Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Liṅgapurāṇa
Suśrutasaṃhitā
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Āryāsaptaśatī
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
ArthaŚ, 14, 2, 20.1 pāribhadrakatvaṅmaṣī maṇḍūkavasayā yuktā gātraprajvālanam agninā //
ArthaŚ, 14, 2, 22.1 pīlutvaṅmaṣīmayaḥ piṇḍo haste jvalati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 49.1 mṛtkapālāñjanakṣaumamaṣīkṣīritvagaṅkuraiḥ /
AHS, Sū., 29, 55.1 añjanakṣaumajamaṣīphalinīśallakīphalaiḥ /
AHS, Śār., 5, 81.2 mastuluṅgamaṣīpūyavesavārāmbumākṣikaiḥ //
AHS, Nidānasthāna, 10, 14.2 nīlamehena nīlābhaṃ kālamehī maṣīnibham //
AHS, Cikitsitasthāna, 3, 46.2 śikhikukkuṭapicchānāṃ maṣī kṣāro yavodbhavaḥ //
AHS, Cikitsitasthāna, 4, 39.1 catuṣpāccarmaromāsthikhuraśṛṅgodbhavāṃ maṣīm /
AHS, Cikitsitasthāna, 20, 12.1 akṣatailadrutā lepaḥ kṛṣṇasarpodbhavā maṣī /
AHS, Utt., 2, 60.1 tadvallihyāt tathā vyoṣaṃ maṣīṃ vā romacarmaṇām /
AHS, Utt., 11, 27.1 sā maṣī śoṣitā peṣyā bhūyo dvilavaṇānvitā /
AHS, Utt., 16, 31.1 dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam /
AHS, Utt., 16, 57.2 dīpaḥ prajvālyaḥ sarpiṣā tatsamutthā śreṣṭhā pillānāṃ ropaṇārthe maṣī sā //
AHS, Utt., 24, 31.2 tailāktā hastidantasya maṣī cācauṣadhaṃ param //
AHS, Utt., 24, 32.1 śuklaromodgame tadvan maṣī meṣaviṣāṇajā /
AHS, Utt., 25, 63.2 catuṣpānnakharomāsthitvakśṛṅgakhurajā maṣī //
AHS, Utt., 32, 16.2 lepaḥ sanavanītā vā śvetāśvakhurajā maṣī //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 45.2 kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam //
BKŚS, 15, 19.2 maṣīkālamukhoraskaḥ kārito jyeṣṭhayāmbayā //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Liṅgapurāṇa
LiPur, 1, 108, 12.2 naraiḥ striyātha vā kāryaṃ maṣībhājanalekhanīm //
Suśrutasaṃhitā
Su, Utt., 17, 6.2 gairikaṃ saindhavaṃ kṛṣṇā godantasya maṣī tathā //
Kathāsaritsāgara
KSS, 1, 4, 69.1 atha cīraikavasano maṣīliptaḥ pade pade /
KSS, 1, 4, 70.1 tatra dāsajanasyāpi tāṃ prakṣālayato maṣīm /
KSS, 1, 8, 3.2 aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 155.3 tanmaṣī śastraghāte tu śreṣṭhā ca vraṇaropaṇe //
Narmamālā
KṣNarm, 1, 16.1 maṣī sakalamā yasya kālī kavalitākhilā /
KṣNarm, 1, 21.2 maṣīviliptasarvāṅgaiḥ kālenāliṅgitairiva //
KṣNarm, 1, 24.2 tasminkāle maṣīliptakalamena khamullikhan //
KṣNarm, 1, 27.2 dharmaḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati //
KṣNarm, 1, 29.1 kaliḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati /
KṣNarm, 1, 110.1 akṣasūtraṃ maṣībhāṇḍaṃ darpaṇaḥ snānaśāṭikā /
KṣNarm, 1, 138.1 luṭhatpūrṇamaṣībhāṇḍacchaṭācchuritavigrahaḥ /
KṣNarm, 1, 146.1 aho bhagavatī kāryasarvasiddhipradā maṣī /
KṣNarm, 2, 128.1 bhūrjapeṭalaḍatklinnamaṣī subhṛtabhājanaḥ /
KṣNarm, 2, 129.1 maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā /
KṣNarm, 2, 130.1 tanmaṣīvipruṣastasya dṛśyante kalamacyutāḥ /
Rasaratnasamuccaya
RRS, 5, 228.1 tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /
RRS, 5, 228.2 maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //
RRS, 12, 111.1 pratyekaṃ rasagandhayor dvipalayoḥ kṛtvā maṣīṃ śuddhayor ramyāṃ mlecchalulāyalocanamanodhātrīprakuñcatrayam /
Rasaratnākara
RRĀ, V.kh., 19, 80.1 kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
Rasendracūḍāmaṇi
RCūM, 5, 114.1 gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /
RCūM, 14, 194.1 tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret /
RCūM, 14, 194.2 maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām //
Āryāsaptaśatī
Āsapt, 2, 524.1 vitatatamomaṣilekhālakṣmotsaṅgasphuṭāḥ kuraṅgākṣi /
Rasakāmadhenu
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //