Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 49.2 pittavātakaphaghnī ca malādhmānaviśodhinī //
RājNigh, Parp., 38.2 arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī //
RājNigh, Pipp., 15.1 gajoṣaṇā kaṭūṣṇā ca rūkṣā malaviśoṣaṇī /
RājNigh, Pipp., 87.2 karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā //
RājNigh, Pipp., 99.1 gaḍotthaṃ tūṣṇalavaṇam īṣad amlaṃ malāpaham /
RājNigh, Pipp., 169.2 grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī //
RājNigh, Pipp., 237.2 dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasāraṇam //
RājNigh, Pipp., 242.2 āmakṣayāpahṛc chvāsaviṣakāsamalāpaham //
RājNigh, Pipp., 258.2 gudāvartakrimighnaś ca malavastraviśodhanaḥ //
RājNigh, Śat., 75.3 śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ /
RājNigh, Śat., 144.1 cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī /
RājNigh, Śat., 146.1 mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī /
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 107.1 madhuraḥ śālmalīkando malasaṃgraharodhajit /
RājNigh, Mūl., 123.2 rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt //
RājNigh, Mūl., 222.1 kāralīkandam arśoghnaṃ malarodhaviśodhanam /
RājNigh, Prabh, 152.2 kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ //
RājNigh, Kar., 30.1 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
RājNigh, Kar., 34.1 śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ /
RājNigh, Kar., 66.2 snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, Āmr, 239.2 malaviṣṭambhaśamanī pittahṛd dīpanī ca sā //
RājNigh, Āmr, 242.1 candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam /
RājNigh, Āmr, 243.2 tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 253.2 malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī //
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 48.2 kilāsakaphadaurgandhyavātālakṣmīmalāpahā //
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, Kṣīrādivarga, 111.1 kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca /
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Śālyādivarga, 56.2 īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Manuṣyādivargaḥ, 91.0 svedo gharmaśca gharmāmbho dūṣikā netrayormalam //
RājNigh, Manuṣyādivargaḥ, 92.1 malaṃ viṣṭhā purīṣaṃ ca viṭ kiṭṭaṃ pūtikaṃ ca tat /
RājNigh, Rogādivarga, 22.2 āmo malasya vaiṣamyādraktārtiḥ śoṇitāmayaḥ //