Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 17.1 rājopacārā gītādi mahānīrājanaṃ tathā /
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 1, 54.2 mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām /
HBhVil, 1, 55.1 mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ /
HBhVil, 1, 124.3 padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt //
HBhVil, 1, 139.2 aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ /
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
HBhVil, 2, 1.2 yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham //
HBhVil, 2, 31.3 tadanujñā yadā labdhā sa dīkṣāvasaro mahān //
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 2, 153.1 brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam /
HBhVil, 2, 157.3 mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ //
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 3, 1.1 vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum /
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
HBhVil, 3, 57.3 mahāvipatpātavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ //
HBhVil, 3, 81.2 mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ /
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
HBhVil, 3, 101.2 upapātakeṣu sarveṣu pātakeṣu mahatsu ca /
HBhVil, 3, 136.2 prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ //
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
HBhVil, 3, 251.1 mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam /
HBhVil, 3, 255.2 prājāpatyasamaṃ prāhus tan mahāghavighātakṛt //
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
HBhVil, 4, 168.3 sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana //
HBhVil, 4, 239.2 ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam /
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 291.3 ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat //
HBhVil, 5, 69.1 sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum /
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
HBhVil, 5, 273.1 dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 296.2 gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat /
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 341.2 sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 353.1 trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 361.2 yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā /
HBhVil, 5, 366.1 mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate /
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //