Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccayabodhinī

Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
BhārGS, 1, 20, 5.0 yadā malavadvāsā syād athaināṃ brāhmaṇapratiṣiddhāni vratāni saṃśāsti yāṃ malavadvāsasam iti //
Gautamadharmasūtra
GautDhS, 1, 9, 4.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 7.1 trirātraṃ malavadvāsasā brāhmaṇavyākhyātāni vratāni carati //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 14.0 malavadvāsasā saha saṃbhāṣā //
Mānavagṛhyasūtra
MānGS, 1, 2, 19.1 pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 9, 1.0 atha trirātramṛtau malavadvāsāḥ snānāñjanādīni varjayet //
Vārāhagṛhyasūtra
VārGS, 9, 19.1 pratiṣiddham aparayā dvārā niḥsaraṇaṃ malavadvāsasā saha sambhāṣā rajasvadvāsasā saha śayyā gor guror duruktavacanam asthāne śayanaṃ sthānaṃ smayanaṃ yānaṃ gānaṃ smaraṇamiti /
Āpastambadharmasūtra
ĀpDhS, 1, 9, 13.1 brahmādhyeṣyamāṇo malavadvāsasecchan saṃbhāṣituṃ brāhmaṇena sambhāṣya tayā sambhāṣeta /
Āpastambagṛhyasūtra
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
ĀpGS, 8, 12.1 yadā malavadvāsāḥ syād athaināṃ brāhmaṇapratiṣiddhāni karmāṇi saṃśāsti yāṃ malavadvāsasam ity etāni //
Manusmṛti
ManuS, 4, 34.2 na jīrṇamalavadvāsā bhavec ca vibhave sati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 41.1 viṇmūtraśukropahatamalavadvastrasaṃkarāt /
Kūrmapurāṇa
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
KūPur, 2, 17, 29.2 malavadvāsasā vāpi paravāso 'tha varjayet //
Viṣṇusmṛti
ViSmṛ, 71, 9.1 sati vibhave na jīrṇamalavadvāsāḥ syāt //
ViSmṛ, 71, 24.1 na malavatyādarśe //
Garuḍapurāṇa
GarPur, 1, 162, 39.1 viṇmūtraśukropahatamalavadvastusaṃkarāt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 464.2 na jīrṇamalavadvāsā bhavettu vibhave sati //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //