Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Varāhapurāṇa
Viṃśatikākārikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 2, 1, 2, 7.0 puruṣa evoktham ayam eva mahān prajāpatir aham uktham asmīti vidyāt //
AĀ, 2, 2, 2, 5.0 so 'bravīd aham idaṃ sarvam asāni yac ca kṣudraṃ yac ca mahad iti te kṣudrasūktāś cābhavan mahāsūktāś ca tasmāt kṣudrasūktās tasmāt kṣudrasūktā ity ācakṣata etam eva santam //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 2, 2, 11.0 kathā mahāṁ avṛdhat kasya hotur iti saṃpātaḥ //
AĀ, 5, 2, 3, 2.0 mahāṁ indro ya ojaseti tisra uttamā uddharati //
AĀ, 5, 3, 2, 6.2 tenāham viśvam āpyāsaṃ sarvān kāmān duhāṃ mahat //
AĀ, 5, 3, 2, 20.4 sa me prāṇaḥ sarvam āyur duhāṃ mahad iti //
AĀ, 5, 3, 3, 18.0 tad iti vā etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 5.0 saṃ sīdasva mahāṁ asīty evainaṃ samasādayan //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 2, 2, 13.0 ucchrayasva mahate saubhagāyety āśiṣam evāśāste //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 11.0 tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 3, 9, 6.0 mahad vāva naṣṭaiṣy abhy alpaṃ vecchati yataro vāva tayor jyāya ivābhīcchati sa eva tayoḥ sādhīya icchati //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 4, 30, 8.0 mahāntaṃ vā ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 5, 2, 7.0 tad devasya savitur vāryam mahad iti sāvitram //
AB, 5, 2, 8.0 anto vai mahad antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 2.0 pra ghā nv asya mahato mahānīti sūktaṃ samānodarkaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 18, 11.0 śaṃsā mahām indraṃ yasmin viśvā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 14.0 mahāṁ indro nṛvad ā carṣaṇiprā iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 18, 19.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 1.0 apūrvyā purutamāny asmā iti sūktam mahe vīrāya tavase turāyeti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tāṃ su te kīrtim maghavan mahitveti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra yo ha śuṣmair iti sūktam mahadvad aṣṭame 'hani aṣṭamasyāhno rūpaṃ tvam mahāṁ indra tubhyaṃ ha kṣā iti sūktam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 13.0 devānām id avo mahad iti vaiśvadevam mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 19, 18.0 agne mṛᄆa mahāṁ asīti jātavedasyam mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 6, 18, 1.0 tān vā etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 19, 2.0 evā tvām indra vajrinn atreti prathame 'hani yan na indro jujuṣe yac ca vaṣṭīti dvitīye kathā mahām avṛdhat kasya hotur iti tṛtīye //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 25, 4.0 tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati //
AB, 6, 25, 5.0 barau rohet tan mahāsūktaṃ ca jāgataṃ ca //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 13, 11.0 devāś caitām ṛṣayaś ca tejaḥ samabharan mahat devā manuṣyān abruvann eṣā vo jananī punaḥ //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 23, 7.1 mahākarma bharatasya na pūrve nāpare janāḥ /
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 28, 18.0 tam etam brahmaṇaḥ parimaram maitreyaḥ kauṣāravaḥ sutvane kairiśaye bhārgāyaṇāya rājñe provāca taṃ ha pañca rājānaḥ parimamrus tataḥ sutvā mahajjagāma //
Aitareyopaniṣad
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
Atharvaprāyaścittāni
AVPr, 2, 3, 14.0 śāsa itthā mahān asi //
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
AVPr, 4, 1, 38.0 mā no mahāntaṃ //
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
AVPr, 6, 6, 7.0 savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt //
Atharvaveda (Paippalāda)
AVP, 1, 8, 3.1 arusyānam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVP, 1, 9, 4.1 amuñcaṃ tvā vaiśvānarād arṇavān mahatas pari /
AVP, 1, 15, 1.2 mahāmūla iva parvato jyok pitṛṣv āsāsai //
AVP, 1, 23, 1.1 idaṃ janāso vidathaṃ mahad brahma vadiṣyati /
AVP, 1, 37, 4.1 ayasmayaṃ me vimitaṃ yuṣmad bhiyā mahat kṛtaṃ /
AVP, 1, 49, 4.2 kṛtaṃ me hasta āhitaṃ sa hi saumanaso mahān //
AVP, 1, 60, 3.1 abhibhūr aham āgamaṃ viśvakarmā mahāvadā /
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 1, 72, 1.1 mahājanāḥ prathamā ye didīvire dhane saṃhatya mahati dvirāje /
AVP, 1, 93, 3.1 antarā dyāvāpṛthivī antarikṣam idaṃ mahat /
AVP, 1, 98, 3.1 abhi tvādhām abhidhinā jāleneva mahājaṣam /
AVP, 4, 2, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVP, 4, 2, 4.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 11, 2.1 mahat satyaṃ mahad dhavir uśanā kāvyo mahān /
AVP, 4, 12, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVP, 4, 27, 4.2 abhīvardham abhībhavam abhīṣeṇaṃ mahāgaṇam /
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 12, 4.2 yathā jīvāsi bhadrayā bibharat tvā mahābhave //
AVP, 5, 21, 4.2 neha takmakāmyālpo roditi no mahān //
AVP, 5, 21, 5.1 mā no hiṃsīr mahato mā hiṃsīr mahyas tvam /
AVP, 5, 27, 1.1 tad in nu me acacchadan mahad yakṣaṃ bṛhad vapuḥ /
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 10, 12, 12.2 etaṃ mṛtyo 'bhi padyasva mā te moci mahodara //
AVP, 12, 7, 7.1 yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ /
AVP, 12, 12, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
AVP, 12, 20, 1.2 kravyādam agne mahatā vadhena tam atrāpi pra daha jātavedaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 10, 4.1 muñcāmi tvā vaiśvānarād arṇavān mahatas pari /
AVŚ, 1, 14, 1.2 mahābudhna iva parvato jyok pitṛṣv āstām //
AVŚ, 1, 20, 3.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 20, 4.1 śāsa itthā mahāṁ asy amitrasāho astṛtaḥ /
AVŚ, 1, 21, 4.2 vi mahaccharma yaccha varīyo yāvayā vadham //
AVŚ, 1, 32, 1.1 idaṃ janāso vidatha mahad brahma vadiṣyati /
AVŚ, 2, 3, 3.1 nīcaiḥ khananty asurā arusrāṇam idaṃ mahat /
AVŚ, 2, 3, 5.1 arusrāṇam idaṃ mahat pṛthivyā adhy udbhṛtam /
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 2, 31, 3.1 algaṇḍūn hanmi mahatā vadhena dūnā adūnā arasā abhūvan /
AVŚ, 3, 6, 3.1 yathāśvattha nirabhano 'ntar mahaty arṇave /
AVŚ, 3, 10, 4.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 3, 12, 2.2 ūrjasvatī ghṛtavatī payasvaty ucchrayasva mahate saubhagāya //
AVŚ, 3, 29, 6.1 ireva nopa dasyati samudra iva payo mahat /
AVŚ, 3, 29, 8.1 bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat /
AVŚ, 4, 1, 4.2 mahān mahī askabhāyad vi jāto dyāṃ sadma pārthivaṃ ca rajaḥ //
AVŚ, 4, 8, 3.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
AVŚ, 4, 8, 7.1 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
AVŚ, 4, 15, 1.2 maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu //
AVŚ, 4, 15, 5.2 maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu //
AVŚ, 4, 15, 16.1 mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ /
AVŚ, 4, 19, 6.1 asad bhūmyāḥ sam abhavat tad yām eti mahad vyacaḥ /
AVŚ, 4, 31, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
AVŚ, 4, 37, 4.1 yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ /
AVŚ, 5, 1, 5.1 tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi /
AVŚ, 5, 2, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
AVŚ, 5, 7, 9.1 yā mahatī mahonmānā viśvā āśā vyānaśe /
AVŚ, 5, 7, 9.1 yā mahatī mahonmānā viśvā āśā vyānaśe /
AVŚ, 5, 12, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
AVŚ, 5, 28, 14.2 bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya //
AVŚ, 5, 31, 12.2 indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā //
AVŚ, 6, 66, 1.2 sam arpayendra mahatā vadhena drātv eṣām aghahāro vividdhaḥ //
AVŚ, 6, 71, 3.2 vaiśvānarasya mahato mahimnā śivaṃ mahyaṃ madhumad astv annam //
AVŚ, 7, 16, 1.1 bṛhaspate savitar vardhayainaṃ jyotayainaṃ mahate saubhagāya /
AVŚ, 7, 73, 8.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 7, 73, 10.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
AVŚ, 8, 4, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
AVŚ, 8, 8, 8.1 ayaṃ loko jālam āsīc chakrasya mahato mahān /
AVŚ, 8, 9, 11.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 9, 1, 2.1 mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ /
AVŚ, 9, 1, 4.2 hiraṇyavarṇā madhukaśā ghṛtācī mahān bhargaś carati martyeṣu //
AVŚ, 9, 2, 1.2 nīcaiḥ sapatnān mama padaya tvam abhiṣṭuto mahatā vīryeṇa //
AVŚ, 9, 2, 19.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 20.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 21.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 22.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 23.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 2, 24.2 tatas tvam asi jyāyān viśvahā mahāṃs tasmai te kāma nama it kṛṇomi //
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
AVŚ, 9, 10, 5.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 10, 4, 23.2 yeṣāṃ jātāni bahudhā mahānti tebhyaḥ sarpebhyo namasā vidhema //
AVŚ, 10, 7, 38.1 mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe /
AVŚ, 10, 8, 6.1 āviḥ san nihitaṃ guhā jaran nāma mahat padam /
AVŚ, 10, 8, 9.2 tad āsata ṛṣayaḥ sapta sākaṃ ye asya gopā mahato babhūvuḥ //
AVŚ, 10, 8, 15.2 mahad yakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti //
AVŚ, 10, 8, 20.2 sa vidvān jyeṣṭhaṃ manyeta sa vidyād brāhmaṇaṃ mahat //
AVŚ, 10, 8, 33.2 vadantīr yatra gacchanti tad āhur brāhmaṇaṃ mahat //
AVŚ, 10, 8, 37.2 sūtraṃ sūtrasya yo vidyāt sa vidyād brāhmaṇaṃ mahat //
AVŚ, 10, 8, 38.2 sūtraṃ sūtrasyāhaṃ vedātho yad brāhmaṇaṃ mahat //
AVŚ, 11, 1, 3.1 agne 'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ /
AVŚ, 11, 1, 7.1 sākaṃ sajātaiḥ payasā sahaidhy ud ubjaināṃ mahate vīryāya /
AVŚ, 11, 1, 19.1 uruḥ prathasva mahatā mahimnā sahasrapṛṣṭhaḥ sukṛtasya loke /
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
AVŚ, 11, 2, 30.2 idaṃ mahāsyebhyaḥ śvabhyo akaraṃ namaḥ //
AVŚ, 11, 3, 22.1 taṃ tvaudanasya pṛcchāmi yo asya mahimā mahān //
AVŚ, 11, 7, 6.1 aindrāgnaṃ pāvamānaṃ mahānāmnīr mahāvratam /
AVŚ, 11, 8, 2.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 3.2 yo vai tān vidyāt pratyakṣaṃ sa vā adya mahad vadet //
AVŚ, 11, 8, 6.1 tapaś caivāstāṃ karma cāntar mahaty arṇave /
AVŚ, 11, 8, 16.1 yat taccharīram aśayat saṃdhayā saṃhitaṃ mahat /
AVŚ, 11, 10, 15.2 saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ //
AVŚ, 12, 1, 18.1 mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe /
AVŚ, 12, 1, 18.1 mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe /
AVŚ, 12, 1, 18.1 mahat sadhasthaṃ mahatī babhūvitha mahān vega ejathur vepathuṣ ṭe /
AVŚ, 12, 1, 18.2 mahāṃs tvendro rakṣaty apramādam /
AVŚ, 12, 4, 39.1 mahad eṣāvatapati carantī goṣu gaur api /
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
AVŚ, 13, 1, 8.2 divaṃ rūḍhvā mahatā mahimnā saṃ te rāṣṭram anaktu payasā ghṛtena //
AVŚ, 13, 1, 26.1 rohito divam āruhan mahataḥ pary arṇavāt /
AVŚ, 13, 2, 14.2 adhvāsya vitato mahān pūrvaś cāparaś ca yaḥ //
AVŚ, 13, 2, 29.1 baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi /
AVŚ, 13, 2, 29.1 baṇ mahāṁ asi sūrya baḍ āditya mahāṁ asi /
AVŚ, 13, 2, 29.2 mahāṃs te mahato mahimā tvam āditya mahāṁ asi //
AVŚ, 13, 2, 29.2 mahāṃs te mahato mahimā tvam āditya mahāṁ asi //
AVŚ, 13, 2, 29.2 mahāṃs te mahato mahimā tvam āditya mahāṁ asi //
AVŚ, 13, 4, 2.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 13, 4, 5.0 so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ //
AVŚ, 13, 4, 9.0 raśmibhir nabha ābhṛtaṃ mahendra ety āvṛtaḥ //
AVŚ, 15, 1, 3.0 tad ekam abhavat tal lalāmam abhavat tan mahad abhavat taj jyeṣṭham abhavat tad brahmābhavat tat tapo 'bhavat tat satyam abhavat tena prājāyata //
AVŚ, 15, 1, 4.0 so 'vardhata sa mahān abhavat sa mahādevo 'bhavat //
AVŚ, 17, 1, 9.1 tvaṃ na indra mahate saubhagāyādabdhebhiḥ paripāhy aktubhis taved viṣṇo bahudhā vīryāni /
AVŚ, 17, 1, 18.1 tvam indras tvam mahendras tvaṃ lokas tvaṃ prajāpatiḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 32.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahadyaśaḥ //
BaudhDhS, 1, 13, 24.1 mahatāṃ kāṣṭhānām upaghāte prakṣālyāvaśoṣaṇam //
BaudhDhS, 1, 14, 7.1 gomūtre vā saptarātraṃ pariśāyanaṃ mahānadyāṃ vā //
BaudhDhS, 1, 14, 15.1 mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taṃ deśaṃ puruṣānnam uddhṛtya /
BaudhDhS, 1, 21, 3.2 ātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 14.2 oṃ maharṣīṃs tarpayāmi /
BaudhDhS, 2, 11, 1.2 tāny eva mahāsattrāṇi /
BaudhDhS, 2, 17, 9.1 mahad enaṃ gamayatīti mahimā //
BaudhDhS, 3, 1, 19.3 prasiddhaḥ pañcānāṃ mahatāṃ yajñānām anuprayogaḥ /
BaudhDhS, 4, 3, 8.4 durgā vyāhṛtayo rudrā mahādoṣavināśanāḥ //
BaudhDhS, 4, 3, 9.1 mahādoṣavināśanā iti //
BaudhDhS, 4, 6, 3.2 mucyate sarvapāpebhyo mahataḥ pātakād ṛte //
BaudhDhS, 4, 7, 7.2 mucyate sarvapāpebhyo mahataḥ pātakād api //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 13.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 2, 9.1 svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbhūtaṃ vāyasaṃ devatānām /
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 24.1 mahat svastyayanam ity ācakṣate //
BaudhGS, 2, 9, 12.2 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 4.0 athainaṃ vidarśayati sūryajyotir vibhāhi mahata indriyāyeti //
BaudhŚS, 2, 4, 22.0 vṛto vṛto japati mahan me 'voco yaśo me 'voco bhago me 'voco bhargo me 'vocas tapo me stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'voco viśvaṃ me 'vocaḥ sarvaṃ me 'vocaḥ sarvaṃ me kalyāṇam avocas tan māvatu tan māviśatu tan mā jinvatu tena bhukṣiṣīya devo devam etu somaḥ somam etviti //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 16, 23, 1.2 gāvo ghṛtasya mātaras tā iha santu bhūyasīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 3.3 papuḥ sarasvatyai nadyai tāḥ prācīr ujjagāhire hai mahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 5.3 kṣemādhyavasyato grāme nānaḍvāṃs tapyate vahan haimahāṁ idaṃ madhv iti //
BaudhŚS, 16, 23, 6.3 tam indra paritātṛpīr haimahāṁ idaṃ madhv iti //
BaudhŚS, 18, 7, 6.2 mahān mahitve tastabhānaḥ kṣatre rāṣṭre ca jāgṛhi /
BaudhŚS, 18, 14, 4.0 indraṃ vayaṃ mahādhana iti maitrāvaruṇasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 2, 3, 2.5 ūrjasvatī payasvatī ghṛtavatyucchrayasva mahate saubhagāyeti //
BhārGS, 2, 9, 1.0 patny odanasya patnībhyo juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāheśānasya devasya patnyai svāhograsya devasya patnyai svāhā bhīmasya devasya patnyai svāhā rudrasya devasya patnyai svāhā paśupater devasya patnyai svāhā mahato devasya patnyai svāheti //
BhārGS, 2, 32, 8.6 devānāṃ saṃbhṛto rasaḥ prājāpatyaṃ yaśo mahat /
BhārGS, 3, 15, 12.4 pañcānāṃ mahatām eṣāṃ sa yajñaiḥ saha gacchati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 15.6 yadi ha vā apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 2, 1, 18.2 tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ /
BĀU, 2, 1, 18.2 tad uteva mahārājo bhavaty uteva mahābrāhmaṇaḥ /
BĀU, 2, 1, 18.4 sa yathā mahārājo jānapadān gṛhītvā sve janapade yathākāmaṃ parivartetaivam evaiṣa etat prāṇān gṛhītvā sve śarīre yathākāmaṃ parivartate //
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 1, 19.5 sa yathā kumāro vā mahārājo vā mahābrāhmaṇo vātighnīm ānandasya gatvā śayīta /
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 3, 18.0 tad yathā mahāmatsya ubhe kūle anusaṃcarati pūrvaṃ cāparaṃ ca evam evāyaṃ puruṣa etāv ubhāv antāv anusaṃcarati svapnāntaṃ ca buddhāntaṃ ca //
BĀU, 4, 4, 14.1 ihaiva santo 'tha vidmas tad vayaṃ na ced avedir mahatī vinaṣṭiḥ /
BĀU, 4, 4, 19.4 virajaḥ para ākāśād aja ātmā mahān dhruvaḥ //
BĀU, 4, 4, 21.1 sa vā eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu /
BĀU, 4, 4, 23.1 sa vā eṣa mahān aja ātmānnādo vasudānaḥ /
BĀU, 4, 4, 24.1 sa vā eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 5, 4, 1.3 sa yo haitaṃ mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti jayatīmāṃllokān jita in nvasāv asat ya evam etan mahad yakṣaṃ prathamajaṃ veda satyaṃ brahmeti /
BĀU, 6, 1, 13.1 atha ha prāṇa utkramiṣyan yathā mahāsuhayaḥ saindhavaḥ paḍvīśaśaṅkūnt saṃvṛhed evaṃ haivemān prāṇānt saṃvavarha /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
Chāndogyopaniṣad
ChU, 2, 11, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 11, 2.6 mahān kīrtyā /
ChU, 2, 11, 2.7 mahāmanāḥ syāt /
ChU, 2, 12, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 12, 2.6 mahān kīrtyā /
ChU, 2, 15, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 15, 2.6 mahān kīrtyā /
ChU, 2, 16, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 16, 2.7 mahān kīrtyā /
ChU, 2, 17, 2.4 mahān prajayā paśubhir bhavati /
ChU, 2, 17, 2.5 mahān kīrtyā /
ChU, 2, 18, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 18, 2.6 mahān kīrtyā /
ChU, 2, 19, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 19, 2.7 mahān kīrtyā /
ChU, 2, 20, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 20, 2.6 mahān kīrtyā /
ChU, 4, 3, 7.3 mahāntam asya mahimānam āhur anadyamāno yad anannam atti /
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
ChU, 5, 11, 1.1 prācīnaśāla aupamanyavaḥ satyayajñaḥ pauluṣir indradyumno bhāllaveyo janaḥ śārkarākṣyo buḍila āśvatarāśvis te haite mahāśālā mahāśrotriyāḥ sametya mīmāṃsāṃ cakruḥ /
ChU, 5, 11, 3.2 prakṣyanti mām ime mahāśālā mahāśrotriyāḥ /
ChU, 5, 11, 3.2 prakṣyanti mām ime mahāśālā mahāśrotriyāḥ /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
ChU, 6, 7, 3.1 taṃ hovāca yathā somya mahato 'bhyāhitasyaiko 'ṅgāraḥ khadyotamātraḥ pariśiṣṭaḥ syāt /
ChU, 6, 7, 5.2 yathā somya mahato 'bhyāhitasyaikam aṅgāraṃ khadyotamātraṃ pariśiṣṭaṃ taṃ tṛṇair upasamādhāya prajvālayet tena tato 'pi bahu dahet //
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 7, 6, 1.8 tasmād ya iha manuṣyāṇāṃ mahattāṃ prāpnuvanti dhyānāpādāṃśā ivaiva te bhavanti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 2, 32.0 baṇ mahāṃ asi sūrya indram iddevatātaye śrāyanta iva sūryamiti mahādivākīrtyasya stotrīyā vikalpante //
DrāhŚS, 11, 2, 3.3 ghoṣo yo mahato mahāṃstena no rāddhim āvadeti //
DrāhŚS, 11, 2, 3.3 ghoṣo yo mahato mahāṃstena no rāddhim āvadeti //
Gautamadharmasūtra
GautDhS, 1, 1, 3.0 dṛṣṭo dharmavyatikramaḥ sāhasaṃ ca mahatām //
GautDhS, 3, 8, 15.1 namo rudrāya paśupataye mahate devāya tryambakāyaikacarāyādhipataye harāya śarvāyeśānāyogrāya vajriṇe ghṛṇine kapardine namaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 4, 2.0 adhvani catuṣpathān pratimantrayeta nadīś ca viṣamāṇi ca mahāvṛkṣān śmaśānaṃ ca mā vidan paripanthina iti //
GobhGS, 3, 2, 23.0 stanayantaṃ brūyān mahyā mahān ghoṣa iti //
GobhGS, 4, 5, 19.0 kautomatena mahāvṛkṣaphalāni parijapya prayacchet //
Gopathabrāhmaṇa
GB, 1, 1, 1, 3.0 mahad vai yakṣam yad ekam evāsmi //
GB, 1, 1, 1, 9.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 1, 11.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 5, 9.0 sa ya icchet sarvair etair atharvabhiś cātharvaṇaiś ca kurvīyety etayaiva tan mahāvyāhṛtyā kurvīta //
GB, 1, 1, 10, 12.0 vṛdhat karad ruhan mahat tad iti //
GB, 1, 1, 10, 16.0 mahad itītihāsavedāt //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 28, 4.0 tatra maharṣayaḥ paridevayāṃcakrire //
GB, 1, 1, 28, 5.0 mahacchokabhayaṃ prāptāḥ smaḥ //
GB, 1, 2, 8, 1.0 prāṇāpānau janayann iti śaṅkhasya mukhe maharṣer vasiṣṭhasya putra etāṃ vācaṃ sasṛje śītoṣṇāv ihotsau prādurbhaveyātām iti //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 18, 7.0 tasmā abhisṛptāya mahad bhayaṃ sasṛje //
GB, 1, 2, 18, 11.0 tasmā abhisṛptāya mahad bhayaṃ sasṛje //
GB, 1, 2, 18, 18.0 tasmā apy abhisṛptāya tad eva mahad bhayaṃ sasṛje //
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 4, 18, 1.0 atha haiṣa mahāsuparṇaḥ //
GB, 1, 5, 10, 14.0 atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 25.0 atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 25, 15.2 ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 7, 8.0 upasadā vai mahāpuraṃ jayantīti //
GB, 2, 2, 7, 11.0 tasmād āhur upasadā vai mahāpuraṃ jayantīti //
GB, 2, 2, 14, 24.0 oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat taccham om indravanta stuteti sendrān māpagāyata sendrān stutety eva //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 2, 5, 19.0 catuṣpatham atītya mahāvṛkṣaṃ nadīṃ vā tīrtheṣu nikhanet //
JaimGS, 2, 6, 7.0 evaṃ prayuñjāno 'nantaṃ mahāntaṃ poṣaṃ puṣyati //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 48, 5.6 prapatiṣṇūnīva mahāmāṃsāni //
JUB, 1, 56, 1.1 āpo vā idam agre mahat salilam āsīt /
JUB, 2, 6, 11.1 evaṃ haivaitam udgītham para āṭṇāraḥ kakṣīvāṃs trasadasyur iti pūrve mahārājāḥ śrotriyāḥ sahasraputram upaniṣeduḥ /
JUB, 2, 15, 2.2 yo vai mahāśane 'naśnaty aśnātīśvaro hainam abhiṣaṅktoḥ /
JUB, 3, 2, 4.2 mahāntam asya mahimānam āhur anadyamāno yad adantam attīti //
JUB, 3, 2, 16.1 mahāntam asya mahimānam āhur iti /
JUB, 3, 2, 16.2 mahāntaṃ hy etasya mahimānam āhuḥ //
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 7.1 mahān mahyā samadhatteti /
JUB, 3, 4, 7.2 agnir vai mahān iyam eva mahī //
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 3, 13, 5.1 mahad ivābhiparivartayan gāyed iti ha smāha nāko mahāgrāmo mahāniveśo bhavatīti /
JUB, 4, 19, 5.2 na ced ihāvedīn mahatī vinaṣṭiḥ /
Jaiminīyabrāhmaṇa
JB, 1, 3, 11.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad vā idaṃ sam eva bharāmeti //
JB, 1, 5, 11.0 dvau samudrāvacaryau vitatau mahāntāvāvarīvartete patheva padāviti //
JB, 1, 22, 1.0 āruṇir vājasaneyo prakur vārṣṇaḥ priyo jānaśruteyo buḍila āśvatarāśvir vaiyāghrapadya ity ete ha pañca mahābrahmā āsuḥ //
JB, 1, 42, 20.0 dve striyau mahad vittaṃ jugupatuḥ //
JB, 1, 42, 31.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo babhūva //
JB, 1, 43, 26.0 dve striyau mahad vittam ajūgupatām iti //
JB, 1, 44, 14.0 tāsu nṛttagītaṃ vīṇāghoṣo 'psarasāṃ gaṇāḥ surabhir gandho mahān ghoṣo 'bhūd iti //
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 198, 12.0 tad yad anuṣṭupsu stuvanti yathā kumbhyāṃ sūpadastāsu mahodadhīn upadhāvayet tādṛk tat //
JB, 1, 209, 11.0 mahati rātre saṃdhinā stuvanti //
JB, 1, 237, 1.0 āpo vā idam agre mahat salilam āsīt //
JB, 1, 238, 3.0 taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate //
JB, 1, 238, 4.0 evam eva dviṣantaṃ bhrātṛvyaṃ vyūhya vinudyāsmin loke 'nnam atti taṃ nālpakaṃ na madhyamaṃ na mahad ivānnādyam abhyatiricyate ya evaṃ veda //
JB, 1, 240, 18.0 yāś ca ha mahatyaḥ sampado yāś ca kṣullikās tā ha sarvā evaṃvidam abhisaṃpadyante //
JB, 1, 253, 9.0 atho śanair iva vā aghoṣam iva mahāsṛṣṭir vijāyate //
JB, 1, 257, 4.0 etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 271, 1.0 athaiteṣāṃ mahatāṃ brāhmaṇānāṃ samuditam āruṇer jīvalasya kārīrāder aṣāḍhasya sāvayasasyendradyumnasya bhāllabeyasyeti //
JB, 1, 277, 2.0 yajñasya dhāma paramaṃ guhāyāṃ nirmitaṃ mahato 'ntarikṣāt kasmād yanti pavamānāḥ parāñcaḥ kasmād ukthyāḥ punar abhyākanikradatīti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 287, 7.0 tasmād yad brāhmaṇo mahad iva gacchati kṣatriyam eva sa tasyānnādyasya dvitīyaṃ goptāram icchate //
JB, 1, 301, 7.0 mahāsaṃgrāmas tasminn ardhe saṃnidhīyeta //
JB, 1, 350, 10.0 yadi mādhyaṃdināt savanāt somo 'tiricyeta baṇ mahaṃ asi sūryety ārbhavasya pavamānasya purastāt stuyuḥ //
JB, 3, 203, 3.0 te hocur akūpāro vā ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 203, 13.0 sa hekṣāṃcakre mahad bata ma ṛṣayo yācanti //
JB, 3, 203, 20.0 taṃ ha padodasyann uvācedam eva medam ṛṣayo mahad ivobhayāhasty ā bharety avocann iti //
JB, 3, 273, 16.0 mahaddhy etad ahar yad aṣṭācatvāriṃśam //
Jaiminīyaśrautasūtra
JaimŚS, 1, 1.0 somapravākam āgataṃ pratimantrayeta mahan me 'voco bhagaṃ me 'vocaḥ puṣṭiṃ me 'voco yaśo me 'voca iti //
Kauśikasūtra
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 10, 3, 9.0 idaṃ su ma iti mahāvṛkṣeṣu japati //
KauśS, 12, 2, 13.1 mahat svāhety aṣṭamam //
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 2.0 prasavata evaitan mahate devāyātithyaṃ karoti //
KauṣB, 2, 8, 4.0 saṃnihitāya evaitan mahate devāyātithyaṃ karoti //
KauṣB, 3, 3, 1.0 agne mahān asi brāhmaṇa bhārateti //
KauṣB, 5, 6, 2.0 tad yathā mahārājaḥ purastāt senānīkāni pratyūhyābhayaṃ panthānam anviyāt //
KauṣB, 5, 6, 4.0 tad yathādaḥ somasya mahāvratam //
KauṣB, 5, 6, 5.0 evam evaitad iṣṭimahāvratam //
KauṣB, 5, 7, 4.0 atha yan mahendram antato yajati //
KauṣB, 5, 7, 13.0 atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 6.0 yan mahān deva ādityas tena //
KauṣB, 6, 3, 7.0 na ha vā enaṃ mahān devo hinasti //
KauṣB, 6, 3, 50.0 aṣṭadhā vihito mahān devaḥ //
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
Kauṣītakyupaniṣad
KU, 1, 7.2 sa brahmeti sa vijñeya ṛṣirbrahmamayo mahān /
Kaṭhopaniṣad
KaṭhUp, 1, 23.2 bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi //
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
KaṭhUp, 1, 29.1 yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat /
KaṭhUp, 2, 11.2 stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ //
KaṭhUp, 2, 21.1 aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
KaṭhUp, 2, 23.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 3, 13.2 jñānam ātmani mahati niyacchet tad yacchecchānta ātmani //
KaṭhUp, 4, 4.2 mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
Khādiragṛhyasūtra
KhādGS, 4, 1, 11.0 yenecchetsahakāraṃ kautomatenāsya mahāvṛkṣaphalāni parijapya dadyāt //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 10.0 ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 26, 8.1 ye vaneṣv iti mahāvanaṃ mahāvṛkṣaṃ dṛṣṭvā //
KāṭhGS, 26, 8.1 ye vaneṣv iti mahāvanaṃ mahāvṛkṣaṃ dṛṣṭvā //
KāṭhGS, 46, 7.3 dīrghāyutvāya śataśāradāyādhīyasva mahate saubhagāyeti //
Kāṭhakasaṃhitā
KS, 6, 8, 32.0 tasmāt purā bṛhan mahān ajani //
KS, 8, 6, 6.0 mahān agnim ādhāya bhavati //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 15, 5, 35.0 te devā asapatnam imaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate rājyāya mahate jānarājyāya mahate viśvasya bhuvanasyādhipatyāya //
KS, 20, 5, 13.0 vardhamāno mahāṃ ā ca puṣkara iti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 1, 7.3 mahatā parvatena cakṣuṣpā asi /
MS, 1, 2, 14, 4.1 yaṃ tvām ayaṃ svadhitis tigmatejāḥ praṇināya mahate saubhagāya /
MS, 1, 3, 24, 1.1 mahaṃ indro ya ojasā parjanyo vṛṣṭimaṁ iva /
MS, 1, 3, 24, 2.2 mahendrāya tvā /
MS, 1, 3, 24, 2.4 mahendrāya tvā //
MS, 1, 3, 25, 1.1 mahaṃ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
MS, 1, 3, 25, 2.2 mahendrāya tvā /
MS, 1, 3, 25, 2.4 mahendrāya tvā //
MS, 1, 5, 1, 11.2 tam īmahe mahāgayam //
MS, 1, 8, 6, 36.0 tasmān mahān agnihotrasyedhmaḥ kāryaḥ //
MS, 2, 1, 9, 37.0 enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ mṛjanti mahate dhanāya //
MS, 2, 2, 9, 22.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped yaḥ kāmayeta mahāyajño mopanamed iti //
MS, 2, 2, 9, 25.0 tābhyāṃ mahāyajñam ālabhate //
MS, 2, 3, 4, 18.2 dīrghāyutvāya śataśāradāya pratigṛbhṇāmi mahata indriyāya //
MS, 2, 3, 8, 25.2 eno mahac cakṛvān baddha eṣa taṃ viśvakarman pramuñcā svastaye //
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 6, 32.0 te devā asapatnam imaṃ suvadhvam amum āmuṣyāyaṇam amuṣyāḥ putram amuṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 9, 10.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 9, 10.0 āvitto 'yam asā āmuṣyāyaṇo 'muṣyāḥ putro 'muṣyāṃ viśi mahate kṣatrāya mahate jānarājyāya //
MS, 2, 6, 12, 1.16 śucer mitrasya vratyā abhūmāmanmahi mahad ṛtasya nāma //
MS, 2, 7, 2, 9.2 agniṃ sadhasthe mahati cakṣuṣā nicikīṣati //
MS, 2, 7, 2, 12.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
MS, 2, 7, 3, 10.1 saṃsīdasva mahaṁ asi śocasva devavītamaḥ /
MS, 2, 9, 9, 9.1 ye asmin mahaty arṇave antarikṣe bhavā adhi /
MS, 2, 12, 3, 3.2 mahānt sadhasthe dhruva ā niṣattaḥ /
MS, 2, 12, 5, 2.1 saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
MS, 2, 12, 5, 8.2 vardhayainaṃ mahate saubhagāya viśve cainam anumadantu devāḥ //
MS, 2, 13, 7, 3.2 samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //
MS, 2, 13, 7, 5.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
MS, 2, 13, 23, 6.3 āpo ha yan mahatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
MuṇḍU, 2, 2, 3.1 dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ saṃdhayīta /
Mānavagṛhyasūtra
MānGS, 1, 14, 5.2 yeṣv adhyeti pravasanyeṣu saumanasaṃ mahat /
MānGS, 1, 21, 10.2 tebhyo nidhānaṃ mahataṃ na vindann antarā dyāvāpṛthivyor apasyuḥ /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 2, 14, 19.1 adhyetṝṇām adhyayane mahāvighnāni bhavanti //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 1.0 oṃ mahan me voco bhargo me voco yaśo me vocaḥ stomaṃ me voco bhuktiṃ me vocaḥ sarvaṃ me vocas tan māvatu tan māviśatu tena bhukṣiṣīya //
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 3, 13, 2.0 anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 4, 10, 2.0 prajāpatir vāva mahāṃs tasyaitad vratam annam eva //
PB, 7, 6, 15.0 mahāvṛkṣau vai bṛhadrathantare nidhane na samarpye //
PB, 7, 6, 16.0 yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete //
PB, 8, 7, 11.0 mahad iva pratyūhyaṃ mana evāsya tajjanayanti //
PB, 9, 4, 1.0 yadi somau saṃsutau syātāṃ mahati rātreḥ prātaranuvākam upākuryāt //
PB, 9, 7, 6.0 yadi mādhyandināt savanād atiricyeta baṇ mahāṁ asi sūryety ādityavatīṣu gaurīvitena stuyuḥ //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.3 aśvāvatī gomatī sūnṛtāvatyucchrayasva mahate saubhagāya /
PārGS, 3, 4, 8.7 pradoṣam ardharātraṃ ca vyuṣṭāṃ devīṃ mahāpathām /
PārGS, 3, 6, 2.4 ardhaṃ ced avabhedaka virūpākṣa śvetapakṣa mahāyaśaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 1.0 rājñaḥ pratigṛhya māsam udake vasan divā bhuñjāno mahat tat somo mahiṣaś cakārety etad gāyet //
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 3, 9, 11.2 pumarthāś caturo deyād vidyātīrthamaheśvaraḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 23.6 vikramasva mahāṁ asi /
TB, 1, 2, 1, 27.3 marmṛjyamānā mahate saubhagāya /
TB, 1, 2, 6, 1.4 mahān avavarttīti /
TB, 1, 2, 6, 1.6 mahad vratam iti /
TB, 1, 2, 6, 1.8 mahato vratam iti /
TB, 3, 6, 1, 2.2 ucchrayasva mahate saubhagāya /
Taittirīyasaṃhitā
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 1, 8, 10, 17.1 ye devā devasuva stha ta imam āmuṣyāyaṇam anamitrāya suvadhvam mahate kṣatrāya mahata ādhipatyāya mahate jānarājyāya //
TS, 1, 8, 10, 21.1 śucer mitrasya vratyā abhūmāmanmahi mahata ṛtasya nāma //
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā yā striyaḥ /
TS, 5, 1, 3, 23.1 alpo hy eṣa jāto mahān bhavati //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān vā ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 5, 21.0 tan mahendrasya mahendratvam //
TS, 6, 5, 5, 21.0 tan mahendrasya mahendratvam //
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 5, 23.0 yan mahendro gṛhyate uddhāram eva taṃ yajamāna uddharate 'nyāsu prajāsv adhi //
Taittirīyopaniṣad
TU, 1, 3, 1.6 tā mahāsaṃhitāyā ityācakṣate /
TU, 1, 3, 4.7 itīmā mahāsaṃhitāḥ /
TU, 1, 3, 4.8 ya evametā mahāsaṃhitā vyākhyātā veda /
TU, 3, 6, 1.9 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 6, 1.10 mahān kīrtyā //
TU, 3, 7, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 7, 1.11 mahān kīrtyā //
TU, 3, 8, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 8, 1.11 mahān kīrtyā //
TU, 3, 9, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 9, 1.11 mahānkīrtyā //
TU, 3, 10, 3.8 mahānbhavati /
Taittirīyāraṇyaka
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ vā eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 5, 1, 5.9 mahato vīryam apaptad iti /
TĀ, 5, 4, 6.3 saṃsīdasva mahāṁ asīty āha /
TĀ, 5, 4, 6.4 mahān hy eṣaḥ /
TĀ, 5, 9, 9.2 mahān mitro na darśata ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
VaikhGS, 3, 17, 9.0 trātāram indraṃ mahāṁ indro ya ojasā mahāṁ indro nṛvad bhuvas tvam indrendra sānasiṃ pra sasāhiṣe 'smākamindro bhūtasyendro dyaur indraṃ praṇavantam indro vṛtramindro babhūvendro 'smāniti trayodaśaindrāḥ //
Vaitānasūtra
VaitS, 1, 1, 17.1 atha brahmāṇaṃ vṛṇīte bhūpate bhuvanapate bhuvāṃ pate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇīmaha iti //
VaitS, 1, 1, 18.1 vṛto japaty ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ bhuvāṃ patir ahaṃ mahato bhūtasya patis tad ahaṃ manase prabravīmi mano vāce vāg gāyatryai gāyatry uṣṇiha uṣṇig anuṣṭubhe 'nuṣṭub bṛhatyai bṛhatī paṅktaye paṅktis triṣṭubhe triṣṭub jagatyai jagatī prajāpataye prajāpatir viśvebhyo devebhyaḥ oṃ bhūr bhuvaḥ svar janad o3m iti apratirathaṃ ca //
VaitS, 3, 7, 6.1 ukthyādiṣv ahīne ca oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om iti ca //
VaitS, 4, 3, 27.1 tam indraṃ vājayāmasi mahāṁ indro ya ojaseti stotriyānurūpau /
VaitS, 6, 3, 6.2 baṇ mahāṁ asi sūrya śrāyanta iva sūryam iti vā /
