Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 39, 6.1 ya uttamaḥ karmakṛtyāya jajñe yasya vīryaṃ prathamasyānubuddham /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 6.1 yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 28.1 kāmaṃ tu pariluptakṛtyāya kadaryāya nāstikāya pāpīyase pūrvau dadyātām //
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 1, 10.1 āsīno vyāhṛtībhiḥ praṇavenādadhāti bhūr bhuvaḥ suvar oṃ pṛthivyāṃ tvām ṛta ādadhāmi satye tvām ṛta ādadhāmy ṛte tvām ṛta ādadhāmy amṛte tvām ṛta ādadhāmi vihāya dauṣkṛtyaṃ sādhukṛtyam iti //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 8.0 tatraitāny aharahaḥ kṛtyāni bhavanti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
Khādiragṛhyasūtra
KhādGS, 2, 5, 12.0 maithunakṣurakṛtyasnānāvalekhanadantadhāvanapādadhāvanāni varjayet //
Vasiṣṭhadharmasūtra
VasDhS, 2, 43.1 kāmaṃ vā pariluptakṛtyāya pāpīyase dadyātām //
VasDhS, 11, 27.1 dvau daive pitṛkṛtye trīn ekaikam ubhayatra vā /
Āpastambadharmasūtra
ĀpDhS, 1, 7, 18.0 dharmakṛtyeṣu vopayojayet //
ĀpDhS, 1, 29, 14.1 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tena dharmakṛtyaṃ kriyate /
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 15, 11.0 śucīn mantravataḥ sarvakṛtyeṣu bhojayet //
Arthaśāstra
ArthaŚ, 1, 12, 25.1 akṛtyān kṛtyapakṣīyair darśitān kāryahetubhiḥ /
ArthaŚ, 1, 14, 1.1 kṛtyākṛtyapakṣopagrahaḥ svaviṣaye vyākhyātaḥ paraviṣaye vācyaḥ //
ArthaŚ, 1, 14, 6.1 teṣāṃ muṇḍajaṭilavyañjanair yo yadbhaktiḥ kṛtyapakṣīyastaṃ tenopajāpayet //
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 18, 7.1 tatrasthaḥ kośadaṇḍasampannaḥ pravīrapuruṣakanyāsambandham aṭavīsambandhaṃ kṛtyapakṣopagrahaṃ ca kuryāt //
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
Avadānaśataka
AvŚat, 3, 3.30 kṛtyāni me kurvīta /
AvŚat, 3, 3.34 asmākaṃ cāpy atītakālagatānām alpaṃ vā prabhūtaṃ vā dānāni dattvā kṛtyāni kṛtvā asmākaṃ nāmnā dakṣiṇām ādekṣyati idaṃ tayor yatratatropapannayor gacchator anugacchatviti /
Aṣṭasāhasrikā
ASāh, 2, 4.64 buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmim aprameyāṇām asaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam //
ASāh, 2, 5.1 atha khalvāyuṣmataḥ śāriputrasyaitadabhavat yadi buddho 'tikramya pṛthagjanabhūmimatikramya śrāvakabhūmimatikramya pratyekabuddhabhūmimaprameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaṃ kṛtvā aprameyāṇyasaṃkhyeyāni sattvakoṭīniyutaśatasahasrāṇi parinirvāpya aprameyānasaṃkhyeyān sattvān śrāvakapratyekabuddhasamyaksaṃbuddhatvaniyatān kṛtvā buddhabhūmau sthitvā buddhakṛtyaṃ kṛtvā anupadhiśeṣe nirvāṇadhātau buddhaparinirvāṇena parinirvāsyati ityevamapyanena na sthātavyam tatkathaṃ punaranena sthātavyaṃ kathaṃ śikṣitavyamiti atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat tatkiṃ manyase āyuṣman śāriputra kva tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ āyuṣmān śāriputra āha na kvacidāyuṣman subhūte tathāgato 'rhan samyaksaṃbuddhaḥ sthitaḥ /
ASāh, 6, 12.2 śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi /
ASāh, 11, 6.3 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyati prajñāpāramitāṃ dātukāmaḥ dhārmaśravaṇikaś ca kilāsī vā bahukṛtyo vā bhaviṣyati /
ASāh, 11, 11.3 sa tayā abhīkṣṇāvalokanatayā bahukṛtyatayā tān dhārmaśravaṇikān pratyākhyāsyati asti tāvanme kiṃcid avalokayitavyam asti tāvanmamopasaṃkramitavyamiti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 113.0 kṛtyalyuṭo bahulam //
Buddhacarita
BCar, 5, 79.1 iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ /
BCar, 9, 3.2 kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam //
Carakasaṃhitā
Ca, Sū., 5, 103.2 svaśarīrasya medhāvī kṛtyeṣvavahito bhavet //
Ca, Sū., 10, 15.2 śastrakṣārāgnikṛtyānāmanavaṃ kṛcchradeśajam //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Cik., 2, 3, 21.1 kṛtaikakṛtyāḥ siddhārthā ye cānyonyānuvartinaḥ /
