Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgvedakhilāni
Amṛtabindūpaniṣat
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Yogasūtra
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
Atharvaveda (Paippalāda)
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 48, 3.2 apamityam ivābhṛtaṃ malaṃ te prati dadhmasi //
Atharvaveda (Śaunaka)
AVŚ, 2, 7, 1.2 āpo malam iva prāṇaikṣīt sarvān macchapathāṁ adhi //
AVŚ, 6, 115, 3.1 drupadād iva mumucānaḥ svinnaḥ snātvā malād iva /
AVŚ, 10, 5, 24.2 prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu //
AVŚ, 12, 2, 20.1 sīse malaṃ sādayitvā śīrṣaktim upabarhaṇe /
AVŚ, 14, 2, 67.1 saṃbhale malaṃ sādayitvā kambale duritaṃ vayam /
AVŚ, 14, 2, 68.2 apāsyāḥ keśyaṃ malam apa śīrṣaṇyaṃ likhāt //
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 20.1 hvayanti patnīṃ hvayanti hotāraṃ hvayanti brahmāṇaṃ hvayanti pratiprasthātāraṃ hvayanti praśāstāraṃ hvayanty āgnīdhram ehi yajamāna itīdam āpaḥ pravahata avadyaṃ ca malaṃ ca yat /
Bhāradvājaśrautasūtra
BhārŚS, 7, 16, 13.2 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 6.2 śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ /
BĀU, 6, 4, 6.3 tasmān malodvāsasaṃ yaśasvinīm abhikramyopamantrayeta //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 57, 1.2 bhīmam bata malam apāvadhiṣateti /
JUB, 1, 57, 1.4 dhiyo vā imā malam apāvadhiṣateti /
JUB, 1, 57, 1.7 malena hy ete jīvanti //
Jaiminīyabrāhmaṇa
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
Jaiminīyaśrautasūtra
JaimŚS, 12, 3.0 idamāpaḥ pravahatāvadyaṃ ca malaṃ ca yat //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 10, 21.1 drupadād iven mumucānaḥ svinnaḥ snātvī malād iva /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 17.1 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.5 āpo malam iva prāṇijann asmatsu śapathāṁ adhīty ācamyendriyāvatīm adyāhaṃ vācam udyāsaṃ dīrghaprāṇo 'cchinno 'dabdho gopāḥ /
ĀpŚS, 7, 12, 4.0 yo 'pannadan malaṃ tat paśūnām iti vijñāyate //
ĀpŚS, 7, 21, 6.3 idam āpaḥ pravahatāvadyaṃ ca malaṃ ca yat /
Ṛgvedakhilāni
ṚVKh, 2, 6, 8.1 kṣutpipāsāmalā jyeṣṭhām alakṣmīṃ nāśayāmy aham /
Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 7.1 yathā parvatadhātūnāṃ dahyante dhamanān malāḥ /
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 12, 3.1 apsu niṣṭhyūtāstailavadvisarpiṇaḥ paṅkamalagrāhiṇaśca tāmrarūpyayoḥ śatād upari veddhāraḥ //
ArthaŚ, 2, 14, 53.1 rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt //
Carakasaṃhitā
Ca, Sū., 1, 70.1 suvarṇaṃ samalāḥ pañca lohāḥ sasikatāḥ sudhā /
Ca, Sū., 5, 72.2 nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam //
Ca, Sū., 5, 75.2 jihvāmūlagataṃ yacca malamucchvāsarodhi ca //
Ca, Sū., 5, 93.1 daurgandhyaṃ gauravaṃ tandrāṃ kaṇḍūṃ malamarocakam /
Ca, Sū., 5, 94.1 pavitraṃ vṛṣyamāyuṣyaṃ śramasvedamalāpaham /
Ca, Sū., 5, 98.2 pādayormalamārgāṇāṃ śaucādhānamabhīkṣṇaśaḥ //
Ca, Sū., 7, 42.2 malāyanāni bādhyante duṣṭairmātrādhikairmalaiḥ //
Ca, Sū., 7, 43.1 malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca, Sū., 7, 43.1 malabuddhiṃ gurutayā lāghavānmalasaṃkṣayam /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 15, 22.1 malāpahaṃ rogaharaṃ balavarṇaprasādanam /
Ca, Sū., 17, 63.1 vātādīnāṃ rasādīnāṃ malānāmojasastathā /
Ca, Sū., 17, 72.2 viśuṣkāṇi ca lakṣyante yathāsvaṃ malasaṃkṣaye //
Ca, Sū., 17, 77.1 kaphaśoṇitaśukrāṇāṃ malānāṃ cātivartanam /
Ca, Sū., 17, 93.1 antaḥśarīre māṃsāsṛgāviśanti yadā malāḥ /
Ca, Sū., 17, 117.1 prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca, Sū., 19, 4.10 viṃśatiḥ kṛmijātaya iti yūkā pipīlikāśceti dvividhā bahirmalajāḥ keśādā lomādā lomadvīpāḥ saurasā audumbarā jantumātaraśceti ṣaṭ śoṇitajāḥ antrādā udarāveṣṭā hṛdayādāścuravo darbhapuṣpāḥ saugandhikā mahāgudāśceti sapta kaphajāḥ kakerukā makerukā lelihāḥ saśūlakāḥ sausurādāśceti pañca purīṣajāḥ viṃśatiḥ pramehā ityudakamehaś cekṣubālikārasamehaśca sāndramehaśca sāndraprasādamehaśca śuklamehaśca śukramehaśca śītamehaśca śanairmehaśca sikatāmehaśca lālāmehaśceti daśa śleṣmanimittāḥ kṣāramehaśca kālamehaśca nīlamehaśca lohitamehaśca mañjiṣṭhāmehaśca haridrāmehaśca hastimehaśca madhumehaśceti catvāro vātanimittāḥ iti viṃśatiḥ pramehāḥ viṃśatiryonivyāpada iti vātikī paittikī ślaiṣmikī sānnipātikī ceti catasro doṣajāḥ doṣadūṣyasaṃsargaprakṛtinirdeśairavaśiṣṭāḥ ṣoḍaśa nirdiśyante tadyathā raktayoniścārajaskā cācaraṇā cāticaraṇā ca prākcaraṇā copaplutā ca pariplutā codāvartinī ca karṇinī ca putraghnī cāntarmukhī ca sūcīmukhī ca śuṣkā ca vāminī ca ṣaṇḍhayoniśca mahāyoniśceti viṃśatiryonivyāpado bhavanti /
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Ca, Sū., 22, 19.1 prabhūtaśleṣmapittāsramalāḥ saṃsṛṣṭamārutāḥ /
Ca, Sū., 24, 25.2 pṛthak pṛthak samastā vā srotāṃsi kupitā malāḥ //
Ca, Sū., 24, 43.1 vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 27, 11.1 raktaśālirvarasteṣāṃ tṛṣṇāghnas trimalāpahaḥ /
Ca, Sū., 27, 24.2 balyo bahumalaḥ puṃstvaṃ māṣaḥ śīghraṃ dadāti ca //
Ca, Sū., 28, 4.1 tatrāhāraprasādākhyo rasaḥ kiṭṭaṃ ca malākhyam abhinirvartate /
Ca, Sū., 28, 4.2 kiṭṭāt svedapurīṣavātapittaśleṣmāṇaḥ karṇākṣināsikāsyalomakūpaprajananamalāḥ keśaśmaśrulomanakhādayaś cāvayavāḥ puṣyanti /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.4 te sarva eva dhātavo malākhyāḥ prasādākhyāśca rasamalābhyāṃ puṣyantaḥ svaṃ mānamanuvartante yathāvayaḥśarīram /
Ca, Sū., 28, 4.5 evaṃ rasamalau svapramāṇāvasthitāv āśrayasya samadhātor dhātusāmyam anuvartayataḥ /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 4.7 svamānātiriktāḥ punarutsargiṇaḥ śītoṣṇaparyāyaguṇaiś copacaryamāṇā malāḥ śarīradhātusāmyakarāḥ samupalabhyante //
Ca, Sū., 28, 5.1 teṣāṃ tu malaprasādākhyānāṃ dhātūnāṃ srotāṃsyayanamukhāni /
Ca, Sū., 28, 20.1 indriyāṇi samāśritya prakupyanti yadā malāḥ /
Ca, Sū., 28, 22.1 malānāśritya kupitā bhedaśoṣapradūṣaṇam /
Ca, Sū., 28, 22.2 doṣā malānāṃ kurvanti saṅgotsargāv atīva ca //
Ca, Sū., 28, 30.2 malajānāṃ vikārāṇāṃ siddhiś coktā kvacitkvacit //
Ca, Sū., 28, 31.2 koṣṭhācchākhā malā yānti drutatvānmarutasya ca //
Ca, Sū., 28, 33.2 śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt //
Ca, Nid., 2, 6.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 10.1 tatra malo bāhyaścābhyantaraśca /
Ca, Vim., 7, 10.2 tatra bāhyamalajātān malajān saṃcakṣmahe /
Ca, Vim., 7, 10.2 tatra bāhyamalajātān malajān saṃcakṣmahe /
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Śār., 1, 136.2 keśalomanakhāgrānnamaladravaguṇair vinā //
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Ca, Śār., 6, 17.2 tatra malabhūtāste ye śarīrasyābādhakarāḥ syuḥ /
Ca, Śār., 6, 17.3 tadyathā śarīracchidreṣūpadehāḥ pṛthagjanmāno bahirmukhāḥ paripakvāśca dhātavaḥ prakupitāśca vātapittaśleṣmāṇaḥ ye cānye'pi keciccharīre tiṣṭhanto bhāvāḥ śarīrasyopaghātāyopapadyante sarvāṃstān male saṃcakṣmahe itarāṃstu prasāde gurvādīṃśca dravāntān guṇabhedena rasādīṃśca śukrāntān dravyabhedena //
Ca, Śār., 6, 33.2 malākhyāḥ samprasādākhyā dhātavaḥ praśna eva ca //
Ca, Śār., 8, 60.0 śayanāsanāstaraṇaprāvaraṇāni kumārasya mṛdulaghuśucisugandhīni syuḥ svedamalajantumanti mūtrapurīṣopasṛṣṭāni ca varjyāni syuḥ asati saṃbhave'nyeṣāṃ tānyeva ca suprakṣālitopadhānāni sudhūpitāni śuddhaśuṣkāṇyupayogaṃ gaccheyuḥ //
Ca, Cik., 3, 70.2 punarvivṛddhāḥ sve kāle jvarayanti naraṃ malāḥ //
Ca, Cik., 3, 115.2 kāmaśokabhayādvāyuḥ krodhāt pittaṃ trayo malāḥ //
Ca, Cik., 3, 129.2 saṃsṛṣṭāḥ saṃnipatitāḥ pṛthagvā kupitā malāḥ //
Ca, Cik., 3, 137.1 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam /
Ca, Cik., 3, 170.1 kāmaṃ tu payasā tasya nirūhairvā harenmalān /
Ca, Cik., 3, 172.1 sraṃsanaṃ trīnmalān bastirharet pakvāśayasthitān /
Ca, Cik., 3, 276.2 saptāhena hi pacyante saptadhātugatā malāḥ //
Ca, Cik., 3, 336.1 athavāpi parīpākaṃ dhātuṣveva kramānmalāḥ /
Ca, Cik., 5, 9.2 śoko 'bhighāto 'timalakṣayaśca nirannatā cānilagulmahetuḥ //
Ca, Cik., 5, 104.2 samalāya pradātavyaṃ śodhanaṃ vātagulmine //
Ca, Cik., 23, 160.2 dṛṣṭiśvāsamalasparśaviṣairāśīviṣais tathā //
Ca, Cik., 1, 3, 56.2 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu //
Ca, Cik., 1, 3, 61.2 viśeṣataḥ praśasyante malā hemādidhātujāḥ //
Garbhopaniṣat
GarbhOp, 1, 1.2 taṃ saptadhātuṃ trimalaṃ dviyoniṃ caturvidhāhāramayaṃ śarīram //
Lalitavistara
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 4, 5.3 ṣaṭtriṃśateśca devaputranayutānāṃ virajo vigatamalaṃ dharmeṣu dharmacakṣurviśuddham /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 36.4 sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi /
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
Mahābhārata
MBh, 1, 1, 1.9 bhūyād bhāratapaṅkajaṃ kalimalapradhvaṃsi naḥ śreyase /
MBh, 1, 123, 18.1 sa kṛṣṇaṃ maladigdhāṅgaṃ kṛṣṇājinadharaṃ vane /
MBh, 1, 123, 30.1 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam /
MBh, 1, 201, 7.2 malopacitasarvāṅgau vāyubhakṣau babhūvatuḥ /
MBh, 3, 28, 13.2 sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata //
MBh, 3, 65, 12.2 malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam //
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 66, 7.2 na cāsyā naśyate rūpaṃ vapur malasamācitam /
MBh, 3, 66, 9.3 sunandā śodhayāmāsa piplupracchādanaṃ malam //
MBh, 3, 66, 10.1 sa malenāpakṛṣṭena piplus tasyā vyarocata /
MBh, 3, 74, 8.1 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī /
MBh, 3, 75, 21.1 tathaiva maladigdhāṅgī pariṣvajya śucismitā /
MBh, 3, 118, 19.1 te vṛṣṇayaḥ pāṇḍusutān samīkṣya bhūmau śayānān maladigdhagātrān /
MBh, 3, 119, 19.2 so 'yaṃ vane mūlaphalena jīvañjaṭī caratyadya malācitāṅgaḥ //
MBh, 3, 123, 7.2 śobhethās tvanavadyāṅgi na tvevaṃ malapaṅkinī //
MBh, 3, 266, 58.3 jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī //
MBh, 3, 275, 9.2 malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam //
MBh, 3, 275, 61.1 sa tatra maladigdhāṅgaṃ bharataṃ cīravāsasam /
MBh, 5, 39, 64.1 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 5, 39, 64.1 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 5, 39, 64.2 kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ //
MBh, 5, 39, 64.2 kautūhalamalā sādhvī vipravāsamalāḥ striyaḥ //
MBh, 5, 39, 65.1 suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu /
MBh, 5, 39, 65.1 suvarṇasya malaṃ rūpyaṃ rūpyasyāpi malaṃ trapu /
MBh, 5, 39, 65.2 jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam //
MBh, 5, 39, 65.2 jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam //
MBh, 5, 39, 65.2 jñeyaṃ trapumalaṃ sīsaṃ sīsasyāpi malaṃ malam //
MBh, 5, 187, 19.1 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī /
MBh, 6, BhaGī 3, 38.1 dhūmenāvriyate vahniryathādarśo malena ca /
MBh, 8, 30, 68.1 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam /
MBh, 8, 30, 68.1 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam /
MBh, 8, 30, 68.2 malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam //
MBh, 8, 30, 68.2 malaṃ pṛthivyā bāhlīkāḥ strīṇāṃ madrastriyo malam //
MBh, 8, 30, 70.1 mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam /
MBh, 8, 30, 70.1 mānuṣāṇāṃ malaṃ mlecchā mlecchānāṃ mauṣṭikā malam /
MBh, 8, 30, 70.2 mauṣṭikānāṃ malaṃ śaṇḍāḥ śaṇḍānāṃ rājayājakāḥ //
MBh, 8, 30, 71.1 rājayājakayājyānāṃ madrakāṇāṃ ca yan malam /
MBh, 8, 30, 71.2 tad bhaved vai tava malaṃ yady asmān na vimuñcasi //
MBh, 12, 61, 18.2 ekasmin eva ācārye śuśrūṣur malapaṅkavān //
MBh, 12, 92, 2.1 yo na jānāti nirhantuṃ vastrāṇāṃ rajako malam /
MBh, 12, 123, 9.1 apadhyānamalo dharmo malo 'rthasya nigūhanam /
MBh, 12, 123, 9.1 apadhyānamalo dharmo malo 'rthasya nigūhanam /
MBh, 12, 123, 9.2 saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ //
MBh, 12, 139, 81.3 ubhau syāvaḥ svamalenāvaliptau dātāhaṃ ca tvaṃ ca vipra pratīcchan //
MBh, 12, 253, 3.2 malapaṅkadharo dhīmān bahūn varṣagaṇānmuniḥ //
MBh, 12, 253, 18.2 araṇyagamanānnityaṃ malino malasaṃyutāḥ //
MBh, 12, 290, 66.2 rodanāśrumalakṣāraṃ saṅgatyāgaparāyaṇam //
MBh, 12, 304, 16.2 virajaskamalaṃ nityam anantaṃ śuddham avraṇam //
MBh, 12, 315, 20.2 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 12, 315, 20.2 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 12, 315, 20.3 malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam //
MBh, 12, 315, 20.3 malaṃ pṛthivyā vāhīkāḥ strīṇāṃ kautūhalaṃ malam //
MBh, 13, 85, 19.2 ṛṣayo lomakūpebhyaḥ svedācchando malātmakam //
MBh, 13, 123, 17.1 adbhir gātrānmalam iva tamo 'gniprabhayā yathā /
MBh, 13, 136, 14.1 candane malapaṅke ca bhojane 'bhojane samāḥ /
MBh, 14, 19, 38.3 nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak //
MBh, 14, 54, 15.1 tato digvāsasaṃ dhīmānmātaṅgaṃ malapaṅkinam /
MBh, 15, 22, 16.2 gāndhārīsahitā vatsye tāpasī malapaṅkinī //
MBh, 15, 33, 17.2 digvāsā maladigdhāṅgo vanareṇusamukṣitaḥ //
Manusmṛti
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 4, 220.2 viṣṭhā vārddhuṣikasyānnaṃ śastravikrayiṇo malam //
ManuS, 5, 132.2 yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ //
ManuS, 5, 134.2 daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api //
ManuS, 5, 135.2 śleṣmāśru dūṣikā svedo dvādaśaite nṝṇāṃ malāḥ //
ManuS, 6, 71.1 dahyante dhmāyamānānāṃ dhātūnāṃ hi yathā malāḥ /
ManuS, 8, 308.2 tam āhuḥ sarvalokasya samagramalahārakam //
ManuS, 11, 70.2 phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham //
ManuS, 11, 93.1 surā vai malam annānāṃ pāpmā ca malam ucyate /
ManuS, 11, 93.1 surā vai malam annānāṃ pāpmā ca malam ucyate /
ManuS, 11, 102.1 tapasāpanunutsus tu suvarṇasteyajaṃ malam /
ManuS, 11, 108.1 etair vratair apoheyur mahāpātakino malam /
Rāmāyaṇa
Rām, Bā, 23, 17.1 purā vṛtravadhe rāma malena samabhiplutam /
Rām, Bā, 23, 18.2 kalaśaiḥ snāpayāmāsur malaṃ cāsya pramocayan //
Rām, Bā, 23, 19.1 iha bhūmyāṃ malaṃ dattvā dattvā kāruṣam eva ca /
Rām, Bā, 23, 21.2 maladāś ca karūṣāś ca mamāṅgamaladhāriṇau //
Rām, Bā, 36, 19.2 malaṃ tasyābhavat tatra trapusīsakam eva ca //
Rām, Ay, 93, 34.2 malena tasyāṅgam idaṃ katham āryasya sevyate //
Rām, Ay, 101, 31.2 ahiṃsakā vītamalāś ca loke bhavanti pūjyā munayaḥ pradhānāḥ //
Rām, Ār, 6, 5.1 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
Rām, Su, 13, 35.1 malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām /
Rām, Su, 15, 19.2 niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām //
Rām, Su, 15, 25.2 sā malena ca digdhāṅgī vapuṣā cāpyalaṃkṛtā //
Rām, Su, 17, 5.3 malamaṇḍanadigdhāṅgīṃ maṇḍanārhām amaṇḍitām //
Rām, Yu, 68, 10.2 rajomalābhyām āliptaiḥ sarvagātrair varastriyam //
Rām, Yu, 113, 27.1 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam /
Saundarānanda
SaundĀ, 8, 51.1 malapaṅkadharā digambarā prakṛtisthairnakhadantaromabhiḥ /
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
SaundĀ, 10, 42.2 malakṣayārthaṃ na malodbhavārthaṃ rajastathāsmai munirācakarṣa //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 4.2 utthāyanair ṛte dese malamūtre visarjayet //
Vṛddhayamasmṛti, 1, 6.1 uttarādimukhaḥ kuryāt saṃdhyayor malamūtrakam /
Vṛddhayamasmṛti, 1, 15.1 aivaṃ malavisarge tu mūtraśauce tu kathyate /
Vṛddhayamasmṛti, 1, 18.2 kṛtvā dvādaśagaṇḍūṣaṃ malasūtre tu ṣaḍ bhavet //
Yogasūtra
YS, 4, 30.1 tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyam alpam //
Abhidharmakośa
AbhidhKo, 2, 21.2 dviliṅgaḥ āryo rāgī ekaliṅgadvayamalavarjitaiḥ //
Amarakośa
AKośa, 2, 330.1 tilakaṃ kloma mastiṣkaṃ gordaṃ kiṭṭaṃ malo 'striyām /
AKośa, 2, 331.2 sṛṇikā syandanī lālā dūṣikā netrayormalam //
AKośa, 2, 332.1 nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam /
AKośa, 2, 332.1 nāsāmalaṃ tu siṃghāṇaṃ piñjūṣaṃ karṇayormalam /
Amaruśataka
AmaruŚ, 1, 14.2 paśyaitad dayitākucavyatikaronmṛṣṭāṅgarāgāruṇaṃ vakṣaste malatailapaṅkaśabalair veṇīpadairaṅkitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 13.2 sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca //
AHS, Sū., 1, 24.1 sādhāraṇaṃ samamalaṃ tridhā bhūdeśam ādiśet /
AHS, Sū., 2, 16.2 kaṇḍūmalaśramasvedatandrātṛḍdāhapāpmajit //
AHS, Sū., 3, 52.2 śuci haṃsodakaṃ nāma nirmalaṃ malajij jalam //
AHS, Sū., 4, 25.1 yateta ca yathākālaṃ malānāṃ śodhanaṃ prati /
AHS, Sū., 5, 44.1 mūlāgrajantujagdhādipīḍanān malasaṃkarāt /
AHS, Sū., 6, 21.2 māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ //
AHS, Sū., 6, 29.1 malānulomanī pathyā peyā dīpanapācanī /
AHS, Sū., 6, 55.2 tatra baddhamalāḥ śītā laghavo jāṅgalā hitāḥ //
AHS, Sū., 6, 143.2 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ viduḥ //
AHS, Sū., 7, 11.2 dhātumauktikakāṣṭhāśmaratnādiṣu malāktatā //
AHS, Sū., 8, 16.1 svedanaṃ phalavartiṃ ca malavātānulomanīm /
AHS, Sū., 8, 22.1 prabhūte śodhanaṃ taddhi mūlād unmūlayen malān /
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Sū., 10, 37.2 tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddhamalās tathā //
AHS, Sū., 11, 1.1 doṣadhātumalā mūlaṃ sadā dehasya taṃ calaḥ /
AHS, Sū., 11, 14.2 dūṣikādīn api malān bāhulyagurutādibhiḥ //
AHS, Sū., 11, 23.1 malānām atisūkṣmāṇāṃ durlakṣyaṃ lakṣayet kṣayam /
AHS, Sū., 11, 25.1 vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cātivisargataḥ /
AHS, Sū., 11, 25.2 malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ //
AHS, Sū., 11, 35.2 doṣā duṣṭā rasair dhātūn dūṣayanty ubhaye malān //
AHS, Sū., 11, 36.2 malā malāyanāni syur yathāsvaṃ teṣv ato gadāḥ //
AHS, Sū., 12, 30.1 nivartate tu kupito malo 'lpālpaṃ jalaughavat /
AHS, Sū., 12, 30.2 nānārūpair asaṃkhyeyair vikāraiḥ kupitā malāḥ //
AHS, Sū., 12, 61.2 viparītās tato 'nye tu vidyād evaṃ malān api //
AHS, Sū., 12, 72.2 kṣiṇuyān na malān eva kevalaṃ vapur asyati //
AHS, Sū., 13, 24.1 ālasyāpaktiniṣṭhīvamalasaṅgāruciklamāḥ /
AHS, Sū., 13, 24.2 liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ //
AHS, Sū., 13, 30.2 hanty āśu yuktaṃ vaktreṇa dravyam āmāśayān malān //
AHS, Sū., 14, 17.1 vimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ /
AHS, Sū., 15, 40.2 kuṣṭhaṃ truṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AHS, Sū., 17, 9.1 daśamūlena ca pṛthak sahitair vā yathāmalam /
AHS, Sū., 18, 55.2 pravṛttaṃ hi malaṃ snigdho vireko nirharet sukham //
AHS, Sū., 18, 58.2 malo hi dehād utkleśya hriyate vāsaso yathā //
AHS, Sū., 18, 59.1 snehasvedais tathotkliṣṭaḥ śodhyate śodhanair malaḥ /
AHS, Sū., 22, 8.2 dhānyāmlam āsyavairasyamaladaurgandhyanāśanam //
AHS, Sū., 22, 24.2 tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu //
AHS, Sū., 23, 7.2 ūrdhvagān nayane nyastam apavartayate malān //
AHS, Sū., 23, 8.1 athāñjanaṃ śuddhatanor netramātrāśraye male /
AHS, Sū., 26, 35.2 duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ //
AHS, Śār., 1, 6.2 viyonivikṛtākārā jāyante vikṛtair malaiḥ //
AHS, Śār., 1, 10.1 vātādikuṇapagranthipūyakṣīṇamalāhvayam /
AHS, Śār., 3, 35.2 vātapittakaphair juṣṭaṃ śuddhaṃ caivaṃ sthitā malāḥ //
AHS, Śār., 3, 42.1 prāṇadhātumalāmbho'nnavāhīny ahitasevanāt /
AHS, Śār., 3, 49.2 doṣadhātumalādīnām ūṣmety ātreyaśāsanam //
AHS, Śār., 3, 63.2 kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca //
AHS, Śār., 3, 64.1 sneho 'kṣitvagviṣām ojo dhātūnāṃ kramaśo malāḥ /
AHS, Śār., 5, 24.2 malavastravraṇādau vā varṣāntaṃ tasya jīvitam //
AHS, Śār., 5, 106.2 malān vastiśiro nābhiṃ vibadhya janayan rujam //
AHS, Śār., 6, 59.2 manovahānāṃ pūrṇatvāt srotasāṃ prabalair malaiḥ //
AHS, Nidānasthāna, 1, 12.2 sarveṣām eva rogāṇāṃ nidānaṃ kupitā malāḥ //
AHS, Nidānasthāna, 2, 3.2 āgantuśca malās tatra svaiḥ svair duṣṭāḥ pradūṣaṇaiḥ //
AHS, Nidānasthāna, 2, 15.2 kaṣāyāsyatvam athavā malānām apravartanam //
AHS, Nidānasthāna, 2, 32.1 hṛdvyathā malasaṃsaṅgaḥ pravṛttir vālpaśo 'ti vā /
AHS, Nidānasthāna, 2, 49.1 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ /
AHS, Nidānasthāna, 2, 55.2 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam //
AHS, Nidānasthāna, 2, 56.2 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt //
AHS, Nidānasthāna, 2, 58.1 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ /
AHS, Nidānasthāna, 2, 60.1 malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ /
AHS, Nidānasthāna, 2, 72.1 caturthako male medomajjāsthyanyatamasthite /
AHS, Nidānasthāna, 5, 21.2 prāyo 'smān malatāṃ yātaṃ naivālaṃ dhātupuṣṭaye //
AHS, Nidānasthāna, 5, 36.1 sarvaliṅgā malaiḥ sarvai riṣṭoktā yā ca tāṃ tyajet /
AHS, Nidānasthāna, 6, 37.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalā malāḥ /
AHS, Nidānasthāna, 7, 10.2 agnau male 'tinicite punaścātivyavāyataḥ //
AHS, Nidānasthāna, 7, 14.2 īdṛśaiścāparair vāyurapānaḥ kupito malam //
AHS, Nidānasthāna, 8, 5.1 todo hṛdgudakoṣṭheṣu gātrasādo malagrahaḥ /
AHS, Nidānasthāna, 9, 5.2 sapicchaṃ savibandhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ //
AHS, Nidānasthāna, 9, 28.2 kuryāt tīvrarug ādhmānam apaktiṃ malasaṃgraham //
AHS, Nidānasthāna, 10, 12.1 mūrtāṇūn sikatāmehī sikatārūpiṇo malān /
AHS, Nidānasthāna, 11, 37.1 vātolbaṇās tasya malāḥ pṛthak kruddhā dviśo 'thavā /
AHS, Nidānasthāna, 12, 1.4 ajīrṇān malinaiścānnair jāyante malasaṃcayāt //
AHS, Nidānasthāna, 12, 8.2 sarveṣu tandrā sadanaṃ malasaṅgo 'lpavahnitā //
AHS, Nidānasthāna, 12, 13.2 śuṣkakāso 'ṅgamardo 'dhogurutā malasaṃgrahaḥ //
AHS, Nidānasthāna, 12, 20.1 tridoṣakopanais tais taiḥ strīdattaiśca rajomalaiḥ /
AHS, Nidānasthāna, 12, 20.2 garadūṣīviṣādyaiśca saraktāḥ saṃcitā malāḥ //
AHS, Nidānasthāna, 12, 27.2 gauravārucikāṭhinyair vidyāt tatra malān kramāt //
AHS, Nidānasthāna, 12, 31.1 malasaṅgo 'ruciśchardirudaraṃ mūḍhamārutam /
AHS, Nidānasthāna, 13, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanair malāḥ /
AHS, Nidānasthāna, 14, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanair veritā malāḥ /
AHS, Nidānasthāna, 14, 33.1 akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat /
AHS, Nidānasthāna, 14, 43.1 bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ /
AHS, Nidānasthāna, 15, 7.2 malarodhāśmavardhmārśastrikapṛṣṭhakaṭīgraham //
AHS, Nidānasthāna, 16, 45.1 dāhaśca syād apāne tu male hāridravarṇatā /
AHS, Cikitsitasthāna, 1, 4.1 tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male /
AHS, Cikitsitasthāna, 1, 22.1 malānāṃ pācanāni syur yathāvasthaṃ krameṇa vā /
AHS, Cikitsitasthāna, 1, 31.1 yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm /
AHS, Cikitsitasthāna, 1, 41.1 navajvare malastambhāt kaṣāyo viṣamajvaram /
AHS, Cikitsitasthāna, 1, 44.2 mṛdur jvaro laghur dehaścalitāśca malā yadā //
AHS, Cikitsitasthāna, 1, 102.2 cyavamānaṃ jvarotkliṣṭam upekṣeta malaṃ sadā //
AHS, Cikitsitasthāna, 1, 106.1 kāmaṃ tu payasā tasya nirūhair vā haren malān /
AHS, Cikitsitasthāna, 1, 117.2 sraṃsanaṃ trīn api malān vastiḥ pakvāśayāśrayān //
AHS, Cikitsitasthāna, 1, 148.2 kaphasthānānupūrvyā vā tulyakakṣāñ jayen malān //
AHS, Cikitsitasthāna, 1, 171.2 te jvarāḥ kevalāḥ pūrvaṃ vyāpyante 'nantaram malaiḥ //
AHS, Cikitsitasthāna, 2, 3.2 jñātvā nidānam ayanaṃ malāvanubalau balam //
AHS, Cikitsitasthāna, 4, 10.1 aśāntau kṛtasaṃśuddher dhūmair līnaṃ malaṃ haret /
AHS, Cikitsitasthāna, 8, 162.2 sarveṣu sarvartuṣu kālaśeyam arśaḥsu balyaṃ ca malāpahaṃ ca //
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Cikitsitasthāna, 9, 69.2 pravāhite tena male praśāmyatyudarāmayaḥ //
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 15, 109.2 nirīkṣyāpanayed vālamalalepopalādikam //
AHS, Cikitsitasthāna, 16, 20.2 tāpyādrijaturaupyāyomalāḥ pañcapalāḥ pṛthak //
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
AHS, Cikitsitasthāna, 19, 46.2 sāyomalā sāmalakā satailā kuṣṭhāni kṛcchrāṇi nihanti līḍhā //
AHS, Cikitsitasthāna, 19, 49.1 sitātailakṛmighnāni dhātryayomalapippalīḥ /
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
AHS, Cikitsitasthāna, 21, 11.2 snigdhāmlalavaṇoṣṇādyairāhārair hi malaścitaḥ //
AHS, Cikitsitasthāna, 22, 13.1 nirhared vā malaṃ tasya saghṛtaiḥ kṣīravastibhiḥ /
AHS, Kalpasiddhisthāna, 2, 28.2 eṣa sarvartuko yogaḥ snigdhānāṃ maladoṣahṛt //
AHS, Kalpasiddhisthāna, 3, 2.1 pītaṃ prayātyadhastasminn iṣṭahānir malodayaḥ /
AHS, Kalpasiddhisthāna, 3, 8.1 śītair vā stabdham āme vā samutkleśyāharanmalān /
AHS, Utt., 2, 69.1 malopalepāt svedād vā gude raktakaphodbhavaḥ /
AHS, Utt., 7, 2.1 unmādavat prakupitaiścittadehagatair malaiḥ /
AHS, Utt., 8, 1.3 sarvaroganidānoktairahitaiḥ kupitā malāḥ /
AHS, Utt., 8, 17.1 śyāvavartma malaiḥ sāsraiḥ śyāvaṃ rukkledaśophavat /
AHS, Utt., 10, 6.1 pūyāsrave malāḥ sāsrā vartmasaṃdheḥ kanīnakāt /
AHS, Utt., 10, 11.1 malāktādarśatulyaṃ vā sarvaṃ śuklaṃ sadāharuk /
AHS, Utt., 10, 18.1 prastāryarma malaiḥ sāsraiḥ snāvārma snāvasaṃnibham /
AHS, Utt., 10, 27.1 sirāśukraṃ malaiḥ sāsrais tajjuṣṭaṃ kṛṣṇamaṇḍalam /
AHS, Utt., 12, 1.3 sirānusāriṇi male prathamaṃ paṭalaṃ śrite /
AHS, Utt., 12, 8.1 liṅganāśaṃ malaḥ kurvaṃśchādayed dṛṣṭimaṇḍalam /
AHS, Utt., 12, 23.2 dyotyate nakulasyeva yasya dṛṅnicitā malaiḥ //
AHS, Utt., 12, 25.2 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ //
AHS, Utt., 13, 82.1 āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ /
AHS, Utt., 14, 10.2 aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam //
AHS, Utt., 15, 17.2 uktaḥ śuṣkādipāko 'yaṃ saśophaḥ syāt tribhir malaiḥ //
AHS, Utt., 15, 21.2 annasāro 'mlatāṃ nītaḥ pittaraktolbaṇair malaiḥ //
AHS, Utt., 16, 67.1 malauṣṇyasaṃghaṭṭanapīḍanādyaistā dūṣayante nayanāni duṣṭāḥ /
AHS, Utt., 18, 34.1 kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham /
AHS, Utt., 19, 23.1 tālumūle malair duṣṭair māruto mukhanāsikāt /
AHS, Utt., 21, 16.1 adhāvanān malo dante kapho vā vātaśoṣitaḥ /
AHS, Utt., 21, 18.2 śoṣite majjñi suṣire dante 'nnamalapūrite //
AHS, Utt., 21, 24.2 dantamāṃse malaiḥ sāsrair bāhyāntaḥ śvayathur guruḥ //
AHS, Utt., 21, 52.2 jihvāvasāne kaṇṭhādāvapākaṃ śvayathuṃ malāḥ //
AHS, Utt., 21, 63.2 mukhapāko bhavet sāsraiḥ sarvaiḥ sarvākṛtir malaiḥ //
AHS, Utt., 23, 15.2 vātolbaṇāḥ śiraḥkampaṃ tatsaṃjñaṃ kurvate malāḥ //
AHS, Utt., 24, 22.2 gomūtrajīrṇapiṇyākakṛkavākumalairapi //
AHS, Utt., 29, 1.3 kaphapradhānāḥ kurvanti medomāṃsāsragā malāḥ /
AHS, Utt., 29, 23.1 medasthāḥ kaṇṭhamanyākṣakakṣāvaṅkṣaṇagā malāḥ /
AHS, Utt., 31, 14.2 malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsadāraṇāḥ //
AHS, Utt., 31, 18.2 durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ //
AHS, Utt., 39, 87.2 snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 19.1 śaṃkhodadhimalau śītau kaṣāyāvatilekhanau /
ASaṃ, 1, 12, 27.1 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ mṛdu /
Bodhicaryāvatāra
BoCA, 2, 12.1 pradhūpitair dhautamalair atulyairvastraiśca teṣāṃ tanum unmṛśāmi /
BoCA, 8, 68.2 malapaṅkadharo nagnaḥ kāyaḥ prakṛtibhīṣaṇaḥ //
Daśakumāracarita
DKCar, 2, 2, 71.1 urasi cāsya śithilitamalanicayānmukhānnipatato 'śrubindūnalakṣayam //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
DKCar, 2, 8, 121.0 nahi muniriva narapatirupaśamaratirabhibhavitumarikulamalam avalambituṃ ca lokatantram iti //
Kirātārjunīya
Kir, 12, 13.2 hrītam iva nabhasi vītamale na virājate sma vapur aṃśumālinaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 312.1 malair yad bheditaṃ dagdhaṃ chidritaṃ vītam eva vā /
Kūrmapurāṇa
KūPur, 1, 10, 50.2 anādimalahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 11, 91.2 kṣetrajñaśaktir avyaktalakṣaṇā malavarjitā //
KūPur, 1, 11, 134.2 sattvaśuddhikarī śuddhirmalatrayavināśinī //
KūPur, 1, 11, 179.2 śāntyatītā malātītā nirvikārā nirāśrayā //
KūPur, 1, 11, 201.1 maṅgalyā maṅgalā mālā malinā malahāriṇī /
KūPur, 1, 25, 80.2 anādimalasaṃsārarogavaidyāya śaṃbhave /
KūPur, 1, 35, 37.2 nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam //
KūPur, 2, 22, 11.2 bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ //
KūPur, 2, 32, 9.1 tapasāpanunutsustu suvarṇasteyajaṃ malam /
KūPur, 2, 32, 20.1 ebhirvratairapohanti mahāpātakino malam /
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Liṅgapurāṇa
LiPur, 1, 25, 14.1 prakṣālyācamya pādau ca malaṃ dehādviśodhya ca /
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 82, 41.2 śivapraṇāmasampannā vyapohantu malaṃ mama //
LiPur, 1, 82, 43.2 ete vai dvādaśādityā vyapohantu malaṃ mama //
LiPur, 1, 82, 48.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 50.2 vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam //
LiPur, 1, 82, 52.1 vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ /
LiPur, 1, 82, 53.2 narendraścaiva yakṣeśā vyapohantu malaṃ mama //
LiPur, 1, 82, 57.1 śivapraṇāmasampannā vyapohantu malaṃ mama /
LiPur, 1, 82, 59.1 vyapohantu malaṃ ghoraṃ mahādevaprasādataḥ /
LiPur, 1, 82, 64.2 nānābharaṇasampannā vyapohantu malaṃ mama //
LiPur, 1, 82, 66.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 70.2 prasādāddevadevasya vyapohantu malaṃ mama //
LiPur, 1, 82, 73.1 devyaḥ śivārcanaratā vyapohantu malaṃ mama /
LiPur, 1, 82, 81.1 pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama /
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 151.1 na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet /
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
LiPur, 1, 85, 156.2 uṣṇīṣī kañcukī nagno muktakeśo malāvṛtaḥ //
LiPur, 1, 85, 170.2 yathaiva vahnisaṃparkānmalaṃ tyajati kāñcanam //
LiPur, 1, 86, 102.2 ajñānamalapūrvatvātpuruṣo malinaḥ smṛtaḥ //
LiPur, 1, 86, 153.1 kramo'yaṃ malapūrṇasya jñānaprāpterdvijottamāḥ /
LiPur, 1, 87, 12.2 te māyāmalanirmuktā munayaḥ prekṣya pārvatīm //
LiPur, 1, 89, 54.2 itareṣāṃ hi vastrāṇāṃ śaucaṃ kāryaṃ malāgame //
LiPur, 1, 108, 6.2 naṣṭameva malaṃ sarvaṃ kāyajaṃ karmmajaṃ tathā //
LiPur, 2, 6, 65.1 maladantā gṛhasthāśca gṛhe teṣāṃ samāviśa /
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
LiPur, 2, 22, 3.1 caturthenaiva vibhajenmalamekena śodhayet /
Nāradasmṛti
NāSmṛ, 2, 15/16, 15.1 malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam /
NāSmṛ, 2, 15/16, 15.1 malā hy ete manuṣyeṣu dhanam eṣāṃ malātmakam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 9, 156.0 iha vidyamānasyāpyekasya vāsaso malavad avasthitasyāvāsopadeśāt parigrahaparityāga upadiśyate //
PABh zu PāśupSūtra, 2, 13, 6.2 ubhau dhvajau vātamalau śuśubhāte rathe rathe /
PABh zu PāśupSūtra, 3, 11, 5.0 unmattasadṛśadaridrapuruṣasnātamaladigdhāṅgena rūḍhaśmaśrunakharomadhāriṇā sarvasaṃskāravarjitena bhavitavyam //
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
PABh zu PāśupSūtra, 5, 29, 11.2 pañca lābhān malān pañca pañcopāyān viśeṣataḥ /
PABh zu PāśupSūtra, 5, 29, 13.2 anaiśvaryaṃ ca malā vijñeyāḥ pañca pañcārthe //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 120.0 atha kimetairupāyaiḥ pañcalābhā eva prāptavyā iti na kiṃ tarhi malāśca pañca kṣapaṇīyāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 8.0 dvitīyaṃ malaṃ darśayati adharmaśca iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 10.0 tasya savikārasyaikamalatvaṃ vikāravikāriṇorananyatvād iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 12.0 tṛtīyaṃ malam āha //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 17.0 caturthaṃ malam āha //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 21.0 yathā mithyājñānasya svabījena saha malatvam adharmasaṅgakarayoś ca savikāreṇa tathā cyuterapi ūṣmavad avasthitādharmākhyena svabījena saha malatvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 25.0 pañcamaṃ malamāha paśutvam iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 27.0 tasya caturdaśalakṣaṇopetasya malatvam //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 30.0 tathāhi kaivalyagatānāmanyamalābhāve 'pi paśutvādeva punaḥ saṃsārāpattiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 34.0 kva punaritthaṃbhūtā malāḥ prasiddhā ityāha //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 36.0 dharmajñānāderapi tyajyamānatvād adharmāderiva malatvaṃ prāptamityāśaṅkyāha heyādhikārataḥ iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 37.0 yeṣāṃ kardamādivadduḥkhahetutvaṃ matvā sādhakaḥ kṣapaṇārtham adhikriyate ta eva malā na tu yeṣāṃ puṣpādivad anicchato'pi vināśa ityato heyādhikārād ajñānādaya eva malā iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 42.0 tasmānna dharmajñānavairāgyādayo'pi malā iti //
Suśrutasaṃhitā
Su, Sū., 3, 6.1 doṣadhātumalādyānāṃ vijñānādhyāya eva ca /
Su, Sū., 4, 5.1 tasmāt saviṃśam adhyāyaśatam anupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca kasmāt sūkṣmā hi dravyarasaguṇavīryavipākadoṣadhātumalāśayamarmasirāsnāyusaṃdhyasthigarbhasambhavadravyasamūhavibhāgās tathā pranaṣṭaśalyoddharaṇavraṇaviniścayabhagnavikalpāḥ sādhyayāpyapratyākhyeyatā ca vikārāṇām evamādayaścānye sahasraśo viśeṣā ye vicintyamānā vimalavipulabuddher api buddhim ākulīkuryuḥ kiṃ punar alpabuddheḥ tasmād avaśyamanupadapādaślokam anuvarṇayitavyam anuśrotavyaṃ ca //
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 14, 3.3 tasmin sarvaśarīrāvayavadoṣadhātumalāśayānusāriṇi rase jijñāsā kimayaṃ saumyastaijasa iti /
Su, Sū., 15, 3.1 doṣadhātumalamūlaṃ hi śarīraṃ tasmād eteṣāṃ lakṣaṇamucyamānam upadhāraya //
Su, Sū., 15, 13.1 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 15, 29.1 doṣadhātumalakṣīṇo balakṣīṇo 'pi vā naraḥ /
Su, Sū., 15, 37.2 doṣadhātumalānāṃ tu parimāṇaṃ na vidyate //
Su, Sū., 15, 40.2 kṣapayedbṛṃhayeccāpi doṣadhātumalān bhiṣak /
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Sū., 24, 8.3 doṣadhātumalasaṃsargād āyatanaviśeṣānnimittataś caiṣāṃ vikalpaḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 11.2 āhāryāḥ śarkarāstisro dantakarṇamalo 'śmarī //
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 38, 62.1 trapusīsatāmrarajatakṛṣṇalohasuvarṇāni lohamalaś ceti //
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 45, 82.2 prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat /
Su, Sū., 45, 215.2 mukhavairasyadaurgandhyamalaśoṣaklamāpaham //
Su, Sū., 46, 17.2 īṣatkaṣāyālpamalā guravaḥ kaphaśukralāḥ //
Su, Sū., 46, 69.1 sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ /
Su, Sū., 46, 201.1 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham /
Su, Sū., 46, 280.2 vaktrakaṇḍūmalakledadaurgandhyādiviśodhanam //
Su, Sū., 46, 330.2 pavitrā dhāraṇīyāśca pāpmālakṣmīmalāpahāḥ //
Su, Sū., 46, 388.1 vargatrayeṇopahito maladoṣānulomanaḥ /
Su, Sū., 46, 413.2 balyāḥ kaṣāyamadhurā laghavastṛṇmalāpahāḥ //
Su, Sū., 46, 528.1 viṇmūtramāhāramalaḥ sāraḥ prāgīrito rasaḥ /
Su, Sū., 46, 529.1 kaphaḥ pittaṃ malaḥ kheṣu svedaḥ syānnakharoma ca /
Su, Sū., 46, 529.2 netraviṭ tvakṣu ca sneho dhātūnāṃ kramaśo malāḥ //
Su, Nid., 4, 12.1 yānayānānmalotsargāt kaṇḍūrugdāhaśophavān /
Su, Nid., 6, 5.1 teṣāṃ tu pūrvarūpāṇi hastapādataladāhaḥ snigdhapicchilagurutā gātrāṇāṃ madhuraśuklamūtratā tandrā sādaḥ pipāsā durgandhaśca śvāsastālugalajihvādanteṣu malotpattirjaṭilībhāvaḥ keśānāṃ vṛddhiśca nakhānām //
Su, Nid., 6, 26.1 yathā hi varṇānāṃ pañcānāmutkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa śabalababhrukapilakapotamecakādīnāṃ varṇānāmanekeṣāmutpattirbhavati evam eva doṣadhātumalāhāraviśeṣeṇotkarṣāpakarṣakṛtena saṃyogaviśeṣeṇa pramehāṇāṃ nānākaraṇaṃ bhavati //
Su, Nid., 7, 17.2 saṃcīyate tatra malaḥ sadoṣaḥ krameṇa nāḍyām iva saṃkaro hi //
Su, Nid., 13, 60.1 snānotsādanahīnasya malo vṛṣaṇasaṃśritaḥ /
Su, Nid., 16, 32.1 śarkareva sthirībhūto malo danteṣu yasya vai /
Su, Śār., 2, 53.1 malālpatvādayogācca vāyoḥ pakvāśayasya ca /
Su, Śār., 4, 16.1 pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā //
Su, Śār., 4, 17.3 uṇḍukasthaṃ vibhajate malaṃ maladharā kalā //
Su, Śār., 5, 5.1 tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca //
Su, Śār., 5, 6.1 tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ //
Su, Śār., 5, 7.1 vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Su, Cik., 1, 127.2 jihvādantasamutthasya haraṇārthaṃ malasya ca //
Su, Cik., 5, 41.2 taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut //
Su, Cik., 13, 24.1 snigdhaḥ svinno hṛtamalaḥ pakṣādūrdhvaṃ prayatnavān /
Su, Cik., 14, 9.2 kupitānilamūlatvāt saṃcitatvānmalasya ca /
Su, Cik., 14, 17.1 baddhagude parisrāviṇi ca snigdhasvinnasyābhyaktasyādho nābher vāmataścaturaṅgulam apahāya romarājyā udaraṃ pāṭayitvā caturaṅgulapramāṇamantrāṇi niṣkṛṣya nirīkṣya baddhagudasyāntrapratirodhakaramaśmānaṃ vālaṃ vāpohya malajātaṃ vā tato madhusarpirbhyāmabhyajyāntrāṇi yathāsthānaṃ sthāpayitvā bāhyaṃ vraṇamudarasya sīvyet /
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 24, 13.2 tanmalāpaharaṃ śastaṃ mṛdu ślakṣṇaṃ daśāṅgulam //
Su, Cik., 24, 18.2 dāhakaṇḍūmalaghnaṃ ca dṛṣṭikledarujāpaham //
Su, Cik., 24, 22.2 hanudantasvaramalajihvendriyaviśodhanam //
Su, Cik., 24, 29.1 keśaprasādhanī keśyā rajojantumalāpahā /
Su, Cik., 24, 55.2 kaṇḍūkoṭhānilastambhamalarogāpahaśca saḥ //
Su, Cik., 24, 57.2 hṛdyaṃ malaharaṃ śreṣṭhaṃ sarvendriyavibodhanam //
Su, Cik., 24, 69.2 pādaprakṣālanaṃ pādamalarogaśramāpaham //
Su, Cik., 31, 50.1 garbhāśaye 'vaśeṣāḥ syū raktakledamalāstataḥ /
Su, Cik., 35, 26.1 sa cāpi sahasā bastiḥ kevalaḥ samalo 'pi vā /
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Cik., 38, 8.2 yasya syādbastiralpo 'lpavego hīnamalānilaḥ //
Su, Cik., 38, 23.2 male 'pakṛṣṭe doṣāṇāṃ balavattvaṃ na vidyate //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Su, Ka., 2, 22.2 kṣapayecca vikāśitvāddoṣāndhātūnmalān api //
Su, Utt., 12, 50.2 piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsyasya dagdhvā saha tāntavena //
Su, Utt., 21, 58.2 karṇacchidre vartamānaṃ kīṭaṃ kledamalādi vā //
Su, Utt., 27, 11.1 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ /
Su, Utt., 39, 115.1 mṛdau jvare laghau dehe pracaleṣu maleṣu ca /
Su, Utt., 39, 122.2 cyavamānaṃ jvarotkliṣṭamupekṣeta malaṃ sadā //
Su, Utt., 39, 123.2 yadā koṣṭhānugāḥ pakvā vibaddhāḥ srotasāṃ malāḥ //
Su, Utt., 39, 164.1 arocake gātrasāde vaivarṇye 'ṅgamalādiṣu /
Su, Utt., 40, 138.2 pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ //
Su, Utt., 41, 20.2 samprasrutāsyanāsākṣaḥ suptarūkṣamalacchaviḥ //
Su, Utt., 42, 136.2 malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam //
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Su, Utt., 47, 19.2 ūṣmāṇamaṅgagurutāṃ virasānanatvaṃ śleṣmādhikatvamaruciṃ malamūtrasaṅgam //
Su, Utt., 47, 33.1 drākṣāyutaṃ hṛtamalaṃ madirāmayārtaistatpānakaṃ śuci sugandhi narair niṣevyam /
Su, Utt., 47, 58.2 visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃ padmotpalākulajalāmadhivāsitāmbum //
Su, Utt., 61, 4.2 viruddhamalināhāravihārakupitair malaiḥ //
Su, Utt., 66, 12.2 miśrā dhātumalair doṣā yāntyasaṃkhyeyatāṃ punaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 28.2, 1.8 vāco vacanaṃ hastayorādānaṃ pādayor viharaṇaṃ pāyor bhuktasyāhārasya pariṇatamalotsarga upasthasyānandaḥ sutotpattiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
Viṣṇupurāṇa
ViPur, 1, 1, 27.1 pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ /
ViPur, 3, 7, 21.1 kalikaluṣamalena yasya nātmā vimalamatermalinīkṛto 'stamohe /
ViPur, 3, 11, 73.1 asnātāśī malaṃ bhuṅkte hyajapī pūyaśoṇitam /
ViPur, 6, 5, 10.1 sukumāratanur garbhe jantur bahumalāvṛte /
ViPur, 6, 7, 22.2 duḥkhājñānamalā dharmāḥ prakṛtes te tu nātmanaḥ //
ViPur, 6, 7, 97.3 tavopadeśenāśeṣo naṣṭaś cittamalo yataḥ //
Viṣṇusmṛti
ViSmṛ, 22, 77.1 nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet //
ViSmṛ, 22, 81.2 śleṣmāśru dūṣikā svedo dvādaśaite nṛṇāṃ malāḥ //
ViSmṛ, 23, 1.1 śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam //
ViSmṛ, 23, 40.1 ajāśvaṃ mukhato medhyaṃ na gaur na narajā malāḥ /
ViSmṛ, 23, 51.2 yānyadhastānyamedhyāni dehāccaiva malāś cyutāḥ //
ViSmṛ, 33, 5.1 malāvaheṣu prakīrṇakeṣu ca //
ViSmṛ, 41, 4.1 iti malāvahāni //
ViSmṛ, 51, 2.1 malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 64, 18.1 mṛttoyaiḥ kṛtamalāpakarṣo 'psu nimajjyopaviśyāpo hi ṣṭheti tisṛbhir hiraṇyavarṇeti catasṛbhir idam āpaḥ pravahateti ca tīrtham abhimantrayet //
ViSmṛ, 96, 47.1 malāyatanam //
ViSmṛ, 99, 18.2 suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 8.1, 1.9 ete cittamalaprasaṅgenābhidhāsyante //
YSBhā zu YS, 1, 30.1, 1.13 ete cittavikṣepā nava yogamalā yogapratipakṣā yogāntarāyā ity abhidhīyante //
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 32.1, 2.1 ābhyantaraṃ cittamalānām ākṣālanam //
YSBhā zu YS, 2, 43.1, 1.1 nirvartyamānam eva tapo hinasty aśuddhyāvaraṇamalam //
YSBhā zu YS, 2, 43.1, 2.1 tadāvaraṇamalāpagamāt kāyasiddhir aṇimādyā //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 4, 30.1, 3.1 tatra yadā sarvair āvaraṇamalair apagataṃ bhavati tadā bhavaty asyānantyam //
Yājñavalkyasmṛti
YāSmṛ, 1, 194.1 ajāśvayor mukhaṃ medhyaṃ na gor na narajā malāḥ /
Śatakatraya
ŚTr, 3, 54.2 sevante tvāṃ dhanāḍhyā matimalahatayemām api śrotukāmāmayyapyāsthā na te cet tvayi mama nitarām eva rājann anāsthā //
Abhidhānacintāmaṇi
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 166.2 kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
AṣṭNigh, 1, 303.2 samudraphenaṃ śuṣkaṃ ca phenaṃ vāridhijaṃ malam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 16.2 śuddhikāmo na śṛṇuyādyaśaḥ kalimalāpaham //
BhāgPur, 2, 1, 20.2 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam //
BhāgPur, 2, 1, 22.3 yādṛśī vā haredāśu puruṣasya manomalam //
BhāgPur, 3, 16, 7.1 yatsevayā caraṇapadmapavitrareṇuṃ sadyaḥ kṣatākhilamalaṃ pratilabdhaśīlam /
BhāgPur, 3, 23, 25.1 aṅgaṃ ca malapaṅkena saṃchannaṃ śabalastanam /
BhāgPur, 3, 23, 36.1 sa tāṃ kṛtamalasnānāṃ vibhrājantīm apūrvavat /
BhāgPur, 3, 25, 16.1 ahaṃ mamābhimānotthaiḥ kāmalobhādibhir malaiḥ /
BhāgPur, 3, 28, 10.2 vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam //
BhāgPur, 3, 33, 28.2 babhau malair avacchannaḥ sadhūma iva pāvakaḥ //
BhāgPur, 4, 8, 5.2 triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam //
BhāgPur, 4, 8, 44.1 prāṇāyāmena trivṛtā prāṇendriyamanomalam /
BhāgPur, 4, 13, 9.1 avyavacchinnayogāgnidagdhakarmamalāśayaḥ /
BhāgPur, 4, 21, 31.1 yatpādasevābhirucistapasvinām aśeṣajanmopacitaṃ malaṃ dhiyaḥ /
BhāgPur, 4, 21, 32.1 vinirdhutāśeṣamanomalaḥ pumānasaṅgavijñānaviśeṣavīryavān /
BhāgPur, 4, 22, 20.2 ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ //
BhāgPur, 4, 23, 8.1 tena kramānusiddhena dhvastakarmamalāśayaḥ /
BhāgPur, 4, 23, 35.1 dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ kalimalāpaham /
BhāgPur, 4, 25, 42.2 yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum //
BhāgPur, 10, 3, 34.2 sahamānau śvāsarodhavinirdhūtamanomalau //
BhāgPur, 11, 1, 11.1 karmāni puṇyanivahāni sumaṅgalāni gāyajjagatkalimalāpaharāṇi kṛtvā /
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 4, 21.2 so 'bdhiṃ babandha daśavaktram ahan salaṅkaṃ sītāpatir jayati lokamalaghnakīrtiḥ //
BhāgPur, 11, 6, 4.3 yaśo vitene lokeṣu sarvalokamalāpaham //
BhāgPur, 11, 6, 22.2 kīrtiś ca dikṣu vikṣiptā sarvalokamalāpahā //
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
BhāgPur, 11, 14, 25.1 yathāgninā hema malaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam /
BhāgPur, 11, 18, 3.1 keśaromanakhaśmaśrumalāni bibhṛyād dataḥ /
Bhāratamañjarī
BhāMañj, 13, 74.1 rūkṣāḥ kṛśā malādigdhā vipine kaṣṭavṛttayaḥ /
BhāMañj, 13, 353.3 malopadānenārhāśca tīvrapākānivāriṇaḥ //
BhāMañj, 13, 781.2 prātaḥ prabuddho vijane malaṃ tyaktvā śuciḥ sadā //
BhāMañj, 13, 1009.2 muktakeśī kṛśā ghorā maladigdhā kapālinī //
BhāMañj, 13, 1014.1 kāmayecca jale yaśca kṣipecchleṣmamalādikam /
Dhanvantarinighaṇṭu
DhanvNigh, 2, 8.1 vacādvayaṃ tu kaṭukaṃ rūkṣoṣṇaṃ malamūtralam /
DhanvNigh, Candanādivarga, 38.2 kaphapittaharaṃ rūkṣaṃ vaktrakledamalāpaham //
DhanvNigh, Candanādivarga, 54.1 pariplavaṃ sugandhi syātprasvedamalakaṇḍujit /
DhanvNigh, Candanādivarga, 119.1 kunduruḥ kaṭukas tikto vātaśleṣmamalāpahaḥ /
DhanvNigh, Candanādivarga, 138.2 vidyād udadhiphenaṃ ca proktaṃ sāgarajaṃ malam //
Garuḍapurāṇa
GarPur, 1, 15, 32.2 merurmātā pramāṇaṃ ca mādhavo malavarjitaḥ //
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
GarPur, 1, 70, 18.1 ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ /
GarPur, 1, 81, 24.1 jñānahrade dhyānajale rāgadveṣamalāpahe /
GarPur, 1, 89, 28.2 yajanti yānastamalairmanobhiryogīśvarāḥ kleśavimuktihetūn //
GarPur, 1, 114, 35.1 kucelina dantamalopadhāriṇaṃ bahvāśinaṃ niṣṭhuravākyabhāṣiṇam /
GarPur, 1, 121, 5.3 viṣṇuṃ sa yāti viṣṇor va lokaṃ malavivarjitam //
GarPur, 1, 121, 9.3 śākamalaphalādyāśī rasavarjo ca viṣṇubhāk //
GarPur, 1, 146, 13.2 sarveṣāmeva rogāṇāṃ nidānaṃ kupitā malāḥ //
GarPur, 1, 147, 17.1 hṛdvyathā malasaṃsargaḥ pravṛttirvālpaśo 'ti vā /
GarPur, 1, 147, 35.2 jvare 'dhikaṃ vikārāḥ syurantaḥ kṣobho malagrahaḥ //
GarPur, 1, 147, 42.1 malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam /
GarPur, 1, 147, 43.1 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt /
GarPur, 1, 147, 44.2 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ //
GarPur, 1, 147, 46.2 malaṃ jvaroṣṇadhātūnvā sa śīghraṃ kṣapayettataḥ //
GarPur, 1, 147, 59.1 caturthako malairmedomajjāsthyanyatare sthitaḥ /
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 156, 11.1 agnau male 'tinicite punaścāyaṃ vyavāyataḥ /
GarPur, 1, 156, 15.1 īdṛśaiścāparairvāyurapānaḥ kupito male /
GarPur, 1, 157, 5.2 bhedo hṛdgudakoṣṭheṣu gātrasvedo malagrahaḥ //
GarPur, 1, 157, 28.1 vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ /
GarPur, 1, 158, 6.1 sapicchaṃ saniruddhaṃ ca sarvaiḥ sarvātmakaṃ malaiḥ /
GarPur, 1, 158, 29.1 kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham /
GarPur, 1, 158, 30.1 ākṣiptamalpamūtrasya vastau nābhau ca vā male /
GarPur, 1, 159, 24.1 mūtrayetsikatāmehī sikatārūpiṇo malān /
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 160, 40.2 tataḥ piṇḍakavacchleṣmā malasaṃsṛṣṭa eva ca //
GarPur, 1, 161, 2.1 ajīrṇāmayāś cāpyanye jāyante malasaṃcayāt /
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 14.1 śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
GarPur, 1, 161, 20.2 tridoṣakopane taistais tridoṣajīnaitar malaiḥ //
GarPur, 1, 161, 21.1 sarvadūṣaṇaduṣṭāśca saraktāḥ saṃcitā malāḥ /
GarPur, 1, 161, 29.1 pakve bhūte yakṛti ca sadā baddhamalo gude /
GarPur, 1, 161, 31.2 malāsaṃgo 'ruciśchardirudare malamārutaḥ //
GarPur, 1, 161, 31.2 malāsaṃgo 'ruciśchardirudare malamārutaḥ //
GarPur, 1, 162, 1.3 pittapradhānāḥ kupitā yathoktaiḥ kopanairmalāḥ //
GarPur, 1, 164, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritā malāḥ /
GarPur, 1, 164, 16.2 sthiraṃ satyānaṃ guru snigdhaṃ śvetaraktaṃ malānvitam //
GarPur, 1, 165, 1.3 bahirmalakaphāsṛgviḍjanmabhedāc caturvidhāḥ //
GarPur, 1, 165, 2.1 nāmato viṃśatividhā bāhyāstatra malodbhavāḥ /
GarPur, 1, 166, 8.1 malarodhaṃ svarabhraṃśaṃ dṛṣṭipṛṣṭhakaṭigraham /
GarPur, 1, 167, 21.1 kaṇṭharodho malabhraṃśachardyarocakapīnasān /
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 168, 14.1 doṣadhātumalādhāro dehināṃ deha ucyate /
GarPur, 1, 168, 15.2 vātapittakaphā doṣā viṇmūtrādyā malāḥ smṛtāḥ //
Hitopadeśa
Hitop, 1, 48.2 yadi nityam anityena nirmalaṃ malavāhinā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 7.1 kalau kalimaladhvaṃsisarvapāpaharaṃ harim /
KAM, 1, 37.2 na kaścit smarate devaṃ kṛṣṇaṃ kalimalāpaham //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 17.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
MPālNigh, Abhayādivarga, 324.1 yo rājñāṃ mukhatilakaḥ kaṭāramalastena śrīmadananṛpeṇa nirmite'tra /
MPālNigh, 2, 27.2 uṣṇā vidāhinī hṛdyā vṛṣyā baddhamalā laghuḥ //
MPālNigh, 4, 14.2 kṛṣṇāyastanmalaṃ kiṭṭaṃ maṇḍūro lohajaṃ rajaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 1.1 athānādimalāpetaḥ sarvakṛt sarvavicchivaḥ /
MṛgT, Vidyāpāda, 4, 5.1 sarvajñatvādiyoge'pi niyojyatvaṃ malāṃśataḥ /
MṛgT, Vidyāpāda, 5, 15.1 yāni vyañjakamīkṣante vṛtatvān malaśaktibhiḥ /
MṛgT, Vidyāpāda, 7, 7.1 paśutvapaśunīhāramṛtyumūrchāmalāñjanaiḥ /
MṛgT, Vidyāpāda, 7, 15.1 na todanāya kurute malasyāṇor anugraham /
MṛgT, Vidyāpāda, 7, 22.2 malasya sādhikārasya nivṛttestatparicyutau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 4.0 ubhayeṣām apy eṣāṃ parameśvarāj jñānakriyāśaktyor uddīpanaṃ jñeyam na punar muktāṇuvan nirmalīkaraṇam adhikāramalenāparatvān mukter asyā iti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 6.1 etac ca na māyādibhiḥ karmabhir vā nirvartayituṃ śakyam ācaitanyāt nāpi puruṣeṇāsya malaniruddhaśaktitvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 1.1 prāvṛṇoti prakarṣeṇācchādayati ātmanāṃ dṛkkriye iti prāvṛtiḥ svābhāviky aśuddhir mala ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 3.0 kuta ityāha mūlādyasaṃbhavād iti mūlaṃ malaḥ sarvānarthamūlatvāt avidyāvṛtirugglānipāpamūlakṣayādibhiḥ paryāyair vakṣyamāṇatvāc ca ādigrahaṇāt karmāṇi rodhaśaktiśca tadasaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 4.0 na hi parameśvarasya malakarmādi pāśajālaṃ sambhavati yannimittaṃ prākṛtaṃ vapuḥ kalpyate api tu śāktamiti śaktisvarūpaiḥ sadyojātādibhiḥ pañcabhirmantraiḥ svecchāvinirmitamaparimitasāmarthyam adigdeśakālākāravyavacchinnam anupamamahima taccharīraṃ na tv asmadādiśarīrasadṛśam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 1.0 adhikāramalāṃśāvaśeṣāt kiṃcidanavāptaparameśvarasāmyā ityasyaite preryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 1.0 yadyapi sarve sarvārthadṛkkriyāḥ tathāpyekaikasya svasvādhovartino niyojyā iti preryatālakṣaṇamalāṃśāvaśeṣād adho'vasthitānām eṣām ūrdhvasthamavekṣya kalayā kartṛtvasya nyūnatvamiti parasparaviśeṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 1.0 jāgradavasthāyāmiva svāpāvasthāyāmapi malaparipākatāratamyāpekṣayā bodhanārhān bodhayan rodhanārhān rodhanaśaktyārundhan karmiṇāṃ karmāṇi pariṇāmayan māyāśaktīśca prasavābhimukhīḥ kurvan sarvaṃ cidacittattvabhāvabhūtabhuvanātmakaṃ yathāvadavalokayannāste //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 3.0 satyorevānantayor dṛkkriyayor malāvacchannatvād āvṛtānantyayos tatpariṇaterāvaraṇāpagamādabhivyaktiḥ kriyate na tv apūrvotpāda ityuktaṃ vakṣyāmaśca satkāryavāde //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 1.0 svāpāvasthitān yānparameśvaro'nugṛhṇāti te tu tatkāla eva śivāḥ sampadyante na tv adhikāriṇo bhavanti teṣāṃ malāṃśān avaśeṣato'preryatvena śivatvayogāt tadānīṃ cādhikāriṇāmanupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 12.2, 4.0 na caiṣāṃ malamāyākarmaṇāṃ pariṇāmakatvamanīśena suśakamityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 3.2 anādimalamuktatvāt sarvajño 'sau tataḥ śivaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 9.2 athātmamalamāyākhyakarmabandhavimuktaye /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.2 yathānādir malas tasya karmāpyevam anādikam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 7.0 tatsadbhāve vā na malarahitatvamiti vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 11.2 malaśaktayo vibhinnāḥ pratyātmaṃ caiva tadguṇāvarikāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 5.0 muktātmāno'pi yadi punaḥpunar malena yujyante tato gajasnānaprāye 'smin mokṣe mithyaiva yatnaḥ bhūyo 'pi malayogataḥ saṃsāritāyāḥ sambhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 6.0 tasmān nāgantukamātmanāṃ malaṃ kiṃ tarhi anādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 7.2 athānādir malaḥ puṃsāṃ paśutvaṃ parikīrtitam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 11.2, 2.0 ityādinā prāk malena nāntarīyakatayoddiṣṭāṃ parameśvararodhaśaktiṃ vyāpāreṇa lakṣayati tāsāṃ malaśaktīnāṃ citkriyāsaṃnirodhakatvalakṣaṇasya dharmasyānuvartanāddhetoḥ śaivī śaktiḥ pāśatayopacaryate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 1.0 citaḥ sakalātmānaḥ ādigrahaṇād acito malakarmamāyātatkāryāṇi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 2.0 anyasya tu malādeḥ pāśajālasya yat karmaṇaḥ pariṇāmitādes tādarthyaṃ tatprayojakatvaṃ tasmād anugraho bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.1 malavac ca māyāyāśca kalādikṣityantasvādhikārasahitāyāḥ kalādyāvirbhāvalakṣaṇas tadupasaṃhārātmakaśca karmaṇastu phaladānaunmukhyāpādanātmakaḥ so 'yamanugraho māyākarmaṇor anukto 'pyukta eva jñeyaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 3.2, 1.0 īśaśabdanalakṣaṇayoktām aiśvarīṃ rodhaśaktim avidyāṃ ca malalakṣaṇām ādigrahaṇānmāyāṃ ca yasmād avaśyaṃ phaladāne 'pekṣate tasmāt sahakāritvam asya karmaṇaḥ na tu svātantryam ācaitanyādityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 1.0 aṇor ātmanaḥ śivaśaktivadyadyapi nityā vyāpikā ca kartṛśaktir muktau tathāvidhatvasaṃśravaṇāt tathāpyanādimalāvṛtatvāt karaṇīyeṣvartheṣu na niranugrahā sā ābhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 5.0 taijasatvaṃ cāsya sahajamalatiraskaraṇenāṇor ekadeśena prakāśanahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 2.0 sa muhūrtamāste praharaṃ bhrāmyati ityādipratītir ajasraparivartino yasmād bhavati sa māyāta utpannaḥ paśutvena malena yuktam ātmānaṃ kalayan kāla ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 1.0 vacanaṃ bhāṣaṇam ādānaṃ grahaṇaṃ saṃhlādaḥ ānandaḥ visargo malaviyogaḥ vihṛtiḥ sañcāraḥ //
Narmamālā
KṣNarm, 1, 72.2 śatacakralikāsyūtamalaliptāṅgarakṣakaḥ //
KṣNarm, 1, 139.1 dhūsaro maladigdhāṅgaḥ sa piśāca ivotthitaḥ /
KṣNarm, 2, 36.1 malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ /
KṣNarm, 2, 73.2 hastasparśena trimalakṣālakaḥ kṣapitendriyaḥ //
KṣNarm, 2, 83.2 atītānāgatajñānadambhāya malapatrabhṛt //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 6.0 paścāddhetumāsādyābhivyajyante cetyārtavaśoṇitaṃ tṛtīyāvartāvasthitagarbhaśayyāṃ punaḥ jñātavyamiti viṇmūtraṃ tuśabdo yathā pratipadyata jñātavyamiti viṇmūtraṃ uttare pratisaṃskartāpīha 'trāvadhāraṇe malaḥ tileṣu ityarthaḥ //
NiSaṃ zu Su, Sū., 14, 7.1, 6.0 saṃkhyā rasādagnipakvānmalaḥ iti rasādagnipakvānmalaḥ caiṣāṃ kaphaḥ vyākhyānayanti //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 7.2 sthūlāṇvaṃśamalaiḥ bhāgaḥ sthūlāṇvaṃśamalaiḥ sarve śarīraṃ bhidyante puṣṇāti dhātavastridhā /
NiSaṃ zu Su, Sū., 14, 10.2, 7.3 svaḥ sthūlo 'ṃśaḥ paraṃ sūkṣmastanmalaṃ yāti tanmalaḥ //
NiSaṃ zu Su, Sū., 14, 10.2, 7.3 svaḥ sthūlo 'ṃśaḥ paraṃ sūkṣmastanmalaṃ yāti tanmalaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 śukramala māraṇātmakā prakṛtirbhavet kṣaṇāntare //
NiSaṃ zu Su, Utt., 1, 8.1, 15.0 dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ dvitīyavyākhyānapakṣe'pītthaṃ doṣadhātumalasaṃsargāditi upasargajasaṃsargajayorayaṃ iti rogāḥ praśnakartṛtayā tantrayuktayaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 15.0 mukhyatvādādāvasya tadyathā jvarādirogapīḍitajanasamparkād aparaiśca mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād mukhyatvādādāvasya jvarādirogapīḍitajanasamparkād dvitīyajāyategrahaṇena kāsaḥ nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo bhavanti bhāvair nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo nāmagrahaṇamucitaṃ vātādidoṣarasadhātusaṃsargājjvarādayo kāsāt syāt śukre rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ rasādhiṣṭhānāḥ saṃsargajāśca vāyunābhipreryamāṇaḥ saṃsargajāśca kṣaya kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād bhāvaḥ kathamaupadhenavādināmānyādāvuktāni viśiṣṭadharmavattā vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād devādidrohakajanasamparkād kathamaupadhenavādināmānyādāvuktāni vātādidoṣarasadhātupurīṣamalasaṃsargād rātyaṃ ityādi //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 23.2 śukrajānuktvā malāyatanadoṣānāha tvagdoṣā ityādi //
NiSaṃ zu Su, Sū., 14, 3.4, 25.0 avagamyate tanmanā karṇanāsāmukhākṣimalāyataneṣvanyeṣu teṣāṃ evaṃ karṇanāsāmukhākṣimalāyataneṣvanyeṣu avabudhyate //
NiSaṃ zu Su, Cik., 29, 12.32, 26.0 upaśrutaśāntiḥ ete malāyatanadoṣān asya upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 28.0 abhojanaṃ teṣāṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi taduktaṃ doṣadhātumalasaṃsargāditi punaratra yat mate carake punaratra prathama svabhāvabalapravṛttāḥ prāguktaṃ cetanāvān svabhāvabalapravṛttāḥ eva kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā kṣutpipāsādaya vyādhinānātvakāraṇaṃ yataścātmā vyādhinānātvakāraṇaṃ kṣutpipāsādaya yataścātmā dine ādhyātmikamadhye tathāyatanaviśeṣād tataḥ tathāyatanaviśeṣād ādhyātmikamadhye tathāyatanaviśeṣād yatra iti nipatanti //
Rasahṛdayatantra
RHT, 2, 5.1 malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ /
RHT, 2, 5.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
RHT, 2, 6.1 gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /
RHT, 3, 23.2 tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
RHT, 12, 4.1 ūrṇāṭaṅkaṇagirijatukarṇākṣimalendragopakarkaṭakaiḥ /
RHT, 12, 6.2 mahiṣīkarṇamalādyaiḥ syādbījaṃ ṭaṅkaṇālaviṣaiḥ //
RHT, 16, 5.1 vidrumabhūnāgamalaṃ viṇmakṣikādhvāṅkṣaśalabhānāṃ ca /
RHT, 16, 5.2 karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena //
RHT, 17, 4.2 mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //
RHT, 18, 42.2 mahiṣīṇāṃ karṇamalair mṛtalohaṃ vāyasasya viṣṭhā ca //
Rasamañjarī
RMañj, 1, 17.2 malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ //
RMañj, 1, 21.2 dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ //
RMañj, 1, 24.1 rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /
RMañj, 3, 59.2 mahiṣīmalasammiśraṃ vidhāyāsyātha golakam //
RMañj, 3, 67.1 malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
RMañj, 6, 24.1 malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /
RMañj, 6, 24.2 ato viśeṣato rakṣedyakṣmiṇo malaretasī //
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
RMañj, 9, 22.1 madhusaindhavasaṃyuktaṃ pārāvatamalānvitam /
RMañj, 9, 27.1 dāpayeccaiva saptāhamātmapañcamalena tu /
RMañj, 9, 29.1 saptāhaṃ dāpayedyuktā hyātmapañcamalena ca /
RMañj, 10, 57.2 śarīraṃ nāśayantyete doṣā dhātumalāśrayāḥ //
Rasaprakāśasudhākara
RPSudh, 1, 26.2 malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /
RPSudh, 1, 40.2 bahirmalavināśāya rasarājaṃ tu niścitam //
RPSudh, 1, 125.1 tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam /
RPSudh, 1, 134.1 karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram /
RPSudh, 3, 57.2 rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //
RPSudh, 7, 51.2 pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham //
RPSudh, 11, 88.1 asthibhakṣamalabaṃgamāritaṃ tālakābhraviṣasūtaṭaṃkaṇam /
Rasaratnasamuccaya
RRS, 1, 66.1 saṃjātāstanmalādhānāddhātavaḥ siddhihetavaḥ /
RRS, 1, 83.1 malago malarūpeṇa sadhūmo dhūmago bhavet /
RRS, 2, 5.2 tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //
RRS, 3, 95.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRS, 4, 59.2 pittapradhānarogaghnaṃ dīpanaṃ malamocanam //
RRS, 5, 213.2 rucyaṃ tvacyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam //
RRS, 8, 62.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RRS, 8, 63.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RRS, 10, 94.1 sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
RRS, 10, 97.1 kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /
RRS, 11, 20.1 viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ /
RRS, 11, 34.1 gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
RRS, 11, 92.2 cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ //
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
RRS, 16, 4.2 kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn //
RRS, 16, 39.1 malaṃ saṃgṛhya saṃgṛhya kadācid atirecayet /
RRS, 16, 78.2 badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām //
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 113.2 sundaraṃ dvādaśaṃ niṣkaṃ triṃśanniṣkam ayomalam //
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
Rasaratnākara
RRĀ, R.kh., 1, 27.1 nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ /
RRĀ, R.kh., 1, 28.1 jāyaṃ gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt /
RRĀ, R.kh., 2, 6.1 rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, R.kh., 10, 61.4 jatvābhaṃ mṛdu mṛtsnābhaṃ yanmalaṃ tacchilājatu //
RRĀ, R.kh., 10, 68.1 viśeṣeṇa praśasyante malā hemādidhātujāḥ /
RRĀ, R.kh., 10, 82.2 raudre malādikaṃ tyaktvā prakṣālya grāhayediti //
RRĀ, R.kh., 10, 85.2 tyaktvā malādikāṃ tāṃ ca prakṣālya grāhayediti //
RRĀ, Ras.kh., 3, 26.2 tadudbhavamalair liptaṃ tāmraṃ tu dhamanena hi //
RRĀ, Ras.kh., 3, 91.1 mahiṣīkarṇanetrotthaṃ malaṃ strīstanyakaiḥ samam /
RRĀ, V.kh., 2, 30.2 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇāḥ //
RRĀ, V.kh., 2, 31.2 peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //
RRĀ, V.kh., 3, 22.2 gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RRĀ, V.kh., 5, 17.2 rājāvartaṃ ca sindūraṃ pārāvatamalaṃ samam //
RRĀ, V.kh., 8, 4.2 tadvaṅgaṃ malanirmuktaṃ stambhakarmaṇi yojayet //
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
RRĀ, V.kh., 8, 144.2 sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //
RRĀ, V.kh., 9, 5.1 mahiṣīkarṇanetrotthamalaṃ cūrṇaṃ ca ṭaṃkaṇam /
RRĀ, V.kh., 10, 42.2 yojyaṃ bhāgadvayaṃ tatra bhūlatāmalatāpyakam //
RRĀ, V.kh., 10, 47.1 manaḥśilā viṣaṃ tāpyaṃ mahiṣīkarṇajaṃ malam /
RRĀ, V.kh., 13, 8.1 pārāvatamalaṃ tryūṣam iṃdragopaṃ ca śigrukam /
Rasendracintāmaṇi
RCint, 3, 10.1 maladoṣāpanuttyarthaṃ mardanotthāpane śubhe /
RCint, 3, 104.2 taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //
RCint, 3, 105.1 malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ /
RCint, 3, 133.1 bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ /
RCint, 3, 135.0 ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni //
RCint, 3, 206.1 sakaṇāmamṛtāṃ bhuktvā male baddhe svapenniśi /
RCint, 4, 7.1 piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
RCint, 5, 1.2 dṛḍhasaṃlagnadhūlyādi malaṃ tena viśīryate //
RCint, 7, 91.1 malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /
RCint, 8, 102.1 kāle malapravṛttirlāghavamudare viśuddhir udgāre /
RCint, 8, 128.2 maladhūlimat sarvaṃ sarvatra vivarjayettasmāt //
RCint, 8, 218.2 jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //
RCint, 8, 224.2 viśeṣeṇa praśasyante malā hemādidhātujāḥ //
Rasendracūḍāmaṇi
RCūM, 4, 82.2 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //
RCūM, 4, 83.2 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam //
RCūM, 5, 29.2 khaṇḍanyulūkhalāmbhobhis taṇḍulāḥ syur malojhitāḥ //
RCūM, 9, 28.2 sattvānāṃ baddhasūtasya lohānāṃ malanāśanaḥ /
RCūM, 9, 31.1 kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
RCūM, 10, 5.2 tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //
RCūM, 10, 60.1 ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /
RCūM, 11, 43.1 chāgalasyātha bālasya malena ca samanvitam /
RCūM, 12, 53.2 pittapradhānarogaghnaṃ dīpanaṃ malamocanam //
RCūM, 14, 180.2 rucyaṃ tvacyaṃ krimighnaṃ ca netryaṃ malaviśodhanam //
RCūM, 15, 10.2 tattanmalena saṃjātā dhātavaścāṣṭasaṃkhyayā //
RCūM, 15, 23.1 doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /
RCūM, 15, 36.2 sveditastridivasaṃ hi dolayā kāñjikena malamuktaye rasaḥ //
RCūM, 16, 33.1 vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau /
Rasendrasārasaṃgraha
RSS, 1, 10.1 nāgo vaṅgo malo vahniścāñcalyaṃ ca viṣaṃ giriḥ /
RSS, 1, 25.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
RSS, 1, 189.2 malaṃ tu baddhaṃ kurute ca nūnaṃ saśarkaraṃ kṛcchragadaṃ karoti //
RSS, 1, 190.2 mandāgniṃ maladuṣṭiṃ ca śuddhā sarvarujāpahā //
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
Rasādhyāya
RAdhy, 1, 17.1 maladoṣo bhavedeko dvitīyo vahnisambhavaḥ /
RAdhy, 1, 21.2 hanti tejaḥ śarīrasya malaḥ pāradasambhavaḥ //
RAdhy, 1, 38.2 triphalākvāthasampiṣṭād vrajatyevaṃ kṣayaṃ malaḥ //
RAdhy, 1, 288.1 karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ /
RAdhy, 1, 290.1 vāraṃ vāraṃ śrutimalaiḥ sūraṇakṣudrakandakaiḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 7.0 evaṃ yadi malādhikyaṃ tadā tṛtīyo deyaḥ //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 1.0 mahiṣīṇāṃ karṇamalān gṛhītvā jātyān hīrān veṣṭayitvā tair malaistato malaveṣṭitāṃstān sūraṇakṣudrakandeṣu chidrāṇi kṛtvā tatra ca kṣiptvā sarvataḥ karpaṭamṛttikayā liptvā bhūmau kurkuṭapuṭo dātavyaḥ //
RAdhyṬ zu RAdhy, 291.2, 2.0 tataḥ punar hīrakaṃ gṛhītvā tathaiva mahiṣīkarṇamalair veṣṭayitvā sūraṇakṣudrakandamadhye kṣiptvā vastramṛttikayā sarvato liptvā bhūmau chāṇakaiḥ kurkuṭapuṭo deyaḥ //
RAdhyṬ zu RAdhy, 291.2, 3.0 evaṃ punaḥ punarekaviṃśativārān mahiṣīkarṇamalena veṣṭayitvā sūraṇakṣudrakaṃ teṣu ca kṣiptvā bhūmau kurkuṭapuṭān dattvānnapathyahīrakāḥ sādhanīyāḥ //
Rasārṇava
RArṇ, 4, 32.2 ajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RArṇ, 5, 43.1 sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /
RArṇ, 7, 92.2 pārāvatamalakṣudramatsyadrāvakapañcakam //
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
RArṇ, 7, 127.1 śvaśṛgālatarakṣūṇāṃ kukkuṭasya malaṃ tathā /
RArṇ, 8, 85.1 bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ /
RArṇ, 10, 13.2 malago malarūpeṇa sadhūmo dhūmago bhavet //
RArṇ, 10, 18.2 jale gatirmalagatiḥ punar haṃsagatistataḥ //
RArṇ, 10, 31.1 pāradasya trayo doṣā viṣaṃ vahnirmalas tathā /
RArṇ, 10, 31.3 malenodararogī syāt mriyate ca rasāyane //
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 12, 81.2 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //
RArṇ, 12, 251.0 tasya mūtramalasvedaiḥ śulvaṃ bhavati kāñcanam //
RArṇ, 12, 274.3 yāvat palaṃ tasya malaiḥ śulvaṃ bhavati kāñcanam //
RArṇ, 17, 8.2 kākaviṣṭhā stanakṣīraṃ mahiṣīkarṇayormalaḥ /
RArṇ, 17, 11.1 gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā /
RArṇ, 17, 15.1 mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ /
RArṇ, 18, 163.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalaistathā /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 5.0 yadā punaḥ śarīrāhaṃkārabhāvaṃ parityajya svātantreṇa manaso vṛttiḥ sā akalpitā tasyāṃ saṃyamāt yoginaḥ sarve cittamalāḥ kṣīyante //
Rājanighaṇṭu
RājNigh, Guḍ, 49.2 pittavātakaphaghnī ca malādhmānaviśodhinī //
RājNigh, Parp., 38.2 arśaḥśvayathuhantrī ca malaviṣṭambhahāriṇī //
RājNigh, Pipp., 15.1 gajoṣaṇā kaṭūṣṇā ca rūkṣā malaviśoṣaṇī /
RājNigh, Pipp., 87.2 karoti hṛdrogamalārtivastiśūlaghnam atra sthavirā guṇāḍhyā //
RājNigh, Pipp., 99.1 gaḍotthaṃ tūṣṇalavaṇam īṣad amlaṃ malāpaham /
RājNigh, Pipp., 169.2 grahaṇīmalaviṣṭambhahāriṇī hitakāriṇī //
RājNigh, Pipp., 237.2 dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasāraṇam //
RājNigh, Pipp., 242.2 āmakṣayāpahṛc chvāsaviṣakāsamalāpaham //
RājNigh, Pipp., 258.2 gudāvartakrimighnaś ca malavastraviśodhanaḥ //
RājNigh, Śat., 75.3 śaṇas tv amlaḥ kaṣāyaś ca malagarbhāsrapātanaḥ /
RājNigh, Śat., 144.1 cuñcus tu madhurā tīkṣṇā kaṣāyā malaśoṣaṇī /
RājNigh, Śat., 146.1 mahācuñcuḥ kaṭūṣṇā ca kaṣāyā malarodhanī /
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 107.1 madhuraḥ śālmalīkando malasaṃgraharodhajit /
RājNigh, Mūl., 123.2 rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt //
RājNigh, Mūl., 222.1 kāralīkandam arśoghnaṃ malarodhaviśodhanam /
RājNigh, Prabh, 152.2 kaphadoṣaharo dāhī malasaṃgrahadāyakaḥ //
RājNigh, Kar., 30.1 śvetārkaḥ kaṭutiktoṣṇo malaśodhanakārakaḥ /
RājNigh, Kar., 34.1 śvetamandārako 'tyuṣṇas tikto malaviśodhanaḥ /
RājNigh, Kar., 66.2 snigdhakaṣāyaṃ kathitaṃ malasaṃgrahakārakaṃ caiva //
RājNigh, Āmr, 201.2 āmāsradoṣamalarodhabahuvraṇārtivisphoṭaśāntikaraṇaḥ kaphakārakaś ca //
RājNigh, Āmr, 239.2 malaviṣṭambhaśamanī pittahṛd dīpanī ca sā //
RājNigh, Āmr, 242.1 candrāpurodbhavaṃ pūgaṃ kaphaghnaṃ malaśodhanam /
RājNigh, Āmr, 243.2 tridoṣaśamanaṃ rucyaṃ vaktrakledamalāpaham //
RājNigh, Āmr, 244.1 āmaṃ pūgaṃ kaṣāyaṃ mukhamalaśamanaṃ kaṇṭhaśuddhiṃ vidhatte raktāmaśleṣmapittapraśamanam udarādhmānahāraṃ saraṃ ca /
RājNigh, Āmr, 253.2 malāpakarṣā kaṇṭhasya pittakṛd vātanāśanī //
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 48.2 kilāsakaphadaurgandhyavātālakṣmīmalāpahā //
RājNigh, 12, 154.2 kṛmivātodarārtyarśaḥśūlaghnī malaśodhanī //
RājNigh, Kṣīrādivarga, 111.1 kusumbhatailaṃ krimihāri tejobalāvahaṃ yakṣmamalāpahaṃ ca /
RājNigh, Śālyādivarga, 35.0 tṛṣṇāghno malakṛcchraghno hṛdyastu matidāḥ pare //
RājNigh, Śālyādivarga, 56.2 īṣat kaṣāyālpamalā guravaḥ kaphanāśanāḥ //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Manuṣyādivargaḥ, 91.0 svedo gharmaśca gharmāmbho dūṣikā netrayormalam //
RājNigh, Manuṣyādivargaḥ, 92.1 malaṃ viṣṭhā purīṣaṃ ca viṭ kiṭṭaṃ pūtikaṃ ca tat /
RājNigh, Rogādivarga, 22.2 āmo malasya vaiṣamyādraktārtiḥ śoṇitāmayaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 3.0 trividhamalāpekṣayā trividhaṃ parijñānam hīnapurīṣasya trirātram madhyapurīṣasya pañcarātram utkṛṣṭapurīṣasya saptarātram iti //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrasāra
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 1, 17.0 ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati //
TantraS, 1, 18.0 dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet //
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 22.0 so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt //
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 41.0 malapuruṣaviveke tu śivasamānatvam //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 1, 23.1 malamajñānamicchanti saṃsārāṅkurakāraṇam /
TĀ, 1, 37.1 tatra puṃso yadajñānaṃ malākhyaṃ tajjam apyaya /
TĀ, 1, 152.1 svacitte vāsanāḥ karmamalamāyāprasūtayaḥ /
TĀ, 1, 166.1 malatacchaktividhvaṃsatirobhūcyutimadhyataḥ /
TĀ, 1, 239.1 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
TĀ, 1, 240.2 malamāyākarmaṇāṃ ca darśayiṣyāmahe sthitim //
TĀ, 1, 298.2 saṃkhyādhikyaṃ malādīnāṃ tattvaṃ śaktivicitratā //
TĀ, 1, 333.1 iha galitamalāḥ parāvarajñāḥ śivasadbhāvamayā adhikriyante /
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 3, 65.3 pratibimbamalaṃ svacche na khalvanyaprasādataḥ //
TĀ, 8, 100.1 maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ /
TĀ, 8, 375.2 māyāmalanirmuktāḥ kevalamadhikāramātrasaṃrūḍhāḥ //
TĀ, 16, 60.1 malatrayaviyogena śarīraṃ na prarohati /
TĀ, 17, 3.2 tasyātadrūpatābhānaṃ malo granthiḥ sa kīrtyate //
TĀ, 17, 63.1 pṛthaktvaṃ ca malo māyābhidhānastasya saṃbhave /
TĀ, 17, 66.1 karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam /
TĀ, 17, 76.1 śikhāṃ granthiyutāṃ chittvā malamāṇavakaṃ dahet /
TĀ, 17, 78.1 āṇavākhye vinirdagdhe hyadhovāhiśikhāmale /
TĀ, 17, 105.2 parānandamahāvyāptir aśeṣamalavicyutiḥ //
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
TĀ, 20, 5.2 malamāyākhyakarmāṇi mantradhyānakriyābalāt //
Ānandakanda
ĀK, 1, 1, 15.2 tanmalā dhātavo jātā maṇayo divyavastu ca //
ĀK, 1, 2, 135.1 sthāpayet punarādāya hyuparisthaṃ malaṃ haret /
ĀK, 1, 4, 222.1 kulīrāsthi śilādhātu mahiṣīkaṇadṛṅmalam /
ĀK, 1, 4, 507.1 malaṃ vāyasaviṣṭhāṃ ca prathamārtavaraktataḥ /
ĀK, 1, 4, 512.1 gaṇḍolaviṣabhekāsyamahiṣīnetrajaṃ malam /
ĀK, 1, 4, 514.1 viṣṇukrāntā madhūcchiṣṭaṃ māhiṣaṃ karṇajaṃ malam /
ĀK, 1, 4, 517.2 mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ //
ĀK, 1, 6, 125.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalais tathā /
ĀK, 1, 7, 155.2 tatsevitaṃ malaṃ baddhvā mārayedrogakāraṇam //
ĀK, 1, 13, 34.1 tanmūtramalayogena tāmraṃ kāñcanatāṃ vrajet /
ĀK, 1, 15, 1.2 malamāyāvihīneśa jarājanmagadāpaha /
ĀK, 1, 15, 291.1 tanmūtramalagharmāmbūdvartanais tāmralepanam /
ĀK, 1, 15, 419.1 prasekamukhavairasyamalapūtiharī śuciḥ /
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
ĀK, 1, 16, 110.1 malamūtrayutasthāne grāme goṣṭhe taroradhaḥ /
ĀK, 1, 17, 15.1 anurādhodayātpūrvaṃ nāspṛṣṭamalamūtrakam /
ĀK, 1, 17, 15.2 pibettoyaṃ tataḥ kuryānmalamūtravisarjanam //
ĀK, 1, 17, 61.1 visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
ĀK, 1, 19, 57.2 dinacaryāprakāreṇa visṛjanmalamūtrakam //
ĀK, 1, 19, 197.1 māṃsasya kiṭṭaṃ khamalā medaso gharmavāri ca /
ĀK, 1, 19, 198.1 snehaḥ śuklasya caujaḥ syātkramāddhātumalāḥ smṛtāḥ /
ĀK, 1, 20, 87.2 evaṃ kṛte mūlabandhe kṣīyate malamūlakam //
ĀK, 1, 20, 103.1 eṣā khyātā mahāmudrā malasaṃśodhanī varā /
ĀK, 1, 20, 196.1 tanmūtramalasaṃsparśāllohā yānti suvarṇatām /
ĀK, 1, 21, 94.2 ātmatoyaṃ pañcamena maladaurgandhyanāśanam //
ĀK, 1, 23, 17.2 āragvadhena ca malaṃ citrake nāgadūṣaṇam //
ĀK, 1, 23, 134.1 tatra nārīrajomūtramalamātraṃ vinikṣipet /
ĀK, 1, 23, 312.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 1, 23, 462.1 tasya mūtramalasvedaiḥ śulbaṃ bhavati kāñcanam /
ĀK, 1, 23, 477.1 yāvatpalaṃ tasya malaiḥ śulbaṃ bhavati kāñcanam /
ĀK, 1, 25, 70.1 bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam /
ĀK, 1, 25, 82.1 pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
ĀK, 1, 25, 83.1 peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam /
ĀK, 1, 26, 187.2 gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //
ĀK, 2, 1, 77.2 aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //
ĀK, 2, 1, 189.2 maladoṣādikaṃ nāsti sarvakāryeṣu pūjyate //
ĀK, 2, 1, 226.2 bhakṣayettu śaratkāle nityaṃ tanmalamāharet //
ĀK, 2, 1, 228.2 mākṣīkaṃ śikhiśaṃkhatutthaṃ ca sarvāṃśaṃ barhiṇo malam //
ĀK, 2, 1, 260.3 mūlāmaśūlajvaraśophahārī kaṃpillako ricya malāpahārī //
ĀK, 2, 1, 293.2 dhāraṇaṃ ca vayaḥstambhaṃ sāraṇaṃ malasārakam //
ĀK, 2, 2, 13.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 7, 24.1 rūkṣaṃ rucyaṃ kṛmighnaṃ ca netryaṃ malaviśodhanam /
ĀK, 2, 7, 42.2 pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam //
ĀK, 2, 8, 55.2 malo binduśca rekhā ca trāsaḥ kākapadaṃ tathā //
ĀK, 2, 8, 82.1 mūṣakasya malaṃ stanyaṃ snuhyarkakṣīramatkuṇam /
ĀK, 2, 8, 83.1 peṭāribījaṃ strīpuṣpaṃ pārāvatamalaṃ śilā /
ĀK, 2, 9, 15.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 27, 12.2, 11.0 guṇāguṇair iti śālīnāṃ raktaśālyādīnāṃ ye guṇās tṛṣṇāghnatvatrimalāpahatvādayaḥ teṣām aguṇais tadguṇaviparītair doṣair yavakādayo 'nukāraṃ kurvanti tataśca yavakās tṛṣṇātrimalādikarā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.1 kiṭṭād iti kiṭṭāṃśāt tena annādyaḥ kiṭṭāṃśas tato mūtrapurīṣe bhavato vāyuśca rasāt pacyamānānmalaḥ kaphaḥ evamādi grahaṇyadhyāye vakṣyamāṇam anusartavyaṃ vakṣyati hi /
ĀVDīp zu Ca, Sū., 28, 4.7, 6.3 pittaṃ māṃsasya svamalo malaḥ svedastu medasaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 6.3 pittaṃ māṃsasya svamalo malaḥ svedastu medasaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 9.0 yadyapi ca vāto'naśanād apyupalabhyate tathāpi rūkṣakiṭṭādibhojanamalāṃśād apyutpadyata eveti kiṭṭādvātotpattiryuktaiva na cāyaṃ niyamo yanmalādevotpadyata iti vyāyāmādavagāhāderapi ca vātādisadbhāvāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 35.0 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 4.7, 46.0 vṛddhamalānāṃ cikitsāntaram āha svamānetyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 48.0 vṛddhānāṃ malānāṃ cikitsāntaram āha śītoṣṇetyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Sū., 28, 5.5, 4.0 tāni ca srotāṃsi malaprasādapūritāni dhātūn yathāsvamiti yadyasya poṣyaṃ tacca tat pūrayati //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 22.2, 1.0 malānityādau bhedaśoṣapradūṣaṇam iti yathāsambhavaṃ jñeyaṃ tatra bhedaḥ purīṣasya śoṣastu viśeṣeṇa sarvamaleṣu sambhavati pradūṣaṇaṃ tu praduṣṭavarṇādiyuktatvena prākṛtavarṇādyupaghātaḥ //
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 4.0 malaṃ svakalpitaṃ svasmin bandhaḥ svecchāvibhāvitaḥ //
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
ŚSūtraV zu ŚSūtra, 1, 3.1, 3.0 māyīyākhyaṃ malaṃ tattadbhinnavedyaprathāmayam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 6.0 kārmaṃ ca malam etasmin dvaye bandho 'nuvartate //
ŚSūtraV zu ŚSūtra, 1, 3.1, 7.0 īśvarapratyabhijñāyām uktam etan malatrayam //
ŚSūtraV zu ŚSūtra, 1, 3.1, 9.0 dvidhāṇavaṃ malam idaṃ svasvarūpāpahārataḥ //
ŚSūtraV zu ŚSūtra, 1, 3.1, 12.0 ity athaiṣāṃ malānāṃ tu bandhakatvaṃ nirūpyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 9.1, 11.0 savedyam apavedyaṃ ca māyāmalayutāyutam //
ŚSūtraV zu ŚSūtra, 3, 39.1, 10.0 apūrṇamanyatārūpād asyāṇavamalātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 3.0 tasyāṇavamalākārāt tattatkarmānusāriṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 41.1, 3.0 yasya tasyāsya tad iti proktāṇavamalātmanaḥ //
Śāktavijñāna
ŚāktaVij, 1, 22.2 malatrayavikārau bahujanmasu yatkṛtam //
ŚāktaVij, 1, 23.1 dhunoti samalān pāśāt paraśaktisamutthitān /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 17.1 pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /
ŚdhSaṃh, 2, 12, 140.2 ādhmānaṃ malaviṣṭambhānudāvartaṃ ca nāśayet //
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 2.0 pārāvataḥ prasiddhaḥ malaṃ purīṣaṃ limpet iti hemapatrāṇītyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 10.3 jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 18.2 teṣu kṛṣṇaṃ malaṃ snigdhaṃ laghu niḥśarkaraṃ bhavet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 3.0 kiṭṭaṃ lohamalaṃ tadbahuvārṣikaṃ grāhyaṃ śreṣṭhatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.2 malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.3 maladoṣādikaṃ nāsti sarvakāryeṣu yojayet /
Abhinavacintāmaṇi
ACint, 1, 127.2 rātrau śītāṃśukiraṇair dhātūn puṣyanti te malāḥ //
ACint, 2, 5.1 nāgavaṅgamalo vahniś cāñcalyaṃ ca viṣaṃ giriḥ /
ACint, 2, 7.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
Agastīyaratnaparīkṣā
AgRPar, 1, 10.1 malaṃ bindur yavo rekhā veṣagyam kākapādavat /
Bhāvaprakāśa
BhPr, 6, 2, 30.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
BhPr, 6, 2, 31.2 visraṃsinī mūtraśakṛnmalānāṃ harītakī syātsaha bhojanena //
BhPr, 6, 2, 48.2 saṃgṛhṇāti malaṃ tattu grāhi śuṇṭhyādayo yathā //
BhPr, 6, 2, 49.2 śaktivibandhabhede syādyato na malapātane //
BhPr, 6, Karpūrādivarga, 55.1 nihanti mukhavairasyaṃ maladaurgandhyakṛṣṇatāḥ /
BhPr, 6, Karpūrādivarga, 100.2 tiktā tīkṣṇā ca kaṭukānuṣṇāsyamalanāśinī /
BhPr, 6, Guḍūcyādivarga, 12.2 balyaṃ śleṣmāsyadaurgandhyamalavātaśramāpaham //
BhPr, 6, Guḍūcyādivarga, 37.2 kaṭutiktāsyavairasyamalārocakanāśinī /
BhPr, 6, 8, 9.1 tacchvetaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 6, 8, 52.1 dhmāyamānasya lohasya malaṃ maṇḍūramucyate /
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 6, 8, 97.1 malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /
BhPr, 6, 8, 98.1 vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase /
BhPr, 6, 8, 134.2 malānubandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
BhPr, 6, 8, 156.1 paṅkastu jalakalkaśca culukaḥ kardamo malaḥ /
BhPr, 7, 3, 2.1 tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
BhPr, 7, 3, 129.2 tacchodhanamṛte vyarthamanekamalamelanāt //
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
BhPr, 7, 3, 143.3 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
BhPr, 7, 3, 158.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
BhPr, 7, 3, 166.2 phalatrikeṇāpi vimardito raso dinatrayaṃ sarvamalairvimucyate //
BhPr, 7, 3, 230.2 malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
Gheraṇḍasaṃhitā
GherS, 1, 20.2 maladehaṃ śodhayitvā devadehaṃ prapadyate //
GherS, 1, 24.2 karābhyāṃ kṣālayen nāḍīṃ yāvan malavisarjanam //
GherS, 1, 31.2 veśayed galamadhye tu mārjayel lambikāmalam /
GherS, 5, 35.2 malākulāsu nāḍīṣu māruto naiva gacchati /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 48.2 tatra śālūkinī nāma nadī hy āste malāpahā //
Gorakṣaśataka
GorŚ, 1, 94.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 13.3 dāhe chede sitaṃ śvetaṃ gharṣe cāpi malaṃ tyajet //
Haribhaktivilāsa
HBhVil, 3, 170.2 bhītiṣu prāṇabādhāyāṃ kuryān malavisarjanam //
HBhVil, 3, 243.2 snānaṃ vinā tu yo bhuṅkte malāśī sa sadā naraḥ /
HBhVil, 3, 247.1 prātaḥsnānaṃ hared vaiśya bāhyābhyantarajaṃ malam /
HBhVil, 4, 76.2 tāny apy atimalāktāni yathāvat pariśodhayet //
HBhVil, 4, 112.3 tayā saṃkṣālayet sarvam antardehagataṃ malam //
HBhVil, 4, 136.1 athāṅgamalam uttārya snātvā vidhivad ācaret /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 41.2 dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam //
HYP, Dvitīya upadeśaḥ, 4.1 malākulāsu nāḍīṣu māruto naiva madhyagaḥ /
HYP, Dvitīya upadeśaḥ, 5.1 śuddhim eti yadā sarvaṃ nāḍīcakraṃ malākulam /
HYP, Dvitīya upadeśaḥ, 6.2 yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca //
HYP, Dvitīya upadeśaḥ, 36.2 ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ //
HYP, Dvitīya upadeśaḥ, 37.2 prāṇāyāmair eva sarve praśuṣyanti malā iti //
HYP, Tṛtīya upadeshaḥ, 123.1 dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhane /
Janmamaraṇavicāra
JanMVic, 1, 15.0 tatra āṇavena ekenaiva malena saṃyukto vijñānākala ucyate dvābhyām āṇavamāyī yābhyām apavedyaḥ pralayākalaḥ tribhir āṇavamāyīyakārmaiḥ saṃvedyaḥ tair eva kalādidharaṇyantatattvamayaḥ sakalaḥ tadartham eva ayam arthasargaḥ //
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
JanMVic, 1, 17.2 evaṃ ca pudgalasyāntarmalaḥ kañcukavat sthitaḥ /
JanMVic, 1, 96.1 doṣadhātumalānāṃ ca parimāṇaṃ na vidyate /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 13.2 pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
MuA zu RHT, 2, 4.2, 8.2 peṣaṇaṃ mardanākhyaṃ syāttadbahirmalanāśanam iti paribhāṣā //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 2.0 kiṃviśiṣṭāḥ malaśikhiviṣābhidhānāḥ malaśca śikhī ca viṣaṃ ca tānyevābhidhānaṃ nāma yeṣāṃ te tathoktāḥ //
MuA zu RHT, 2, 6.2, 4.0 viśeṣaścātra malādyāḥ pañcadoṣāḥ syur bhūjādyāḥ saptakañcukāḥ //
MuA zu RHT, 2, 6.2, 6.0 yadyapi rasendramaṅgale pañca malādayo naisargikā doṣāḥ kathitās tathāpyatra traya eva anye dve gurutvacapalatve naisargikadoṣarūpe kuto na staḥ tribhiḥ svedanamardanamūrchanātmakaiḥ saṃskārair anivṛtteḥ //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 6.2, 15.0 gṛhakanyā gṛhakumārikā malaṃ prathamaṃ doṣaṃ harati //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 11.0 tasminnirmuktamale sati nikṛntapakṣaḥ chinnapakṣo bhavati //
MuA zu RHT, 6, 7.2, 3.0 rasamalāpanayanamāha uddhṛtetyādi //
MuA zu RHT, 6, 7.2, 5.0 punar ato rasātsamalaṃ malasaṃyutaṃ kāñjikaṃ haraṇīyaṃ bahiḥ kāryam //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 9, 6.2, 4.0 teṣāṃ pūtilohasaṃjñakānāṃ śodhanaṃ samyaṅmalāpanayanaṃ kāryamiti //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 11, 2.1, 6.0 tasmin satve śulbe milati sati kiṭṭatāṃ yāti lohamalasadṛśaṃ syāt //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 12, 6.2, 5.0 na kevalametair mahiṣīkarṇamalādyaiśca mahiṣyāḥ karṇayormala ādyo yeṣāṃ te ādyaśabdānnāsākṣimalaṃ ca //
MuA zu RHT, 14, 15.2, 2.0 evaṃ lohaparpaṭikāvidhānena tālaśilābhyāṃ dhmātaṃ sat yutaṃ yat khoṭaṃ tadvimalaṃ malavarjitaṃ syāt //
MuA zu RHT, 14, 15.2, 4.0 ādau malalakṣaṇamuktam //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 16, 5.2, 11.0 vidrumaṃ latāmaṇir bhūnāgamalaṃ gaṇḍūpadapurīṣaṃ makṣikādhvāṅkṣaśalabhānāṃ makṣikā jīvaviśeṣaḥ dhvāṅkṣāḥ kākāḥ śalabhaḥ pataṅgaḥ iti haimaḥ teṣāṃ viṭ śakṛt punarmahiṣīṇāṃ karṇamalaṃ krameṇa kalāṃśena ṣoḍaśāṃśena kalkaṃ prativāpaṃ dattvā pūrvatailamuttārayet //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
MuA zu RHT, 18, 46.2, 9.0 ca punar mahiṣīṇāṃ karṇamalair hayāripatnīnāṃ śravaṇayor malāni taiḥ saha mṛtalohaṃ mṛtaṃ ca tallohaṃ ceti vāyasasya kākasya viṣṭhā śakṛt //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 75.2, 3.0 punariyaṃ tārākṛṣṭiḥ tāraṃ vimalaṃ malavarjitaṃ karoti vā pādajīrṇādi pādena jīrṇaṃ yasmin ādiśabdād ardhasamagrahaṇaṃ kāryaṃ tat lepamiti //
MuA zu RHT, 19, 11.2, 2.0 antaritaśuddhaḥ antaritaṃ śuddhaṃ yasya saḥ grahaṇīrogādivarjita ityarthaḥ etāni auṣadhāni nirmathya pītvā viśuddhakoṣṭho bhavati viśuddhaṃ malavarjitaṃ koṣṭhaṃ udaraṃ kasyetyevaṃvidho bhavati //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.4 nāḍīṃ mūtraṃ malaṃ jihvāṃ śabdasparśadṛgākṛtīḥ //
Nāḍīparīkṣā, 1, 33.0 mehe'rśasi malājīrṇe śīghraṃ tu spandate dharā //
Nāḍīparīkṣā, 1, 48.1 samā sūkṣmā hyaṇuspandā malājīrṇe prakīrtitā /
Nāḍīparīkṣā, 1, 48.2 viṣamā kaṭhinā sthūlā malaśeṣāt prakīrtitā //
Nāḍīparīkṣā, 1, 52.2 tadā nūnaṃ manuṣyasya rudhirāpūritā malāḥ //
Nāḍīparīkṣā, 1, 55.1 śīghramāvahate'mandaṃ malājīrṇātprakīrtitā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 14.2 pitaras tarpitās tena rudhireṇa malena ca //
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
Rasakāmadhenu
RKDh, 1, 1, 181.2 gajāśvānāṃ malaṃ dagdhaṃ yāvad ākṛṣṇatāṃ gatam //
RKDh, 1, 1, 201.2 ajāśvānāṃ malaṃ dagdhaṃ dagdhā mṛtkṛṣṇatāṃ gatā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 5.0 bhūmimalakiṭṭayogenaiva teṣāṃ ghanatvaṃ sthiratvaṃ ca //
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 2, 3.2, 2.0 itarattu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 4, 34.2, 3.0 trāsaḥ sabāhyābhyantaramalaviśiṣṭatvam //
RRSṬīkā zu RRS, 8, 12, 6.0 rasagandhādiyogena malavyapohanād ujjvalam utkṛṣṭaṃ sārūpyaṃ svarṇaṃ tāraṃ cetyarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 17.0 malaśaithilyakārakaṃ malāśca dvādaśa doṣāḥ //
RRSṬīkā zu RRS, 8, 62.2, 17.0 malaśaithilyakārakaṃ malāśca dvādaśa doṣāḥ //
RRSṬīkā zu RRS, 8, 62.2, 20.0 dvādaśa doṣāśca viṣaṃ vahnir malaśceti naisargikāstrayaḥ //
RRSṬīkā zu RRS, 8, 63.2, 4.0 tathā kāñjikairapi pāradasya yatpeṣaṇaṃ tridinaparyantaṃ kṛtaṃ tad bahirmalavināśanaṃ bhavati //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 96.2, 2.0 kāluṣyaṃ malasaṃkīrṇatvam //
RRSṬīkā zu RRS, 10, 32.2, 5.3 ajāśvānāṃ malaṃ dagdhaṃ yāvat tat kṛṣṇatāṃ gatam //
Rasasaṃketakalikā
RSK, 1, 6.1 malādyāḥ pañca doṣāḥ syur bhūjādyāḥ sapta kañcukāḥ /
RSK, 4, 121.1 malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ /
Rasataraṅgiṇī
RTar, 2, 52.2 malavichittaye yattu śodhanaṃ tadihocyate //
Rasārṇavakalpa
RAK, 1, 141.2 aṣṭānāṃ caiva lohānāṃ malaṃ naśyati tatkṣaṇāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 59.1 tathaiva puṇyā malatoyavāhāṃ dṛṣṭvā punaḥ kalpaparikṣaye 'pi /
SkPur (Rkh), Revākhaṇḍa, 171, 28.2 pūrve vayasi bho viprā malasnānakṛtakṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //
SkPur (Rkh), Revākhaṇḍa, 226, 17.2 tyaktvā doṣamalaṃ tatra vimalā bahavo 'bhavan //
Sātvatatantra
SātT, 2, 51.2 tat saṃharan sapaśupālakulasvarūpaṃ kṛtvā vidhiṃ vividhamohamalāt sa dhartā //
SātT, 5, 39.1 avatīrya yaśas tene śuddhaṃ kalimalāpaham /
SātT, 7, 25.1 kalikālamalaṃ cāpi sarvapātakam eva ca /
SātT, 9, 18.2 purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.2 ekapattrī tu svāṅgamalasaṃyuktā striyaṃ vaśam ānayati dvipattrī rājño rājapuruṣān /
UḍḍT, 8, 12.11 pañcamalena svarṇakāro bhavati /
UḍḍT, 8, 12.12 anyac ca śvetakaravīramūlaśvetagirikarṇikāmūlahevacanāṅbhīkṛtajātāñjalī pañcamalasamāyuktā khāne pāne pradātavyā maraṇāntaṃ vaśīkaraṇam //
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 9, 3.7 piṣṭvā samyakprakāreṇa strīpañcamalena ca kāmātureṇa kṛtvā tāmbūlena saha bhaginīkṛtvā dīyate sā vaśyā bhavati nānyathā /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 8.2 etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ //
UḍḍT, 9, 17.1 vātapaittikadalaṃ puṃso malaṃ mālāsavasya ca /
Yogaratnākara
YRā, Dh., 8.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
YRā, Dh., 13.2 pārāvatamalair lepyānyathavā kukkuṭodbhavaiḥ //
YRā, Dh., 183.2 malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
YRā, Dh., 199.1 malaśikhiviṣanāmāno rasasya naisargikāstrayo doṣāḥ /
YRā, Dh., 199.2 mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca //
YRā, Dh., 200.1 malena mūrchāṃ dahanena dāhaṃ viṣeṇa mṛtyuṃ vitanoti sūtaḥ /
YRā, Dh., 200.2 malādidoṣatrayametadatra naisargikaṃ śuddhimato'bhidhāsye //
YRā, Dh., 201.1 nāgo vaṅgo malo vahniścāñcalyaṃ ca girirviṣam /
YRā, Dh., 204.2 maladoṣāpanuttyarthaṃ citrako vahnidūṣaṇam //
YRā, Dh., 206.1 āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca /
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /
YRā, Dh., 329.2 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
YRā, Dh., 360.1 viṣagranthiṃ male nyasya māhiṣe dṛḍhamudritam /
YRā, Dh., 384.1 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhir male māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimale khalve savāsorditam /
YRā, Dh., 399.2 mahiṣīmalasaṃmiśrānvidhāyāsyātha golakān //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 17, 6.1 kiṃ nu malam kim ajinam kim u śmaśrūṇi kiṃ tapaḥ /