Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 4, 1.1 surūpakṛtnum ūtaye sudughām iva goduhe /
ṚV, 1, 92, 10.2 śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ //
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 6, 18, 15.2 kṛṣvā kṛtno akṛtaṃ yat te asty ukthaṃ navīyo janayasva yajñaiḥ //
ṚV, 8, 15, 4.2 u lokakṛtnum adrivo hariśriyam //
ṚV, 8, 16, 3.1 taṃ suṣṭutyā vivāse jyeṣṭharājam bhare kṛtnum /
ṚV, 8, 79, 1.1 ayaṃ kṛtnur agṛbhīto viśvajid udbhid it somaḥ /
ṚV, 9, 2, 8.1 taṃ tvā madāya ghṛṣvaya u lokakṛtnum īmahe /