Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 8, 3.1 arusyānam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVP, 1, 9, 4.1 amuñcaṃ tvā vaiśvānarād arṇavān mahatas pari /
AVP, 1, 15, 1.2 mahāmūla iva parvato jyok pitṛṣv āsāsai //
AVP, 1, 23, 1.1 idaṃ janāso vidathaṃ mahad brahma vadiṣyati /
AVP, 1, 37, 4.1 ayasmayaṃ me vimitaṃ yuṣmad bhiyā mahat kṛtaṃ /
AVP, 1, 49, 4.2 kṛtaṃ me hasta āhitaṃ sa hi saumanaso mahān //
AVP, 1, 60, 3.1 abhibhūr aham āgamaṃ viśvakarmā mahāvadā /
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 1, 93, 3.1 antarā dyāvāpṛthivī antarikṣam idaṃ mahat /
AVP, 1, 98, 3.1 abhi tvādhām abhidhinā jāleneva mahājaṣam /
AVP, 4, 2, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVP, 4, 2, 4.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 12, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVP, 4, 27, 4.2 abhīvardham abhībhavam abhīṣeṇaṃ mahāgaṇam /
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 12, 4.2 yathā jīvāsi bhadrayā bibharat tvā mahābhave //
AVP, 5, 21, 4.2 neha takmakāmyālpo roditi no mahān //
AVP, 5, 21, 5.1 mā no hiṃsīr mahato mā hiṃsīr mahyas tvam /
AVP, 5, 27, 1.1 tad in nu me acacchadan mahad yakṣaṃ bṛhad vapuḥ /
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 10, 12, 12.2 etaṃ mṛtyo 'bhi padyasva mā te moci mahodara //
AVP, 12, 7, 7.1 yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ /
AVP, 12, 12, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
AVP, 12, 20, 1.2 kravyādam agne mahatā vadhena tam atrāpi pra daha jātavedaḥ //