Occurrences

Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Avadānaśataka
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
Mahābhārata
MBh, 1, 61, 17.2 sa malla iti vikhyātaḥ pṛthivyām abhavan nṛpaḥ //
MBh, 2, 4, 6.1 tatra mallā naṭā jhallāḥ sūtā vaitālikāstathā /
MBh, 2, 27, 3.2 mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ //
MBh, 2, 27, 11.1 tato dakṣiṇamallāṃśca bhogavantaṃ ca pāṇḍavaḥ /
MBh, 4, 1, 10.3 daśārṇā navarāṣṭraṃ ca mallāḥ śālvā yugaṃdharāḥ /
MBh, 4, 2, 5.2 ye ca tasya mahāmallāḥ samareṣvaparājitāḥ /
MBh, 4, 12, 13.1 tatra mallāḥ samāpetur digbhyo rājan sahasraśaḥ /
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 12, 16.1 yadā sarve vimanasaste mallā hatacetasaḥ /
MBh, 4, 12, 16.2 atha sūdena taṃ mallaṃ yodhayāmāsa matsyarāṭ //
MBh, 4, 12, 19.2 tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat //
MBh, 4, 12, 21.1 cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā /
MBh, 4, 12, 22.2 tato mallāśca matsyāśca vismayaṃ cakrire param //
MBh, 4, 12, 23.2 pratyapiṃṣanmahābāhur mallaṃ bhuvi vṛkodaraḥ //
MBh, 4, 12, 24.1 tasmin vinihate malle jīmūte lokaviśrute /
MBh, 4, 12, 26.1 evaṃ sa subahūnmallān puruṣāṃśca mahābalān /
MBh, 5, 4, 12.2 dīrghaprajñāya mallāya rocamānāya cābhibho //
MBh, 6, 10, 45.1 mallāḥ sudeṣṇāḥ prāhūtāstathā māhiṣakārṣikāḥ /
MBh, 9, 22, 50.2 mallā iva samāsādya nijaghnur itaretaram /
MBh, 12, 69, 58.1 naṭāśca nartakāścaiva mallā māyāvinastathā /
MBh, 14, 69, 7.1 tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ /
Manusmṛti
ManuS, 10, 22.1 jhallo mallaś ca rājanyād vrātyān nicchivir eva ca /
ManuS, 12, 45.1 jhallā mallā naṭāś caiva puruṣāḥ śastravṛttayaḥ /
Rāmāyaṇa
Rām, Utt, 92, 9.1 candraketostu mallasya mallabhūmyāṃ niveśitā /
Agnipurāṇa
AgniPur, 12, 26.1 cakre cāṇūramallena muṣṭikena balo 'karot /
AgniPur, 12, 26.2 cāṇūramuṣṭikau tābhyāṃ hatau mallau tathāpare //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 121.2 raṅgo bhaṅgam agṛhṇāt sa nigṛhyajyeṣṭhamallavat //
BKŚS, 21, 41.2 prasāritas tvayā kasmād asāro malladaṇḍakaḥ //
BKŚS, 21, 47.2 malladaṇḍakaniḥsārān utprekṣe sakalāgamān //
Divyāvadāna
Divyāv, 13, 97.1 tatra yeṣāṃ madhye svāgataste tathaiva nirbhartsitā niṣkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatāḥ //
Divyāv, 17, 6.1 tatra bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālacaityaṃ saptāmrakam gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 12.1 dvirapi trirapi bhagavānāyuṣmantamānandamāmantrayate ramaṇīyā ānanda vaiśālī vṛjibhūmiścāpālaṃ caityaṃ saptāmrakaṃ bahupattrakaṃ gautamanyagrodhaḥ śālavanaṃ dhurānikṣepanaṃ mallānāṃ makuṭabandhanaṃ caityam //
Divyāv, 17, 121.1 parinirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam //
Divyāv, 17, 124.1 nirvāṇāya gamiṣyati mallānāmupavartanam yamakaśālavanam //
Kirātārjunīya
Kir, 18, 8.1 pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ /
Kāmasūtra
KāSū, 2, 1, 25.3 yathā meṣayor abhighāte kapitthayor bhede mallayor yuddha iti /
Kātyāyanasmṛti
KātySmṛ, 1, 350.1 dāsacāraṇamallānāṃ hastyaśvāyudhajīvinām /
Matsyapurāṇa
MPur, 114, 44.2 tataḥ plavaṃgamātaṃgā yamakā mallavarṇakāḥ /
MPur, 163, 67.1 suhmā mallā videhāśca mālavāḥ kāśikosalāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 2, 10, 2.0 mallayorupasarpaṇādubhayajaḥ //
Viṣṇupurāṇa
ViPur, 5, 15, 7.2 etābhyāṃ mallayuddhena ghātayiṣyāmi durmadau //
ViPur, 5, 15, 15.2 āneyau bhavatā gatvā mallayuddhāya tāvubhau //
ViPur, 5, 15, 16.1 cāṇūramuṣṭikau mallau niyuddhakuśalau mama /
ViPur, 5, 20, 18.3 mallayuddhe nihantavyau mama prāṇaharau hi tau //
ViPur, 5, 20, 21.1 ityādiśya sa tau mallau tataścāhūya hastipam /
ViPur, 5, 20, 21.2 provācoccaistvayā mallasamājadvāri kuñjaraḥ //
ViPur, 5, 20, 25.1 mallaprāśnikavargaśca raṅgamadhyasamīpataḥ /
ViPur, 5, 20, 49.2 daiteyamallāścāṇūrapramukhās tvatidāruṇāḥ //
ViPur, 5, 20, 63.1 bhrāmayitvā śataguṇaṃ daityamallamamitrajit /
ViPur, 5, 20, 65.2 yuyudhe daityamallena cāṇūreṇa yathā hariḥ //
ViPur, 5, 20, 67.1 kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam /
ViPur, 5, 20, 68.1 cāṇūre nihate malle muṣṭike vinipātite /
ViPur, 5, 20, 68.2 nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 56.1 vijayo malladevau cānantavīryaśca bhadrakṛt /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 34.1 ye ca pralambakharadardurakeśyariṣṭamallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ /
Garuḍapurāṇa
GarPur, 1, 144, 6.1 cāṇūro muṣṭiko mallaḥ kaṃso mañcānnipātitaḥ /
Kathāsaritsāgara
KSS, 5, 2, 121.1 ekadā devayātrāyāṃ tatra mallasamāgame /
KSS, 5, 2, 121.2 āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt //
KSS, 5, 2, 122.1 tenātra nikhilā mallā rājño vārāṇasīpateḥ /
KSS, 5, 2, 123.1 tataḥ sa rājā mallasya yuddhe tasya samādiśat /
KSS, 5, 2, 124.1 so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam /
KSS, 5, 2, 124.2 mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat //
KSS, 5, 2, 125.1 tatastatra mahāmallanipātotthitaśabdayā /
Rasaprakāśasudhākara
RPSudh, 10, 24.1 nirdiṣṭā mallamūṣā yā malladvitayasaṃpuṭāt /
Rasaratnasamuccaya
RRS, 2, 157.2 sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet //
RRS, 5, 111.2 tanmadhyātsthūlakhaṇḍāni ruddhvā malladvayāntare //
RRS, 9, 52.1 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /
RRS, 9, 54.1 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
RRS, 9, 54.2 mallapālikayormadhye mṛdā samyaṅ nirudhya ca //
RRS, 9, 58.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RRS, 9, 66.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
RRS, 10, 26.1 nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
Rasendracūḍāmaṇi
RCūM, 5, 32.1 ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ /
RCūM, 5, 44.1 khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ /
RCūM, 5, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
RCūM, 5, 49.2 nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca //
RCūM, 5, 50.1 mallapālikayormadhye mṛdā samyaṅnirudhya ca /
RCūM, 5, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
RCūM, 5, 66.2 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca //
RCūM, 5, 121.1 nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
RCūM, 10, 123.1 sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet /
RCūM, 11, 36.2 sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //
RCūM, 14, 103.1 tanmadhyāt sthūlakhaṇḍāni ruddhvā malladvayāntare /
RCūM, 16, 62.2 triphalāmallakhaṇḍābhyāṃ māsasyārdhena mānavam //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Ānandakanda
ĀK, 1, 5, 37.1 mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha /
ĀK, 1, 15, 484.1 vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare /
ĀK, 1, 26, 32.1 ūrdhvādhaśca biḍaṃ dattvā mallenārudhya yatnataḥ /
ĀK, 1, 26, 44.1 khorīmallaṃ tataḥ sthālīṃ nirundhyād atiyatnataḥ /
ĀK, 1, 26, 44.2 sthālyāṃ mallena vā khoryāṃ kṣiptvā vastu nirudhya ca //
ĀK, 1, 26, 47.2 vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //
ĀK, 1, 26, 49.2 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca //
ĀK, 1, 26, 50.1 mallapālikayormadhye mṛdā samyaṅnirudhya ca /
ĀK, 1, 26, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
ĀK, 1, 26, 65.1 sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /
ĀK, 1, 26, 172.1 nirdiṣṭā mallamūṣā yā malladvitayasampuṭāt /
Āryāsaptaśatī
Āsapt, 2, 335.2 avadhīritāstraśastrā kusumeṣor mallavidyeva //
Śyainikaśāstra
Śyainikaśāstra, 6, 49.2 mallā iva vidagdhānāṃ haranti prasabhaṃ manaḥ //
Rasakāmadhenu
RKDh, 1, 1, 65.5 nyubjam uccair vastrabaddhaṃ mukhaṃ mallapidhānakam //
RKDh, 1, 1, 94.3 vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /
RKDh, 1, 1, 96.1 nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /
RKDh, 1, 1, 96.2 mallapālikayormadhye mṛdā samyaṅnirudhya ca //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 2.0 mallaṃ śarāvapātram //
RRSBoṬ zu RRS, 9, 64.3, 1.0 nābhiyantramāha mallamadhye iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
RRSṬīkā zu RRS, 9, 64.3, 1.0 atha nābhiyantramāha mallamadhya iti //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
Rasataraṅgiṇī
RTar, 3, 16.1 sampuṭākāratāṃ nītā malladvitayayojanāt /
RTar, 4, 28.1 sthālyāṃ saṃsthāpya lohādi mallenāvṛṇuyānmukham /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 7.1 na caṇḍālān na mauṣṭikān na saukarikān na kaukkuṭikān na mṛgalubdhakān na māṃsikān na naṭanṛttakān na jhallān na mallān //
Yogaratnākara
YRā, Dh., 368.1 ghananādarasānvite ca mallaḥ paripācyaḥ kila dolakāhvayantre /
YRā, Dh., 372.1 ullīpāṣāṇamallaṃ ca kecinnāmāntaraṃ viduḥ /