Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Gheraṇḍasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 118, 9.2 darpaṇāśokapuṃnāgamallikājāticampakaiḥ /
MBh, 2, 58, 36.1 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca /
Rāmāyaṇa
Rām, Ki, 1, 35.2 mālatīmallikāṣaṇḍāḥ karavīrāś ca puṣpitāḥ //
Amarakośa
AKośa, 2, 118.1 śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā /
Amaruśataka
AmaruŚ, 1, 84.1 malayamarutāṃ vātā yātā vikāsitamallikāparimalabharo bhagno grīṣmastvamutsahase yadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 40.1 karpūramallikāmālā hārāḥ saharicandanāḥ /
AHS, Sū., 24, 22.1 mālatīmallikāpuṣpair baddhākṣo nivasen niśām //
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
Bodhicaryāvatāra
BoCA, 2, 15.1 mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 65.1 uccinvantī kadācit sā phullāṃ kānanamallikām /
BKŚS, 14, 67.2 amuṣmin mallikāgulma iti tebhyo nyavedayat //
BKŚS, 18, 511.1 kadambamālatīkundamādhavīmallikādayaḥ /
Daśakumāracarita
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
Divyāvadāna
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Kirātārjunīya
Kir, 10, 36.2 iti viracitamallikāvikāsaḥ smayata iva sma madhuṃ nidāghakālaḥ //
Kāmasūtra
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 4, 1, 7.1 kubjakāmalakamallikājātīkuraṇṭakanavamālikātagaranandyāvartajapāgulmān anyāṃśca bahupuṣpān bālakośīrakapātālikāṃśca vṛkṣavāṭikāyāṃ ca sthaṇḍilāni manojñāni kārayet //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 215.1 mallikāmālabhāriṇyaḥ sarvāṅgīṇārdracandanāḥ /
Liṅgapurāṇa
LiPur, 1, 27, 36.1 karavīraiḥ sitaiścaiva mallikākamalotpalaiḥ /
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
Matsyapurāṇa
MPur, 57, 16.2 amlānakubjānyatha sinduvāraṃ puṣpaṃ punarnārada mallikāyāḥ /
MPur, 60, 38.1 mallikāśokakamalaṃ kadambotpalamālatīḥ /
MPur, 62, 24.1 caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ /
MPur, 81, 28.2 ketakī sinduvāraṃ ca mallikā gandhapāṭalā /
MPur, 95, 24.2 sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ //
MPur, 118, 19.1 kusumaiḥ pāṭalābhiśca mallikākaravīrakaiḥ /
MPur, 130, 21.1 mallikājātipuṣpādyair gandhadhūpādhivāsitaiḥ /
MPur, 161, 61.1 pārijātāśca lodhrāśca mallikā bhadradāravaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 286.2 mālatīmallike tikte saurabhyāt pittanāśane //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 320.2 mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 16.2 kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam //
BhāgPur, 8, 8, 45.1 bibhrat sukeśabhāreṇa mālāmutphullamallikām /
Bhāratamañjarī
BhāMañj, 1, 323.1 tataḥ kadācitsā bālā mallikākalikākulam /
Garuḍapurāṇa
GarPur, 1, 117, 1.3 mallikājaṃ dantakāṣṭhaṃ dhuttūraiḥ pūjayecchivam //
GarPur, 1, 120, 3.1 karpūrādaḥ kṛsarado mallikādantakāṣṭhakṛt /
GarPur, 1, 120, 8.1 dantakāṣṭhaṃ mallikāyāḥ kṣīrado hyuttamāṃ yajet /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 139.2 śatakratudrumaḥ kośī nīlayaṣṭiśca mallikā //
Rasamañjarī
RMañj, 6, 109.2 tūlikāmallikājātīpunnāgabakulāvṛtām //
RMañj, 9, 42.1 dhattūraṃ mallikāpuṣpaṃ gṛhītvā kaṭisaṃsthitam /
Rasaprakāśasudhākara
RPSudh, 9, 28.1 nālikerī ca kharjūrī phalguḥ śiṃśī ca mallikā /
Rasaratnākara
RRĀ, V.kh., 19, 103.1 veṣṭayenmallikāpuṣpaistadbhāṃḍaṃ divasatrayam /
RRĀ, V.kh., 19, 105.1 mallikā mālatī jātī ketakī śatapattrikā /
RRĀ, V.kh., 20, 5.1 āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /
Rasārṇava
RArṇ, 7, 113.2 kuberākṣasya bījāni mallikāyāśca sundari //
Rājanighaṇṭu
RājNigh, Kar., 3.2 mallikā ca caturdhā syād vāsantī navamallikā //
RājNigh, Kar., 80.1 mallikā bhadravallī tu gaurī ca vanacandrikā /
RājNigh, Kar., 81.1 mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut /
RājNigh, Kar., 87.1 prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi /
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, 12, 91.1 maṅgalyā mallikā gandhamaṅgalāgaruvācakā /
Ānandakanda
ĀK, 1, 2, 28.2 ketakīmallikājātīyūthikāmālatīyute //
ĀK, 1, 15, 495.1 mallikājāticāmpeyakamalotpaladhāriṇā /
ĀK, 1, 17, 13.2 pāṭalīketakījātimallikotpalavāsitam //
ĀK, 1, 19, 42.2 vimalāmoditakroñcamallikāparimaṇḍitāḥ //
ĀK, 1, 19, 79.1 mādhavīketakīmallikāśokanavamālikāḥ /
ĀK, 1, 19, 99.1 prasūnairvividhaiḥ phullairvāsite mallikādibhiḥ /
ĀK, 1, 19, 142.2 karpūramallikāmuktāmālābhir madhuraiḥ priye //
ĀK, 2, 6, 23.1 gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam /
ĀK, 2, 9, 92.1 mallikopamatatpatraprasavā rasabandhinī /
Śukasaptati
Śusa, 14, 3.2 mallikāmodadūtaśca madhupāravamaṅgalaḥ //
Gheraṇḍasaṃhitā
GherS, 6, 4.1 mālatīmallikājātīkesaraiś campakais tathā /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 5.1 mātaro mallikādyāśca kṣetrapālā vināyakāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 58.1 sārddhaṃ śataṃ ca tīrthāni mallikābhavanād bahiḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 15.2 mallikākaravīraiśca raktapītaiḥ sitāsitaiḥ //
Sātvatatantra
SātT, 2, 36.1 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam /