Occurrences

Jaiminigṛhyasūtra

Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 2, 5, 19.0 catuṣpatham atītya mahāvṛkṣaṃ nadīṃ vā tīrtheṣu nikhanet //
JaimGS, 2, 6, 7.0 evaṃ prayuñjāno 'nantaṃ mahāntaṃ poṣaṃ puṣyati //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //