Occurrences

Vaikhānasadharmasūtra

Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //