Occurrences

Carakasaṃhitā
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Liṅgapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 2, 2, 18.1 kharjūrīmastakaṃ māṣān payasyāṃ ca śatāvarīm /
Manusmṛti
ManuS, 11, 43.2 padā mastakam ākramya dātā durgāṇi saṃtaret //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 27.2 vyāyacchanti tanuṃ doṣāḥ sarvām ā pādamastakam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 249.1 rātrau ca yāmaśeṣāyāṃ prāvṛtyāgatya mastakam /
Kātyāyanasmṛti
KātySmṛ, 1, 420.2 tadardhārdhasya nāśe tu spṛśet putrādimastakam //
Liṅgapurāṇa
LiPur, 2, 33, 4.2 vaiḍūryeṇa drumāgraṃ ca puṣparāgeṇa mastakam //
Devīkālottarāgama
DevīĀgama, 1, 54.1 ā mastakaṃ pādatalāvasānaṃ sāntarbahiścarmapaṭāvanaddham /
Garuḍapurāṇa
GarPur, 1, 22, 3.2 hastābhyāṃ saṃspṛśet pādāv ūrdhvaṃ pādānmastakam //
GarPur, 1, 166, 26.1 āyacchanti tanor doṣāḥ sarvam ā pādamastakam /
Mātṛkābhedatantra
MBhT, 8, 23.1 vyomabījaṃ śivāntaṃ ca vargādyaṃ bindumastakam /
Rasaratnasamuccaya
RRS, 12, 81.1 lepayedgandhakarpūrair ā pādatalamastakam /
Dhanurveda
DhanV, 1, 54.1 phalaṃ tu śuddhalohasya sadhāraṃ tīkṣṇamastakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 86.1 yathāyathā hi pibati pītvā dhūnāti mastakam /