Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 142, 27.1 makṣikān maśakān daṃśān vyāghrān siṃhān sarīsṛpān /
MBh, 3, 145, 20.1 adaṃśamaśake deśe bahumūlaphalodake /
MBh, 6, 12, 33.2 magāśca maśakāścaiva mānasā mandagāstathā //
MBh, 6, 12, 34.2 maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ //
MBh, 7, 99, 3.2 maśakaṃ samanuprāptam ūrṇanābhir ivorṇayā //
MBh, 12, 134, 9.1 yathaiva daṃśamaśakaṃ yathā cāṇḍapipīlikam /
MBh, 12, 187, 38.1 maśakodumbarau cāpi samprayuktau yathā sadā /
MBh, 12, 240, 21.2 maśakodumbarau cāpi samprayuktau yathā saha //
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
MBh, 12, 291, 31.1 sadaṃśakīṭamaśake sapūtikṛmimūṣake /
MBh, 12, 296, 22.1 maśakodumbare yadvad anyatvaṃ tadvad etayoḥ /
MBh, 12, 303, 14.1 anyaṃ ca maśakaṃ vidyād anyaccodumbaraṃ tathā /
MBh, 12, 303, 14.2 na codumbarasaṃyogair maśakastatra lipyate //
MBh, 13, 40, 35.2 makṣikāmaśakādīnāṃ vapur dhārayate 'pi ca //
MBh, 13, 112, 94.1 vādyaṃ hṛtvā tu puruṣo maśakaḥ samprajāyate /
MBh, 14, 27, 1.2 saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam /
MBh, 14, 48, 11.2 maśakodumbare tvaikyaṃ pṛthaktvam api dṛśyate //
MBh, 14, 49, 9.1 vyākhyātaṃ pūrvakalpena maśakodumbaraṃ yathā /
MBh, 18, 2, 18.1 daṃśotthānaṃ sajhillīkaṃ makṣikāmaśakāvṛtam /