Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Sātvatatantra
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 48, 3.2 apamityam ivābhṛtaṃ malaṃ te prati dadhmasi //
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 24.2 prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu //
AVŚ, 12, 2, 20.1 sīse malaṃ sādayitvā śīrṣaktim upabarhaṇe /
AVŚ, 14, 2, 67.1 saṃbhale malaṃ sādayitvā kambale duritaṃ vayam /
AVŚ, 14, 2, 68.2 apāsyāḥ keśyaṃ malam apa śīrṣaṇyaṃ likhāt //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 57, 1.2 bhīmam bata malam apāvadhiṣateti /
JUB, 1, 57, 1.4 dhiyo vā imā malam apāvadhiṣateti /
Carakasaṃhitā
Ca, Sū., 5, 72.2 nihanti gandhaṃ vairasyaṃ jihvādantāsyajaṃ malam //
Ca, Nid., 4, 47.1 trayastu khalu doṣāḥ prakupitāḥ pramehānabhinirvartayiṣyanta imāni pūrvarūpāṇi darśayanti tadyathājaṭilībhāvaṃ keśeṣu mādhuryamāsyasya karapādayoḥ suptatādāhau mukhatālukaṇṭhaśoṣaṃ pipāsām ālasyaṃ malaṃ kāye kāyacchidreṣūpadehaṃ paridāhaṃ suptatāṃ cāṅgeṣu ṣaṭpadapipīlikābhiśca śarīramūtrābhisaraṇaṃ mūtre ca mūtradoṣān visraṃ śarīragandhaṃ nidrāṃ tandrāṃ ca sarvakālamiti //
Mahābhārata
MBh, 3, 66, 9.3 sunandā śodhayāmāsa piplupracchādanaṃ malam //
Manusmṛti
ManuS, 2, 102.2 paścimām tu samāsīno malaṃ hanti divākṛtam //
ManuS, 11, 102.1 tapasāpanunutsus tu suvarṇasteyajaṃ malam /
ManuS, 11, 108.1 etair vratair apoheyur mahāpātakino malam /
Rāmāyaṇa
Rām, Bā, 23, 18.2 kalaśaiḥ snāpayāmāsur malaṃ cāsya pramocayan //
Saundarānanda
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 143.2 viṣyandi lavaṇaṃ sarvaṃ sūkṣmaṃ sṛṣṭamalaṃ viduḥ //
AHS, Nidānasthāna, 2, 60.1 malaṃ jvaroṣmā dhātūn vā sa śīghraṃ kṣapayet tataḥ /
AHS, Cikitsitasthāna, 16, 45.1 tilapiṣṭanibhaṃ yas tu kāmalāvān sṛjen malam /
Liṅgapurāṇa
LiPur, 1, 25, 14.1 prakṣālyācamya pādau ca malaṃ dehādviśodhya ca /
LiPur, 1, 82, 41.2 śivapraṇāmasampannā vyapohantu malaṃ mama //
LiPur, 1, 82, 43.2 ete vai dvādaśādityā vyapohantu malaṃ mama //
LiPur, 1, 82, 48.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 50.2 vyapohantu malaṃ sarvaṃ pāpaṃ caiva mayā kṛtam //
LiPur, 1, 82, 52.1 vyapohantu malaṃ sarve siddhāḥ śivapadārcakāḥ /
LiPur, 1, 82, 53.2 narendraścaiva yakṣeśā vyapohantu malaṃ mama //
LiPur, 1, 82, 57.1 śivapraṇāmasampannā vyapohantu malaṃ mama /
LiPur, 1, 82, 59.1 vyapohantu malaṃ ghoraṃ mahādevaprasādataḥ /
LiPur, 1, 82, 64.2 nānābharaṇasampannā vyapohantu malaṃ mama //
LiPur, 1, 82, 66.2 śivārcanaratāḥ sarve vyapohantu malaṃ mama //
LiPur, 1, 82, 70.2 prasādāddevadevasya vyapohantu malaṃ mama //
LiPur, 1, 82, 73.1 devyaḥ śivārcanaratā vyapohantu malaṃ mama /
LiPur, 1, 82, 81.1 pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama /
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 151.2 malaṃ prakṣālayet tīre prakṣālya snānamācaret //
LiPur, 1, 85, 170.2 yathaiva vahnisaṃparkānmalaṃ tyajati kāñcanam //
LiPur, 2, 21, 38.2 ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 8.0 dvitīyaṃ malaṃ darśayati adharmaśca iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 25.0 pañcamaṃ malamāha paśutvam iti //
Suśrutasaṃhitā
Su, Sū., 45, 82.2 prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat /
Su, Śār., 4, 16.1 pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā //
Su, Śār., 4, 17.3 uṇḍukasthaṃ vibhajate malaṃ maladharā kalā //
Su, Utt., 12, 50.2 piṣṭvā chagalyāḥ payasā malaṃ vā kāṃsyasya dagdhvā saha tāntavena //
Su, Utt., 44, 32.2 dagdhvākṣakāṣṭhair malamāyasaṃ vā gomūtranirvāpitamaṣṭavārān //
Viṣṇupurāṇa
ViPur, 3, 11, 73.1 asnātāśī malaṃ bhuṅkte hyajapī pūyaśoṇitam /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 20.2 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam //
BhāgPur, 4, 8, 5.2 triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam //
BhāgPur, 4, 22, 20.2 ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ //
Bhāratamañjarī
BhāMañj, 13, 781.2 prātaḥ prabuddho vijane malaṃ tyaktvā śuciḥ sadā //
Rasahṛdayatantra
RHT, 6, 4.2 samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //
Rasamañjarī
RMañj, 1, 24.1 rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /
RMañj, 3, 67.1 malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam /
RMañj, 5, 70.1 dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān /
Rasaratnasamuccaya
RRS, 2, 5.2 tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //
RRS, 16, 1.1 rūkṣaiḥ kodravajīrṇamudgacaṇakaiḥ kruddho'nilo'dho vahan ruddhvā vartma malaṃ viśoṣya kurute viṇmūtrasaṃgaṃ tataḥ /
RRS, 16, 78.2 badhnannapi malaṃ śīghraṃ nādhmānaṃ kurute nṛṇām //
Rasaratnākara
RRĀ, R.kh., 2, 6.1 rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /
RRĀ, V.kh., 2, 31.2 peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām //
RRĀ, V.kh., 8, 138.1 gajadantasya cūrṇaṃ vā śuṣkaṃ vātha nṛṇāṃ malam /
Rasendracintāmaṇi
RCint, 7, 91.1 malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam /
RCint, 8, 218.2 jatvābhaṃ mṛdumṛtsnācchaṃ yanmalaṃ tacchilājatu //
Rasendracūḍāmaṇi
RCūM, 9, 31.1 kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /
RCūM, 10, 5.2 tatsevitaṃ malaṃ baddhvā mārayatyeva mānavam //
Rasendrasārasaṃgraha
RSS, 1, 189.2 malaṃ tu baddhaṃ kurute ca nūnaṃ saśarkaraṃ kṛcchragadaṃ karoti //
RSS, 1, 354.1 dagdhvākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitam aṣṭavārān /
Rasārṇava
RArṇ, 7, 117.3 niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //
Tantrāloka
TĀ, 1, 23.1 malamajñānamicchanti saṃsārāṅkurakāraṇam /
Ānandakanda
ĀK, 1, 17, 61.1 visarjayenmalaṃ mūtraṃ tāmbūlādīṃśca varjayet /
ĀK, 1, 23, 312.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
ĀK, 1, 26, 187.2 gajāśvānāṃ malaṃ dagdhvā yāvatkṛṣṇatvatāṃ gatam //
ĀK, 2, 9, 15.1 aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.2 malaṃ viṣaṃ vahnigurutvacāpalaṃ naisargikaṃ doṣamuśanti tajjñāḥ /
Abhinavacintāmaṇi
ACint, 2, 7.2 rājavṛkṣo malaṃ hanti citrako vahnidūṣaṇam //
Bhāvaprakāśa
BhPr, 6, 8, 96.1 malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 143.3 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
Mugdhāvabodhinī
MuA zu RHT, 19, 66.2, 13.1 cūrṇaṃ tatpaṭuvatprayāti vihitaghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇātsa hi mato baddhābhidhāno rasaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.4 nāḍīṃ mūtraṃ malaṃ jihvāṃ śabdasparśadṛgākṛtīḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 15.1 avadhūnoti yaḥ keśān snātvā yas tūtsṛjen malam /
Sātvatatantra
SātT, 9, 18.2 purātmamānaṃ pracikīrṣur ātmanaḥ sakāśato 'py adya malaṃ nikṛntayan //
Yogaratnākara
YRā, Dh., 206.1 āragvadho hanti malaṃ prayatnāt kumārikā sapta hi kañcukāṃśca /
YRā, Dh., 329.2 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //