra, 1, 9, 216.0 atrāṇ iti maryādāyām //
PABh zu PāśupSūtra, 1, 9, 221.0 tatreṣṭam ity aṣṭāṅgaṃ brahmacaryaṃ maryādāmadhikurute //
PABh zu PāśupSūtra, 1, 16, 16.0 āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 4.0 atra āṅ iti āveśanamaryādām adhikurute //
PABh zu PāśupSūtra, 2, 6, 16.0 āṅ iti kāryakāraṇatvam ātmano muktānāṃ ca maryādā //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
PABh zu PāśupSūtra, 2, 6, 18.0 sthāpyā ca kāryamaryādā //
PABh zu PāśupSūtra, 2, 17, 2.0 āṅ iti maryādāyāṃ bhavati //
PABh zu PāśupSūtra, 3, 1.1, 5.0 āha kayā vā maryādayā kasmin vā kāle sā kriyā kartavyā //
PABh zu PāśupSūtra, 3, 2, 4.0 āṅ ity avamānādiniṣpattimaryādām adhikurute //
PABh zu PāśupSūtra, 4, 20, 12.0 āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca //
PABh zu PāśupSūtra, 5, 9.1, 10.0 tasmād āyatane 'viviktadoṣaṃ dṛṣṭvā śūnyāgāre guhāyāṃ vā yathopapattito vicārya viviktaṃ vivecya yanmātrasthānāsanaśayanādibhir upajīvati tanmātraṃ saṃskaraṇamaryādayopayogakriyābhiniviṣṭena vastavyam //
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
PABh zu PāśupSūtra, 5, 17, 17.0 aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute //
PABh zu PāśupSūtra, 5, 19, 3.0 āṅ iti pūrvaprasiddhamātrādimaryādām adhikurute //
PABh zu PāśupSūtra, 5, 19, 4.0 gomṛgavad dvaṃdvasahiṣṇutvamaryādāyāṃ ca //
PABh zu PāśupSūtra, 5, 29, 19.0 śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 14.0 tatrāparaḥ pañcārthajñānamaryādānvitaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 46.1 yastu maryādāhīnebhyo dadyātkenāpi hetunā /
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Śār., 4, 5.1 kalāḥ khalvapi sapta sambhavanti dhātvāśayāntaramaryādāḥ //
Su, Utt., 60, 5.1 aśuciṃ bhinnamaryādaṃ kṣataṃ vā yadi vākṣatam /
Viṣṇupurāṇa
ViPur, 1, 6, 32.2 maryādāṃ sthāpayāmāsa yathāsthānaṃ yathāguṇam //
ViPur, 2, 2, 38.2 patrāṇi lokapadmasya maryādāśailabāhyataḥ //
ViPur, 2, 4, 6.1 maryādākārakāsteṣāṃ tathānye varṣaparvatāḥ /
ViPur, 2, 4, 68.2 maryādāvyutkramo vāpi teṣu deśeṣu saptasu //
ViPur, 2, 6, 14.1 cauro vimohe patati maryādādūṣakastathā //
ViPur, 2, 6, 25.1 dhanayauvanamattās tu maryādābhedino hi ye /
ViPur, 2, 8, 87.2 saṃtatyā tapasā caiva maryādābhiḥ śrutena ca //
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
Yājñavalkyasmṛti
YāSmṛ, 2, 155.1 maryādāyāḥ prabhede ca sīmātikramaṇe tathā /
Śatakatraya
ŚTr, 2, 37.1 mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 37.1 iti laṅghitamaryādaṃ takṣakaḥ saptame 'hani /
Bhāratamañjarī
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 1, 474.2 sīdate dharmamaryādā rāṣṭre hi nṛpavarjite //
BhāMañj, 1, 1285.1 avibhāgam amaryādam asāmānyam anuttaram /
BhāMañj, 5, 161.2 rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ //
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 11, 18.2 spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ //
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 158.1 maryādābhraṃśakupitaḥ sa śaśāpātha mātulam /
BhāMañj, 13, 269.2 tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ //
BhāMañj, 13, 518.2 anaśvaram anākramyaṃ maryādā mānināṃ dhanam //
BhāMañj, 13, 519.1 apyanutsṛṣṭamaryādo dasyuḥ syānna viśṛṅkhalaḥ /
BhāMañj, 13, 519.2 maryādā saṃpadāṃ dhāma mūḍhatā vipadāmiva //
BhāMañj, 13, 520.2 aparityaktamaryādaḥ prāpa siddhimanuttamām //
BhāMañj, 13, 913.2 adya tūtsannamaryādāstyaktāste durmadā mayā //
BhāMañj, 13, 1457.2 maryādāmanuvartante lalanāścapalāśayāḥ //
Garuḍapurāṇa
GarPur, 1, 82, 7.2 viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati //
GarPur, 1, 115, 65.2 arthādapetamaryādāstrayastiṣṭhanti bhartṛṣu //
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
GarPur, 1, 147, 49.2 eṣā tridoṣamaryādā mokṣāya ca vadhāya ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 6.2 tathātikrāntavedoktamaryādāvyavahāriṇām /
Rasārṇava
RArṇ, 15, 179.2 nātikrāmati maryādāṃ velāmiva mahodadhiḥ //
Tantrāloka
TĀ, 8, 65.1 meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ /
Ānandakanda
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 47.0 āṅ ayaṃ kriyāyoge ye tu maryādāyām abhividhau vā āṅprayogaṃ manyante teṣām abhiprāyaṃ na vidmaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 48.0 yato maryādāyāmabhividhau cāṅaḥ prātipadikena yogaḥ syāt yathā āsamudrakṣitīśānām ā pāṭalīputrād vṛṣṭo deva ityādau ihāpi ca tathā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 14.0 atha cāsyocyate caryā maryādānuvidhāyinī //
Śukasaptati
Śusa, 23, 38.1 acalāścalanti pralaye maryādāṃ sāgarā vilaṅghante /
Haṃsadūta
Haṃsadūta, 1, 42.2 suhṛdbuddhyā haṃsāḥ kalitamadhurasyāmbujabhuvaḥ samaryādā yeṣāṃ sapadi paricaryāṃ vidadhati //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 6.1 tiṣṭhate gatamaryādo gataprāṇa iva kṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 146, 39.2 maryādā sthāpitā loke yathā dharmo na naśyati //
SkPur (Rkh), Revākhaṇḍa, 146, 41.1 loko niraṅkuśaḥ sarvo maryādālaṅghane rataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 41.2 maryādā sthāpitā tena śāstraṃ vīkṣya maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 48.1 nāstikā bhinnamaryādā ye niścayabahiṣkṛtāḥ /