Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Aṣṭāṅganighaṇṭu
Mṛgendraṭīkā

Carakasaṃhitā
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 52.2 śuci haṃsodakaṃ nāma nirmalaṃ malajij jalam //
AHS, Sū., 5, 44.1 mūlāgrajantujagdhādipīḍanān malasaṃkarāt /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 166.2 kuṣṭhaṃ kuṭī haimavatī ca yonistanyāmayaghnā malapācanāś ca //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //