Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Yogasūtrabhāṣya
Āyurvedadīpikā
Bhāvaprakāśa
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī

Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 17, 63.1 vātādīnāṃ rasādīnāṃ malānāmojasastathā /
Ca, Sū., 17, 77.1 kaphaśoṇitaśukrāṇāṃ malānāṃ cātivartanam /
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 28, 22.2 doṣā malānāṃ kurvanti saṅgotsargāv atīva ca //
Mahābhārata
MBh, 14, 19, 38.3 nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthak pṛthak //
Manusmṛti
ManuS, 5, 134.2 daihikānāṃ malānāṃ ca śuddhiṣu dvādaśasv api //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 23.1 malānām atisūkṣmāṇāṃ durlakṣyaṃ lakṣayet kṣayam /
AHS, Sū., 11, 25.1 vṛddhiṃ malānāṃ saṅgāc ca kṣayaṃ cātivisargataḥ /
AHS, Sū., 13, 24.2 liṅgaṃ malānāṃ sāmānāṃ nirāmāṇāṃ viparyayaḥ //
AHS, Sū., 14, 17.1 vimalendriyatā sargo malānāṃ lāghavaṃ ruciḥ /
AHS, Nidānasthāna, 2, 15.2 kaṣāyāsyatvam athavā malānām apravartanam //
AHS, Cikitsitasthāna, 1, 22.1 malānāṃ pācanāni syur yathāvasthaṃ krameṇa vā /
Suśrutasaṃhitā
Su, Sū., 15, 13.1 ata ūrdhvam ativṛddhānāṃ doṣadhātumalānāṃ lakṣaṇaṃ vakṣyāmaḥ /
Su, Sū., 15, 37.2 doṣadhātumalānāṃ tu parimāṇaṃ na vidyate //
Su, Śār., 10, 31.2 na ca kṣudhitaśokārtaśrāntapraduṣṭadhātugarbhiṇījvaritātikṣīṇātisthūlavidagdhabhaktaviruddhāhāratarpitāyāḥ stanyaṃ pāyayet nājīrṇauṣadhaṃ ca bālaṃ doṣauṣadhamalānāṃ tīvravegotpattibhayāt //
Viṣṇusmṛti
ViSmṛ, 51, 2.1 malānāṃ madyānāṃ cānyatamasya prāśane cāndrāyaṇaṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 2.1 ābhyantaraṃ cittamalānām ākṣālanam //
YSBhā zu YS, 2, 52.1, 6.1 tapo na paraṃ prāṇāyāmāt tato viśuddhir malānāṃ dīptiśca jñānasyeti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 4.7, 35.0 upapāditapoṣaṇānāṃ dhātumalānāṃ prakṛtyanuvidhānam upasaṃharati te sarva ityādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 4.7, 46.0 vṛddhamalānāṃ cikitsāntaram āha svamānetyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 48.0 vṛddhānāṃ malānāṃ cikitsāntaram āha śītoṣṇetyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 52.0 etena vṛddhamalānāṃ trividho 'pyupakramo nidānavarjanaśodhanaśamanarūpa ukto bhavati tatra nidānavarjanaṃ vṛddhamale malavṛddhihetvāhāraparityāgād alpamalāhāropayogād vā boddhavyaṃ saṃśodhanaṃ ca utsargiṇa ityanenoktaṃ śamanaṃ ca śītoṣṇetyādi granthenoktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
Bhāvaprakāśa
BhPr, 6, 2, 31.2 visraṃsinī mūtraśakṛnmalānāṃ harītakī syātsaha bhojanena //
Janmamaraṇavicāra
JanMVic, 1, 96.1 doṣadhātumalānāṃ ca parimāṇaṃ na vidyate /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 62.2, 3.0 malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā //