Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 68, 54.5 malayāccandanaṃ jātam atiśītaṃ vadanti vai /
MBh, 2, 10, 22.18 malayo darduraścaiva mahendro gandhamādanaḥ /
MBh, 2, 27, 8.1 tato matsyānmahātejā malayāṃśca mahābalān /
MBh, 3, 186, 104.2 malayaṃ cāpi paśyāmi pāriyātraṃ ca parvatam //
MBh, 3, 264, 34.2 śrīmān iva mahāśailo malayo meghamālayā //
MBh, 3, 266, 42.2 samīpe sahyamalayau darduraṃ ca mahāgirim //
MBh, 3, 266, 43.1 tato malayam āruhya paśyanto varuṇālayam /
MBh, 3, 297, 14.1 himavān pāriyātraśca vindhyo malaya eva ca /
MBh, 5, 11, 9.3 sahye mahendre malaye samudreṣu saritsu ca //
MBh, 5, 99, 14.2 malayo mātariśvā ca niśākaradivākarau //
MBh, 6, 7, 53.1 tāmravarṇaḥ śiro rājañ śrīmānmalayaparvataḥ /
MBh, 6, 10, 10.1 mahendro malayaḥ sahyaḥ śuktimān ṛkṣavān api /
MBh, 6, 12, 14.2 prāgāyato mahārāja malayo nāma parvataḥ /
MBh, 8, 15, 32.2 malayapratimaṃ drauṇiś chittvāśvāṃś caturo 'hanat //
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 12, 319, 20.1 tataḥ samaticakrāma malayaṃ nāma parvatam /
MBh, 12, 331, 3.1 navanītaṃ yathā dadhno malayāccandanaṃ yathā /
MBh, 13, 151, 26.1 merur mahendro malayaḥ śvetaśca rajatācitaḥ /
Rāmāyaṇa
Rām, Ay, 85, 21.1 malayaṃ darduraṃ caiva tataḥ svedanudo 'nilaḥ /
Rām, Ki, 5, 1.1 ṛśyamūkāt tu hanumān gatvā taṃ malayaṃ girim /
Rām, Ki, 40, 16.1 tasyāsīnaṃ nagasyāgre malayasya mahaujasam /
Rām, Ki, 45, 3.2 parikālayate vālī malayaṃ prati parvatam //
Rām, Ki, 45, 4.1 tadā viveśa mahiṣo malayasya guhāṃ prati /
Rām, Ki, 45, 4.2 viveśa vālī tatrāpi malayaṃ tajjighāṃsayā //
Rām, Su, 1, 183.2 dvīpaṃ śākhāmṛgaśreṣṭho malayopavanāni ca //
Rām, Su, 34, 36.2 malayena ca vindhyena meruṇā mandareṇa ca //
Rām, Su, 37, 49.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Su, 66, 27.1 śailāmbudanikāśānāṃ laṅkāmalayasānuṣu /
Rām, Yu, 4, 55.2 sahyaparvatam āsedur malayaṃ ca mahīdharam //
Rām, Yu, 4, 56.2 paśyann api yayau rāmaḥ sahyasya malayasya ca //
Rām, Yu, 4, 65.1 te sahyaṃ samatikramya malayaṃ ca mahāgirim /
Rām, Yu, 55, 48.2 utpāṭya laṅkāmalayāt sa śṛṅgaṃ jaghāna sugrīvam upetya tena //
Amaruśataka
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 10.1 himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 87.1 so 'haṃ himavato gacchan nabhasā malayācalam /
BKŚS, 14, 31.2 uttiṣṭhākāśamārgeṇa gacchāmo malayācalam //
Daśakumāracarita
DKCar, 1, 1, 5.1 roṣarūkṣeṇa niṭilākṣeṇa bhasmīkṛtacetane makaraketane tadā bhayenānavadyā vaniteti matvā tasya rolambāvalī keśajālam premākaro rajanīkaro vijitāravindavadanam jayadhvajāyamāno mīno jāyāyuto 'kṣiyugalam sakalasainikāṅgavīro malayasamīro niḥśvāsaḥ pathikahṛddalanakaravālaḥ pravālaścādhārabimbam jayaśaṅkho bandhurā lāvaṇyadharā kandharā pūrṇakumbhau cakravākānukārau payodharau jyāyamāne mārdavāsamāne bisalate ca bāhū īṣadutphullalīlāvataṃsakahlārakorakau gaṅgāvartasanābhir nābhiḥ dūrīkṛtayogimanoratho jaitraratho 'tighanaṃ jaghanam jayastambhabhūte saundaryabhūte vighnitayatijanārambhe rambhe coruyugam ātapatrasahasrapatraṃ pādadvayam astrabhūtāni prasūnāni tānītarāṇyaṅgāni ca samabhūvanniva //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 18.1 virahānalasaṃtaptahṛdayasparśena nūnam uṣṇīkṛtaḥ svalpībhavati malayānilaḥ /
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 4, 38.0 sāhaṃ kadācidagastyapatnīṃ lopāmudrāṃ namaskṛtyāpāvartamānā malayagireḥ paretāvāse vārāṇasyāḥ kamapi dārakaṃ rudantamadrākṣam //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
Divyāvadāna
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Harṣacarita
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 25.1 tasya jātu malayasthalīrate dhūtacandanalataḥ priyāklamam /
Kāvyādarśa
KāvĀ, 1, 48.1 kokilālāpavācālo mām eti malayānilaḥ /
KāvĀ, 1, 49.1 candanapraṇayodgandhir mando malayamārutaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.1 utpādayati lokasya prītiṃ malayamārutaḥ /
Kāvyālaṃkāra
KāvyAl, 4, 29.1 malaye kandaropāntarūḍhakālāgurudrume /
Kūrmapurāṇa
KūPur, 1, 45, 22.1 mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ /
KūPur, 1, 45, 36.2 malayānniḥsṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 15.2 āyātu bhagavān śāstā laṅkāmalayaparvatam //
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
Matsyapurāṇa
MPur, 1, 12.1 malayasyaikadeśe tu sarvātmaguṇasaṃyutaḥ /
MPur, 13, 28.1 kānyakubje tathā gaurī rambhā malayaparvate /
MPur, 13, 35.2 vipule vipulā nāma kalyāṇī malayācale //
MPur, 22, 91.3 purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam //
MPur, 61, 37.1 malayasyaikadeśe tu vaikhānasavidhānataḥ /
MPur, 114, 17.2 mahendro malayaḥ sahyaḥ śuktimānṛkṣavānapi //
MPur, 114, 30.2 malayaprasūtā nadyastāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 163, 71.2 tamālavanagandhaśca parvato malayaḥ śubhaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 25.2 malaye candanalatāpariṣvaṅgādhivāsite //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Cik., 29, 27.1 himavatyarbude sahye mahendre malaye tathā /
Su, Cik., 30, 36.1 malaye nalasetau ca vegavatyauṣadhī dhruvā /
Su, Utt., 47, 62.2 hemantavindhyahimavanmalayācalānāṃ śītāmbhasāṃ sakadalīharitadrumāṇām //
Trikāṇḍaśeṣa
TriKŚ, 2, 34.2 candanādristu malayaḥ kauñcaḥ krauñcaśca mālyavān //
TriKŚ, 2, 35.1 mahendro malayaḥ sahyaḥ śuktimān pāriyātrakaḥ /
Viṣṇupurāṇa
ViPur, 2, 3, 3.1 mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ /
ViPur, 2, 3, 13.1 kṛtamālātāmraparṇīpramukhā malayodbhavāḥ /
Śatakatraya
ŚTr, 1, 80.2 manyāmahe malayam eva yadāśrayeṇa kaṅkolanimbakaṭujā api candanāḥ syuḥ //
ŚTr, 2, 84.1 madhur ayaṃ madhurair api kokilākalaravair malayasya ca vāyubhiḥ /
ŚTr, 2, 87.2 bhavati na yāvaccandanatarusurabhir malayapavamānaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 37.1 malayapavanaviddhaḥ kokilālāparamyaḥ surabhimadhuniṣekāllabdhagandhaprabandhaḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 38.2 mattebho malayānilaḥ parabhṛtā yadbandino lokajit so 'yaṃ vo vitarītarītu vitanurbhadraṃ vasantānvitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 32.2 yadoḥ priyasyānvavāye malayasyeva candanam //
Bhāratamañjarī
BhāMañj, 1, 801.2 haricandanahṛdyeṣu malayācalamauliṣu //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 87.1 padmako malayaś cāruḥ pītaraktaḥ surodbhavaḥ /
Garuḍapurāṇa
GarPur, 1, 55, 7.2 mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ //
Gītagovinda
GītGov, 1, 32.1 lalitalavaṅgalatāpariśīlanakomalamalayasamīre madhukaranikarakarambitakokilakūjitakuñjakuṭīre /
GītGov, 4, 2.2 vyālanilayamilanena garalam iva kalayati malayasamīram //
GītGov, 5, 2.1 vahati malayasamīre madanam upanidhāya /
GītGov, 7, 73.1 bādhām vidhehi malayānila pañcabāṇa prāṇān gṛhāṇa na gṛham punaḥ āśrayiṣye /
GītGov, 11, 28.1 calamalayavanapavanasurabhiśīte /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 9.1 sthānair divyair upacitaguṇāṃ candanāraṇyaramyāṃ muktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām /
Hitopadeśa
Hitop, 3, 100.3 samprati malayaparvatādhityakāyāṃ samāvāsitakaṭako vartate /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Kathāsaritsāgara
KSS, 4, 2, 45.2 pitrā jagāma jīmūtavāhano malayācalam //
KSS, 4, 2, 176.2 malayādrau mahārheṇa vibhavena vadhūsakhaḥ //
KSS, 4, 2, 255.2 malayācalād agacchan nijanilayaṃ tuhinaśailataṭam //
Rasendracūḍāmaṇi
RCūM, 7, 11.1 vindhyādrau himaparvate ca malaye gomantake śrīgirau sahyādrāvatha pāriyātrakagirau kiṣkindhanāmālaye /
Rasārṇava
RArṇ, 7, 153.1 paribālaṃ tu yallohaṃ tathā ca malayodbhavam /
Ratnadīpikā
Ratnadīpikā, 3, 1.1 siṃhale ca suvele ca malaye gandhamādane /
Rājanighaṇṭu
RājNigh, 12, 11.1 malayādrisamīpasthāḥ parvatā beṭṭasaṃjñakāḥ /
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī /
Tantrāloka
TĀ, 8, 86.1 aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago 'gastya /
TĀ, 8, 86.1 aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago 'gastya /
Ānandakanda
ĀK, 1, 12, 3.1 mahendrānmalayādreśca sahyādṛśyagirerapi /
ĀK, 1, 15, 528.1 śrīparvate ca malaye mahendre pāriyātrake /
ĀK, 1, 19, 20.2 malayānilasañcāro navapallavaśobhitāḥ //
ĀK, 1, 19, 91.1 malayānilasañcāraśamitaśramavāriṇi /
Āryāsaptaśatī
Āsapt, 2, 424.1 malayadrumasārāṇām iva dhīrāṇāṃ guṇaprakarṣo 'pi /
Āsapt, 2, 518.2 asti bhidā malayācalasambhavasaurabhyasāmye'pi //
Āsapt, 2, 585.2 anayā sevita pavana tvaṃ kiṃ kṛtamalayabhṛgupātaḥ //
Āsapt, 2, 618.1 saurabhyamātramanasām āstāṃ malayadrumasya na viśeṣaḥ /
Śukasaptati
Śusa, 5, 16.3 vinā malayamanyatra candanaṃ na vivardhate //
Śusa, 14, 3.1 malayānilamārūḍhaḥ kokilālāpaḍiṇḍimaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 197.4 so 'hikṣetre śṛṅgavere koṅkaṇe malaye bhavet //
BhPr, 6, 8, 199.2 brahmaputraḥ sa vijñeyo jāyate malayācale //
Kokilasaṃdeśa
KokSam, 2, 35.2 pṛcchantī vā malayavapanaṃ praśrayānmatpravṛttiṃ madvṛttāntaṃ kathaya kaṭhinasyeti vā prārthayantī //
KokSam, 2, 37.1 praspandante malayapavanā rundhi jālaṃ kavāṭaiḥ śambhornāmnā śaragaṇamucaṃ bhīṣayeḥ pañcabāṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 33.1 mahendro malayaḥ sahyo hemakūṭo 'tha mālyavān /
SkPur (Rkh), Revākhaṇḍa, 192, 26.1 pravavau dakṣiṇāśāyāṃ malayānugato 'nilaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 74.1 vipule vipulā nāma kalyāṇī malayācale /