Occurrences

Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Śukasaptati
Mugdhāvabodhinī

Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
Arthaśāstra
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
Carakasaṃhitā
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Mahābhārata
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 78, 29.2 atikrāntaśca maryādāṃ kāvyaitat kathayāmi te //
MBh, 1, 90, 17.1 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma /
MBh, 1, 90, 21.1 devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma /
MBh, 1, 101, 26.1 maryādāṃ sthāpayāmyadya loke dharmaphalodayām /
MBh, 1, 113, 15.2 cakāra caiva maryādām imāṃ strīpuṃsayor bhuvi //
MBh, 3, 30, 18.2 na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati //
MBh, 12, 90, 4.2 kasmin idānīṃ maryādām ayaṃ lokaḥ kariṣyati //
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 97, 8.3 maryādāṃ śāśvatīṃ bhindyād brāhmaṇaṃ yo 'bhilaṅghayet //
MBh, 12, 97, 9.1 atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ /
MBh, 12, 131, 12.1 sthāpayed eva maryādāṃ janacittaprasādinīm /
MBh, 12, 321, 35.2 tasya devasya maryādāṃ pūjayanti sanātanīm //
MBh, 12, 326, 59.1 tvayā kṛtāṃ ca maryādāṃ nātikrāmyati kaścana /
Rāmāyaṇa
Rām, Ay, 12, 6.1 saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ /
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Utt, 14, 21.2 maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat //
Rām, Utt, 36, 31.2 pratiṣiddho 'pi maryādāṃ laṅghayatyeva vānaraḥ //
Saṅghabhedavastu
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
SBhedaV, 1, 112.1 yan nu vayaṃ saṃgamya samāgamya kṣetrāṇi māpayema sīmāṃ badhnīyāma maryādāṃ sthāpayema idaṃ tava idaṃ mameti te saṃgamya samāgamya kṣetrāṇi māpitavantaḥ sīmāṃ ca baddhavantaḥ maryādāṃ sthāpitavantaḥ //
Agnipurāṇa
AgniPur, 16, 9.1 sthāpayiṣyati maryādāṃ cāturvarṇye yathocitām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 61.2 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca //
Harivaṃśa
HV, 5, 4.1 maryādāṃ sthāpayāmāsa dharmāpetāṃ sa pārthivaḥ /
Kāmasūtra
KāSū, 1, 3, 9.1 tathāsti rājeti dūrasthā api janapadā na maryādām ativartante tadvad etat //
Matsyapurāṇa
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 32, 30.2 atikrāntaśca maryādāṃ kāvyaitatkathayāmi te //
MPur, 154, 510.1 adhunā darśite mārge maryādāṃ kartumarhasi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 221.0 tatreṣṭam ity aṣṭāṅgaṃ brahmacaryaṃ maryādāmadhikurute //
PABh zu PāśupSūtra, 1, 16, 16.0 āṅ iti āsanabandhanibhṛtanigṛhītakaluṣakṣapaṇavisargādimaryādām adhikurute //
PABh zu PāśupSūtra, 1, 28, 9.0 āha kiṃ svaśaktyādhyākrāntā vaśyā bhavanti āhosvid dharmamaryādāṃ rakṣanti guruśiṣyavat //
PABh zu PāśupSūtra, 1, 29, 4.0 atra āṅ iti āveśanamaryādām adhikurute //
PABh zu PāśupSūtra, 3, 2, 4.0 āṅ ity avamānādiniṣpattimaryādām adhikurute //
PABh zu PāśupSūtra, 4, 20, 12.0 āṅ iti svaśāstroktamaryādām adhikurute abhividhyarthaṃ ca //
PABh zu PāśupSūtra, 5, 17, 2.0 āṅ iti atra saṃvṛtaparipūtādimaryādām adhikurute kṛtānnotsṛṣṭavad apadāntaritatvāt //
PABh zu PāśupSūtra, 5, 17, 17.0 aśnīyāditi yogakriyānuparodhenāhāralāghavamaryādām adhikurute //
PABh zu PāśupSūtra, 5, 19, 3.0 āṅ iti pūrvaprasiddhamātrādimaryādām adhikurute //
Viṣṇupurāṇa
ViPur, 1, 6, 32.2 maryādāṃ sthāpayāmāsa yathāsthānaṃ yathāguṇam //
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
Bhāratamañjarī
BhāMañj, 1, 464.2 tyajanti jīvitaṃ kāle maryādāṃ na tu māninaḥ //
BhāMañj, 5, 161.2 rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ //
BhāMañj, 6, 6.2 na nivṛtte raṇe ceti maryādāṃ cakrire nṛpāḥ //
BhāMañj, 11, 18.2 spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ //
BhāMañj, 13, 113.2 śakto hyāyuṣi maryādāṃ yaḥ kālavihitāṃ bhavet //
BhāMañj, 13, 269.2 tāṃ tāmutkramya maryādāṃ vartante kāmacāriṇaḥ //
BhāMañj, 13, 1457.2 maryādāmanuvartante lalanāścapalāśayāḥ //
Garuḍapurāṇa
GarPur, 1, 82, 7.2 viṣṇurāhātha maryādāṃ puṇyakṣetraṃ bhaviṣyati //
GarPur, 1, 147, 48.1 prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca /
Rasārṇava
RArṇ, 15, 179.2 nātikrāmati maryādāṃ velāmiva mahodadhiḥ //
Śukasaptati
Śusa, 23, 38.1 acalāścalanti pralaye maryādāṃ sāgarā vilaṅghante /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 21.0 kācaḥ pratītaḥ ṭaṅkaṇaṃ saubhāgyaṃ tataḥ raso 'ti maryādāmatikramya dhmātaḥ san ekaraso bhavati samarasa ityarthaḥ //