Occurrences

Arthaśāstra

Arthaśāstra
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 15, 38.1 mahādoṣam upapannaṃ tu bhavati //
ArthaŚ, 1, 17, 30.1 mahādoṣam abuddhabodhanam iti kauṭilyaḥ //
ArthaŚ, 2, 7, 41.2 mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 28.1 mahatyarthāpahāre cālpenāpi siddhaḥ sarvaṃ bhajeta //
ArthaŚ, 2, 9, 10.1 alpāyatiścen mahāvyayo bhakṣayati //
ArthaŚ, 2, 9, 16.1 sa ced rājārtham upanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 25, 32.1 sahakārasurā rasottarā bījottarā vā mahāsurā saṃbhārikī vā //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 12.1 varṣāvagrahe śacīnāthagaṅgāparvatamahākacchapūjāḥ kārayet //
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
ArthaŚ, 14, 3, 20.2 eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 24.2 etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 43.2 nikumbhaṃ narakaṃ kumbhaṃ tantukacchaṃ mahāsuram //