Occurrences

Carakasaṃhitā
Suśrutasaṃhitā
Yogasūtrabhāṣya
Mṛgendratantra
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Bhāvaprakāśa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 20, 17.0 śleṣmavikārāṃśca viṃśatimata ūrdhvaṃ vyākhyāsyāmaḥ tadyathātṛptiśca tandrā ca nidrādhikyaṃ ca staimityaṃ ca gurugātratā ca ālasyaṃ ca mukhamādhuryaṃ ca mukhasrāvaśca śleṣmodgiraṇaṃ ca malasyādhikyaṃ ca balāsakaśca apaktiśca hṛdayopalepaśca kaṇṭhopalepaśca dhamanīpraticayaśca galagaṇḍaśca atisthaulyaṃ ca śītāgnitā ca udardaśca śvetāvabhāsatā ca śvetamūtranetravarcastvaṃ ca iti viṃśatiḥ śleṣmavikārāḥ śleṣmavikārāṇām aparisaṃkhyeyānāmāviṣkṛtatamā vyākhyātā bhavanti //
Suśrutasaṃhitā
Su, Cik., 1, 127.2 jihvādantasamutthasya haraṇārthaṃ malasya ca //
Su, Cik., 14, 9.2 kupitānilamūlatvāt saṃcitatvānmalasya ca /
Yogasūtrabhāṣya
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 15.1 na todanāya kurute malasyāṇor anugraham /
MṛgT, Vidyāpāda, 7, 22.2 malasya sādhikārasya nivṛttestatparicyutau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 1.2, 1.1 tamaso malasya śakteśca bhagavatsambandhinyā vāmākhyāyā yo 'sāv adhikāro nyagbhāvanavyāpṛtatvaṃ tasya nivṛttervirāmāt yāsau paricyutiḥ kaivalyābhimukhībhāvaḥ tathā coktaṃ śrīmatsvāyambhuve /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 15.2, 3.0 na tv aṇor vyathanārthaṃ malasya pariṇāmarūpamanugrahaṃ karoti api tv anugrahāyaiva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 1.0 yāvatkila malasyādhikāras tāvan na muktiḥ kasyacidbhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 22.2 āmo malasya vaiṣamyādraktārtiḥ śoṇitāmayaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 4.0 tathā hi madhyabahuvarcaskasya pañcarātreṇa saptarātreṇa vā malaḥ śudhyati alpamalasya trirātreṇaiva iti trividhaṃ parijñānaṃ yuktam //
SarvSund zu AHS, Utt., 39, 13.2, 5.0 bahutaramalasya bahutarairevāhobhiḥ śuddhiḥ syād ityuktavān ā śuddheḥ purāṇaśakṛto 'thavā iti //
Tantrasāra
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
Bhāvaprakāśa
BhPr, 7, 3, 230.2 malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //
Yogaratnākara
YRā, Dh., 183.2 malasya bandhaṃ kila mūtrarogaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt //