Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 15, 17, 10.1 devāś caitāmṛṣayaś ca tejaḥ samabharan mahat /
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 5, 4.2 agnir himasya bheṣajaṃ bhūmir āvapanaṃ mahat //
ŚāṅkhŚS, 16, 7, 1.1 subhūḥ svayambhūḥ prathamam antar mahaty arṇave /