Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 39.2 amuṣya nṛharīśituḥ kṛtivarasya vargaḥ kṛtāvasāvagamadādimaḥ sadabhidhānacūḍāmaṇau //
RājNigh, Guḍ, 149.2 tasyāyaṃ nṛhareḥ kṛtau sthitim agād vargo guḍūcyādikas tārtīyīkatayābhidhānaracanācūḍāmaṇau kīrtitaḥ //
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Pipp., 262.2 vargaḥ pippalikādir eṣa nṛhares tasyeha śasyātmano nāmagrāmaśikhāmaṇau khalu kṛtau ṣaṣṭhaḥ pratiṣṭhām agāt //
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Śālm., 158.2 amuṣyāyaṃ vargo nṛharikṛtinaḥ kāṅkṣati kṛtau sthitiṃ śālmalyādir vasubhir abhidhāśekharamaṇau //
RājNigh, Prabh, 158.2 tasyāyaṃ navamaḥ kṛtau naraharer vargaḥ prabhadrādiko bhadrātmany abhidhānaśekharaśikhācūḍāmaṇau saṃsthitaḥ //
RājNigh, Kar., 207.2 tasyāyaṃ daśamaḥ kṛtau sthitim agād vargo nṛsiṃheśituḥ sūrīndoḥ karavīrakādir abhidhāsambhāracūḍāmaṇau //
RājNigh, Āmr, 13.2 datte dhātupracayam adhikaṃ tarpaṇaṃ kāntikāri khyātaṃ tṛṣṇāśramaśamakṛtau cūtajātaṃ phalaṃ syāt //
RājNigh, Āmr, 263.2 tasyāyaṃ kavituḥ kṛtau naraharer āmrādir ekādaśo vargaḥ svargasabhābhiṣagbhir abhidhācūḍāmaṇāv īritaḥ //
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, Māṃsādivarga, 88.2 tasyāyaṃ puruṣapratāpasuhṛdaḥ śrīmannṛsiṃheśitur vargaḥ saptadaśo niṣīdati kṛtau nāmādicūḍāmaṇau //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
RājNigh, Sattvādivarga, 108.2 tasyaiṣo'pyekaviṃśaḥ śrayati khalu kṛtau nāmanirmāṇacūḍāratnāpīḍe praśāntiṃ naraharikṛtinaḥ ko 'pi sattvādivargaḥ //
RājNigh, Miśrakādivarga, 72.2 tasyāgād abhidhānaśekharamaṇau vargo nṛsiṃheśitur dvāviṃśo 'vasitiṃ kṛtau kṛtadhiyāṃ yo miśrakākhyo mataḥ //