Mahābhārata
MBh, 1, 57, 70.2 smṛto 'haṃ darśayiṣyāmi kṛtyeṣviti ca so 'bravīt /
MBh, 1, 58, 41.1 tat pradhānātmanastasya bhūmeḥ kṛtyaṃ svayaṃbhuvaḥ /
MBh, 1, 79, 23.10 na ca kṛtyaṃ karotyeṣa tāṃ jarāṃ nābhikāmaye /
MBh, 1, 92, 18.3 tasya jātasya kṛtyāni pratīpo 'kārayat prabhuḥ /
MBh, 1, 99, 16.1 sa hi mām uktavāṃstatra smareḥ kṛtyeṣu mām iti /
MBh, 1, 102, 13.1 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām /
MBh, 1, 116, 31.6 arhatastasya kṛtyāni śataśṛṅganivāsinaḥ /
MBh, 1, 117, 3.5 tasmāt kṛtyaṃ parīkṣadhvam iti hovāca dharmavit /
MBh, 1, 143, 38.1 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ /
MBh, 1, 150, 4.3 brāhmaṇārthe mahat kṛtyaṃ mokṣāya nagarasya ca /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 200, 9.30 ātmanā sarvamokṣibhyaḥ kṛtimān kṛtyavit tathā /
MBh, 1, 212, 1.183 idaṃ kāryam idaṃ kṛtyam idam evaṃ viniścitam /
MBh, 2, 17, 3.5 tasya bālasya yat kṛtyaṃ tat kuruṣva narādhipa /
MBh, 2, 23, 3.1 tatra kṛtyam ahaṃ manye kośasyāsya vivardhanam /
MBh, 2, 30, 24.2 niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ //
MBh, 2, 50, 11.2 bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ //
MBh, 2, 52, 33.2 kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca //
MBh, 3, 33, 8.2 kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā //
MBh, 3, 33, 22.1 teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ /
MBh, 3, 34, 20.1 ātmārthaṃ yudhyamānānāṃ vidite kṛtyalakṣaṇe /
MBh, 3, 38, 8.3 tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama //
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 153, 10.1 kaccinna bhīmaḥ pāñcāli kiṃcit kṛtyaṃ cikīrṣati /
MBh, 3, 154, 23.1 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam /
MBh, 3, 157, 10.1 kṛtyakāla upasthāsya iti coktvā ghaṭotkacaḥ /
MBh, 3, 261, 52.1 sa niścitya tataḥ kṛtyaṃ svasāram upasāntvya ca /
MBh, 4, 67, 11.1 yatkṛtyaṃ manyase pārtha kriyatāṃ tadanantaram /
MBh, 5, 29, 50.2 yatkṛtyaṃ dhṛtarāṣṭrasya tat karotu narādhipaḥ //
MBh, 5, 33, 18.1 yasya kṛtyaṃ na jānanti mantraṃ vā mantritaṃ pare /
MBh, 5, 33, 19.1 yasya kṛtyaṃ na vighnanti śītam uṣṇaṃ bhayaṃ ratiḥ /
MBh, 5, 33, 34.1 saṃsārayati kṛtyāni sarvatra vicikitsate /
MBh, 5, 33, 77.1 naitān smarati kṛtyeṣu yācitaścābhyasūyati /
MBh, 5, 33, 96.1 dambhaṃ mohaṃ matsaraṃ pāpakṛtyaṃ rājadviṣṭaṃ paiśunaṃ pūgavairam /
MBh, 5, 37, 22.1 kṛtyāni pūrvaṃ parisaṃkhyāya sarvāṇy āyavyayāvanurūpāṃ ca vṛttim /
MBh, 5, 38, 23.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 5, 81, 9.1 kṛtvā paurvāhṇikaṃ kṛtyaṃ snātaḥ śucir alaṃkṛtaḥ /
MBh, 5, 96, 20.1 eṣa kṛtye samutpanne tat tad dhārayate balam /
MBh, 5, 116, 6.1 gurvartho 'yaṃ samārambho na hayaiḥ kṛtyam asti me /
MBh, 5, 119, 21.1 kim āgamanakṛtyaṃ te kiṃ kurvaḥ śāsanaṃ tava /
MBh, 5, 123, 13.1 ye tvāṃ protsāhayantyete naite kṛtyāya karhicit /
MBh, 5, 131, 36.3 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 132, 18.1 yadi kṛtyaṃ na paśyāmi tavādyeha yathā purā /
MBh, 5, 133, 3.2 kim ābharaṇakṛtyaṃ te kiṃ bhogair jīvitena vā //
MBh, 5, 144, 16.1 kṛtārthāḥ subhṛtā ye hi kṛtyakāla upasthite /
MBh, 5, 191, 18.2 tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite /
MBh, 6, 54, 37.2 karṇena sahitaḥ kṛtyaṃ cintayānastadaiva hi //
MBh, 6, 88, 19.2 etaddhi paramaṃ kṛtyaṃ sarveṣāṃ naḥ paraṃtapāḥ //
MBh, 7, 5, 3.3 yathā cārthapatiḥ kṛtyaṃ paśyate na tathetaraḥ //
MBh, 7, 56, 6.3 śiśye ca śayane śubhre bahukṛtyaṃ vicintayan //
MBh, 7, 60, 29.1 yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama /
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 61, 49.1 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt /
MBh, 7, 61, 49.1 kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt /
MBh, 7, 66, 30.1 droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram /
MBh, 7, 75, 27.1 sindhurājasya yat kṛtyaṃ gatasya yamasādanam /
MBh, 7, 77, 19.2 taṃ tathetyabravīt pārthaḥ kṛtyarūpam idaṃ mama /
MBh, 7, 83, 2.2 pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃcana //
MBh, 7, 85, 40.2 kṛtyasyānantarāpekṣī śaineyaṃ śinipuṃgavam //
MBh, 7, 85, 41.2 sāṃparāye suhṛtkṛtye tasya kālo 'yam āgataḥ //
MBh, 7, 89, 18.1 kiṃ tadā kuravaḥ kṛtyaṃ vidadhuḥ kālacoditāḥ /
MBh, 7, 89, 28.2 kiṃ nu duryodhanaḥ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 102, 47.1 na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate /
MBh, 7, 102, 49.2 etaddhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave //
MBh, 7, 105, 1.4 tvarann ekarathenaiva bahukṛtyaṃ vicintayan //
MBh, 7, 105, 9.1 evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam /
MBh, 7, 105, 10.1 yat kṛtyaṃ sindhurājasya prāptakālam anantaram /
MBh, 7, 105, 11.2 cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu /
MBh, 7, 105, 13.1 tatra kṛtyam ahaṃ manye saindhavasyābhirakṣaṇam /
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 130, 4.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 139, 10.2 duryodhanaśca kiṃ kṛtyaṃ prāptakālam amanyata //
MBh, 7, 157, 9.2 vaikartano vā yadi taṃ nihanyāt tathāpi kṛtyaṃ śaktināśāt kṛtaṃ syāt //
MBh, 7, 164, 29.1 kiṃ nu no vidyate kṛtyaṃ dhanena dhanalipsayā /
MBh, 8, 49, 104.2 yogyo rājā bhīmaseno mahātmā klībasya vā mama kiṃ rājyakṛtyam //
MBh, 10, 6, 24.2 yad udyamya mahat kṛtyaṃ bhayād api nivartate //
MBh, 11, 23, 37.1 pretakṛtye ca yatate kṛpī kṛpaṇam āturā /
MBh, 11, 27, 24.1 sa tābhiḥ saha dharmātmā pretakṛtyam anantaram /
MBh, 12, 8, 23.1 nādhano dharmakṛtyāni yathāvad anutiṣṭhati /
MBh, 12, 59, 32.1 ātmā deśaśca kālaścāpyupāyāḥ kṛtyam eva ca /
MBh, 12, 60, 19.2 dharmeṇa sarvakṛtyāni samaniṣṭhāni kārayet //
MBh, 12, 61, 10.1 adhītya vedān kṛtasarvakṛtyaḥ saṃtānam utpādya sukhāni bhuktvā /
MBh, 12, 61, 19.2 avicārya tathā vedaṃ kṛtyaṃ kurvan vaset sadā //
MBh, 12, 63, 2.2 kṛtakṛtyasya cāraṇye vāso viprasya śasyate //
MBh, 12, 63, 5.2 ete sarve śūdrasamā bhavanti rājann etān varjayed devakṛtye //
MBh, 12, 95, 11.2 kṛtyaśeṣeṇa yo rājā sukhānyanububhūṣati //
MBh, 12, 111, 29.1 iti kṛtyasamuddeśaḥ kīrtitaste mayānagha /
MBh, 12, 119, 1.3 niyojayati kṛtyeṣu sa rājyaphalam aśnute //
MBh, 12, 120, 20.1 anuyuñjīta kṛtyāni sarvāṇyeva mahīpatiḥ /
MBh, 12, 120, 27.1 etenaiva prakāreṇa kṛtyānām āgatiṃ gatim /
MBh, 12, 120, 28.1 amoghakrodhaharṣasya svayaṃ kṛtyānvavekṣiṇaḥ /
MBh, 12, 121, 27.1 antaścādiśca madhyaṃ ca kṛtyānāṃ ca prapañcanam /
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 136, 40.2 viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā //
MBh, 12, 136, 89.1 akāle kṛtyam ārabdhaṃ kartuṃ nārthāya kalpate /
MBh, 12, 136, 92.2 na hi te jīvitād anyat kiṃcit kṛtyaṃ bhaviṣyati //
MBh, 12, 136, 95.1 athātmakṛtyatvaritaḥ samyak praśrayam ācaran /
MBh, 12, 136, 141.2 kṛtyaṃ mṛgayase kartuṃ sukhopāyam asaṃśayam //
MBh, 12, 136, 156.2 tat kṛtyam abhinirvṛttaṃ prakṛtiḥ śatrutāṃ gatā //
MBh, 12, 136, 159.2 na te 'styanyanmayā kṛtyaṃ kiṃcid anyatra bhakṣaṇāt //
MBh, 12, 136, 185.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 136, 206.1 śatrusādhāraṇe kṛtye kṛtvā saṃdhiṃ balīyasā /
MBh, 12, 138, 66.2 sa sādhayati kṛtyāni śatrūṃścaivādhitiṣṭhati //
MBh, 12, 139, 83.2 ātmaiva sākṣī kila lokakṛtye tvam eva jānāsi yad atra duṣṭam /
MBh, 12, 139, 86.3 anyonyakarmāṇi tathā tathaiva na leśamātreṇa kṛtyaṃ hinasti //
MBh, 12, 224, 9.2 brāhmaṇasya ca yat kṛtyaṃ tad bhavān vaktum arhati //
MBh, 12, 226, 1.3 brāhmaṇasya tu yat kṛtyaṃ tat te vakṣyāmi pṛcchate //
MBh, 12, 232, 2.1 yogakṛtyaṃ tu te kṛtsnaṃ vartayiṣyāmi tacchṛṇu /
MBh, 12, 239, 18.2 etasminn eva kṛtye vai vartate buddhir uttamā //
MBh, 12, 262, 5.1 anāśritāḥ pāpakṛtyāḥ kadācit karmayonitaḥ /
MBh, 12, 262, 24.2 na lipyante pāpakṛtyaiḥ kadācit karmayonitaḥ //
MBh, 12, 294, 6.3 yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me //
MBh, 12, 294, 7.1 yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam /
MBh, 12, 304, 8.1 dviguṇaṃ yogakṛtyaṃ tu yogānāṃ prāhur uttamam /
MBh, 12, 308, 75.2 kṛtyam āgamane caiva vaktum arhasi tattvataḥ //
MBh, 12, 353, 9.1 sa ca kila kṛtaniścayo dvijāgryo bhujagapatipratideśitārthakṛtyaḥ /
MBh, 13, 10, 44.2 puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt /
MBh, 13, 23, 41.2 dūrād ānāyayet kṛtye sarvataścābhipūjayet //
MBh, 13, 27, 28.1 sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām /
MBh, 13, 32, 20.1 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate /
MBh, 13, 33, 1.2 kiṃ rājñaḥ sarvakṛtyānāṃ garīyaḥ syāt pitāmaha /
MBh, 13, 41, 14.1 bhoḥ kim āgamane kṛtyam iti tasyāśca niḥsṛtā /
MBh, 13, 61, 34.1 kṛtyānām abhiśastānāṃ duriṣṭaśamanaṃ mahat /
MBh, 13, 86, 5.2 vipannakṛtyā rājendra devatā ṛṣayastathā /
MBh, 13, 105, 11.3 anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam //
MBh, 13, 105, 12.3 anyacca vittaṃ vividhaṃ narendra kiṃ brāhmaṇasyeha dhanena kṛtyam //
MBh, 13, 105, 13.2 brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra /
MBh, 13, 109, 2.2 upavāse kathaṃ teṣāṃ kṛtyam asti pitāmaha //
MBh, 13, 121, 10.3 idānīṃ caiva naḥ kṛtyaṃ purastācca paraṃ smṛtam //
MBh, 13, 125, 24.1 nūnam āsaṃjayitvā te kṛtye kasmiṃścid īpsite /
MBh, 14, 82, 1.2 kim āgamanakṛtyaṃ te kauravyakulanandini /
MBh, 15, 9, 11.2 kṛtyakāle samutpanne pṛcchethāḥ kāryam ātmanaḥ //
Manusmṛti
ManuS, 7, 67.1 sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ /
ManuS, 8, 393.1 śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan /
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
ManuS, 12, 93.2 prāpyaitat kṛtakṛtyo hi dvijo bhavati nānyathā //
Rāmāyaṇa
Rām, Bā, 7, 1.2 śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ //
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Ay, 4, 6.2 yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 75, 11.2 kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ //
Rām, Ay, 95, 14.2 śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ //
Rām, Ay, 105, 7.2 api kṛtyaṃ kṛtaṃ tāta rāmeṇa ca samāgatam //
Rām, Ār, 32, 24.2 kharaṃ ca buddhvā nihataṃ ca dūṣaṇaṃ tvam adya kṛtyaṃ pratipattum arhasi //
Rām, Ār, 38, 14.3 asmiṃs tu sa bhavān kṛtye sāhāyyaṃ kartum arhasi //
Rām, Ār, 41, 32.1 arthī yenārthakṛtyena saṃvrajaty avicārayan /
Rām, Ār, 41, 45.1 asyām āyattam asmākaṃ yat kṛtyaṃ raghunandana /
Rām, Ār, 68, 15.2 kṛtārtho vākṛtārtho vā kṛtyaṃ tava kariṣyati //
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Ki, 4, 2.2 yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam //
Rām, Ki, 21, 10.1 saṃtatiś ca yathādṛṣṭā kṛtyaṃ yac cāpi sāmpratam /
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 41, 3.2 sāhāyyaṃ kuru rāmasya kṛtye 'smin samupasthite //
Rām, Ki, 51, 15.1 etan naḥ kāryam etena kṛtyena vayam āgatāḥ /
Rām, Su, 2, 33.2 praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat //
Rām, Su, 56, 44.1 tāṃ hatvā punar evāhaṃ kṛtyam ātyayikaṃ smaran /
Rām, Su, 61, 15.1 naiṣām akṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Su, 62, 27.1 na matsakāśam āgacchet kṛtye hi vinipātite /
Rām, Su, 62, 28.1 yadyapyakṛtakṛtyānām īdṛśaḥ syād upakramaḥ /
Rām, Yu, 1, 9.1 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā /
Rām, Yu, 23, 37.1 sa tu sarvaṃ samarthyaiva mantribhiḥ kṛtyam ātmanaḥ /
Rām, Yu, 24, 12.1 ayuktabuddhikṛtyena sarvabhūtavirodhinā /
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 51, 16.2 avekṣya mantrabāhyāste kartavyāḥ kṛtyadūṣaṇāḥ //
Rām, Yu, 51, 17.2 viparītāni kṛtyāni kārayantīha mantriṇaḥ //
Rām, Yu, 51, 19.1 capalasyeha kṛtyāni sahasānupradhāvataḥ /
Rām, Yu, 51, 47.1 ramasva kāmaṃ piba cāgryavāruṇīṃ kuruṣva kṛtyāni vinīyatāṃ jvaraḥ /
Rām, Yu, 52, 2.2 avalipto na śaknoṣi kṛtyaṃ sarvatra veditum //
Rām, Yu, 52, 23.2 jeṣyāmo yadi te śatrūnnopāyaiḥ kṛtyam asti naḥ //
Rām, Yu, 53, 6.2 rājānam anugacchadbhiḥ kṛtyam etad vināśitam //
Rām, Utt, 21, 4.2 kim āgamanakṛtyaṃ te devagandharvasevita //
Rām, Utt, 41, 18.1 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit /
Rām, Utt, 55, 20.2 śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam //
Rām, Utt, 57, 4.1 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ /
Rām, Utt, 94, 10.2 samutpanneṣu kṛtyeṣu lokasāhyāya kalpase //
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Saundarānanda
SaundĀ, 2, 43.2 vipriyapriyayoḥ kṛtye na tenāgāmi nikriyāḥ //
SaundĀ, 5, 10.2 tādṛṅnimittaṃ sugataścakāra nāhārakṛtyaṃ sa yathā viveda //
SaundĀ, 5, 25.2 jñānāya kṛtyaṃ paramaṃ kriyābhyaḥ kimindriyāṇāmupagamya dāsyam //
SaundĀ, 12, 42.2 tasya pāriplavā śraddhā na hi kṛtyāya vartate //
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
Bodhicaryāvatāra
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
Daśakumāracarita
DKCar, 1, 1, 26.1 tadālocya niścitatatkṛtyairamātyai rājā vijñāpito 'bhūd deva nirupāyena devasahāyena yoddhumarātirāyāti /
DKCar, 1, 1, 51.2 brahmavarcasena tulitavedhasaṃ purodhasaṃ puraskṛtya kṛtyavinmahīpatiḥ kumāraṃ sukumāraṃ jātasaṃskāreṇa bālālaṅkāreṇa ca virājamānaṃ rājavāhananāmānaṃ vyadhatta //
DKCar, 2, 1, 38.1 kṛtavivāhakṛtyaścotthāyāhameva tamanāryaśīlaṃ tasya hastinaḥ kṛtvā krīḍanakaṃ tadadhirūḍha eva gatvā śatrasāhāyyakāya pratyāsīdato rājanyakasya sakośavāhanasyāvagrahaṇaṃ kariṣyāmi iti pārśvacarān avekṣāṃcakre //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 31.1 śetām ayamatra muhūrtamātraṃ brāhmaṇakumāro yāvatkṛtakṛtyā nivarteya iti tvāṃ tatra śāyayitvā tamuddeśamagamam //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
Divyāvadāna
Divyāv, 1, 29.0 kṛtyāni me kurvīta //
Divyāv, 2, 390.0 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātraḥ pratikrāntaḥ //
Divyāv, 2, 431.0 yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti //
Divyāv, 2, 620.0 bhagavān bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 7, 45.0 sā saṃlakṣayati kiṃcāpi āryeṇa mama cittānurakṣayā paribhuktam nānenāhāreṇāhārakṛtyaṃ kariṣyati iti //
Divyāv, 8, 109.0 kṛtyāni me kuryāt //
Divyāv, 9, 114.0 meṇḍhako gṛhapatiḥ kathayati bhagavan bhaktakṛtyaṃ kriyatāmiti //
Divyāv, 12, 217.1 śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśrāmya bahirvihārasya pādau prakṣālya vihāraṃ praviṣṭaḥ pratisaṃlayanāya //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 16, 29.0 śrutvā ca punaḥ śrāvastīṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntāḥ pātracīvaraṃ pratisamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 17, 4.1 vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratisamayya yena cāpālacaityaṃ tenopasaṃkrāntaḥ //
Divyāv, 18, 140.1 gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru //
Divyāv, 19, 390.1 rājakṛtyāni rājakaraṇīyāni parihātumārabdhāni //
Divyāv, 19, 393.1 tena gatvā ukto deva kimatra praviśyāvasthito 'mātyāḥ kathayanti rājakṛtyāni rājakaraṇīyāni parihīyanta iti //
Harivaṃśa
HV, 22, 21.2 jarāṃ me pratigṛhṇīṣva putra kṛtyāntareṇa vai //
HV, 29, 22.2 kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ //
Kirātārjunīya
Kir, 2, 3.2 sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ //
Kir, 2, 33.1 matibhedatamastirohite gahane kṛtyavidhau vivekinām /
Kir, 2, 48.1 asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā /
Kir, 6, 30.1 viditāḥ praviśya vihitānatayaḥ śithilīkṛte 'dhikṛtakṛtyavidhau /
Kir, 12, 36.1 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ /
Kir, 13, 2.1 sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 15.1 alipaṅktir anekaśas tvayā guṇakṛtye dhanuṣo niyojitā /
KumSaṃ, 7, 29.1 icchāvibhūtyor anurūpam adris tasyāḥ kṛtī kṛtyam aśeṣayitvā /
Kāmasūtra
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
Kātyāyanasmṛti
KātySmṛ, 1, 160.1 ācāradravyadāneṣṭakṛtyopasthānanirṇaye /
KātySmṛ, 1, 469.2 nisṛṣṭāḥ kṛtyakaraṇe guruṇā yadi gacchatā //
Kūrmapurāṇa
KūPur, 1, 7, 64.1 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
KūPur, 2, 19, 30.2 brāhmaṇānāṃ kṛtyajātamapavargaphalapradam //
Laṅkāvatārasūtra
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 101.29 tadyathā mahāmate ghaṭakapālābhāvo ghaṭakṛtyaṃ na karoti nāpi dagdhabījamaṅkurakṛtyaṃ karoti evameva mahāmate ye skandhadhātvāyatanabhāvā niruddhā nirudhyante nirotsyante svacittadṛśyavikalpadarśanāhetutvānnāsti nairantaryapravṛttiḥ /
LAS, 2, 143.27 tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām /
LAS, 2, 143.28 saṃbandhahetuḥ punarmahāmate ālambanakṛtyaṃ karotyadhyātmikabāhyotpattau skandhabījādīnām /
LAS, 2, 143.30 kāraṇahetuḥ punarmahāmate ādhipatyādhikārakṛtyaṃ karoti cakravartinṛpavat /
LAS, 2, 143.31 vyañjanahetuḥ punarmahāmate utpannasya vikalpasya bhāvasya lakṣaṇoddyotanakṛtyaṃ karoti pradīpavadrūpādīnām /
Liṅgapurāṇa
LiPur, 1, 28, 28.2 tyājyaṃ grāhyam alabhyaṃ ca kṛtyaṃ cākṛtyameva ca //
LiPur, 1, 54, 50.1 mūkāḥ saśabdaduṣṭāśās tvetaiḥ kṛtyaṃ yathākramam /
LiPur, 1, 95, 54.2 yatkṛtyamatra deveśa tatkuruṣva bhavāniha //
LiPur, 1, 97, 13.2 kiṃ kṛtyamasureśāna yuddhenānena sāṃpratam //
Matsyapurāṇa
MPur, 68, 1.2 kimudvegādbhute kṛtyamalakṣmīḥ kena hanyate /
MPur, 68, 15.3 tadvadvṛddhāturāṇāṃ ca kṛtyaṃ syāditareṣu ca //
MPur, 129, 5.1 tasyaiva kṛtyamuddiśya tepatuḥ paramaṃ tapaḥ /
MPur, 140, 85.2 vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ //
MPur, 148, 1.3 śreyase kriyatāṃ buddhiḥ sarvaiḥ kṛtyasya saṃvidhau //
MPur, 154, 199.2 nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam /
MPur, 154, 357.1 kurute jagataḥ kṛtyamuttamādhamamadhyamam /
MPur, 154, 494.1 cakāraudvāhikaṃ kṛtyaṃ patnyā saha yathocitam /
MPur, 155, 9.2 jīvantyā nāsti me kṛtyaṃ dhūrtena paribhūtayā //
Meghadūta
Megh, Pūrvameghaḥ, 42.2 dṛṣṭe sūrye punarapi bhavān vāhayedadhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ //
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nāradasmṛti
NāSmṛ, 2, 13, 41.2 pṛthakkarmaguṇopetā na te kṛtyeṣu saṃmatāḥ //
NāSmṛ, 2, 19, 16.2 kṛtyaṃ karmakarā vā syuḥ praṣṭavyās te vinigrahe //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 4.0 snānaśayanānusnānakṛtyabandhutvān niṣparigrahatvād ahiṃsakatvād utkṛṣṭam eva śuci prabhūtaṃ grāhyaṃ sādhanatvāt //
PABh zu PāśupSūtra, 1, 24, 23.0 āha parimiteṣu kṛtyeṣu aśaktidarśanāt saṃdehaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 8.0 paryaṅkasya na hi kiṃcid api gātrotpalādyavayavānāṃ parasparaṃ kṛtyam asti //
Tantrākhyāyikā
TAkhy, 1, 115.1 māma kim adyāhārakṛtyaṃ nānuṣṭhīyate yathā pureti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Varāhapurāṇa
VarPur, 27, 3.2 kimāgamanakṛtyaṃ vo devā brūta kimāsyate //
Viṃśatikākārikā
ViṃKār, 1, 2.2 na ca kṛtyakriyā yuktā vijñaptiryadi nārthataḥ //
ViṃKār, 1, 4.1 svapnopaghātavatkṛtyakriyā narakavatpunaḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
Viṣṇupurāṇa
ViPur, 1, 5, 63.1 nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam /
ViPur, 1, 19, 31.1 kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam /
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 1.2 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ /
Aṣṭāvakragīta, 18, 33.2 dhīrāḥ kṛtyaṃ na paśyanti suptavat svapade sthitāḥ //
Aṣṭāvakragīta, 18, 58.2 kurvann api tu kṛtyāni kuśalo hi nirākulaḥ //
Aṣṭāvakragīta, 18, 69.2 vihāya śuddhabodhasya kiṃ kṛtyam avaśiṣyate //
Aṣṭāvakragīta, 18, 82.2 samaduḥkhasukhas tṛptaḥ kiṃcit kṛtyaṃ na paśyati //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.2 yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
BhāgPur, 1, 7, 58.2 svānāṃ mṛtānāṃ yat kṛtyaṃ cakrurnirharaṇādikam //
BhāgPur, 1, 19, 24.2 sarvātmanā mriyamāṇaiśca kṛtyaṃ śuddhaṃ ca tatrāmṛśatābhiyuktāḥ //
BhāgPur, 2, 2, 16.2 ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt //
BhāgPur, 4, 21, 29.2 prahlādasya baleścāpi kṛtyamasti gadābhṛtā //
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 4, 24, 66.1 pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam /
BhāgPur, 4, 26, 22.2 bālo na veda tattanvi bandhukṛtyamamarṣaṇaḥ //
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
BhāgPur, 11, 5, 17.2 sīdanty akṛtakṛtyā vai kāladhvastamanorathāḥ //
Bhāratamañjarī
BhāMañj, 1, 32.1 kṛtakṛtye gate tasmin upamanyurathāparaḥ /
BhāMañj, 5, 169.1 kartavyamiti yatkṛtyaṃ saṃkṣepeṇa samāpyate /
BhāMañj, 5, 449.1 gālavaḥ śubhakṛtyo 'tha tanayāṃ tāṃ yayātaye /
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 13, 932.2 sargasthitiṃ ca kālaṃ ca yacca kṛtyaṃ dvijanmanām //
BhāMañj, 13, 935.1 ityayaṃ sargasaṃkṣepaḥ śṛṇu kṛtyaṃ dvijanmanām /
Devīkālottarāgama
DevīĀgama, 1, 65.1 samayācāraniḥśeṣān kṛtyajātaṃ tu bandhanam /
Garuḍapurāṇa
GarPur, 1, 107, 3.2 pāpakṛtyaṃ tu tatraiva śāpaṃ phalati varṣataḥ //
Hitopadeśa
Hitop, 3, 102.21 etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate /
Kathāsaritsāgara
KSS, 3, 4, 137.2 sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā //
Madanapālanighaṇṭu
MPālNigh, 4, 1.2 acintyakṛtyaṃ puruṣaṃ purāṇaṃ gopatvam āptaṃ tamupāśrayāmi //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 3.2 kṛtyaṃ sakārakaphalaṃ jñeyam asyaitad eva hi //
MṛgT, Vidyāpāda, 3, 5.1 viṣayāniyamādekaṃ bodhe kṛtye ca tattathā /
MṛgT, Vidyāpāda, 3, 7.2 loke vapuṣmato dṛṣṭaṃ kṛtyaṃ so 'py asmadādivat //
MṛgT, Vidyāpāda, 3, 13.3 sadyo mūrtīryogināṃ vā vidhatte sadyomūrtiḥ kṛtyaśaighryān na mūrteḥ //
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 3, 14.2 tasyā bhedā ye 'pi vāmādayaḥ syuste 'pi proktāḥ kṛtyabhedena sadbhiḥ //
MṛgT, Vidyāpāda, 4, 1.2 karoti sarvadā kṛtyaṃ yadā yadupapadyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 4.1, 2.0 tac ca kṛtyasya sargāder anāditvenāvasthānād anāgāmi anāgantukam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 2.0 aparimitaviṣayaṃ ca parameśvarasya jñānaṃ kṛtyaṃ ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 10.0 tadasad bahirbījabhūtānāṃ karmaṇāṃ māyādīnāṃ cācetanānāṃ buddhimadadhiṣṭhitānāṃ sṛṣṭyādi kṛtyam upapannam ityuktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 9.1, 1.0 yathākramam anugrahatirobhāvādānarakṣaṇotpattilakṣaṇakṛtyapañcake 'vaśyam upayogo yeṣāṃ tair īśānādibhiḥ pañcabhir mantraistat mūrdhādi vapuḥ devasyocyate ityadhyāhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 2.0 tasyāścaikasyā api kṛtyabhedād vāmādibhedabhinnatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 2.0 ekasyā eva śakter vāmādikṛtyavaśād vāmādibhedabhinnatvam ityuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 15.2, 3.0 tadiyatā jagatsṛṣṭisthitidhvaṃsalakṣaṇaṃ kṛtyatrayamihoktamiti prakaraṇopasaṃhāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
Narmamālā
KṣNarm, 1, 32.2 dambhasaṃbhāvitaḥ prāpa gṛhakṛtyaṃ vidhervaśāt //
KṣNarm, 3, 49.1 ya eṣa prathito loke gṛhakṛtye mahattamaḥ /
KṣNarm, 3, 54.1 iti gṛhakṛtyamahattamaḥ svakaṣaṇakāmikāro vā /
KṣNarm, 3, 88.1 so 'bravīdadya rātryardhe gṛhakṛtyamahattamaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.3, 4.0 vātādikṛtyaṃ śukraśoṇitadoṣānvayā iti ityeṣāṃ tāruṇyaṃ icchanti tu ityāhuḥ vyañjanaiḥ pañcāśataḥ kāścit visratādayaḥ yāti tejobhūto rasenaiva agnīṣomīyo etena tathā yathāsvaṃ kathaṃ bhayaṃ kaphānilayor ātmano ārtavabāhulyāt vāyur samantato bruvanti dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā ityeṣāṃ ityāhuḥ rasenaiva tejobhūto visratādayaḥ kaphānilayor ārtavabāhulyāt dhātugrahaṇaśabde vātādikṛtyaṃ śukraśoṇitadoṣānvayā visratādayaḥ śukraśoṇitadoṣānvayā naiva jijñāsitam iti bahukālaṃ grahaṇamakṛtvā paṭhanti //
Rasaratnasamuccaya
RRS, 1, 15.2 pādeṣu dhāturāgeṇa lākṣākṛtyamanuṣṭhitam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 6.2, 5.0 arhārthe kṛtyapratyayo 'tra ṇyaḥ //
Skandapurāṇa
SkPur, 5, 63.2 tathā ca kṛtyamuddiśya paśyeyaṃ tvā yathāsukham //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
Tantrasāra
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
Tantrāloka
TĀ, 1, 115.1 nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ /
TĀ, 2, 39.2 yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram //
TĀ, 3, 255.2 tāsāṃ ca kṛtyabhedena nāmāni bahudhāgame //
TĀ, 3, 265.1 evaṃ kṛtyakriyāveśān nāmopāsābahutvataḥ /
TĀ, 8, 39.2 mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ //
TĀ, 8, 276.1 akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni /
TĀ, 8, 367.1 sṛṣṭyādipañcakṛtyāni kurute sa tayecchayā /
TĀ, 8, 401.2 tadārūḍhaḥ śivaḥ kṛtyapañcakaṃ kurute prabhuḥ //
TĀ, 16, 80.2 kṛtyopādhivaśādbhinnaṃ ṣoḍhābhinnaṃ tu vastutaḥ //
TĀ, 26, 35.2 sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ //
TĀ, 26, 36.1 kuryāt svādhyāyavijñānagurukṛtyāditatparaḥ /
Ānandakanda
ĀK, 1, 3, 119.2 varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ //
Āryāsaptaśatī
Āsapt, 2, 565.1 sā divasayogyakṛtyavyapadeśā kevalaṃ gṛhiṇī /
Śukasaptati
Śusa, 23, 7.1 tataḥ kiṃ bahunoktena tvaṃ caitāḥ kṛtyakovidāḥ /
Haribhaktivilāsa
HBhVil, 1, 7.2 maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam //
HBhVil, 1, 23.2 naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam //
HBhVil, 1, 26.1 kṛtyāni mārgaśīrṣādimāseṣu dvādaśeṣv api /
HBhVil, 1, 26.2 puraścaraṇakṛtyāni mantraṃ siddhasya lakṣaṇam //
HBhVil, 1, 82.1 sādhayed dantakāṣṭhādīn kṛtyaṃ cāsmai nivedayet //
HBhVil, 2, 55.1 prātaḥkṛtyaṃ guruḥ kṛtvā yathāsthānaṃ nyaset tataḥ /
HBhVil, 2, 109.1 prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat /
HBhVil, 2, 113.1 kṛtopavāsaḥ śiṣyo 'that prātaḥkṛtyaṃ vidhāya saḥ /
HBhVil, 3, 2.2 ācāro likhyate kṛtyaṃ śrutismṛtyanusārataḥ //
HBhVil, 3, 87.2 kiṃcid vijñāpayan sarvasvakṛtyāny arpayen namet //
HBhVil, 3, 155.2 vidhinācarya maitryādikṛtyaṃ śaucaṃ vidhāya ca /
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /
KokSam, 2, 68.1 etatkṛtyaṃ priyasakha mama bhrāturārtasya kṛtvā nāsīraḥ syā jagati karuṇāśālināṃ saṃvibhāge /
Mugdhāvabodhinī
MuA zu RHT, 8, 11.2, 6.0 puṭitadhātukṛtyam āha raktetyādi //
MuA zu RHT, 8, 15.2, 1.0 pradhānayostāmrakharparayoḥ kṛtyamāha kramavṛttāvityādi //
MuA zu RHT, 16, 8.2, 1.0 siddhatailakṛtyamāha paṭetyādi //
MuA zu RHT, 17, 1.2, 4.0 kutaḥ kriyāyogāt kṛtyakaraṇāt //
MuA zu RHT, 17, 1.2, 5.0 yādṛk kṛtyaṃ kriyate tādṛk balavān syād ityabhiprāyaḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 4, 37.1 adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam //
SDhPS, 8, 17.1 sarvatra ca buddhakṛtyena sattvānāṃ pratyupasthito 'bhūt //
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
SDhPS, 14, 5.1 kiṃ yuṣmākamanena kṛtyena /
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 51.2 śvaḥkṛtyam adya kurvīta pūrvāhṇe cāparāhṇikam /
SkPur (Rkh), Revākhaṇḍa, 90, 18.2 kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 73.1 kurvāṇāḥ svīyakarmāṇi mama kṛtyaṃ tu tiṣṭhate /
SkPur (Rkh), Revākhaṇḍa, 198, 43.2 gaurīsahāyastena ihāgato 'smi brūhyadya kṛtyaṃ kriyatāṃ kiṃ nu vipra //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.1 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ /
SātT, 8, 8.2 harikīrtiratā ye ca teṣāṃ kṛtyaṃ na vidyate //