Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 47, 3.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 1, 47, 3.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 1, 47, 4.1 kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam /
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 1, 58, 1.2 apasthānasya kṛtyā yās teṣāṃ tvaṃ khṛgale jahi //
AVP, 1, 76, 2.2 pratyaṅ prehi vartmanā jarhṛṣāṇaḥ kṛtyākṛte duṣkṛte mādhi vocaḥ //
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 1, 76, 4.2 prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi //
AVP, 4, 37, 6.1 yaḥ kṛtyākṛd yātudhāno mahālo ni tasmin hatam adhi vajram ugrau /
AVP, 5, 23, 6.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVP, 5, 23, 6.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVP, 5, 24, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVP, 5, 24, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVP, 5, 24, 6.1 anayāham oṣadhyā sarvāḥ kṛtyā adūṣayam /
AVP, 5, 25, 1.2 uto kṛtyākṛtaḥ prajāṃ naḍam ivā chinddhi vārṣikam //
AVP, 5, 25, 7.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 5, 25, 7.2 pratīcīḥ kṛtyā ākṛtyāmuṃ kṛtyākṛtaṃ jahi //
AVP, 10, 12, 2.2 indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe //
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 6.1 kṛtyādūṣir ayaṃ maṇir atho arātidūṣiḥ /
AVŚ, 3, 31, 2.1 vy ārtyā pavamāno vi śakraḥ pāpakṛtyayā /
AVŚ, 4, 9, 5.1 nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam /
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 4, 17, 4.2 āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi //
AVŚ, 4, 18, 2.1 yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham /
AVŚ, 4, 18, 4.2 prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara //
AVŚ, 4, 18, 5.1 anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam /
AVŚ, 4, 19, 1.2 uto kṛtyākṛtaḥ prajāṃ nadam ivā chinddhi vārṣikam //
AVŚ, 4, 28, 6.1 yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau /
AVŚ, 5, 9, 8.1 ud āyur ud balam ut kṛtam ut kṛtyām un manīṣām ud indriyam /
AVŚ, 5, 14, 1.2 dipsauṣadhe tvaṃ dipsantam ava kṛtyākṛtaṃ jahi //
AVŚ, 5, 14, 2.1 ava jahi yātudhānān ava kṛtyākṛtaṃ jahi /
AVŚ, 5, 14, 3.2 kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata //
AVŚ, 5, 14, 3.2 kṛtyāṃ kṛtyākṛte devā niṣkam iva prati muñcata //
AVŚ, 5, 14, 4.1 punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya /
AVŚ, 5, 14, 4.1 punaḥ kṛtyāṃ kṛtyākṛte hastagṛhya parā ṇaya /
AVŚ, 5, 14, 4.2 samakṣam asmā ā dhehi yathā kṛtyākṛtam hanat //
AVŚ, 5, 14, 5.1 kṛtyāḥ santu kṛtyākṛte śapathaḥ śapathīyate /
AVŚ, 5, 14, 5.1 kṛtyāḥ santu kṛtyākṛte śapathaḥ śapathīyate /
AVŚ, 5, 14, 5.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 5.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 6.1 yadi strī yadi vā pumān kṛtyāṃ cakāra pāpmane /
AVŚ, 5, 14, 8.2 punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi //
AVŚ, 5, 14, 8.2 punaḥ kṛtyāṃ kṛtyākṛte pratiharaṇena harāmasi //
AVŚ, 5, 14, 10.2 bandham ivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 10.2 bandham ivāvakrāmī gaccha kṛtye kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 11.2 kṛtyā kartāram ṛcchatu //
AVŚ, 5, 14, 12.2 sā taṃ mṛgam iva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 12.2 sā taṃ mṛgam iva gṛhṇātu kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 13.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 14, 13.2 sukho ratha iva vartatāṃ kṛtyā kṛtyākṛtaṃ punaḥ //
AVŚ, 5, 31, 1.2 āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 2.2 avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 3.2 gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 4.2 kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 5.2 śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 6.2 akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 7.2 dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ /
AVŚ, 5, 31, 8.2 sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām //
AVŚ, 5, 31, 12.1 kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam /
AVŚ, 8, 5, 2.2 pratyak kṛtyā dūṣayann eti vīraḥ //
AVŚ, 8, 5, 5.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 6.2 te me devāḥ purohitāḥ pratīcīḥ kṛtyāḥ pratisarair ajantu //
AVŚ, 8, 5, 7.2 sūrya iva divam āruhya vi kṛtyā bādhate vaśī //
AVŚ, 8, 5, 9.1 yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ /
AVŚ, 8, 5, 9.1 yāḥ kṛtyā āṅgirasīr yāḥ kṛtyā āsurīr yāḥ /
AVŚ, 8, 5, 9.2 kṛtyāḥ svayaṃkṛtā yā u cānyebhir ābhṛtāḥ /
AVŚ, 8, 5, 15.1 yas tvā kṛtyābhir yas tvā dīkṣābhir yajñair yas tvā jighāṃsati /
AVŚ, 8, 7, 10.2 atho balāsanāśanīḥ kṛtyādūṣaṇīś ca yās tā ihā yantv oṣadhīḥ //
AVŚ, 10, 1, 2.1 śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā /
AVŚ, 10, 1, 4.1 anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam /
AVŚ, 10, 1, 5.2 pratyak pratiprahiṇmo yathā kṛtyākṛtaṃ hanat //
AVŚ, 10, 1, 6.2 pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi //
AVŚ, 10, 1, 6.2 pratīcīḥ kṛtyā ākṛtyāmūn kṛtyākṛto jahi //
AVŚ, 10, 1, 7.2 taṃ kṛtye 'bhinivartasva māsmān icho anāgasaḥ //
AVŚ, 10, 1, 9.2 śaṃbhv idaṃ kṛtyādūṣaṇaṃ prativartma punaḥsaraṃ tena tvā snapayāmasi //
AVŚ, 10, 1, 15.1 ayaṃ panthāḥ kṛtyeti tvā nayāmo 'bhiprahitāṃ prati tvā pra hiṇmaḥ /
AVŚ, 10, 1, 17.2 kartṝn nivṛtyetaḥ kṛtye 'prajāstvāya bodhaya //
AVŚ, 10, 1, 18.1 yāṃ te barhiṣi yāṃ śmaśāne kṣetre kṛtyāṃ valagaṃ vā nicakhnuḥ /
AVŚ, 10, 1, 19.2 tad etu yata ābhṛtaṃ tatrāśva iva vi vartatāṃ hantu kṛtyākṛtaḥ prajām //
AVŚ, 10, 1, 20.1 svāyasā asayaḥ santi no gṛhe vidmā te kṛtye yatidhā parūṃṣi /
AVŚ, 10, 1, 21.1 grīvās te kṛtye pādau cāpi kartsyāmi nir drava /
AVŚ, 10, 1, 23.1 bhavāśarvāv asyatāṃ pāpakṛte kṛtyākṛte /
AVŚ, 10, 1, 24.1 yady eyatha dvipadī catuṣpadī kṛtyākṛtā saṃbhṛtā viśvarūpā /
AVŚ, 10, 1, 25.2 jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam //
AVŚ, 10, 1, 26.1 parehi kṛtye mā tiṣṭho viddhasyeva padaṃ naya /
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 10, 1, 30.2 sarvāḥ saṃlupyetaḥ kṛtyāḥ punaḥ kartre pra hiṇmasi //
AVŚ, 10, 1, 31.1 kṛtyākṛto valagino 'bhiniṣkāriṇaḥ prajām /
AVŚ, 10, 1, 31.2 mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi //
AVŚ, 10, 1, 31.2 mṛṇīhi kṛtye mocchiṣo 'mūn kṛtyākṛto jahi //
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 3, 4.1 ayaṃ te kṛtyāṃ vitatām pauruṣeyād ayaṃ bhayāt /
AVŚ, 11, 10, 6.2 kṛtye 'mitrebhyo bhava triṣandheḥ saha senayā //
AVŚ, 12, 5, 12.0 saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā //
AVŚ, 12, 5, 39.0 tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam //
AVŚ, 12, 5, 53.0 vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā //
AVŚ, 14, 1, 25.2 kṛtyaiṣā padvatī bhūtvā jāyā viśate patim //
AVŚ, 14, 1, 26.1 nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
AVŚ, 14, 2, 49.1 yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ /
AVŚ, 14, 2, 65.2 vivāhe kṛtyāṃ yāṃ cakrur āsnāne tāṃ nidadhmasi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
Chāndogyopaniṣad
ChU, 4, 11, 2.2 apahate pāpakṛtyām /
ChU, 4, 12, 2.2 apahate pāpakṛtyām /
ChU, 4, 13, 2.2 apahate pāpakṛtyām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 30, 4.3 atha yat param atibhāti sa puṇyakṛtyāyai rasaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 18, 12.2 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ //
JB, 1, 46, 11.0 tasya ha pratirāddhasya tredhā sādhukṛtyā vinaśyati //
JB, 1, 50, 18.0 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām //
JB, 1, 50, 18.0 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām //
Kauśikasūtra
KauśS, 1, 6, 22.0 nādakṣiṇaṃ haviḥ kurvīta yaḥ kurute kṛtyām ātmanaḥ kurute iti brāhmaṇam //
KauśS, 5, 3, 11.0 kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhanīty avaliptaṃ kṛtyayā vidhyati //
KauśS, 5, 3, 11.0 kṛtyayāmitracakṣuṣā samīkṣan kṛtavyadhanīty avaliptaṃ kṛtyayā vidhyati //
KauśS, 10, 5, 23.0 yāvatīḥ kṛtyā iti vrajet //
Kāṭhakagṛhyasūtra
KāṭhGS, 31, 4.1 athāsyāḥ pṛthak keśapakṣau saṃnahyati nīlalohitena sūtreṇa nīlalohitaṃ bhavati kṛtyāsaktir vyajyate /
Taittirīyāraṇyaka
TĀ, 2, 4, 6.1 niryakṣmam acīcate kṛtyāṃ nirṛtiṃ ca /
TĀ, 2, 4, 7.3 kṛtyāṃ nirṛtiṃ ca pañca ca //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 23.6 ut kṛtyāṃ kirāmi //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 13.4 saha naḥ sādhukṛtyā /
ŚBM, 4, 6, 8, 15.4 saha naḥ sādhukṛtyā /
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 8, 1, 1.8 te hāmuṣmiṃl loke 'kṛtaśmaśānasya sādhukṛtyām upadambhayanti /
ŚBM, 13, 8, 4, 4.2 agham eva tad apamṛjate 'pāgham apa kilbiṣam apa kṛtyām apo rapaḥ apāmārga tvam asmad apa duḥṣvapnyaṃ suveti /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 4, 15.0 tasmāt kṛtyāḥ saṃpadvatyo hi bhavanti //
Ṛgveda
ṚV, 1, 20, 8.1 adhārayanta vahnayo 'bhajanta sukṛtyayā /
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 3, 60, 3.2 saudhanvanāso amṛtatvam erire viṣṭvī śamībhiḥ sukṛtaḥ sukṛtyayā //
ṚV, 4, 35, 2.2 sukṛtyayā yat svapasyayā caṁ ekaṃ vicakra camasaṃ caturdhā //
ṚV, 4, 35, 7.2 sam ṛbhubhiḥ pibasva ratnadhebhiḥ sakhīṃr yāṁ indra cakṛṣe sukṛtyā //
ṚV, 4, 35, 8.1 ye devāso abhavatā sukṛtyā śyenā ived adhi divi niṣeda /
ṚV, 8, 54, 2.1 nakṣanta indram avase sukṛtyayā yeṣāṃ suteṣu mandase /
ṚV, 9, 47, 1.1 ayā somaḥ sukṛtyayā mahaś cid abhy avardhata /
ṚV, 9, 48, 1.2 cāruṃ sukṛtyayemahe //
ṚV, 10, 85, 28.1 nīlalohitam bhavati kṛtyāsaktir vy ajyate /
ṚV, 10, 85, 29.2 kṛtyaiṣā padvatī bhūtvy ā jāyā viśate patim //
ṚV, 10, 94, 2.2 viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuś cit pūrve haviradyam āśata //
Ṛgvedakhilāni
ṚVKh, 3, 6, 2.1 nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase /
ṚVKh, 4, 5, 1.1 yāṃ kalpayanti no 'rayaḥ krūrāṃ kṛtyāṃ vadhūm iva /
ṚVKh, 4, 5, 3.2 tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ //
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 5.2 arātīḥ kṛtyāṃ nāśaya sarvāś ca yātudhānyaḥ //
ṚVKh, 4, 5, 6.1 kṣipraṃ kṛtye ni vartasva kartur eva gṛhān prati /
ṚVKh, 4, 5, 7.1 yas tvā kṛtye pra jigāti ... //
ṚVKh, 4, 5, 12.2 harasvatīs tvaṃ ca kṛtye nocchiṣas tasya kiṃcana //
ṚVKh, 4, 5, 13.2 tair devyarātīḥ kṛtyā no gamayasvā ni vartaya //
ṚVKh, 4, 5, 15.1 yenāsi kṛtye prahitā dūḍhyenāsmajjighāṃsayā /
ṚVKh, 4, 5, 21.2 śatrūṃr anvicchatī kṛtye vṛkīvāvivṛto gṛhān //
ṚVKh, 4, 5, 23.1 śatrūn me proṣṭa śapathān kṛtyāś ca suhṛdo ahṛdyāḥ /
ṚVKh, 4, 5, 25.1 parehi kṛtye mā tiṣṭha vṛddhasyeva padān naya /
ṚVKh, 4, 5, 30.2 jānīthāś caiva kṛtyānāṃ kartṝn nṝn pāpacetasaḥ //
ṚVKh, 4, 5, 32.2 grīvās te kṛtye padā cāpi kartsyāmi nirdrava //
Arthaśāstra
ArthaŚ, 4, 4, 16.1 tena kṛtyābhicāraśīlau vyākhyātau //
ArthaŚ, 4, 13, 27.1 kṛtyābhicārābhyāṃ yatparam āpādayet tadāpādayitavyaḥ //
Carakasaṃhitā
Ca, Cik., 1, 3, 28.2 nainat prasahate kṛtyā nālakṣmīrna viṣaṃ na ruk //
Mahābhārata
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 1, 3, 15.4 samartho 'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitum antareṇa mahādevakṛtyām /
MBh, 3, 124, 19.1 tataḥ kṛtyā samabhavad ṛṣes tasya tapobalāt /
MBh, 3, 137, 13.1 tatas taṃ samupāsthāya kṛtyā sṛṣṭā mahātmanā /
MBh, 3, 239, 22.2 kṛtyā samutthitā rājan kiṃ karomīti cābravīt //
MBh, 3, 239, 24.1 tatheti ca pratiśrutya sā kṛtyā prayayau tadā /
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 240, 28.1 pratinikṣipya taṃ vīraṃ kṛtyā samabhipūjya ca /
MBh, 6, 10, 17.2 kauśikīṃ tridivāṃ kṛtyāṃ vicitrāṃ lohatāriṇīm //
MBh, 7, 67, 52.2 pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā //
MBh, 7, 69, 61.2 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā /
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 10, 8, 67.2 tataḥ prabhṛti tāṃ kṛtyām apaśyan drauṇim eva ca //
MBh, 12, 8, 11.2 kṛtyā nṛśaṃsā hyadhane dhig astvadhanatām iha //
MBh, 12, 109, 14.1 tebhya eva tu tat sarvaṃ kṛtyayā visṛjāmyaham /
MBh, 12, 206, 9.1 kṛtyā hyetā ghorarūpā mohayantyavicakṣaṇān /
MBh, 12, 330, 34.1 pañcakalpam atharvāṇaṃ kṛtyābhiḥ paribṛṃhitam /
MBh, 13, 40, 7.2 mānavānāṃ pramohārthaṃ kṛtyā nāryo 'sṛjat prabhuḥ //
MBh, 13, 40, 8.2 asādhvyastu samutpannā kṛtyā sargāt prajāpateḥ //
MBh, 13, 46, 6.1 jāmīśaptāni gehāni nikṛttānīva kṛtyayā /
MBh, 13, 94, 40.1 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī /
MBh, 13, 94, 41.1 sā kṛtyā kālarātrīva kṛtāñjalir upasthitā /
MBh, 13, 95, 17.1 vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā /
MBh, 13, 95, 18.2 padminīm abhijagmuste sarve kṛtyābhirakṣitām //
MBh, 13, 95, 19.2 sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ //
MBh, 13, 95, 24.2 vijñāya yātudhānīṃ tāṃ kṛtyām ṛṣivadhaiṣiṇīm /
MBh, 13, 95, 33.3 viddhi māṃ gautamaṃ kṛtye yātudhāni nibodha me //
MBh, 13, 95, 48.3 kṛtyā papāta medinyāṃ bhasmasācca jagāma ha //
MBh, 13, 95, 79.1 yātudhānī hyatikruddhā kṛtyaiṣā vo vadhaiṣiṇī /
Manusmṛti
ManuS, 3, 58.2 tāni kṛtyāhatānīva vinaśyanti samantataḥ //
ManuS, 3, 127.1 prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye /
ManuS, 3, 127.2 tasmin yuktasyeti nityaṃ pretakṛtyaiva laukikī //
ManuS, 9, 287.2 mūlakarmaṇi cānāpteḥ kṛtyāsu vividhāsu ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 5, 13.1 kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca /
AHS, Utt., 39, 53.2 atharvamantrādikṛtāś ca kṛtyāḥ śāmyanty anenātibalāś ca vātāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 118.1 yaś cāsau sindhuviṣaye dūṣitaḥ kṛtyayā tayā /
BKŚS, 21, 140.2 kālenaitāvatā nūnam akṛtyaṃ kṛtyayā kṛtam //
Suśrutasaṃhitā
Su, Sū., 5, 20.1 kṛtyānāṃ pratighātārthaṃ tathā rakṣobhayasya ca /
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Viṣṇupurāṇa
ViPur, 1, 15, 152.1 yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
ViPur, 1, 16, 9.1 kṛtyāṃ ca daityaguravo yuyujus te tu kiṃ mune /
ViPur, 1, 17, 52.2 tataḥ kṛtyāṃ vadhāyāsya kariṣyāmo 'nivartinīm //
ViPur, 1, 18, 9.3 kṛtyāṃ tasya vināśāya utpādayata māciram //
ViPur, 1, 18, 28.2 tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate //
ViPur, 1, 18, 30.3 kṛtyām utpādayāmāsur jvālāmālojjvalānanām //
ViPur, 1, 18, 34.2 tān eva sā jaghānāśu kṛtyā nāśaṃ jagāma ca //
ViPur, 1, 18, 35.1 kṛtyayā dahyamānāṃstān vilokya sa mahāmatiḥ /
ViPur, 1, 19, 1.2 hiraṇyakaśipuḥ śrutvā tāṃ kṛtyāṃ vitathīkṛtām /
ViPur, 1, 19, 59.2 kṣayaṃ nīto na vātena na viṣeṇa na kṛtyayā //
ViPur, 5, 34, 31.1 sa vavre bhagavankṛtyā pitṛhanturvadhāya me /
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
ViPur, 5, 34, 33.2 kṛṣṇa kṛṣṇeti kupitā kṛtyā dvāravatīṃ yayau //
ViPur, 5, 34, 35.2 utpāditā mahākṛtyetyavagamyātha cakriṇā //
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 5, 34, 37.2 kṛtyāmanujagāmāśu viṣṇucakraṃ sudarśanam //
ViPur, 5, 34, 38.1 cakrapratāpavidhvastā kṛtyā māheśvarī tadā /
ViPur, 5, 34, 39.1 kṛtyā vārāṇasīm eva praviveśa tvarānvitā /
ViPur, 5, 34, 41.2 kṛtyāgarbhām aśeṣāṃ tāṃ tadā vārāṇasīṃ purīm //
Bhāratamañjarī
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
BhāMañj, 13, 1594.2 kṛtyāmutpādya bhayadāmādideśa munikṣaye //
BhāMañj, 13, 1603.2 śrutvā niṣpratibhā kṛtyā bisarakṣyām avārayat //
BhāMañj, 13, 1613.2 sā ca kṛtyā hatā ghoro devo 'haṃ tridaśeśvaraḥ //
Kathāsaritsāgara
KSS, 1, 5, 121.2 sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 4.0 kṛtyā abhicāraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //