Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
RCūM, 5, 152.2 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RCūM, 7, 10.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RCūM, 8, 35.1 dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam /
RCūM, 9, 5.2 kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //
RCūM, 10, 81.2 himālayottare pārśve aśvakarṇo mahādrumaḥ //
RCūM, 12, 8.1 hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 92.2 labhyate tanmahāduḥkhāttuṣāradharaparvate //
RCūM, 14, 145.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
RCūM, 14, 151.1 arjunākhyasya vṛkṣasya mahārājagirerapi /
RCūM, 14, 198.2 puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ //
RCūM, 14, 212.1 etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /
RCūM, 15, 25.2 unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
RCūM, 15, 63.2 mardayet taptakhalvāntarbalena mahatā khalu //
RCūM, 15, 69.1 nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
RCūM, 15, 72.2 rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //
RCūM, 16, 17.1 etau pūtī mahādoṣau nāgavaṅgau niruttamau /
RCūM, 16, 68.1 saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //