Occurrences

Baudhāyanadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrasāra

Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 22.2 yo hi dadhidhānyām aprayataṃ paya ātacya manthati na tacchiṣṭā dharmakṛtyeṣūpayojayanti //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 18.0 dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 15, 11.0 śucīn mantravataḥ sarvakṛtyeṣu bhojayet //
Arthaśāstra
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
Carakasaṃhitā
Ca, Sū., 5, 103.2 svaśarīrasya medhāvī kṛtyeṣvavahito bhavet //
Mahābhārata
MBh, 1, 57, 70.2 smṛto 'haṃ darśayiṣyāmi kṛtyeṣviti ca so 'bravīt /
MBh, 1, 99, 16.1 sa hi mām uktavāṃstatra smareḥ kṛtyeṣu mām iti /
MBh, 1, 102, 13.1 kriyamāṇeṣu kṛtyeṣu kumārāṇāṃ mahātmanām /
MBh, 3, 33, 22.1 teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ /
MBh, 5, 33, 77.1 naitān smarati kṛtyeṣu yācitaścābhyasūyati /
MBh, 12, 119, 1.3 niyojayati kṛtyeṣu sa rājyaphalam aśnute //
MBh, 13, 10, 44.2 puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt /
MBh, 13, 32, 20.1 yeṣāṃ trivargaḥ kṛtyeṣu vartate nopahīyate /
Manusmṛti
ManuS, 7, 67.1 sa vidyād asya kṛtyeṣu nirgūḍheṅgitaceṣṭitaiḥ /
ManuS, 8, 393.1 śrotriyaḥ śrotriyaṃ sādhuṃ bhūtikṛtyeṣv abhojayan /
ManuS, 9, 294.1 teṣu teṣu tu kṛtyeṣu tat tad aṅgaṃ viśiṣyate /
Rāmāyaṇa
Rām, Bā, 7, 1.2 śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ //
Rām, Bā, 69, 14.2 vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 95, 14.2 śatrugheṇa ca sarveṣu pretakṛtyeṣu satkṛtaḥ //
Rām, Ki, 2, 22.1 kṛtyeṣu vālī medhāvī rājāno bahudarśanāḥ /
Rām, Utt, 94, 10.2 samutpanneṣu kṛtyeṣu lokasāhyāya kalpase //
Rām, Utt, 94, 19.1 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām /
Daśakumāracarita
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
Kāmasūtra
KāSū, 4, 2, 48.1 dharmakṛtyeṣu ca puraścāriṇī syād vratopavāsayośca //
Matsyapurāṇa
MPur, 140, 85.2 vijayaṃ tasya kṛtyeṣu dadāti vṛṣabhadhvajaḥ //
Nāradasmṛti
NāSmṛ, 2, 13, 41.2 pṛthakkarmaguṇopetā na te kṛtyeṣu saṃmatāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 24, 23.0 āha parimiteṣu kṛtyeṣu aśaktidarśanāt saṃdehaḥ //
Tantrasāra
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //