Occurrences

Mahābhārata
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasaprakāśasudhākara
Rasaratnākara
Rājanighaṇṭu
Ānandakanda

Mahābhārata
MBh, 2, 58, 36.1 ābhāti padmavad vaktraṃ sasvedaṃ mallikeva ca /
Amarakośa
AKośa, 2, 118.1 śrīhastinī tu bhūruṇḍī tṛṇaśūnyaṃ tu mallikā /
Liṅgapurāṇa
LiPur, 2, 6, 48.1 mallikā vā gṛhe yeṣāṃ sabhāryastvaṃ samāviśa /
Matsyapurāṇa
MPur, 81, 28.2 ketakī sinduvāraṃ ca mallikā gandhapāṭalā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 320.2 mallikoktā vicakilā dvipuṣpī puṣpaṭī tathā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 139.2 śatakratudrumaḥ kośī nīlayaṣṭiśca mallikā //
Rasaprakāśasudhākara
RPSudh, 9, 28.1 nālikerī ca kharjūrī phalguḥ śiṃśī ca mallikā /
Rasaratnākara
RRĀ, V.kh., 19, 105.1 mallikā mālatī jātī ketakī śatapattrikā /
Rājanighaṇṭu
RājNigh, Kar., 3.2 mallikā ca caturdhā syād vāsantī navamallikā //
RājNigh, Kar., 80.1 mallikā bhadravallī tu gaurī ca vanacandrikā /
RājNigh, Kar., 81.1 mallikā kaṭutiktā syāc cakṣuṣyā mukhapākanut /
RājNigh, Kar., 87.1 prātarvikasvaraikā sāyodbhidurāpi mallikā kāpi /
RājNigh, Kar., 204.1 jātī bhāti mṛdur manojñamadhurāmodā muhūrtadvayaṃ dvaiguṇyena ca mallikā madakarī gandhādhikā yūthikā /
RājNigh, 12, 91.1 maṅgalyā mallikā gandhamaṅgalāgaruvācakā /
Ānandakanda
ĀK, 2, 6, 23.1 gaurīphalaṃ mallikā ca mokṣo brahmā mayūrakam /