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 16.1 vayaṃ gha tvā sutāvanta ityādi baṇ mahāṁ asi sūryetyantāḥ pṛṣṭhastotriyānurūpau //
VaitS, 6, 3, 18.1 anyeṣu mahāstotreṣv aṣṭarcam /
VaitS, 8, 3, 8.1 tṛtīyeṣu mahāṁ indro ya ojasābhi pra vaḥ surādhasam evā hy asi vīrayur iti //
VaitS, 8, 3, 11.1 caturtheṣu mahāṁ indro ya ojasā ya eka id vidayata iti //
VaitS, 8, 4, 6.1 aṣṭame mahāṁ indro ya ojaseti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 37.1 rasā rasair mahato hīnato vā vimātavyāḥ //
VasDhS, 3, 12.2 tāny anāvṛṣṭim ṛcchanti mahad vā jāyate bhayam iti //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 4, 9.1 athāpi brāhmaṇāya vā rājanyāya vābhyāgatāya mahokṣāṇaṃ vā mahājaṃ vā paced evam asmā ātithyaṃ kurvantīti //
VasDhS, 17, 25.1 ity ete dāyādā bāndhavās trātāro mahato bhayād ity āhuḥ //
VasDhS, 21, 33.1 vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣe vardhayet //
VasDhS, 25, 1.1 avikhyāpitadoṣāṇāṃ pāpānāṃ mahatāṃ tathā /
VasDhS, 25, 12.2 abhyāso daśasāhasraḥ sāvitryāḥ śodhanaṃ mahat //
VasDhS, 26, 18.2 evaṃ tapaś ca vidyā ca saṃyuktaṃ bheṣajaṃ mahat //
VasDhS, 27, 20.1 duritānāṃ duriṣṭānāṃ pāpānāṃ mahatāṃ tathā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 43.2 ayaṃ hi tvā svadhitis tetijānaḥ praṇināya mahate saubhagāya /
VSM, 7, 39.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
VSM, 7, 39.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 39.4 eṣa te yonir mahendrāya tvā //
VSM, 7, 40.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
VSM, 7, 40.3 upayāmagṛhīto 'si mahendrāya tvā /
VSM, 7, 40.4 eṣa te yonir mahendrāya tvā //
VSM, 9, 40.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 9, 40.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 9, 40.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 18.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 18.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 10, 18.1 imaṃ devā asapatnaṃ suvadhvaṃ mahate kṣatrāya mahate jyaiṣṭhyāya mahate jānarājyāyendrasyendriyāya /
VSM, 11, 18.2 agniṃ sadhasthe mahati cakṣuṣā nicikīṣate //
VSM, 11, 21.1 utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin /
VSM, 11, 29.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 11, 37.1 saṃsīdasva mahāṁ asi śocasva devavītamaḥ /
VSM, 13, 2.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
Vārāhagṛhyasūtra
VārGS, 4, 21.4 tebhyo nidhānaṃ mahad anvavindann antarā dyāvāpṛthivī apa svaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 23.1 brāhmaṇā ṛtvija ārṣeyā mahānto yuvāno bahvapatyāḥ //
VārŚS, 1, 1, 5, 1.1 tantrādiṣu brahmiṣṭhaṃ brahmāṇaṃ vṛṇīte bhūpate bhuvanapate mahato bhūtasya pate brahmāṇaṃ tvā vṛṇa iti //
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 1, 5, 9.1 ahaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
VārŚS, 1, 4, 2, 8.1 udehy agne adhi mātuḥ pṛthivyā śiva āviśa mahataḥ sadhasthāt /
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 2, 2, 4, 2.1 samudrād ūrmir iti sūktena ghṛtam abhimantryaudumbaryā mahatyā srucā paścāc camasaḥ srukpātreṇa saṃchāditasya mṛdāhitāyām ādyaṃ camasa āsiñcati //
VārŚS, 3, 2, 5, 55.1 ekaṃ mahacchastraṃ paraḥśataṃ śaṃsati //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 12.0 sadā mahāntam apararātram utthāya guros tiṣṭhan prātarabhivādam abhivādayītāsāv ahaṃ bho iti //
ĀpDhS, 1, 12, 14.0 teṣāṃ mahāyajñā mahāsattrāṇīti saṃstutiḥ //
ĀpDhS, 1, 22, 6.3 mahāntaṃ tejasaḥ kāyaṃ sarvatra nihitaṃ prabhum //
ĀpDhS, 1, 22, 7.2 anaṅgo 'śabdo 'śarīro 'sparśaś ca mahāñśuciḥ /
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
ĀpDhS, 2, 20, 8.0 mahāntaṃ poṣaṃ puṣyati //
Āpastambaśrautasūtra
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 10, 2.1 hutvā mahad abhivīkṣate //
ĀpŚS, 16, 13, 12.1 mahāntaṃ bṛhantam aparimitaṃ svargakāmaś cinvīteti vājasaneyakam //
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
ĀpŚS, 18, 15, 3.1 taṃ barhiṣadaṃ kṛtvainā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya /
ĀpŚS, 19, 12, 15.1 atha nābhyāṃ catvāri saṃvatsaranāmāny upadadhāti prajāpatiḥ saṃvatsaro mahān ka iti //
ĀpŚS, 19, 15, 6.1 ṛcāṃ prācī mahatī dig ucyata ity anenānuvākenānuśaṃsati //
ĀpŚS, 20, 7, 11.0 raudraṃ caruṃ yadi mahatī devatābhimanyeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 14.1 sa vṛto japen mahan me 'voco bhargo me 'voco bhago me 'voco yaśo me 'vocaḥ stomaṃ me 'vocaḥ kᄆptiṃ me 'voco bhuktiṃ me 'vocas tṛptiṃ me 'vocaḥ sarvaṃ me 'voca iti //
ĀśvGS, 3, 2, 2.1 prāg vodag vā grāmānniṣkramya apa āplutya śucau deśe yajñopavītyācamyāklinnavāsā darbhāṇāṃ mahad upastīrya prākkūlānāṃ teṣu prāṅmukha upaviśyopasthaṃ kṛtvā dakṣiṇottarau pāṇī saṃdhāya pavitravantau /
ĀśvGS, 3, 3, 4.2 namo vāce namo vācaspataye namo viṣṇave mahate karomīti //
ĀśvGS, 3, 7, 10.0 saṃ pūṣann adhvana iti mahāntam adhvānam eṣyan pratibhayaṃ vā //
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 4, 4, 17.0 dvādaśarātraṃ vā mahāguruṣu dānādhyayane varjayeran //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.5 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ĀśvŚS, 4, 6, 3.9 saṃsīdasva mahān asīti saṃsādyamāne /
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 7, 4, 3.2 indro madāya vāvṛdhe made made hi no dadiḥ surūpakṛtnum ūtaye śuṣmintamaṃ na ūtaye śrāyanta iva sūryaṃ baṇ mahāṁ asi sūryod u tyad darśataṃ vapur ud u tye madhumattamās tvam indra pratūrtiṣu tvam indra yaśā asīndra kratuṃ na ābharendra jyeṣṭhaṃ na ābharā tvā sahasram ā śataṃ mama tvā sūra udita iti brāhmaṇācchaṃsinaḥ //
ĀśvŚS, 7, 5, 20.1 ahīnasūktasthāna evā tvām indra yan na indra kathā mahām indraḥ pūrbhid ya eka id yas tigmaśṛṅga imām ū ṣv icchanti tvā śāsad vahnir iti sampātāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
ĀśvŚS, 9, 7, 22.0 pāpyā kīrtyā pihito mahārogeṇa vā yo vā alaṃprajananaḥ prajāṃ na vindeta so 'gniṣṭutā yajeta //
ĀśvŚS, 9, 11, 16.0 tam indraṃ vājayāmasi mahān indro ya ojasā nūnam aśvinā taṃ vāṃ rathaṃ madhumatīr oṣadhīr dyāva āpa iti paridhānīyā panāyyaṃ tad aśvinā kṛtaṃ vām iti yājyā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 4, 2, 3.2 ṛṣibhyaścaivainam etad devebhyaśca nivedayaty ayam mahāvīryo yo yajñam prāpaditi tasmād ārṣeyam pravṛṇīte //
ŚBM, 1, 5, 1, 9.2 ṛṣibhyaścaivainametaddevebhyaśca nivedayatyayam mahāvīryo yo yajñam prāpaditi tasmādārṣeyam pravṛṇīte //
ŚBM, 1, 8, 1, 37.2 tasminnupahūta iti tadyajñasyaivaitat samṛddhim āśāste yaddhi devā havir juṣante tena hi mahajjayati tasmādāha juṣantāmiti //
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 39.2 dīkṣito 'yam brāhmaṇo dīkṣito 'yam brāhmaṇa iti niveditamevainametatsantaṃ devebhyo nivedayatyayam mahāvīryo yo yajñam prāpadity ayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitadāha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 2, 15.2 samrāḍ ayam asau samrāḍ ayam asāviti niveditam evainam etat santaṃ devebhyo nivedayaty ayam mahāvīryo yo 'bhyaṣecītyayaṃ yuṣmākaiko 'bhūt taṃ gopāyatety evaitad āha triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 3, 3, 12.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānāṃ rājyāyety evaitad āhendrasyendriyāyeti vīryāyety evaitadāha yadāhendrasyendriyāyetīmamamuṣyai putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmād brāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 2, 3.2 asapatnaṃ suvadhvamitīmaṃ devā abhrātṛvyaṃ suvadhvamityevaitadāha mahate kṣatrāya mahate jyaiṣṭhyāyeti nātra tirohitamivāsti mahate jānarājyāyeti mahate janānām rājyāyety evaitad āhendrasyendriyāyeti vīryāyetyevaitadāha yadāhendrasyendriyāyetīmamamuṣya putramamuṣyai putramiti tadyadevāsya janma tata evaitadāhāsyai viśa iti yasyai viśo rājā bhavatyeṣa vo 'mī rājā somo 'smākam brāhmaṇānāṃ rājeti tadasmā idaṃ sarvamādyaṃ karoti brāhmaṇam evāpoddharati tasmādbrāhmaṇo 'nādyaḥ somarājā hi bhavati //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 6, 1, 3, 16.1 tamabravīn mahāndevo 'sīti /
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 2, 9.1 saṃsīdasva mahāṁ asīti /
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 7, 4, 11.2 yathā mahāntam adhvānaṃ vimokaṃ samaśnuvīta tādṛk tat /
ŚBM, 10, 1, 1, 1.2 upariṣṭān mahad ukthaṃ śasyate /
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 1, 5.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 1, 1, 5.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 2, 1.8 sa tṛtīyaṃ vayovidham ātmānam apaśyan mahad uktham /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 3.4 vāṅ mahad uktham /
ŚBM, 10, 1, 2, 4.3 vāṅ mahad uktham /
ŚBM, 10, 1, 2, 5.3 ātmā mahad uktham /
ŚBM, 10, 1, 2, 5.7 tasmād yatraitāni sarvāṇi saha kriyante mahad evoktham ātamāṃ khyāyate /
ŚBM, 10, 1, 2, 5.8 ātmā hi mahad uktham //
ŚBM, 10, 1, 2, 9.4 aśītibhir hi mahad uktham ākhyāyate /
ŚBM, 10, 1, 2, 9.8 etāvad vai mahad uktham /
ŚBM, 10, 1, 2, 9.9 tad etad atraiva mahad uktham āpnoti /
ŚBM, 10, 1, 5, 3.8 vasordhārā mahad uktham /
ŚBM, 10, 3, 4, 2.1 catvāri mahāntī3 iti /
ŚBM, 10, 3, 4, 2.3 vettha catvāri mahatām mahāntī3 iti /
ŚBM, 10, 3, 4, 2.3 vettha catvāri mahatām mahāntī3 iti /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.3 vāyur mahān /
ŚBM, 10, 3, 4, 4.4 tasya mahato mahad āpaḥ /
ŚBM, 10, 3, 4, 4.4 tasya mahato mahad āpaḥ /
ŚBM, 10, 3, 4, 4.6 ādityo mahān /
ŚBM, 10, 3, 4, 4.7 tasya mahato mahac candramāḥ /
ŚBM, 10, 3, 4, 4.7 tasya mahato mahac candramāḥ /
ŚBM, 10, 3, 4, 4.9 puruṣo mahān /
ŚBM, 10, 3, 4, 4.10 tasya mahato mahat paśavaḥ /
ŚBM, 10, 3, 4, 4.10 tasya mahato mahat paśavaḥ /
ŚBM, 10, 3, 4, 4.12 etāny eva catvāri mahānti /
ŚBM, 10, 3, 4, 4.13 etāni catvāri mahatāṃ mahānti /
ŚBM, 10, 3, 4, 4.13 etāni catvāri mahatāṃ mahānti /
ŚBM, 10, 4, 1, 4.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 9.1 taddhaitat paśyann ṛṣir abhyanūvāda bhūtam bhaviṣyat prastaumi mahad brahmaikam akṣaram bahu brahmaikam akṣaram iti /
ŚBM, 10, 4, 1, 13.6 tasmin hotā mahatokthena rasaṃ dadhāti /
ŚBM, 10, 4, 1, 13.7 sarvā haitā ṛco yan mahad uktham /
ŚBM, 10, 4, 1, 15.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 21.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 22.4 eṣa eva mahān /
ŚBM, 10, 4, 1, 23.5 prāṇa eva mahān /
ŚBM, 10, 5, 2, 1.1 yad etan maṇḍalaṃ tapati tan mahad ukthaṃ tā ṛcaḥ /
ŚBM, 10, 5, 2, 5.2 tasmān mahad uktham parasmai na śaṃsen ned etām pratiṣṭhāṃ chinadā iti /
ŚBM, 10, 5, 2, 5.3 etāṃ ha sa pratiṣṭhāṃ chintte yo mahad uktham parasmai śaṃsati /
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 1, 9, 2.0 ā rāṣṭre rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jāyatāmiti rājanya eva śauryam mahimānaṃ dadhāti tasmāt purā rājanyaḥ śūra iṣavyo'tivyādhī mahāratho jajñe //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 5, 4, 14.0 atha caturthyā mahad adya bharatasya na pūrve nāpare janāḥ divam martya iva bāhubhyāṃ nodāpuḥ pañca mānavā iti //
ŚBM, 13, 5, 4, 23.0 atha caturthyā mahadadya bharatānāṃ na pūrve nāpare janāḥ divam martya iva pakṣābhyāṃ nodāpuḥ sapta mānavā iti //
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 4, 6, 5.0 śāsa itthā mahān asīti pradakṣiṇaṃ pratyṛcaṃ pratidiśaṃ pratyasya loṣṭān //
ŚāṅkhGS, 6, 1, 12.0 agnividyutstanayitnuvarṣāmahābhraprādurbhāvāc ca //
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 18.0 kathā mahāṁ avṛdhat kasya hotur ityaindraṃ mahadvad vṛdhavat //
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
ŚāṅkhĀ, 1, 3, 8.0 atha yan mahān indro nṛvad ā carṣaṇiprā iti mahadvat //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha vā eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 1, 5, 13.0 agnir vai mahān iyaṃ pṛthivī mahatī //
ŚāṅkhĀ, 1, 5, 13.0 agnir vai mahān iyaṃ pṛthivī mahatī //
ŚāṅkhĀ, 1, 6, 8.0 taṃ hendra uvāca mahāṃśca mahatī cāsmi //
ŚāṅkhĀ, 1, 6, 8.0 taṃ hendra uvāca mahāṃśca mahatī cāsmi //
ŚāṅkhĀ, 2, 8, 1.0 mahān indro ya ojasetyetayā gāyatrīm aśītiṃ pratipadyate stomair vatsasya vāvṛdha iti mahadvatyā vṛdhavatyā //
ŚāṅkhĀ, 2, 10, 1.0 indraḥ suteṣu someṣvityetayauṣṇihīm aśītiṃ pratipadyate vide vṛdhasya dakṣaso mahān hi ṣa iti vṛdhavatyā mahadvatyā //
ŚāṅkhĀ, 2, 15, 6.0 śāsa itthā mahān asīti mahadvat //
ŚāṅkhĀ, 2, 16, 21.0 mahad asīti mahadvat //
ŚāṅkhĀ, 2, 18, 7.0 tad devasya savitur vāryaṃ mahad iti sāvitraṃ mahadvat //
ŚāṅkhĀ, 2, 18, 13.0 na nindima camasaṃ yo mahākula iti mahadvat //
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
ŚāṅkhĀ, 3, 7, 1.2 sa brahmeti vijñeya ṛṣir brahmamayo mahān iti //
ŚāṅkhĀ, 7, 4, 3.0 tad utāpi yatraitad balavad anugṛhṇan mahāmegho vṛṣṭiṃ varṣati //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 8, 3, 1.0 catvāraḥ puruṣā iti vātsyaḥ śarīrapuruṣaś chandaḥpuruṣo vedapuruṣo mahāpuruṣa iti //
ŚāṅkhĀ, 8, 3, 7.0 mahāpuruṣa iti yam avocāma saṃvatsara eva tasyaitasyāsāv ādityo rasaḥ //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 11, 1, 3.0 sa yathā mahān amṛtakumbhaḥ pinvamānas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 2, 14.0 sa yathā mahān vṛkṣa ārdra upasiktamūlas tiṣṭhed evaṃ haiva sa tasthau //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
ŚāṅkhĀ, 12, 2, 2.2 rujan sapatnān adharāṃś ca kṛṇvan āroha māṃ mahate saubhagāya //
ŚāṅkhĀ, 12, 7, 4.2 rujan sapatnān adharāṃśca kṛṇvan āroha māṃ mahate saubhagāya //
ŚāṅkhĀ, 12, 7, 6.1 śāsa itthā mahān asīti pañca //
Ṛgveda
ṚV, 1, 4, 10.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 1, 8, 5.1 mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe /
ṚV, 1, 9, 1.2 mahāṁ abhiṣṭir ojasā //
ṚV, 1, 21, 5.1 tā mahāntā sadaspatī indrāgnī rakṣa ubjatam /
ṚV, 1, 27, 11.1 sa no mahāṁ animāno dhūmaketuḥ puruścandraḥ /
ṚV, 1, 27, 13.1 namo mahadbhyo namo arbhakebhyo namo yuvabhyo nama āśinebhyaḥ /
ṚV, 1, 32, 5.1 ahan vṛtraṃ vṛtrataraṃ vyaṃsam indro vajreṇa mahatā vadhena /
ṚV, 1, 32, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
ṚV, 1, 36, 9.1 saṃ sīdasva mahāṁ asi śocasva devavītamaḥ /
ṚV, 1, 36, 12.2 tvaṃ vājasya śrutyasya rājasi sa no mṛḍa mahāṁ asi //
ṚV, 1, 40, 8.2 nāsya vartā na tarutā mahādhane nārbhe asti vajriṇaḥ //
ṚV, 1, 51, 6.2 mahāntaṃ cid arbudaṃ ni kramīḥ padā sanād eva dasyuhatyāya jajñiṣe //
ṚV, 1, 51, 13.1 adadā arbhām mahate vacasyave kakṣīvate vṛcayām indra sunvate /
ṚV, 1, 56, 3.1 sa turvaṇir mahāṁ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ /
ṚV, 1, 57, 6.1 tvaṃ tam indra parvatam mahāṁ uruṃ vajreṇa vajrin parvaśaś cakartitha /
ṚV, 1, 58, 8.1 acchidrā sūno sahaso no adya stotṛbhyo mitramahaḥ śarma yaccha /
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 80, 8.2 mahat ta indra vīryam bāhvos te balaṃ hitam arcann anu svarājyam //
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 81, 4.1 kratvā mahāṁ anuṣvadham bhīma ā vāvṛdhe śavaḥ /
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 95, 4.2 bahvīnāṃ garbho apasām upasthān mahān kavir niś carati svadhāvān //
ṚV, 1, 101, 3.1 yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ /
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
ṚV, 1, 104, 7.1 adhā manye śrat te asmā adhāyi vṛṣā codasva mahate dhanāya /
ṚV, 1, 112, 14.1 yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam /
ṚV, 1, 112, 17.2 yābhiḥ śaryātam avatho mahādhane tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 1, 114, 7.1 mā no mahāntam uta mā no arbhakam mā na ukṣantam uta mā na ukṣitam /
ṚV, 1, 133, 2.2 chindhi vaṭūriṇā padā mahāvaṭūriṇā padā //
ṚV, 1, 146, 2.1 ukṣā mahāṁ abhi vavakṣa ene ajaras tasthāv itaūtir ṛṣvaḥ /
ṚV, 1, 156, 2.2 yo jātam asya mahato mahi bravat sed u śravobhir yujyaṃ cid abhy asat //
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 1, 164, 27.2 duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya //
ṚV, 1, 166, 11.1 mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ /
ṚV, 1, 168, 9.1 asūta pṛśnir mahate raṇāya tveṣam ayāsām marutām anīkam /
ṚV, 1, 178, 5.1 tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān /
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 15, 1.1 pra ghā nv asya mahato mahāni satyā satyasya karaṇāni vocam /
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 2, 24, 11.1 yo 'vare vṛjane viśvathā vibhur mahāṁ u raṇvaḥ śavasā vavakṣitha /
ṚV, 2, 41, 10.1 indro aṅga mahad bhayam abhī ṣad apa cucyavat /
ṚV, 3, 1, 11.1 urau mahāṁ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ /
ṚV, 3, 1, 19.1 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan /
ṚV, 3, 1, 20.2 mahānti vṛṣṇe savanā kṛtemā janmañjanman nihito jātavedāḥ //
ṚV, 3, 2, 7.1 ā rodasī apṛṇad ā svar mahaj jātaṃ yad enam apaso adhārayan /
ṚV, 3, 6, 4.1 mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ /
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 8, 2.2 āre asmad amatim bādhamāna uc chrayasva mahate saubhagāya //
ṚV, 3, 8, 11.2 yaṃ tvām ayaṃ svadhitis tejamānaḥ praṇināya mahate saubhagāya //
ṚV, 3, 30, 3.1 indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān /
ṚV, 3, 31, 3.2 mahān garbho mahy ā jātam eṣām mahī pravṛddharyaśvasya yajñaiḥ //
ṚV, 3, 31, 18.2 ā no gahi sakhyebhiḥ śivebhir mahān mahībhir ūtibhiḥ saraṇyan //
ṚV, 3, 36, 1.2 sute sute vāvṛdhe vardhanebhir yaḥ karmabhir mahadbhiḥ suśruto bhūt //
ṚV, 3, 36, 4.1 mahāṁ amatro vṛjane virapśy ugraṃ śavaḥ patyate dhṛṣṇv ojaḥ /
ṚV, 3, 36, 5.1 mahāṁ ugro vāvṛdhe vīryāya samācakre vṛṣabhaḥ kāvyena /
ṚV, 3, 38, 4.2 mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau //
ṚV, 3, 46, 1.2 ajūryato vajriṇo vīryāṇīndra śrutasya mahato mahāni //
ṚV, 3, 46, 2.1 mahāṁ asi mahiṣa vṛṣṇyebhir dhanaspṛd ugra sahamāno anyān /
ṚV, 3, 49, 1.1 śaṃsā mahām indraṃ yasmin viśvā ā kṛṣṭayaḥ somapāḥ kāmam avyan /
ṚV, 3, 53, 9.1 mahāṁ ṛṣir devajā devajūto 'stabhnāt sindhum arṇavaṃ nṛcakṣāḥ /
ṚV, 3, 54, 17.1 mahat tad vaḥ kavayaś cāru nāma yaddha devā bhavatha viśva indre /
ṚV, 3, 55, 1.1 uṣasaḥ pūrvā adha yad vyūṣur mahad vi jajñe akṣaram pade goḥ /
ṚV, 3, 55, 1.2 vratā devānām upa nu prabhūṣan mahad devānām asuratvam ekam //
ṚV, 3, 55, 2.2 purāṇyoḥ sadmanoḥ ketur antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 3, 55, 4.2 anyā vatsam bharati kṣeti mātā mahad devānām asuratvam ekam //
ṚV, 3, 55, 5.2 antarvatīḥ suvate apravītā mahad devānām asuratvam ekam //
ṚV, 3, 55, 6.2 mitrasya tā varuṇasya vratāni mahad devānām asuratvam ekam //
ṚV, 3, 55, 7.2 pra raṇyāni raṇyavāco bharante mahad devānām asuratvam ekam //
ṚV, 3, 55, 8.2 antar matiś carati niṣṣidhaṃ gor mahad devānām asuratvam ekam //
ṚV, 3, 55, 9.1 ni veveti palito dūta āsv antar mahāṃś carati rocanena /
ṚV, 3, 55, 9.2 vapūṃṣi bibhrad abhi no vi caṣṭe mahad devānām asuratvam ekam //
ṚV, 3, 55, 10.2 agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam //
ṚV, 3, 55, 11.2 śyāvī ca yad aruṣī ca svasārau mahad devānām asuratvam ekam //
ṚV, 3, 55, 12.2 ṛtasya te sadasīᄆe antar mahad devānām asuratvam ekam //
ṚV, 3, 55, 13.2 ṛtasya sā payasāpinvateᄆā mahad devānām asuratvam ekam //
ṚV, 3, 55, 14.2 ṛtasya sadma vi carāmi vidvān mahad devānām asuratvam ekam //
ṚV, 3, 55, 15.2 sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam //
ṚV, 3, 55, 16.2 navyā navyā yuvatayo bhavantīr mahad devānām asuratvam ekam //
ṚV, 3, 55, 17.2 sa hi kṣapāvān sa bhagaḥ sa rājā mahad devānām asuratvam ekam //
ṚV, 3, 55, 18.2 ṣoᄆhā yuktāḥ pañca pañcā vahanti mahad devānām asuratvam ekam //
ṚV, 3, 55, 19.2 imā ca viśvā bhuvanāny asya mahad devānām asuratvam ekam //
ṚV, 3, 55, 20.2 śṛṇve vīro vindamāno vasūni mahad devānām asuratvam ekam //
ṚV, 3, 55, 21.2 puraḥsadaḥ śarmasado na vīrā mahad devānām asuratvam ekam //
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 3, 59, 5.1 mahāṁ ādityo namasopasadyo yātayajjano gṛṇate suśevaḥ /
ṚV, 4, 4, 15.2 dahāśaso rakṣasaḥ pāhy asmān druho nido mitramaho avadyāt //
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 8, 2.1 sa hi vedā vasudhitim mahāṁ ārodhanaṃ divaḥ /
ṚV, 4, 9, 1.1 agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam /
ṚV, 4, 11, 2.2 viśvebhir yad vāvanaḥ śukra devais tan no rāsva sumaho bhūri manma //
ṚV, 4, 17, 1.1 tvam mahāṁ indra tubhyaṃ ha kṣā anu kṣatram maṃhanā manyata dyauḥ /
ṚV, 4, 17, 8.1 satrāhaṇaṃ dādhṛṣiṃ tumram indram mahām apāraṃ vṛṣabhaṃ suvajram /
ṚV, 4, 18, 7.2 mamaitān putro mahatā vadhena vṛtraṃ jaghanvāṁ asṛjad vi sindhūn //
ṚV, 4, 19, 1.2 mahām ubhe rodasī vṛddham ṛṣvaṃ nir ekam id vṛṇate vṛtrahatye //
ṚV, 4, 21, 6.2 ā duroṣāḥ pāstyasya hotā yo no mahān saṃvaraṇeṣu vahniḥ //
ṚV, 4, 22, 1.1 yan na indro jujuṣe yac ca vaṣṭi tan no mahān karati śuṣmy ā cit /
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 4, 22, 5.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 23, 1.1 kathā mahām avṛdhat kasya hotur yajñaṃ juṣāṇo abhi somam ūdhaḥ /
ṚV, 4, 30, 2.2 satrā mahāṁ asi śrutaḥ //
ṚV, 4, 30, 9.1 divaś cid ghā duhitaram mahān mahīyamānām /
ṚV, 4, 32, 1.2 mahān mahībhir ūtibhiḥ //
ṚV, 4, 36, 1.2 mahat tad vo devyasya pravācanaṃ dyām ṛbhavaḥ pṛthivīṃ yac ca puṣyatha //
ṚV, 4, 41, 2.2 sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve //
ṚV, 4, 53, 1.1 tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ /
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 5, 1, 2.2 samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci //
ṚV, 5, 11, 6.2 sa jāyase mathyamānaḥ saho mahat tvām āhuḥ sahasas putram aṅgiraḥ //
ṚV, 5, 15, 3.1 aṃhoyuvas tanvas tanvate vi vayo mahad duṣṭaram pūrvyāya /
ṚV, 5, 28, 3.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
ṚV, 5, 32, 1.2 mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han //
ṚV, 5, 32, 3.1 tyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ /
ṚV, 5, 32, 7.1 ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam /
ṚV, 5, 32, 8.2 apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam //
ṚV, 5, 34, 2.2 yad īm mṛgāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat //
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 5, 83, 8.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt /
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 6, 2, 11.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 7, 2.1 nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta /
ṚV, 6, 17, 4.2 mahām anūnaṃ tavasaṃ vibhūtim matsarāso jarhṛṣanta prasāham //
ṚV, 6, 17, 5.2 mahām adrim pari gā indra santaṃ nutthā acyutaṃ sadasas pari svāt //
ṚV, 6, 17, 13.1 evā tā viśvā cakṛvāṃsam indram mahām ugram ajuryaṃ sahodām /
ṚV, 6, 18, 6.1 sa hi dhībhir havyo asty ugra īśānakṛn mahati vṛtratūrye /
ṚV, 6, 19, 1.1 mahāṁ indro nṛvad ā carṣaṇiprā uta dvibarhā aminaḥ sahobhiḥ /
ṚV, 6, 21, 6.2 arcāmasi vīra brahmavāho yād eva vidma tāt tvā mahāntam //
ṚV, 6, 25, 1.2 tābhir ū ṣu vṛtrahatye 'vīr na ebhiś ca vājair mahān na ugra //
ṚV, 6, 29, 1.2 maho hi dātā vajrahasto asti mahām u raṇvam avase yajadhvam //
ṚV, 6, 31, 5.1 sa satyasatvan mahate raṇāya ratham ā tiṣṭha tuvinṛmṇa bhīmam /
ṚV, 6, 32, 4.1 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 6, 34, 5.2 asad yathā mahati vṛtratūrya indro viśvāyur avitā vṛdhaś ca //
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 38, 5.2 mahām ugram avase vipra nūnam ā vivāsema vṛtratūryeṣu //
ṚV, 6, 45, 13.1 abhūr u vīra girvaṇo mahāṁ indra dhane hite /
ṚV, 6, 46, 4.2 asmākam bodhy avitā mahādhane tanūṣv apsu sūrye //
ṚV, 6, 46, 13.1 yad indra sarge arvataś codayāse mahādhane /
ṚV, 6, 47, 5.2 ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān //
ṚV, 6, 47, 5.2 ayam mahān mahatā skambhanenod dyām astabhnād vṛṣabho marutvān //
ṚV, 6, 48, 3.1 vṛṣā hy agne ajaro mahān vibhāsy arciṣā /
ṚV, 6, 50, 4.2 yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān //
ṚV, 6, 59, 7.2 mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu //
ṚV, 6, 67, 4.2 pra yā mahi mahāntā jāyamānā ghorā martāya ripave ni dīdhaḥ //
ṚV, 7, 5, 6.1 tve asuryaṃ vasavo ny ṛṇvan kratuṃ hi te mitramaho juṣanta /
ṚV, 7, 8, 2.1 ayam u ṣya sumahāṁ avedi hotā mandro manuṣo yahvo agniḥ /
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 7, 31, 7.1 mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ /
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 7, 52, 3.2 pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta //
ṚV, 7, 63, 2.1 ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya /
ṚV, 7, 75, 7.1 satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ /
ṚV, 7, 75, 7.1 satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ /
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 82, 2.1 samrāᄆ anyaḥ svarāᄆ anya ucyate vām mahāntāv indrāvaruṇā mahāvasū /
ṚV, 7, 98, 4.1 yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān /
ṚV, 7, 104, 16.2 indras taṃ hantu mahatā vadhena viśvasya jantor adhamas padīṣṭa //
ṚV, 8, 1, 14.2 sakṛt su te mahatā śūra rādhasā anu stomam mudīmahi //
ṚV, 8, 1, 27.1 ya eko asti daṃsanā mahāṁ ugro abhi vrataiḥ /
ṚV, 8, 2, 19.2 mahāṁ iva yuvajāniḥ //
ṚV, 8, 2, 32.2 mahān mahībhiḥ śacībhiḥ //
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 4, 7.2 mahat te vṛṣṇo abhicakṣyaṃ kṛtam paśyema turvaśaṃ yadum //
ṚV, 8, 6, 1.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
ṚV, 8, 6, 26.2 mahāṁ apāra ojasā //
ṚV, 8, 7, 22.1 sam u tye mahatīr apaḥ saṃ kṣoṇī sam u sūryam /
ṚV, 8, 12, 23.1 mahāntam mahinā vayaṃ stomebhir havanaśrutam /
ṚV, 8, 13, 1.2 vide vṛdhasya dakṣaso mahān hi ṣaḥ //
ṚV, 8, 16, 7.2 mahān mahībhiḥ śacībhiḥ //
ṚV, 8, 19, 18.2 ta id vājebhir jigyur mahad dhanaṃ ye tve kāmaṃ nyerire //
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 20, 8.2 gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu //
ṚV, 8, 24, 10.1 ā vṛṣasva mahāmaha mahe nṛtama rādhase /
ṚV, 8, 25, 4.1 mahāntā mitrāvaruṇā samrājā devāv asurā /
ṚV, 8, 32, 13.1 yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā /
ṚV, 8, 33, 8.2 nakiṣ ṭvā ni yamad ā sute gamo mahāṃś carasy ojasā //
ṚV, 8, 33, 15.1 asmākam adyāntamaṃ stomaṃ dhiṣva mahāmaha /
ṚV, 8, 46, 10.2 varivasya mahāmaha //
ṚV, 8, 47, 1.1 mahi vo mahatām avo varuṇa mitra dāśuṣe /
ṚV, 8, 52, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚV, 8, 59, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚV, 8, 60, 6.1 śocā śociṣṭha dīdihi viśe mayo rāsva stotre mahāṁ asi /
ṚV, 8, 60, 7.2 evā daha mitramaho yo asmadhrug durmanmā kaś ca venati //
ṚV, 8, 60, 19.2 aproṣivān gṛhapatir mahāṁ asi divas pāyur duroṇayuḥ //
ṚV, 8, 62, 12.2 mahāṁ asunvato vadho bhūri jyotīṃṣi sunvato bhadrā indrasya rātayaḥ //
ṚV, 8, 64, 2.1 padā paṇīṃr arādhaso ni bādhasva mahāṁ asi /
ṚV, 8, 65, 3.1 ā tvā gīrbhir mahām uruṃ huve gām iva bhojase /
ṚV, 8, 65, 5.1 indra gṛṇīṣa u stuṣe mahāṁ ugra īśānakṛt /
ṚV, 8, 67, 4.1 mahi vo mahatām avo varuṇa mitrāryaman /
ṚV, 8, 68, 9.1 tvotāsas tvā yujāpsu sūrye mahad dhanam /
ṚV, 8, 72, 6.1 uto nv asya yan mahad aśvāvad yojanam bṛhat /
ṚV, 8, 75, 12.1 mā no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 8, 81, 1.2 mahāhastī dakṣiṇena //
ṚV, 8, 83, 1.1 devānām id avo mahat tad ā vṛṇīmahe vayam /
ṚV, 8, 92, 3.2 mahāṁ abhijñv ā yamat //
ṚV, 8, 95, 4.2 suvīryasya gomato rāyas pūrdhi mahāṁ asi //
ṚV, 8, 97, 8.2 kṛdhī jaritre maghavann avo mahad asme indra sacā sute //
ṚV, 8, 98, 2.2 viśvakarmā viśvadevo mahāṁ asi //
ṚV, 8, 101, 11.1 baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi /
ṚV, 8, 101, 11.1 baṇ mahāṁ asi sūrya baᄆ āditya mahāṁ asi /
ṚV, 8, 101, 11.2 mahas te sato mahimā panasyate 'ddhā deva mahāṁ asi //
ṚV, 8, 101, 12.1 baṭ sūrya śravasā mahāṁ asi satrā deva mahāṁ asi /
ṚV, 8, 101, 12.1 baṭ sūrya śravasā mahāṁ asi satrā deva mahāṁ asi /
ṚV, 9, 2, 4.1 mahāntaṃ tvā mahīr anv āpo arṣanti sindhavaḥ /
ṚV, 9, 2, 6.1 acikradad vṛṣā harir mahān mitro na darśataḥ /
ṚV, 9, 9, 3.2 mahān mahī ṛtāvṛdhā //
ṚV, 9, 48, 2.1 saṃvṛktadhṛṣṇum ukthyam mahāmahivratam madam /
ṚV, 9, 59, 4.1 pavamāna svar vido jāyamāno 'bhavo mahān /
ṚV, 9, 65, 1.2 mahām indum mahīyuvaḥ //
ṚV, 9, 66, 16.1 mahāṁ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ /
ṚV, 9, 66, 20.2 tam īmahe mahāgayam //
ṚV, 9, 77, 5.1 cakrir divaḥ pavate kṛtvyo raso mahāṁ adabdho varuṇo hurug yate /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 88, 5.2 jano na yudhvā mahata upabdir iyarti somaḥ pavamāna ūrmim //
ṚV, 9, 90, 5.2 matsi śardho mārutam matsi devān matsi mahām indram indo madāya //
ṚV, 9, 97, 2.1 bhadrā vastrā samanyā vasāno mahān kavir nivacanāni śaṃsan /
ṚV, 9, 97, 4.1 pra gāyatābhy arcāma devān somaṃ hinota mahate dhanāya /
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 9, 97, 29.2 indo sanitraṃ diva ā pavasva puraetāsi mahato dhanasya //
ṚV, 9, 97, 41.1 mahat tat somo mahiṣaś cakārāpāṃ yad garbho 'vṛṇīta devān /
ṚV, 9, 109, 4.1 pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma //
ṚV, 9, 113, 1.2 balaṃ dadhāna ātmani kariṣyan vīryam mahad indrāyendo pari srava //
ṚV, 10, 4, 2.2 dūto devānām asi martyānām antar mahāṃś carasi rocanena //
ṚV, 10, 34, 12.1 yo vaḥ senānīr mahato gaṇasya rājā vrātasya prathamo babhūva /
ṚV, 10, 36, 11.1 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām /
ṚV, 10, 36, 11.1 mahad adya mahatām ā vṛṇīmahe 'vo devānām bṛhatām anarvaṇām /
ṚV, 10, 37, 7.2 udyantaṃ tvā mitramaho dive dive jyog jīvāḥ prati paśyema sūrya //
ṚV, 10, 44, 1.2 pratvakṣāṇo ati viśvā sahāṃsy apāreṇa mahatā vṛṣṇyena //
ṚV, 10, 46, 1.1 pra hotā jāto mahān nabhovin nṛṣadvā sīdad apām upasthe /
ṚV, 10, 50, 4.1 bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ /
ṚV, 10, 51, 1.1 mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 55, 4.2 yat te jāmitvam avaram parasyā mahan mahatyā asuratvam ekam //
ṚV, 10, 64, 6.2 sahasrasā medhasātāv iva tmanā maho ye dhanaṃ samitheṣu jabhrire //
ṚV, 10, 65, 3.1 teṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṁ iyarmy ṛtajñā ṛtāvṛdhām /
ṚV, 10, 66, 4.1 aditir dyāvāpṛthivī ṛtam mahad indrāviṣṇū marutaḥ svar bṛhat /
ṚV, 10, 67, 12.1 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya /
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
ṚV, 10, 73, 2.2 abhīvṛteva tā mahāpadena dhvāntāt prapitvād ud aranta garbhāḥ //
ṚV, 10, 75, 9.2 mahān hy asya mahimā panasyate 'dabdhasya svayaśaso virapśinaḥ //
ṚV, 10, 78, 6.2 śiśūlā na krīḍayaḥ sumātaro mahāgrāmo na yāmann uta tviṣā //
ṚV, 10, 79, 1.1 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu /
ṚV, 10, 84, 6.2 kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji //
ṚV, 10, 93, 10.1 aiṣu dyāvāpṛthivī dhātam mahad asme vīreṣu viśvacarṣaṇi śravaḥ /
ṚV, 10, 110, 1.2 ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ //
ṚV, 10, 111, 2.2 ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi //
ṚV, 10, 111, 4.1 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ /
ṚV, 10, 116, 1.1 pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha /
ṚV, 10, 119, 12.1 aham asmi mahāmaho 'bhinabhyam udīṣitaḥ /
ṚV, 10, 120, 9.1 evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva /
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 152, 1.1 śāsa itthā mahāṁ asy amitrakhādo adbhutaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 1, 3.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 5, 6.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 6, 5.1 avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam /
ṚVKh, 2, 1, 2.2 garuᄆapakṣanipātena bhūmiṃ gaccha mahāyaśāḥ //
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 7.1 agastyo mādhavaś caiva mucukundo mahāmuniḥ /
ṚVKh, 2, 1, 9.1 yo jaratkāruṇā jāto jaratkanyām mahāyaśāḥ /
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 4, 1.1 svastyayanaṃ tārkṣyam ariṣṭanemim mahadbhūtaṃ vāyasaṃ devatānām /
ṚVKh, 2, 6, 19.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 7, 5.1 acchā no mittramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 8, 5.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 14, 2.1 ajagaro nāma sarpaḥ sarpiraviṣo mahān /
ṚVKh, 2, 14, 3.1 sarpaḥ sarpo ajagaraḥ sarpiraviṣo mahān /
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 22, 3.1 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ṚVKh, 3, 22, 5.1 tā sūryācandramasā gātuvittamā mahat tejo vasumad bhrājato divi /
ṚVKh, 4, 6, 9.2 ṛṇak sapatnān adharāṃś ca kṛṇvad ā roha māṃ mahate saubhagāya //
ṚVKh, 4, 8, 8.2 mahāyaśā dhārayiṣṇuḥ pravaktā bhūyāsam asyeśvarayā prayoge //
ṚVKh, 4, 11, 9.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
Ṛgvidhāna
ṚgVidh, 1, 2, 4.1 tapasā svargam āpnoti tapasā vindate mahat /
Arthaśāstra
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 15, 38.1 mahādoṣam upapannaṃ tu bhavati //
ArthaŚ, 1, 17, 30.1 mahādoṣam abuddhabodhanam iti kauṭilyaḥ //
ArthaŚ, 2, 7, 41.2 mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 28.1 mahatyarthāpahāre cālpenāpi siddhaḥ sarvaṃ bhajeta //
ArthaŚ, 2, 9, 10.1 alpāyatiścen mahāvyayo bhakṣayati //
ArthaŚ, 2, 9, 16.1 sa ced rājārtham upanayatyalpāparādhe vārayitavyaḥ mahati yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 25, 32.1 sahakārasurā rasottarā bījottarā vā mahāsurā saṃbhārikī vā //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 12.1 varṣāvagrahe śacīnāthagaṅgāparvatamahākacchapūjāḥ kārayet //
ArthaŚ, 4, 3, 15.1 tīrthābhiṣecanaṃ mahākacchavardhanaṃ gavāṃ śmaśānāvadohanaṃ kabandhadahanaṃ devarātriṃ ca kārayet //
ArthaŚ, 4, 5, 2.1 teṣāṃ kṛtotsāhānāṃ mahāntaṃ saṃgham ādāya rātrāvanyaṃ grāmam uddiśyānyaṃ grāmaṃ kṛtakastrīpuruṣaṃ gatvā brūyuḥ ihaiva vidyāprabhāvo dṛśyatāṃ kṛcchraḥ paragrāmo gantum iti //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 14, 2, 30.1 haṃsakrauñcamayūrāṇām anyeṣāṃ vā mahāśakunīnām udakaplavānāṃ puccheṣu baddhā naladīpikā rātrāvulkādarśanam //
ArthaŚ, 14, 3, 20.2 eteṣām anuyogena kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 24.2 etebhyaḥ sarvasiddhebhyaḥ kṛtaṃ te svāpanaṃ mahat //
ArthaŚ, 14, 3, 43.2 nikumbhaṃ narakaṃ kumbhaṃ tantukacchaṃ mahāsuram //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 1, 3.3 atha pūrṇo brāhmaṇamahāśālo bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān /
AvŚat, 1, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 2.1 śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 3, 4.3 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā kusīdaḥ saṃvṛttaḥ paramakusīdaḥ /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 8.6 tasyaitad abhavat mahān batāyaṃ vīryārambhe viśeṣo yannvahaṃ bhūyasyā mātrayā vīryam ārabheyeti /
AvŚat, 3, 8.7 sa śrāvastyāṃ ghaṇṭāvaghoṣaṇaṃ sārthavāham ātmānam udghoṣya ṣaḍvārān mahāsamudram avatīrṇaḥ /
AvŚat, 3, 8.8 tataḥ siddhayānapātreṇa mahāratnasaṃgrahaṃ kṛtvā bhagavān antarniveśane saśrāvakasaṃgho bhojitaḥ /
AvŚat, 3, 11.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 2.1 śrāvastyām anyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ /
AvŚat, 4, 2.1 śrāvastyām anyatamo mahāsārthavāho mahāsamudrād bhagnayānapātra āgataḥ /
AvŚat, 4, 2.2 sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ /
AvŚat, 4, 2.3 tato 'sya mahān kheda utpannaḥ /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 3.1 sa evaṃ kṛtavyavasāyaḥ punar api mahāsamudram avatīrṇaḥ /
AvŚat, 4, 3.2 buddhānubhāvena ca ratnadvīpaṃ samprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛham anuprāptaḥ /
AvŚat, 4, 3.4 tasya nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllābha utpannaḥ /
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
AvŚat, 4, 4.2 tasya tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mahān prasāda utpannaḥ /
AvŚat, 4, 5.2 tataḥ praṇītenāhāreṇa saṃtarpya mahāratnair avakīrṇaḥ /
AvŚat, 4, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 2.1 śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 6, 3.5 yadā mahān saṃvṛttaḥ pañcavarṣaḥ ṣaḍvarṣo vā tadā gurau bhaktiṃ kṛtvā sarvaśāstrāṇi adhītāni /
AvŚat, 6, 4.15 tadā tasya mahān mānaso duḥkho 'bhūt /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 10.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 2.6 tau parasparam eva mahājanavipraghātaṃ kurutaḥ /
AvŚat, 8, 7.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
AvŚat, 9, 5.3 atha sa mahājanakāyas tat prātihāryaṃ dṛṣṭvā kilakilāprakṣveḍoccaiḥśabdaṃ kurvaṃs teṣāṃ samprasthitānāṃ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhaḥ //
AvŚat, 9, 6.2 tataḥ sa mahājanakāyo labdhaprasādo bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇo dharmaśravaṇāya /
AvŚat, 9, 9.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 3.2 tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 10, 3.6 tena tasya mahān suvarṇarāśiḥ kṛtaḥ yatropaviṣṭaḥ puruṣa utthitaṃ puruṣaṃ na paśyati utthito vā upaviṣṭam //
AvŚat, 10, 4.12 muñca mahārājety uktvā bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate /
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
AvŚat, 10, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 2.11 tatas tair nāvikair bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhaṃ bhikṣusaṃghena //
AvŚat, 11, 4.4 tasmiṃś ca pradeśe mahattaskarabhayam /
AvŚat, 11, 4.9 tatas tena sārthavāhena bhāgīrathaḥ samyaksaṃbuddhaḥ dvāṣaṣṭyarhatsahasraparivṛto mahatyā vibhūtyā nausaṃkrameṇottāritaḥ /
AvŚat, 11, 5.3 tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 12, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena yena bhagavān brahmā samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 7.8 tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ //
AvŚat, 13, 8.11 taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.2 tasmiṃś ca nāḍakanthāyāṃ mahājanamarako babhūva /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 14, 5.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena candraḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 14, 5.10 tasya ca rājño nagare tena samayena mahājanamarako babhūva ītiś ca yena sa mahājanakāyo 'tīva saṃtarpyate /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 14, 5.14 sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpayeti /
AvŚat, 14, 6.2 mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā /
AvŚat, 14, 6.3 tasya me karmaṇo vipākena devamanuṣyasaṃprāpakaṃ saṃsāre mahatsukham anubhūtam /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 5.5 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 15, 5.5 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yenendradamanaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 15, 5.10 bhagavān āha asti te mahārāja vijite kaścid vihāro yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti rājovāca nāsti bhagavan kiṃ tarhi tiṣṭhatu bhagavān ahaṃ vihāraṃ kārayiṣyāmi yatrāgantukā gamikāś ca bhikṣavo vāsaṃ kalpayiṣyantīti /
AvŚat, 15, 5.13 adhīṣṭaś ca bhagavān mahāprātihāryaṃ prati /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 3.7 dṛṣṭvā ca punar vipratisārajāto mahāntaṃ prasādaṃ praveditavān /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 16, 6.7 rājabhūtena ānanda ratnaśailo mahādyutiḥ /
AvŚat, 16, 7.2 yan mayā ratnaśailasya tathāgatasya pañcavārṣikaṃ kṛtam tena me saṃsāre mahatsukham anubhūtam /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.5 sa ṣaṇmahānagarāṇy apaṭukāny udghoṣayamāṇaḥ śrāvastīm anuprāptaḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 4.5 yata ekasyāṃ tantryāṃ sapta svarāṇi ekaviṃśatiṃ mūrcchanāś ca darśayitum ārabdhaḥ yacchravaṇād rājā prasenajid anyatamaś ca mahājanakāyaḥ paraṃ vismayam āpannaḥ /
AvŚat, 17, 8.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 3.1 yadā ca bhagavatā indrakīle pādo nyastaḥ tadeyaṃ mahāpṛthivī ṣaḍvikāraṃ prakampitā /
AvŚat, 19, 6.4 śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ /
AvŚat, 19, 6.4 śrutvā ca mahatyā rājarddhyā mahatā rājānubhāvena samanvāgataḥ /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.2 tatra anyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca /
AvŚat, 20, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 12.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān pūrṇaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 20, 12.4 śrutvā ca punar mahatyā rājarddhyā mahatā rājānubhāvena samanvāgato yena bhagavān pūrṇaḥ samyaksaṃbuddhastenopasaṃkrāntaḥ /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 2.13 tasya codyāne mahāpadmini tatra padmam atipramāṇaṃ jātam /
AvŚat, 21, 3.1 yadā candano dārako 'nupūrveṇa mahān saṃvṛttaḥ tadā nāgarai rājā vijñaptaḥ ihāsmākaṃ deva nagaraparva pratyupasthitam /
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 4.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 1.2 rājagṛhe 'nyatamaḥ sārthavāho mahāsamudram avatīrṇaḥ /
AvŚat, 23, 1.6 tatas tasyāḥ svāmī svastikṣemābhyāṃ mahāsamudrād āśu pratyāgataḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 6.1 atha tā arciṣas trisāhasramahāsāhasraṃ lokadhātum anvāhiṇḍya bhagavantam eva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 1, 22.6 imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyāni /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.7 evamukte āyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha imāni subhūte bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya kalyāṇamitrāṇi veditavyānīti /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 23.3 āyuṣmān śāriputra āha mahatyā ātmadṛṣṭyāḥ sattvadṛṣṭyāḥ jīvadṛṣṭyāḥ pudgaladṛṣṭyāḥ bhavadṛṣṭyāḥ vibhavadṛṣṭyāḥ ucchedadṛṣṭyāḥ śāśvatadṛṣṭyāḥ svakāyadṛṣṭyāḥ etāsāmevamādyānāṃ dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyatīti tenārthena bodhisattvo mahāsattva ityucyate /
ASāh, 1, 26.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavantametadavocat mahāsattvo mahāsattva iti yadidaṃ bhagavannucyate mahāsaṃnāhasaṃnaddhaḥ sa sattvaḥ /
ASāh, 1, 26.3 tasmātsa mahāsattvo mahāsattva iti saṃkhyāṃ gacchati //
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat mahāsaṃnāhasaṃnaddho mahāyānasaṃnaddha iti yadidaṃ bhagavannucyate kiyatā bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho bhavati bhagavānāha iha subhūte bodhisattvasya mahāsattvasyaivaṃ bhavati aprameyā mayā sattvāḥ parinirvāpayitavyā iti /
ASāh, 1, 27.7 yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte /
ASāh, 1, 27.8 abhinirmāya tasyaiva mahato janakāyasyāntardhānaṃ kuryāt /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 30.14 ayaṃ sa bodhisattvasya mahāsattvasya mahāsaṃnāhasaṃnaddhasya mahāyānasamprasthitasya mahāyānasamārūḍhasya mahāsaṃnāho 'saṃnāhaḥ /
ASāh, 1, 31.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat evaṃ bhagavan bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddhaḥ san mahāyānasamprasthito mahāyānasamārūḍho bhavati /
ASāh, 1, 32.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāyānaṃ mahāyānamiti bhagavannucyate /
ASāh, 1, 32.2 sadevamānuṣāsuraṃ lokamabhibhavanniryāsyati ākāśasamatayā atimahattayā tanmahāyānam /
ASāh, 1, 32.8 tasmānmahāyānaṃ mahāyānamityucyate /
ASāh, 2, 4.3 tena hi kauśika bodhisattvena mahāsattvena mahāsaṃnāhasaṃnaddhena bhavitavyam /
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
ASāh, 2, 17.1 evamukte śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat mahāpāramiteyamārya subhūte yaduta prajñāpāramitā /
ASāh, 2, 17.6 mahāpāramiteyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.10 tatkasya hetoḥ rūpamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.12 vijñānamahattayā hi kauśika mahāpāramiteyaṃ yaduta prajñāpāramitā /
ASāh, 2, 17.22 evaṃ mahāpāramiteti kauśika nābhiniviśate /
ASāh, 2, 17.24 tasmātkauśika mahāpāramiteyam apramāṇapāramiteyam aparimāṇapāramiteyam anantapāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 2.2 na ca khalu punardevaputrāstasya kulaputrasya vā kuladuhiturvā imāṃ prajñāpāramitāmudgṛhṇato dhārayato vācayataḥ paryavāpnuvataḥ pravartayamānasya araṇyagatasya vā vṛkṣamūlagatasya vā śūnyāgāragatasya vā abhyavakāśagatasya vā pathi gatasya vā utpathagatasya vā aṭavīgatasya vā mahāsamudragatasya vā tatra tatropasaṃkrāmato vā caṅkramyamāṇasya vā sthitasya vā niṣaṇṇasya vā vipannasya vā bhayaṃ vā bhaviṣyati stambhitatvaṃ vā bhaviṣyati utpatsyate vā //
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 6.21 catvāraś ca tasya mahārājānaḥ śakraś ca devānāmindro brahmā ca sahāpatiḥ sarve ca buddhā bhagavanto bodhisattvāś ca rakṣāvaraṇaguptiṃ saṃvidhāsyanti ya imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati /
ASāh, 3, 8.5 tatkasya hetoḥ mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 16.1 evamukte śakro devānāmindro bhagavantametadavocat mahāvidyeyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 3, 16.9 mahāvidyeyaṃ kauśika yaduta prajñāpāramitā /
ASāh, 3, 16.18 ye 'pi kecitkauśika etarhi aprameyeṣvasaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu buddhā bhagavanto 'nuttarāṃ samyaksaṃbodhimabhisaṃbudhyante te 'pi kauśika imāmeva vidyāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yaduta prajñāpāramitām /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 20.10 atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //
ASāh, 3, 20.10 atonirjātaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñatāmahāratnaṃ yaduta prajñāpāramitāmahāsamudrāt //
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
ASāh, 3, 21.16 mahāpṛthivī ca teṣāṃ bījānāṃ pratiṣṭhā /
ASāh, 3, 21.17 mahāpṛthivīpratiṣṭhitāni ca tāni bījāni virohanti /
ASāh, 3, 27.32 api tu khalu punaḥ kauśika yāvantastrisāhasramahāsāhasre lokadhātau kāmāvacarā rūpāvacarāś ca devaputrā anuttarāṃ samyaksaṃbodhim abhisaṃprasthitāḥ te 'pi tatrāgantavyaṃ maṃsyante /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 4, 1.29 ayameva bhagavaṃstrisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ eko bhāgaḥ kṛtvā sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.11 yathā ca bhagavan rājapuruṣo rājānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ evaṃ sa dharmabhāṇako dharmakāyānubhāvānmahato janakāyasya akutobhayaḥ pūjyaḥ /
ASāh, 4, 2.13 tasmāttarhi bhagavan tiṣṭhatu trisāhasramahāsāhasro lokadhātustathāgataśarīrāṇāṃ paripūrṇaścūlikābaddhaḥ ye 'pi bhagavan gaṅgānadīvālukopamā lokadhātavaḥ te 'pi sarve tathāgataśarīrāṇāṃ paripūrṇāścūlikābaddhā eko bhāgaḥ sthāpyeta iyaṃ ca prajñāpāramitā likhitvā dvitīyo bhāgaḥ sthāpyeta /
ASāh, 4, 5.1 evamukte śakro devānāmindro bhagavantametadavocat mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 4, 6.5 evamukte śakro devānāmindro bhagavantametadavocat mahāguṇasamanvāgateyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 1.3 evamimaṃ nirdeśaṃ śrutvā evaṃ mahārthikā bateyaṃ prajñāpāramitā evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bateyaṃ prajñāpāramitā evaṃ bahuguṇasamanvāgateyaṃ prajñāpāramitā aparityajanīyā mayā prajñāpāramitā rakṣitavyā mama prajñāpāramitā gopāyitavyā mama prajñāpāramitā paramadurlabhā hīyaṃ prajñāpāramitetyadhimuñcet /
ASāh, 5, 3.9 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 3.10 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet /
ASāh, 5, 6.7 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ etena paryāyeṇa ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 6.8 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ etena kauśika paryāyeṇa yāvanto gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā caturṣu dhyāneṣu pratiṣṭhāpayet /
ASāh, 5, 8.7 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ ye 'pi te kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 8.8 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpya puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi kecitkauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā dhyānāpramāṇārūpyasamāpattyabhijñāsu pratiṣṭhāpayet /
ASāh, 5, 17.1 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet //
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 18.1 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān srotaāpattiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā srotaāpattiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 10.27 tatkasya hetoḥ eṣa eva hi tasya mahānupalambho bhavati yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca /
ASāh, 6, 10.29 na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti /
ASāh, 6, 10.45 evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ //
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.8 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.9 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.10 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.11 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.14 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ /
ASāh, 6, 12.15 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ /
ASāh, 6, 12.16 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pratyekabuddhā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.17 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 6, 12.18 ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ /
ASāh, 6, 12.24 sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.7 yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati //
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.6 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.15 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.16 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta /
ASāh, 6, 17.23 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ /
ASāh, 6, 17.24 anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ /
ASāh, 6, 17.25 ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran /
ASāh, 6, 17.31 tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ /
ASāh, 6, 17.32 ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ /
ASāh, 7, 7.1 sthaviraḥ subhūtirāha mahāpāramiteyaṃ bhagavan yaduta prajñāpāramitā /
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.11 eṣa evāsya mahānupalambhaḥ syāt /
ASāh, 7, 7.20 anena bhagavan paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā //
ASāh, 7, 10.36 te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti /
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
ASāh, 7, 11.17 maiva mahāpratibhayaṃ tasyātmabhāvasya pramāṇamaśrauṣīdyasyeme doṣāḥ saṃvidyante //
ASāh, 7, 12.3 paścimāyā janatāyā ālokaḥ kṛto bhaviṣyati anena vāṅmanaḥkarmaṇā kṛtena saṃcitenopacitenopacitena evaṃ mahāntaṃ mahānirayeṣvātmabhāvaṃ parigṛhṇīteti /
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.3 katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.4 bhagavānāha evaṃrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.10 tathāgataśrāvakasaṃghe 'pi pratibādhite evaṃ tasya sarveṇa sarvaṃ sarvathā sarvaṃ triratnātparibāhyabhāvo bhavati aprameyāsaṃkhyeyataraś ca mahānakuśalakarmābhisaṃskāraḥ parigṛhīto bhavati //
ASāh, 8, 15.6 mahāsaṃnāhasaṃnaddho bhagavan bodhisattvo mahāsattvaḥ /
ASāh, 8, 15.10 mahāvīryapāramitāsaṃnāhaprāptaḥ sa bhagavan bodhisattvo mahāsattvo ya ākāśasamānāṃ dharmadhātusamānāṃ sattvānāṃ kṛtaśaḥ saṃnāhaṃ saṃnahyate //
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.1 atha khalu buddhānubhāvena ye trisāhasramahāsāhasre lokadhātau catvāro mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca mahābrahmāṇaḥ sahāpatiś ca mahābrahmā te sarve yena bhagavāṃstenopasaṃkrāntāḥ /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 8, 19.3 ekānte sthitāś ca te mahārājānaḥ sarve ca śakrā devendrāḥ sarve ca brahmakāyikā devā mahābrahmāṇaśca sahāpatiś ca mahābrahmā buddhānubhāvena buddhādhiṣṭhānena buddhasahasraṃ samanvāharanti sma /
ASāh, 9, 3.13 tatkasya hetoḥ tathā hi subhūte bahupratyarthikāni mahāratnāni bhavanti /
ASāh, 9, 3.15 anuttaraṃ cedaṃ subhūte mahāratnaṃ lokasya yaduta prajñāpāramitā /
ASāh, 9, 5.1 evamukte āyuṣmān subhūtirbhagavantametadavocat mahāpāramiteyaṃ bhagavaṃstasya bodhisattvasya mahāsattvasya yasyāsaṅgatā sarvadharmeṣu yo 'sāvanuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmo na ca kaṃciddharmamabhisaṃbudhyate dharmacakraṃ ca pravartayiṣyati na ca kaṃciddharmaṃ saṃdarśayiṣyati /
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.2 sa gacchenmahāsamudraṃ darśanāya /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.5 tatkasya hetoḥ anupūrvanimno hi mahāsamudraḥ na mahāsamudrasyābhyantare kaścitstambo vā stambanimittaṃ vā parvato vā parvatanimittaṃ veti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 11.6 kiṃcāpi sa na mahāsamudraṃ sākṣātpaśyati cakṣuṣā atha ca punaḥ sa niṣṭhāṃ gacchati abhyāsanno'smi mahāsamudrasya neto bhūyo dūre mahāsamudra iti /
ASāh, 10, 12.4 bhagavānāha tathā hi te subhūte bodhisattvā mahāsattvā bahujanahitāya pratipannā bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
ASāh, 10, 16.10 tatkasya hetoḥ evaṃ hyetatsubhūte bhavati yanmahāratnānāṃ bahavo'ntarāyā utpadyante //
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
ASāh, 10, 20.12 teṣāmapi śāriputra mahārthiko mahānuśaṃso mahāphalo mahāvipākaśca sa pariśramaḥ parispandaśca bhaviṣyati /
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.55 sa goṣpadodakena mahāsamudraṃ samīkartavyaṃ manyeta /
ASāh, 11, 1.63 tatkasya hetoḥ mahāyānasamprasthitā hi subhūte bodhisattvā mahāsattvā mahāsaṃnāhasaṃnaddhā bhavanti /
ASāh, 11, 13.1 evamukte āyuṣmān subhūtirbhagavantametadavocat kimatra bhagavan kāraṇaṃ yadiha māraḥ pāpīyānevaṃ mahāntamudyogamāpatsyate tathā tathā copāyena ceṣṭiṣyate yathemāṃ prajñāpāramitāṃ na kaścidudgrahīṣyati na dhārayiṣyati na vācayiṣyati na paryavāpsyati na pravartayiṣyati na deśayiṣyati nopadekṣyati noddekṣyati na svādhyāsyati na lekhayiṣyati na likhiṣyati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat prajñāpāramitānirjātā hi subhūte buddhānāṃ bhagavatāṃ sarvajñatā /
ASāh, 11, 13.6 ataḥ sa prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyāṃ mahatā saṃvegena mahāntamudyogamāpadyate /
ASāh, 11, 13.6 ataḥ sa prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyāṃ mahatā saṃvegena mahāntamudyogamāpadyate /
ASāh, 11, 13.7 sa mahatodyogena tathā tathopāyena ceṣṭate yathā na kaścidimāṃ prajñāpāramitāṃ likhedvā paryavāpnuyādveti //
ASāh, 11, 17.2 yāni tāni bhagavan mahāratnāni tāni bahupratyarthikāni bhavanti /
ASāh, 11, 19.4 tatkasya hetoḥ māro 'pi hyatra pāpīyān mahāntamudyogamāpatsyate antarāyakaraṇāya /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
ASāh, 12, 1.18 ye 'pi te subhūte etarhi aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā daśadiśi loke tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca anukampakā anukampāmupādāya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ te 'pi sarve enāmeva prajñāpāramitāmāgamya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 61.0 sanmahatparamottamotkṛṣṭāḥ pūjyamānaiḥ //
Aṣṭādhyāyī, 5, 4, 105.0 kumahadbhyām anyatarasyām //
Aṣṭādhyāyī, 6, 2, 38.0 mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu //
Aṣṭādhyāyī, 6, 2, 89.0 amahannavaṃ nagare 'nudīcām //
Aṣṭādhyāyī, 6, 2, 168.0 na avyayadikśabdagomahatsthūlamuṣṭipṛthuvatsebhyaḥ //
Aṣṭādhyāyī, 6, 3, 46.0 ān mahataḥ samānādhikaraṇajātīyayoḥ //
Aṣṭādhyāyī, 6, 4, 10.0 sāntamahataḥ saṃyogasya //
Buddhacarita
BCar, 1, 43.1 vālmīkirādau ca sasarja padyaṃ jagrantha yanna cyavano maharṣiḥ /
BCar, 1, 49.2 śākyeśvarasyālayamājagāma saddharmatarṣādasito maharṣiḥ //
BCar, 1, 60.1 cakrāṅkapādaṃ sa tato maharṣir jālāvanaddhāṅgulipāṇipādam /
BCar, 1, 70.2 uttārayiṣyatyayam uhyamānam ārtaṃ jagajjñānamahāplavena //
BCar, 1, 73.2 prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte //
BCar, 2, 25.1 naiḥśreyasaṃ tasya tu bhavyamarthaṃ śrutvā purastādasitānmaharṣeḥ /
BCar, 3, 12.1 niḥsṛtya kubjāśca mahākulebhyo vyūhāśca kairātakavāmanānām /
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
BCar, 3, 42.2 rogābhidhānaḥ sumahānanarthaḥ śakto 'pi yenaiṣa kṛto 'svatantraḥ //
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 15.2 strīṇāmapi mahatteja itaḥ kāryo 'tra niścayaḥ //
BCar, 4, 16.1 purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ /
BCar, 4, 18.1 gautamaṃ dīrghatapasaṃ maharṣiṃ dīrghajīvinam /
BCar, 4, 20.1 viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ /
BCar, 4, 20.1 viśvāmitro maharṣiśca vigāḍho 'pi mahattapaḥ /
BCar, 4, 74.1 utathyasya ca bhāryāyāṃ mamatāyāṃ mahātapaḥ /
BCar, 4, 99.2 ayomayīṃ tasya paraimi cetanāṃ mahābhaye rajyati yo na roditi //
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 5, 55.1 mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā /
BCar, 6, 11.1 kimuktvā bahu saṃkṣepātkṛtaṃ me sumahatpriyam /
BCar, 6, 12.1 ityuktvā sa mahābāhuranuśaṃsacikīrṣayā /
BCar, 6, 31.1 tannārhasi mahābāho vihātuṃ putralālasam /
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 7, 35.2 deśādanāryair abhibhūyamānānmaharṣayo dharmam ivāpayāntam //
BCar, 7, 40.2 juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva maharṣibhiśca //
BCar, 7, 49.2 dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi maharṣikalpāḥ //
BCar, 8, 35.2 suhṛdbruveṇa hy avipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ //
BCar, 8, 52.1 mahormimanto mṛdavo 'sitāḥ śubhāḥ pṛthakpṛthaṅmūlaruhāḥ samudgatāḥ /
BCar, 8, 53.1 pralambabāhurmṛgarājavikramo maharṣabhākṣaḥ kanakojjvaladyutiḥ /
BCar, 8, 64.2 sukhaṃ vibhīrmāmapahāya roṣaṇāṃ mahendraloke 'psaraso jighṛkṣati //
BCar, 8, 71.2 mahāravindairiva vṛṣṭitāḍitairmukhaiḥ sabāṣpair vanitā vicukruśuḥ //
BCar, 8, 75.1 bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam /
BCar, 9, 10.1 tāvarcayāmāsatur arhatas taṃ divīva śukrāṅgirasau mahendram /
BCar, 9, 10.2 pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ //
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 11, 12.1 samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya /
BCar, 11, 14.2 darpānmaharṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta //
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 16.1 balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ /
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
BCar, 11, 55.1 lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ /
BCar, 12, 35.1 yasmādatra ca bhūtāni pramuhyanti mahāntyapi /
BCar, 12, 35.2 tasmādeṣa mahābāho mahāmoha iti smṛtaḥ //
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
BCar, 12, 119.2 kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ //
BCar, 13, 1.1 tasminvimokṣāya kṛtapratijñe rājarṣivaṃśaprabhave maharṣau /
BCar, 13, 20.2 karaṅkavaktrā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca //
BCar, 13, 30.1 mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
BCar, 13, 33.1 upaplavaṃ dharmavidhestu tasya dṛṣṭvā sthitaṃ mārabalaṃ maharṣiḥ /
BCar, 13, 36.2 na vivyathe nodvivije maharṣiḥ krīḍatsubālebhya ivoddhatebhyaḥ //
BCar, 13, 41.1 kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja /
BCar, 13, 48.1 jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho maharṣeḥ /
BCar, 13, 49.1 strī meghakālī tu kapālahastā kartuṃ maharṣeḥ kila cittamoham /
BCar, 13, 52.1 tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān /
BCar, 13, 56.2 dṛṣṭvarṣaye drugdham avairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa //
BCar, 13, 57.2 naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena //
BCar, 13, 61.2 mahābhiṣaṅ nārhati vighnameṣa jñānauṣadhārthaṃ parikhidyamānaḥ //
BCar, 13, 63.1 sattveṣu naṣṭeṣu mahāndhakāre jñānapradīpaḥ kriyamāṇa eṣaḥ /
BCar, 13, 64.1 dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagat pāram avindamānam /
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
BCar, 13, 72.1 dravati saparipakṣe nirjite puṣpaketau jayati jitatamaske nīrajaske maharṣau /
Carakasaṃhitā
Ca, Sū., 1, 7.1 tadā bhūteṣvanukrośaṃ puraskṛtya maharṣayaḥ /
Ca, Sū., 1, 13.2 vaikhānasā vālakhilyāstathā cānye maharṣayaḥ //
Ca, Sū., 1, 16.2 prādurbhūto manuṣyāṇāmantarāyo mahān ayam //
Ca, Sū., 1, 28.1 maharṣayas te dadṛśuryathāvajjñānacakṣuṣā /
Ca, Sū., 3, 30.2 ihātrijaḥ siddhatamān uvāca dvātriṃśataṃ siddhamaharṣipūjyaḥ /
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 8.1 pañcāśanmahākaṣāyā iti yaduktaṃ tadanuvyākhyāsyāmaḥ tadyathā jīvanīyo bṛṃhaṇīyo lekhanīyo bhedanīyaḥ saṃdhānīyo dīpanīya iti ṣaṭkaḥ kaṣāyavargaḥ balyo varṇyaḥ kaṇṭhyo hṛdya iti catuṣkaḥ kaṣāyavargaḥ tṛptighno 'rśoghnaḥ kuṣṭhaghnaḥ kaṇḍūghnaḥ krimighno viṣaghna iti ṣaṭkaḥ kaṣāyavargaḥ stanyajananaḥ stanyaśodhanaḥ śukrajananaḥ śukraśodhana iti catuṣkaḥ kaṣāyavargaḥ snehopagaḥ svedopago vamanopago virecanopaga āsthāpanopago 'nuvāsanopagaḥ śirovirecanopaga iti saptakaḥ kaṣāyavargaḥ chardinigrahaṇastṛṣṇānigrahaṇo hikkānigrahaṇa iti trikaḥ kaṣāyavargaḥ purīṣasaṃgrahaṇīyaḥ purīṣavirajanīyo mūtrasaṃgrahaṇīyo mūtravirajanīyo mūtravirecanīya iti pañcakaḥ kaṣāyavargaḥ kāsaharaḥ śvāsaharaḥ śothaharo jvaraharaḥ śramahara iti pañcakaḥ kaṣāyavargaḥ dāhapraśamanaḥ śītapraśamana udardapraśamano 'ṅgamardapraśamanaḥ śūlapraśamana iti pañcakaḥ kaṣāyavargaḥ śoṇitasthāpano vedanāsthāpanaḥ saṃjñāsthāpanaḥ prajāsthāpano vayaḥsthāpana iti pañcakaḥ kaṣāyavargaḥ iti pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti /
Ca, Sū., 4, 19.1 iti pañcakaṣāyaśatānyabhisamasya pañcāśanmahākaṣāyā mahatāṃ ca kaṣāyāṇāṃ lakṣaṇodāharaṇārthaṃ vyākhyātā bhavanti //
Ca, Sū., 4, 25.2 mahatāṃ ca kaṣāyāṇāṃ pañcāśat parikīrtitā //
Ca, Sū., 5, 61.2 mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 12, 3.0 vātakalākalājñānamadhikṛtya parasparamatāni jijñāsamānāḥ samupaviśya maharṣayaḥ papracchuranyo'nyaṃ kiṃguṇo vāyuḥ kimasya prakopaṇam upaśamanāni vāsya kāni kathaṃ cainam asaṃghātavantam anavasthitam anāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā kāni cāsya kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo veti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 17.1 maharṣīṇāṃ matiryā yā punarvasumatiśca yā /
Ca, Sū., 13, 48.1 asthisandhisirāsnāyumarmakoṣṭhamahārujaḥ /
Ca, Sū., 13, 49.1 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ /
Ca, Sū., 13, 70.1 udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat /
Ca, Sū., 14, 7.1 vyādhau śīte śarīre ca mahān svedo mahābale /
Ca, Sū., 14, 7.1 vyādhau śīte śarīre ca mahān svedo mahābale /
Ca, Sū., 14, 63.1 holākasveda ityeṣa sukhaḥ prokto maharṣiṇā /
Ca, Sū., 14, 70.3 svedādhikāre yadvācyamuktametanmaharṣiṇā /
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 16, 31.2 śrūyatāmatra yā somya yuktirdṛṣṭā maharṣibhiḥ //
Ca, Sū., 17, 18.2 tataḥ śūlaṃ mahattasya vātāt samupajāyate //
Ca, Sū., 17, 39.2 chidyamānaṃ yathā śastrairjātakaṇḍūṃ mahārujam //
Ca, Sū., 17, 85.1 avagāḍhārtinistodā mahāvāstuparigrahā /
Ca, Sū., 17, 86.1 stabdhā sirājālavatī snigdhāsrāvā mahāśayā /
Ca, Sū., 17, 87.1 piḍakā nātimahatīkṣiprapākā mahārujā /
Ca, Sū., 17, 89.2 mahatī vinatā nīlā piḍakā vinatā matā //
Ca, Sū., 17, 90.2 bāhyā tvaksnāyumāṃsotthā kaṇḍarābhā mahārujā //
Ca, Sū., 17, 97.2 sarvāsu ca mahacchūlaṃ vidradhīṣūpajāyate //
Ca, Sū., 17, 109.2 mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca, Sū., 17, 109.2 mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 20, 25.2 samyaṅmahati rogāṇāmadhyāye tattvadarśinā //
Ca, Sū., 22, 30.1 abhiṣyaṇṇā mahādoṣā marmasthā vyādhayaśca ye /
Ca, Sū., 24, 55.2 prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā //
Ca, Sū., 25, 3.2 sametānāṃ maharṣīṇāṃ prādurāsīdiyaṃ kathā //
Ca, Sū., 26, 6.1 ete śrutavayovṛddhā jitātmāno maharṣayaḥ /
Ca, Sū., 26, 48.2 yathā mahatpañcamūlaṃ yathābjānūpam āmiṣam //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 82.0 tatra yānyāhāramadhikṛtya bhūyiṣṭham upayujyante teṣām ekadeśaṃ vairodhikam adhikṛtyopadekṣyāmaḥ na matsyān payasā sahābhyavaharet ubhayaṃ hy etanmadhuraṃ madhuravipākaṃ mahābhiṣyandi śītoṣṇatvādviruddhavīryaṃ viruddhavīryatvācchoṇitapradūṣaṇāya mahābhiṣyanditvānmārgoparodhāya ca //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Sū., 26, 107.1 matir āsīnmaharṣīṇāṃ yā yā rasaviniścaye /
Ca, Sū., 27, 11.2 mahāṃstasyānu kalamastasyāpyanu tataḥ pare //
Ca, Sū., 27, 34.2 dvitīyo'yaṃ śamīdhānyavargaḥ prokto maharṣiṇā //
Ca, Sū., 27, 83.1 rohito dīpanīyaśca laghupāko mahābalaḥ /
Ca, Sū., 30, 3.1 arthe daśa mahāmūlāḥ samāsaktā mahāphalāḥ /
Ca, Sū., 30, 3.1 arthe daśa mahāmūlāḥ samāsaktā mahāphalāḥ /
Ca, Sū., 30, 3.2 mahaccārthaśca hṛdayaṃ paryāyairucyate budhaiḥ //
Ca, Sū., 30, 7.2 hṛdayaṃ mahadarthaśca tasmāduktaṃ cikitsakaiḥ //
Ca, Sū., 30, 8.1 tena mūlena mahatā mahāmūlā matā daśa /
Ca, Sū., 30, 8.1 tena mūlena mahatā mahāmūlā matā daśa /
Ca, Sū., 30, 12.1 tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ /
Ca, Sū., 30, 13.1 tanmahat tā mahāmūlās taccaujaḥ parirakṣatā /
Ca, Sū., 30, 13.1 tanmahat tā mahāmūlās taccaujaḥ parirakṣatā /
Ca, Sū., 30, 86.2 arthe daśamahāmūlāḥ saṃjñā cāsāṃ yathā kṛtā /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 4, 38.1 imāṃścaturaḥ pramehān vātajānasādhyānācakṣate bhiṣajaḥ mahātyayikatvādviruddhopakramatvācceti //
Ca, Nid., 4, 51.1 mandotsāham atisthūlam atisnigdhaṃ mahāśanam /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 8, 33.2 sādhyate kṛcchrasādhyastu yatnena mahatā cirāt //
Ca, Vim., 3, 17.1 saṃkathā dharmaśāstrāṇāṃ maharṣīṇāṃ jitātmanām /
Ca, Vim., 3, 35.1 karma kiṃcit kvacit kāle vipāke niyataṃ mahat /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 3, 36.3 na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 6.2 vyādhitānāṃ vināśāya kleśāya mahate 'pi vā //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 20.3 tatra pratiniviṣṭāyāṃ pariṣadi jñānavijñānavacanaprativacanaśaktisampannāyāṃ mūḍhāyāṃ vā na kathaṃcit kenacit saha jalpo vidhīyate mūḍhāyāṃ tu suhṛtpariṣadyudāsīnāyāṃ vā jñānavijñānavacanaprativacanaśaktīr antareṇāpyadīptayaśasā mahān avidviṣṭenāpi saha jalpo vidhīyate /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 107.2 te mahotsāhāḥ kriyāvantaḥ kleśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca //
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Vim., 8, 110.1 smṛtimanto bhaktimantaḥ kṛtajñāḥ prājñāḥ śucayo mahotsāhā dakṣā dhīrāḥ samaravikrāntayodhinastyaktaviṣādāḥ suvyavasthitagatigambhīrabuddhiceṣṭāḥ kalyāṇābhiniveśinaśca sattvasārāḥ /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 73.2 na mṛtasyātmaliṅgāni tasmād āhur maharṣayaḥ //
Ca, Śār., 1, 80.1 vibhutvamata evāsya yasmāt sarvagato mahān /
Ca, Śār., 1, 117.1 na hi karma mahatkiṃcit phalaṃ yasya na bhujyate /
Ca, Śār., 2, 48.2 ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ /
Ca, Śār., 2, 48.2 ihāgniveśasya mahārthayuktaṃ ṣaṭtriṃśakaṃ praśnagaṇaṃ maharṣiḥ /
Ca, Śār., 3, 20.2 śrūyatāṃ cedamadhyātmamātmajñānabalaṃ mahat //
Ca, Śār., 4, 1.1 athāto mahatīṃ garbhāvakrāntiṃ śārīraṃ vyākhyāsyāmaḥ //
Ca, Śār., 4, 38.3 mahāśanaṃ straiṇaṃ strīrahaskāmamaśuciṃ śucidveṣiṇaṃ bhīruṃ bhīṣayitāraṃ vikṛtavihārāhāraśīlaṃ paiśācaṃ vidyāt /
Ca, Śār., 5, 16.1 yayā bhinattyatibalaṃ mahāmohamayaṃ tamaḥ //
Ca, Śār., 7, 12.0 nava mahānti chidrāṇi sapta śirasi dve cādhaḥ //
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Śār., 8, 9.3 sāyaṃ prātaśca śaśvacchvetaṃ mahāntaṃ vṛṣabhamājāneyaṃ vā haricandanāṅgadaṃ paśyet /
Ca, Śār., 8, 12.1 yā tu strī śyāmaṃ lohitākṣaṃ vyūḍhoraskaṃ mahābāhuṃ ca putramāśāsīta yā vā kṛṣṇaṃ kṛṣṇamṛdudīrghakeśaṃ śuklākṣaṃ śukladantaṃ tejasvinam ātmavantam eṣa evānayorapi homavidhiḥ /
Ca, Śār., 8, 26.1 yasyāḥ punar uṣṇatīkṣṇopayogād garbhiṇyā mahati saṃjātasāre garbhe puṣpadarśanaṃ syādanyo vā yonisrāvastasyā garbho vṛddhiṃ na prāpnoti niḥsrutatvāt sa kālamavatiṣṭhate'timātraṃ tamupaviṣṭakamityācakṣate kecit /
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 68.2 putrāśiṣāṃ karma samṛddhikārakaṃ yaduktam etanmahadarthasaṃhitam /
Ca, Indr., 5, 27.2 vyādhitānāṃ vināśāya kleśāya mahate 'pi vā //
Ca, Indr., 5, 45.2 na svapedyaṃ punardṛṣṭvā sa sadyaḥ syānmahāphalaḥ //
Ca, Indr., 6, 3.1 katamāni śarīrāṇi vyādhimanti mahāmune /
Ca, Indr., 7, 8.2 madhyamalpaṃ mahaccoktaṃ pramāṇaṃ trividhaṃ nṛṇām //
Ca, Indr., 7, 13.2 vāyavī tu vināśāya kleśāya mahate 'pi vā //
Ca, Indr., 11, 5.2 saṃvatsarānte jantuḥ sa saṃpaśyati mahattamaḥ //
Ca, Indr., 11, 21.2 mahāmohāvṛtamanāḥ paśyannapi na paśyati //
Ca, Indr., 12, 23.1 raso vā kaṭukastīvro gandho vā kauṇapo mahān /
Ca, Indr., 12, 88.1 ārogyādbalamāyuśca sukhaṃ ca labhate mahat /
Ca, Cik., 1, 11.1 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān /
Ca, Cik., 1, 59.1 idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam /
Ca, Cik., 1, 59.2 bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ //
Ca, Cik., 1, 78.2 tathābhavan maharṣīṇāṃ rasāyanavidhiḥ purā //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Ca, Cik., 2, 20.1 prāṇakāmāḥ purā jīrṇāścyavanādyā maharṣayaḥ /
Ca, Cik., 2, 23.2 nirdiṣṭāḥ prāṇakāmīye saptatriṃśanmaharṣiṇā //
Ca, Cik., 3, 300.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
Ca, Cik., 4, 5.2 mahāgadaṃ mahāvegam agnivacchīghrakāri ca /
Ca, Cik., 4, 5.2 mahāgadaṃ mahāvegam agnivacchīghrakāri ca /
Ca, Cik., 5, 13.1 jvaraḥ pipāsā vadanāṅgarāgaḥ śūlaṃ mahajjīryati bhojane ca /
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 5, 55.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
Ca, Cik., 5, 169.1 saṃcitaḥ kramaśo gulmo mahāvāstuparigrahaḥ /
Ca, Cik., 22, 6.2 saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau //
Ca, Cik., 23, 130.1 vṛttabhogo mahākāyaḥ śvasannūrdhvekṣaṇaḥ pumān /
Ca, Cik., 1, 3, 5.2 yāvad aicchaṃs tapastepus tatprabhāvān mahābalāḥ //
Ca, Cik., 1, 3, 8.1 sthitā maharṣayaḥ pūrvaṃ nahi kiṃcid rasāyanam /
Ca, Cik., 1, 3, 66.1 karapracitike pāde daśa ṣaṭ ca maharṣiṇā /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 57.1 dharmārthaṃ cārthakāmārthamāyurvedo maharṣibhiḥ /
Garbhopaniṣat
GarbhOp, 1, 11.0 atha yonidvāraṃ samprāpto yantreṇāpīḍyamāno mahatā duḥkhena jātamātras tu vaiṣṇavena vāyunā saṃspṛṣṭas tadā na smarati janma maraṇāni na ca karma śubhāśubhaṃ vindati //
Lalitavistara
LalVis, 1, 2.1 ekasminsamaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣusahasraiḥ //
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
LalVis, 1, 58.1 jñānodadhiṃ śuddhamahānubhāvaṃ dharmeśvaraṃ sarvavidaṃ munīśam /
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 1, 75.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca etarhi cāgatānāṃ ca bodhisattvānāṃ mahāsattvānām //
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
LalVis, 1, 82.1 idaṃ mune rāganisūdanāḍhya vaipulyasūtraṃ hi mahānidānam /
LalVis, 1, 85.1 tadbhikṣavo me śṛṇuteha sarve vaipulyasūtraṃ hi mahānidānam /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 5.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaddhastiratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyāṃ taddhastiratnamabhiruhya imāmeva mahāpṛthivīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 6.3 yadā ca rājā kṣatriyo mūrdhābhiṣikto 'śvaratnaṃ mīmāṃsitukāmo bhavati atha sūryasyābhyudgamanavelāyām aśvaratnamabhiruhya imāmeva mahāpṛthvīṃ samudraparikhāṃ samudraparyantāṃ samantato 'nvāhiṇḍya rājadhānīmāgatya praśāsanaratiḥ pratyanubhavati /
LalVis, 3, 10.6 sa imāṃ mahāpṛthivīṃ sasāgaraparyantām akhilām akaṇṭakām adaṇḍenāśastreṇābhinirjityādhyāsayati /
LalVis, 3, 12.1 tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma /
LalVis, 3, 14.1 iti hi bhikṣavo bodhisattvastuṣitavarabhavanasthitaścatvāri mahāvilokitāni vilokayati sma /
LalVis, 3, 18.7 tamarthaṃ ca sampratītya bodhisattvastuṣitavarabhavanasthaścatvāri mahāvilokitāni vilokayati sma //
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 20.1 apare tvāhur idaṃ punaḥ kauśalakulaṃ mahāvāhanaṃ ca mahāparivāraṃ ca mahādhanaṃ ca /
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 23.1 apare tvevamāhuḥ idaṃ pradyotakulaṃ mahābalaṃ ca mahāvāhanaṃ ca paracamūśirasi vijayalabdhaṃ ca /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 27.3 sa tāṃ mahatīṃ bodhisattvadevaparṣadametadavocat etanmārṣā etameva bodhisattvamupasaṃkramya pariprakṣyāmaḥ kīdṛgguṇasampanne kule caramabhaviko bodhisattvaḥ pratyājāyata iti /
LalVis, 3, 28.1 tato bodhisattvastaṃ mahāntaṃ bodhisattvagaṇaṃ devagaṇaṃ ca vyavalokya etadavocat catuṣṣaṣṭyākārairmārṣāḥ sampannakulaṃ bhavati yatra caramabhaviko bodhisattvaḥ pratyājāyate /
LalVis, 3, 28.43 mahāparivāraṃ ca tatkulaṃ bhavati /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 31.4 sarvaśākyaviṣaye caikarājā pūjito mānitaḥ śreṣṭhigṛhapatyamātyapāriṣadyānāṃ prāsādiko darśanīyo nātivṛddho nātitaruṇo 'bhirūpaḥ sarvaguṇopetaḥ śilpajñaḥ kālajña ātmajño dharmajñastattvajño lokajño lakṣaṇajño dharmarājo dharmeṇānuśāstā avaropitakuśalamūlānāṃ ca sattvānāṃ kapilavastumahānilayaḥ /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 32.3 sabhāgadevaiḥ parivārito ṛṣiḥ saṃbodhisattvebhi mahāyaśobhiḥ //
LalVis, 3, 43.2 māyāya devīya samā kuto 'ntarī pratirūpa sā vai jananī maharṣeḥ //
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 4, 3.2 iti hi bhikṣava evaṃguṇasamanvāgate siṃhāsane niṣadya bodhisattvastāṃ mahatīṃ devaparṣadamāmantrayate sma vyavalokayata mārṣā bodhisattvasya kāyaṃ śatapuṇyalakṣaṇasamalaṃkṛtam /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 5, 1.1 iti hi bhikṣavo bodhisattvastāṃ mahatīṃ devaparṣadamanayā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya kṣamāpayitvā maṅgalyāṃ devaparṣadamāmantrayate sma gamiṣyāmyahaṃ mārṣā jambudvīpam /
LalVis, 5, 2.2 atha bodhisattvastāṃ mahatīṃ devaparṣadamevamāha ayaṃ maitreyo bodhisattvo yuṣmākaṃ dharmaṃ deśayiṣyati /
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 5, 3.8 kecidāhur mahoragarūpeṇa /
LalVis, 5, 3.14 tatpunaḥ kīdṛśaṃ gajavaramahāpramāṇaḥ ṣaḍdanto hemajālasaṃkāśaḥ suruciraḥ suraktaśīrṣaḥ sphuṭitagalitarūpavān /
LalVis, 5, 9.1 ye ca rājñaḥ śuddhodanasya gṛhavarapradhāne mahatyantaḥpure bherīmṛdaṅgapaṇavatūṇavavīṇāveṇuvallakīsaṃpatāḍaprabhṛtayas tūryabhāṇḍāḥ te sarve svayamaghaṭṭitā eva manojñaśabdaṃ muñcanti sma /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.2 pracalatā ca bhikṣavo bodhisattvena tathārūpā kāyāt prabhā muktābhūd yayā prabhayā ayaṃ trisāhasramahāsāhasro lokadhāturevaṃ vipulavistīrṇo mahatodāreṇa supracalitapūrveṇa divyaprabhāsamatikrāntenāvabhāsena parisphuṭo 'bhūt /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 5, 76.4 tathāpi tasmin samaye mahata udārasyāvabhāsasya prādurbhāvo 'bhūt /
LalVis, 5, 77.1 ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittamabhūt /
LalVis, 5, 77.1 ayaṃ ca trisāhasramahāsāhasro lokadhātuḥ ṣaḍvikāram aṣṭādaśamahānimittamabhūt /
LalVis, 5, 77.21 devakoṭīnayutaśatasahasrāṇi pāṇibhiraṃsaiḥ śirobhistaṃ mahāvimānaṃ vahanti sma /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 6, 44.1 atha khalu brahmā sahāpatiścaturaśītyā devakoṭyā nayutaśatasahasraḥ sārdhaṃ taṃ ratnavyūhaṃ bodhisattvaparibhogaṃ parigṛhya mahati brāhme vimāne triyojanaśatike pratiṣṭhāpyānekair daivakoṭīnayutaśatasahasraiḥ samantato 'nuparivārya jambūdvīpamavatārayati sma //
LalVis, 6, 45.1 tena khalu punaḥ samayena kāmāvacarāṇāṃ devānāṃ mahāsaṃnipāto 'bhūt bhagavatsakāśe gantum /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 49.2 na ca kaścittaṃ padmaṃ paśyati sma anyatra sārathinarottamād daśaśatasāhasrikācca mahābrahmaṇaḥ /
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 49.3 yacceha trisāhasramahāsāhasralokadhātāvojo vā maṇḍo vā raso vā tatsarvaṃ tasmin mahāpadme madhubinduḥ saṃtiṣṭhate sma //
LalVis, 6, 52.11 svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṃ saṃjānīte sma //
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 55.1 āgacchanti sma khalu punarbhikṣavaścatvāro mahārājāno 'ṣṭāviṃśacca mahāyakṣasenāpatayaḥ sārdhaṃ pañcamātrayakṣaśataiḥ pūrvāhṇakālasamaye bodhisattvasya darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 62.7 sarve ca kapilāhvaye mahāpuravare śākyā anye ca sattvāḥ khādanti sma pibanti sma krīḍanti sma pravicārayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma kaumodyāmiva cāturmāsyāmekāntare krīḍāsukhavihārairviharanti sma /
LalVis, 7, 1.14 daśa ca pūrṇakumbhasahasrāṇi kapilavastu mahānagaraṃ pradakṣiṇīkurvanti saṃdṛśyante sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 31.2 samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṃ bhittvā mahāpadmaṃ prādurabhūt /
LalVis, 7, 31.2 samanantarāvatīrṇasya ca bodhisattvasya mahāsattvasya mahāpṛthivīṃ bhittvā mahāpadmaṃ prādurabhūt /
LalVis, 7, 31.6 sa tasmin mahāpadme sthitvā caturdiśamavalokayati sma /
LalVis, 7, 32.1 tasmin khalu punaḥ samaye bodhisattvaḥ pūrvakuśalamūlavipākajenāpratihatena divyacakṣuprādurbhūtena divyena cakṣuṣā sarvāvantaṃ trisāhasraṃ mahāsāhasraṃ lokadhātuṃ sanagaranigamajanapadarāṣṭrarājadhānīṃ sadevamānuṣaṃ paśyati sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
LalVis, 7, 32.16 atha tasmin samaye ayaṃ trisāhasramahāsāhasralokadhātuḥ svareṇābhivijñāpto 'bhūt /
LalVis, 7, 33.2 mahataśca pṛthivīcālasya loke prādurbhāvo 'bhūt bhairavasya romaharṣaṇasya /
LalVis, 7, 33.4 sarvartukālikāśca vṛkṣāstasmin samaye trisāhasramahāsāhasralokadhātau saṃkusumitāḥ phalitāśca /
LalVis, 7, 33.9 upariṣṭāccāntarikṣādadṛśyā gambhīrā mahābrahmaghoṣāḥ saṃśrūyante sma /
LalVis, 7, 33.11 paramasukhasaṃsparśayā ca sarvasattvakāyacittasukhasaṃjananyā lokottarayā anekaśatasahasravarṇaprabhayā sarvatrisāhasramahāsāhasralokadhātuḥ parisphuṭo 'bhūt /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 34.1 yadā ca bodhisattvo jātamātraḥ sapta padāni prakrānto 'bhūd asaṃkhyeyākalpakoṭinayutaśatasahasraiḥ sucaritacaraṇair mahāvīryamahāsthāmadharmatāpratilambhena tasmin samaye daśadiglokadhātusthitā buddhā bhagavantastaṃ pṛthvīpradeśaṃ vajramayam adhitiṣṭhanti sma /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 34.2 yena mahāpṛthivī tasmin pradeśe nāvatīryata tāvanmahābalavegasamanvāgato hi bhikṣavo jātamātro bodhisattvaḥ sapta padāni prakrānto 'bhūt /
LalVis, 7, 34.3 sarvalokāntarikāśca tasmin samaye mahatāvabhāsena sphuṭā abhūvan /
LalVis, 7, 34.4 mahāṃśca tasmin samaye gītaśabdo 'bhūnnṛtyaśabdaḥ /
LalVis, 7, 41.3 te tena viṣamena samudācāreṇāvīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 83.1 iti hi bhikṣavaḥ saptame divase yādṛśenaiva vyūhena māyādevī kapilavastuno mahānagarādudyānabhūmimabhiniṣkrāntābhūt tataḥ koṭīśatasahasraguṇottareṇa mahāvyūhena bodhisattvaḥ kapilavastu mahānagaraṃ prāvikṣat /
LalVis, 7, 83.16 yasmiṃśca varapravararathe bodhisattvaḥ samabhirūḍho 'bhūt sa kāmāvacarairdevair anekairmahāvyūhaiḥ samalaṃkṛto 'bhūt /
LalVis, 7, 85.2 tatra ca nānāratnavyūho nāma mahāprāsādastaṃ bodhisattvaḥ samārūḍho 'bhūt /
LalVis, 7, 86.2 tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena /
LalVis, 7, 86.6 sa divyena cakṣuṣā sarvaṃ jambudvīpamanuvilokayannadrākṣīt kapilāhvaye mahāpuravare rājñaḥ śuddhodanasya gṛhe kumāraṃ jātaṃ śatapuṇyatejastejitaṃ sarvalokamahitaṃ dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātram /
LalVis, 7, 86.7 dṛṣṭvā ca punarnaradattaṃ māṇavakamāmantrayate sma yat khalu māṇavaka jānīyā jambudvīpe mahāratnamutpannam /
LalVis, 7, 86.8 kapilavastuni mahānagare rājñaḥ śuddhodanasya gṛhe kumāro jātaḥ śatapuṇyatejastejitaḥ sarvalokamahito dvātriṃśanmahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 86.14 sa imaṃ mahāpṛthivīmaṇḍalaṃ samudraparikhamadaṇḍenāśastreṇa svena dharmeṇa balenābhibhūyābhinirjitya rājyaṃ kariṣyatyaiśvaryādhipatyena /
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 7, 87.1 atha khalvasito maharṣiḥ sārdhaṃ naradattena bhāgineyena rājahaṃsa iva gaganatalādabhyudgamya samutplutya yena kapilavastu mahānagaraṃ tenopasaṃkrāmat /
LalVis, 7, 87.2 upasaṃkramya ṛddhiṃ pratisaṃhṛtya padbhyāmeva kapilavastu mahānagaraṃ praviśya yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 88.1 iti hi bhikṣavo 'sito maharṣiḥ paśyati sma rājñaḥ śuddhodanasya gṛhadvāre 'nekāni prāṇiśatasahasrāṇi saṃnipatitāni /
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.3 parameti dauvāriko 'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 88.6 atha rājā śuddhodano 'sitasya maharṣerāsanaṃ prajñāpya taṃ puruṣamevamāha praviśatu ṛṣiriti /
LalVis, 7, 88.7 atha sa puruṣo rājakulānniṣkramyāsitaṃ maharṣimevamāha praviśeti //
LalVis, 7, 89.1 atha khalvasito maharṣiryena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 89.2 upasaṃkramya purataḥ sthitvā rājānaṃ śuddhodanamevamāha jaya jaya mahārāja ciramāyuḥ pālaya dharmeṇa rājyaṃ kārayeti //
LalVis, 7, 90.1 atha sa rājā śuddhodano 'sitasya maharṣerarghapādyamarcanaṃ ca kṛtvā sādhu suṣṭhu ca parigṛhya āsanenopanimantrayate sma /
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 90.4 evamukte 'sito maharṣī rājānaṃ śuddhodanametadavocat putraste mahārāja jātastamahaṃ draṣṭukāma ihāgata iti //
LalVis, 7, 91.1 rājā āha svapiti maharṣe kumāraḥ /
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
LalVis, 7, 92.1 ṛṣiravocan na mahārāja tādṛśā mahāpuruṣāściraṃ svapanti /
LalVis, 7, 93.1 iti hi bhikṣavo bodhisattvo 'sitasya maharṣeranukampayā jāgaraṇanimittamakarot /
LalVis, 7, 93.2 atha khalu rājā śuddhodanaḥ sarvārthasiddhaṃ kumāramubhābhyāṃ pāṇibhyāṃ sādhu ca suṣṭhu cānuparigṛhya asitasya maharṣerantikamupanāmayati sma //
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
LalVis, 7, 95.1 adrākṣīdrājā śuddhodano 'sitaṃ maharṣiṃ rudantamaśrūṇi ca pravartayamānaṃ gambhīraṃ ca niśvasantam /
LalVis, 7, 95.2 dṛṣṭvā ca saṃharṣitaromakūpajātastvaritatvaritaṃ dīnamanā asitaṃ maharṣimetadavocat kimidamṛṣe rodasi aśrūṇi ca pravartayasi gambhīraṃ ca niśvasasi mā khalu kumārasya kācidvipratipattiḥ //
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.1 evamukte 'sito maharṣī rājānaṃ śuddhodanamevamāha nāhaṃ mahārāja kumārasyārthena rodimi nāpyasya kācidvipratipattiḥ /
LalVis, 7, 96.3 tatkasmāddhetor ahaṃ ca mahārāja jīrṇo vṛddho mahallakaḥ /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 96.15 tadyathā mahārāja audumbarapuṣpaṃ kadācitkarhicilloke utpadyate evameva mahārāja kadācitkarhicidbahubhiḥ kalpakoṭinayutairbuddhā bhagavanto loke utpadyante /
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
LalVis, 7, 97.1 yathā hyasmākaṃ mahārāja mantravedaśāstreṣvāgacchati nārhati sarvārthasiddhaḥ kumāro 'gāram adhyāvasitum /
LalVis, 7, 97.2 tatkasya hetos tathā hi mahārāja sarvārthasiddhaḥ kumāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgataḥ /
LalVis, 7, 97.4 uṣṇīṣaśīrṣo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.5 anena mahārāja prathamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.8 ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā /
LalVis, 7, 97.14 brahmasvaro mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.24 nyagrodhaparimaṇḍalo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.35 dīrghāṅguliradhaḥkramatalayormahārāja sarvārthasiddhasya kumārasya cakre jāte ci arciṣmatī prabhāsvare site sahasrāre sanemike sanābhike /
LalVis, 7, 97.36 supratiṣṭhitasamapādo mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.37 anena mahārāja dvātriṃśattamena mahāpuruṣalakṣaṇena samanvāgataḥ sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 97.38 na ca mahārāja cakravartināmevaṃvidhāni lakṣaṇāni bhavanti /
LalVis, 7, 98.1 saṃvidyante khalu punarmahārāja sarvārthasiddhasya kumārasya kāye 'śītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 98.3 katamāni ca mahārāja tānyaśītyanuvyañjanāni tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.3 katamāni ca mahārāja tānyaśītyanuvyañjanāni tadyathā tuṅganakhaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.4 tāmranakhaśca snigdhanakhaśca vṛttāṅguliśca anupūrvacitrāṅguliśca gūḍhaśiraśca gūḍhagulphaśca ghanasaṃdhiśca aviṣamasamapādaśca āyatapārṣṇiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.5 snigdhapāṇilekhaśca tulyapāṇilekhaśca gambhīrapāṇilekhaśca ajihmapāṇilekhaśca anupūrvapāṇilekhaśca bimboṣṭhaśca noccavacanaśabdaśca mṛdutaruṇatāmrajihvaśca gajagarjitābhistanitameghasvaramadhuramañjughoṣaśca paripūrṇavyañjanaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.8 siṃhavikrāntagatiśca ṛṣabhavikrāntagatiśca haṃsavikrāntagatiśca abhipradakṣiṇāvartagatiśca vṛttakukṣiśca mṛṣṭakukṣiśca ajihmakukṣiśca cāpodaraśca vyapagatachandadoṣanīlakālakāduṣṭaśarīraśca vṛttadaṃṣṭraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 7, 98.12 imāni tāni mahārāja sarvārthasiddhasya kumārasyāśītyanuvyañjanāni yaiḥ samanvāgataḥ sarvārthasiddhaḥ kumāro nārhatyagāramadhyāvasitum /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 7, 101.1 iti hi bhikṣavo rājā śuddhodano 'sitaṃ maharṣiṃ sārdhaṃ naradattena bhāgineyenānurūpeṇa bhaktena saṃtarpayati sma /
LalVis, 7, 101.3 atha khalvasito maharṣistata evarddhyā vihāyasā prākramat yena svāśramastenopāsaṃkrāmat //
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 7, 125.1 atha khalu maheśvaro devaputro dvādaśabhirdevaputraśatasahasraiḥ parivṛtaḥ puraskṛtaḥ sarvakapilavastumahānagaramavabhāsena sphurayitvā yena rājñaḥ śuddhodanasya niveśanaṃ tenopasaṃkrāmat /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 7, 125.3 tatkasmāddhetor yathā mahārāja bodhisattvasya lakṣaṇairanuvyañjanaiśca kāyaḥ samalaṃkṛto yathā ca kumāro 'bhibhavati sadevamānuṣāsuralokaṃ varṇena tejasā ca yaśasā lakṣmyā ca niḥsaṃśayaṃ mahārāja bodhisattvo 'nuttarāṃ samyaksaṃbodhimabhisaṃbhotsyate //
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 8, 8.5 iti hi rājā śuddhodano mahatā rājavyūhena mahatā rājarddhyā mahatā rājānubhāvena kumāraṃ gṛhītvā devakulaṃ praviśati sma /
LalVis, 8, 8.9 sarvaṃ ca kapilavastumahānagaraṃ ṣaḍvikāraṃ prākampitam /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 1.3 yena kapilavastuni mahānagare vīthicatvararathyāntarāpaṇamukheṣv abhyavakīryate sma abhiviśrāmyante /
LalVis, 10, 1.4 aṣṭābhiśca tūryaśatasahasraiḥ praghuṣyamāṇairmahatā ca puṣpavarṣeṇābhipravarṣatā vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu kanyāśatasahasrāṇi sarvālaṃkārabhūṣitāḥ sthitā abhūvan /
LalVis, 10, 2.4 utthāpya ca gaganatalastho rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthābhirabhyabhāṣat //
LalVis, 11, 6.4 atha mahoragendraḥ /
LalVis, 11, 6.7 atha kṛṣṇo mahotsāhaḥ /
LalVis, 11, 20.4 tatra mahājanakāyo nirdhāvito 'bhūt kumāraṃ parigaveṣamāṇaḥ /
LalVis, 12, 6.1 sa punarapi mīmāṃsopāyakauśalyam āmukhīkṛtya sattvaparipākamavekṣamāṇo mahākaruṇāṃ saṃjanayya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 17.1 atha khalu bhikṣavo rājā śuddhodana imā gāthā vācayitvā purohitamāmantrayate sma gaccha tvaṃ mahābrāhmaṇa kapilavastumahānagare /
LalVis, 12, 21.1 atha khalu bhikṣavaḥ sa purohitastaṃ gāthālekhaṃ gṛhītvā kapilavastuni mahānagare gṛhādgṛhaṃ vyavalokayan gatvā hiṇḍan kanyāṃ paryeṣate sma /
LalVis, 12, 21.5 atha sā dārikā purohitasya caraṇau gṛhītvā evamāha kena te mahābrāhmaṇa kāryam /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 40.1 tato rājā śuddhodanaḥ kapilavastuni mahānagaravare ghaṇṭāghoṣaṇāṃ kārayati sma saptame divase kumāraḥ svaṃ śilpamupadarśayati /
LalVis, 12, 42.2 śvetaśca hastī mahāpramāṇo bodhisattvasyārthe nagaraṃ praveśyate sma /
LalVis, 12, 43.4 tatra mahājanakāya āha devadatteneti /
LalVis, 12, 44.9 kiṃtu mahākāyo 'yaṃ sattvaḥ /
LalVis, 12, 45.2 yatra ca pradeśe sa hastī patitastasmin pradeśe mahadbilaṃ saṃvṛttaṃ yatsāṃprataṃ hastigartetyabhidhīyate //
LalVis, 12, 49.2 rājāpi śuddhodano mahallakamahallakāśca śākyā mahāṃśca janakāyo yenāsau pṛthivīpradeśastenopasaṃkrāman bodhisattvasya cānyeṣāṃ ca śākyakumārāṇāṃ śilpaviśeṣaṃ draṣṭukāmāḥ //
LalVis, 12, 58.3 sarve cāsanebhya utthāya kṛtāñjalipuṭā bhūtvā bodhisattvaṃ namaskṛtya rājānaṃ śuddhodanametadavocan lābhāste mahārāja paramasulabdhāḥ yasya te putra evaṃ śīghralaghujavacapalaparipṛcchāpratibhāna iti //
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 60.23 anena praveśenemaṃ cāturdvīpakaṃ lokadhātuṃ pramukhaṃ kṛtvā paripūrṇakoṭīśataṃ cāturdvīpakānāṃ lokadhātūnāṃ yatra koṭīśataṃ mahāsamudrāṇām koṭīśataṃ cakravālamahācakravālānām koṭīśataṃ sumerūṇāṃ parvatarajānām koṭīśataṃ caturmahārājikānāṃ devānām koṭīśataṃ trayastriṃśānām koṭīśataṃ yāmānām koṭīśataṃ tuṣitānām koṭīśataṃ nirmāṇaratīnām koṭīśataṃ paranirmitavaśavartīnām koṭīśataṃ brahmakāyikānām koṭīśataṃ brahmapurohitānām koṭīśataṃ brahmapārṣadyānām koṭīśataṃ mahābrahmāṇām koṭīśataṃ parīttābhānām koṭīśataṃ apramāṇābhānām koṭīśataṃ ābhāsvarāṇām koṭīśataṃ parīttaśubhānām koṭīśataṃ apramāṇaśubhānām koṭīśataṃ śubhakṛtsnānām koṭīśataṃ anabhrakāṇām koṭīśataṃ puṇyaprasavānām koṭīśataṃ bṛhatphalānām koṭīśataṃ asaṃjñisattvānām koṭīśataṃ abṛhānām koṭīśataṃ atapānām koṭīśataṃ sudṛśānām koṭīśataṃ sudarśanānām koṭīśataṃ akaniṣṭhānāṃ devānām /
LalVis, 12, 60.24 ayamucyate trisāhasramahāsāhasralokadhāturvipulaśca vistīrṇaśca /
LalVis, 12, 60.25 sa yāvanti yojanaśatāni paramāṇurajāṃsi trisāhasramahāsāhasralokadhātau yāvanti yojanasahasrāṇi yāvanti yojanakoṭayaḥ yāvanti yojananayutāni ........ peyālaṃ ............. yāvadyāvanto yojanāgrasārā gaṇanāḥ /
LalVis, 12, 60.28 ato 'saṃkhyeyatamāni paramāṇurajāṃsi yāni trisāhasramahāsāhasralokadhātau bhavanti //
LalVis, 12, 76.4 gaganatalagatāśca devaputrā mahāntaṃ puṣpavarṣamabhipravṛṣyaikasvareṇemāṃ gāthāmabhāṣanta //
LalVis, 12, 82.8 tasya dhanuṣa āropyamāṇasya sarvaṃ kapilavastu mahānagaraṃ śabdenābhivijñaptamabhūt /
LalVis, 12, 82.12 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyaṃ gāthayādhyabhāṣanta //
LalVis, 12, 84.6 gaganatalagatāśca devaputrā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ janakāyamevamāhuḥ ko 'tra vismayo manujāḥ /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 4.3 ṛddhipādavikrīḍataḥ sarvendriyakuśalaḥ kālākālajñaḥ kālaveṣī mahāsāgara iva prāptāṃ velāṃ nātikrāmati sma /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
LalVis, 13, 142.1 tatra bhikṣavo bodhisattvo mahopāyakauśalyavikrīḍitena sarvāntaḥpurasya yathādhimuktyā īryāpathamupadarśya paurvikāṇāṃ ca bodhisattvānāṃ lokaviṣayasamatikrāntānāṃ lokānuvartanakriyādharmatāmanuvartya dīrgharātraṃ suviditakāmadoṣaḥ sattvaparipākavaśād akāmāt kāmopabhogaṃ saṃdarśya aparimitakuśalamūlopacayapuṇyasaṃbhārabalaviśeṣaṇāsadṛśīṃ lokādhipateyatāṃ saṃdarśya devamanuṣyātikrāntaṃ sārodāravividhavicitrarūpaśabdagandharasasparśaparamaratiramaṇīyaṃ kāmaratirasaukhyamupadarśya sarvakāmaratisvaviṣayeṣvaparyantatvāt svacittavaśavartitāṃ saṃdarśya pūrvapraṇidhānabalasahāyakuśalamūlopacitān sattvān samānasaṃvāsatayā paripācya sarvalokasaṃkleśamalāsaṃkliṣṭacittatayāntaḥpuramadhyagato yathābhinimantritasya sattvadhātoḥ paripākakālamavekṣamāṇo bhūyasyā mātrayā bodhisattvastasmin samaye pūrvapratijñāmanusmarati sma buddhadharmāṃścāmukhīkaroti sma praṇidhānabalaṃ cābhinirharati sma /
LalVis, 13, 142.2 sattveṣu ca mahākaruṇāmavakrāmati sma /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.7 sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 14, 4.8 tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma /
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
LalVis, 14, 20.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena dakṣiṇena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīnmārge puruṣaṃ vyādhispṛṣṭaṃ dagdhodarābhibhūtaṃ durbalakāyaṃ svake mūtrapurīṣe nimagnam atrāṇam apratiśaraṇaṃ kṛcchreṇocchvasantaṃ praśvasantam /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
LalVis, 14, 42.6 caturṣu nagaradvāraśṛṅgāṭakeṣu caturo mahāsenāvyūhān sthāpayati sma bodhisattvasya parirakṣaṇārtham /
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 1, 1.25 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 1, 1, 24.1 maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ /
MBh, 1, 1, 26.1 idaṃ tu triṣu lokeṣu mahajjñānaṃ pratiṣṭhitam /
MBh, 1, 1, 29.1 yugasyādau nimittaṃ tan mahad divyaṃ pracakṣate /
MBh, 1, 1, 50.1 vistīryaitan mahajjñānam ṛṣiḥ saṃkṣepam abravīt /
MBh, 1, 1, 57.2 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā /
MBh, 1, 1, 57.6 abravīd bhārataṃ loke mānuṣe 'smin mahān ṛṣiḥ //
MBh, 1, 1, 63.8 priyārthaṃ maharṣeś cāpi lokānāṃ hitakāmyayā /
MBh, 1, 1, 63.15 uvāca sa mahātejā brahmāṇaṃ parameṣṭhinam /
MBh, 1, 1, 63.53 bhīṣmaparvamahāśākho droṇaparvapalāśavān /
MBh, 1, 1, 65.7 pārikṣitaṃ mahābāhuṃ nāmnā tu janamejayam //
MBh, 1, 1, 66.1 duryodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunis tasya śākhāḥ /
MBh, 1, 1, 67.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 1, 1, 70.9 mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau //
MBh, 1, 1, 70.9 mṛtaḥ pāṇḍur mahāpuṇye śataśṛṅge mahāgirau //
MBh, 1, 1, 71.2 medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca //
MBh, 1, 1, 79.2 śabda āsīn mahāṃs tatra divaspṛk kīrtivardhanaḥ //
MBh, 1, 1, 85.1 sa sarvān pārthivāñ jitvā sarvāṃśca mahato gaṇān /
MBh, 1, 1, 85.2 ājahārārjuno rājñe rājasūyaṃ mahākratum //
MBh, 1, 1, 86.2 yudhiṣṭhireṇa samprāpto rājasūyo mahākratuḥ //
MBh, 1, 1, 89.2 īrṣyāsamutthaḥ sumahāṃs tasya manyur ajāyata //
MBh, 1, 1, 93.2 tacchrutvā vāsudevasya kopaḥ samabhavan mahān //
MBh, 1, 1, 96.1 jayatsu pāṇḍuputreṣu śrutvā sumahad apriyam /
MBh, 1, 1, 100.1 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ /
MBh, 1, 1, 105.10 mahākratuṃ rājasūyaṃ kṛtaṃ ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 110.2 avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 132.1 yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya /
MBh, 1, 1, 134.2 mahārathāḥ pārtham aśaknuvantastadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 157.1 yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre /
MBh, 1, 1, 164.3 gāvalgaṇir idaṃ dhīmān mahārthaṃ vākyam abravīt //
MBh, 1, 1, 165.1 śrutavān asi vai rājño mahotsāhān mahābalān /
MBh, 1, 1, 165.1 śrutavān asi vai rājño mahotsāhān mahābalān /
MBh, 1, 1, 166.1 mahatsu rājavaṃśeṣu guṇaiḥ samuditeṣu ca /
MBh, 1, 1, 168.1 vainyaṃ mahārathaṃ vīraṃ sṛñjayaṃ jayatāṃ varam /
MBh, 1, 1, 169.2 viśvāmitram amitraghnam ambarīṣaṃ mahābalam //
MBh, 1, 1, 173.2 mahārathā mahātmānaḥ sarvaiḥ samuditā guṇaiḥ //
MBh, 1, 1, 177.2 mahotsāho vinītātmā sukratur naiṣadho nalaḥ //
MBh, 1, 1, 180.2 mahāpurāṇaḥ saṃbhāvyaḥ pratyaṅgaḥ parahā śrutiḥ //
MBh, 1, 1, 182.1 hitvā suvipulān bhogān buddhimanto mahābalāḥ /
MBh, 1, 1, 195.4 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 196.2 kīrtyante śubhakarmāṇas tathā yakṣamahoragāḥ //
MBh, 1, 1, 214.6 matimanthānam āvidhya yena vedamahārṇavāt /
MBh, 1, 1, 214.22 varṇayeta kathaṃ dhīmān mahākāruṇiko muniḥ /
MBh, 1, 1, 214.32 yogataḥ sarvaratnāni samuddhartuṃ mahārṇavāt /
MBh, 1, 2, 6.5 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute /
MBh, 1, 2, 49.2 udyogaparva vijñeyam ata ūrdhvaṃ mahādbhutam //
MBh, 1, 2, 54.2 divyaṃ cakṣur dadau yatra saṃjayāya mahān ṛṣiḥ /
MBh, 1, 2, 69.5 bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat //
MBh, 1, 2, 74.5 adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā //
MBh, 1, 2, 76.2 daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām //
MBh, 1, 2, 77.3 maharṣer āśramapade kaṇvasya ca tapasvinaḥ /
MBh, 1, 2, 84.2 tatraiva ca hiḍimbasya vadho bhīmān mahābalāt /
MBh, 1, 2, 84.4 maharṣer darśanaṃ caiva vyāsasyāmitatejasaḥ /
MBh, 1, 2, 87.5 śalyakarṇau ca tarasā jitavantau mahāmṛdhe /
MBh, 1, 2, 87.10 nṛpāṇāṃ saha saṃgrāmaḥ pāṇḍavānāṃ mahādbhutam /
MBh, 1, 2, 93.2 śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ /
MBh, 1, 2, 94.5 maharṣer mandapālasya śārṅgyaṃ tanayasaṃbhavaḥ //
MBh, 1, 2, 99.3 rājñām āgamanaṃ caiva sārhaṇānāṃ mahākratau /
MBh, 1, 2, 102.2 dhṛtarāṣṭro mahāprājñaḥ snuṣāṃ paramaduḥkhitām /
MBh, 1, 2, 105.1 ataḥ paraṃ tṛtīyaṃ tu jñeyam āraṇyakaṃ mahat /
MBh, 1, 2, 106.16 pratismṛtyātha vidyāyā dānaṃ rājño maharṣiṇā /
MBh, 1, 2, 107.3 mahendralokagamanam astrārthe ca kirīṭinaḥ /
MBh, 1, 2, 108.1 darśanaṃ bṛhadaśvasya maharṣer bhāvitātmanaḥ /
MBh, 1, 2, 109.3 tathākṣahṛdayaprāptistasmād eva maharṣitaḥ /
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 1, 2, 113.1 yatrāsya sumahad yuddham abhavat saha rākṣasaiḥ /
MBh, 1, 2, 113.2 yakṣaiścāpi mahāvīryair maṇimatpramukhaistathā //
MBh, 1, 2, 126.27 vrajan pathi mahābāhur dṛṣṭavān pavanātmajam /
MBh, 1, 2, 126.28 kadalīkhaṇḍamadhyasthaṃ hanūmantaṃ mahābalam /
MBh, 1, 2, 126.30 yatrāsya yuddham abhavat sumahad rākṣasaiḥ saha /
MBh, 1, 2, 126.31 yakṣaiścaiva mahāvīryair maṇimatpramukhaistathā /
MBh, 1, 2, 126.37 yuddham āsīn mahāghoraṃ maṇimatpramukhaiḥ saha /
MBh, 1, 2, 126.46 pārthasya pratiṣedhaśca nāradena maharṣiṇā /
MBh, 1, 2, 126.71 cakre cainaṃ pañcaśikhaṃ yatra bhīmo mahābalaḥ /
MBh, 1, 2, 131.8 yatrāsya yuddhaṃ sumahat tair āsīllomaharṣaṇam /
MBh, 1, 2, 140.2 yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān //
MBh, 1, 2, 145.1 yatra kṛṣṇo dayāpannaḥ saṃdhim icchan mahāyaśāḥ /
MBh, 1, 2, 146.5 maharṣeś cāpi kathitaṃ caritaṃ gālavasya ca /
MBh, 1, 2, 150.2 śvobhāvini mahāyuddhe dūtyena krūravādinā /
MBh, 1, 2, 157.1 śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ /
MBh, 1, 2, 158.1 ṣaṣṭham etan mahāparva bhārate parikīrtitam /
MBh, 1, 2, 160.3 duryodhanasya prītyarthaṃ pratijajñe mahāstravit /
MBh, 1, 2, 161.1 bhagadatto mahārājo yatra śakrasamo yudhi /
MBh, 1, 2, 162.1 yatrābhimanyuṃ bahavo jaghnur lokamahārathāḥ /
MBh, 1, 2, 163.3 yatra bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 1, 2, 163.3 yatra bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 1, 2, 163.10 pratijñāṃ mahatīṃ kṛtvā tīrṇaḥ śrīpatimāyayā //
MBh, 1, 2, 164.2 saumadattir virāṭaśca drupadaśca mahārathaḥ /
MBh, 1, 2, 165.5 śatarudrīyam atraiva śaṃkarasya mahāstavaḥ //
MBh, 1, 2, 166.1 saptamaṃ bhārate parva mahad etad udāhṛtam /
MBh, 1, 2, 171.14 dvairathe yatra pārthena hataḥ karṇo mahārathaḥ //
MBh, 1, 2, 175.1 śalyasya nidhanaṃ cātra dharmarājān mahārathāt /
MBh, 1, 2, 180.1 pratijajñe dṛḍhakrodho drauṇir yatra mahārathaḥ /
MBh, 1, 2, 180.5 sūryāstamanavelāyām āseduste mahad vanam /
MBh, 1, 2, 180.6 nyagrodhasyātra mahato yatrādhastād vyavasthitāḥ /
MBh, 1, 2, 182.2 sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ /
MBh, 1, 2, 187.2 maṇiṃ tathā samādāya droṇaputrān mahārathāt /
MBh, 1, 2, 193.1 yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ /
MBh, 1, 2, 194.1 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat /
MBh, 1, 2, 209.7 aśvamedhe mahāyajñe nakulākhyānam eva ca //
MBh, 1, 2, 210.1 ityāśvamedhikaṃ parva proktam etan mahādbhutam /
MBh, 1, 2, 217.2 nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat //
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 2, 224.2 dadarśa yaduvīrāṇām āpāne vaiśasaṃ mahat //
MBh, 1, 2, 232.3 āroḍhuṃ sumahāprājña ānṛśaṃsyācchunā vinā /
MBh, 1, 2, 232.21 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ /
MBh, 1, 2, 232.22 svargaṃ nityaṃ mahātejāḥ svasthānam agamad vanam /
MBh, 1, 2, 233.4 bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat /
MBh, 1, 2, 233.5 tataḥ paraṃ viṣṇuparva mahat parvetyudāhṛtam /
MBh, 1, 2, 233.17 jaghne yatra mahābāhur dhenukaṃ raṇamūrdhani /
MBh, 1, 2, 233.27 khileṣu harivaṃśe ca saṃkhyātāni maharṣiṇā /
MBh, 1, 2, 233.41 paulomādīni sarvāṇi daśāṣṭau ca mahān ṛṣiḥ /
MBh, 1, 2, 234.3 tan mahad dāruṇaṃ yuddham ahānyaṣṭādaśābhavat //
MBh, 1, 2, 235.3 arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat /
MBh, 1, 2, 236.6 bharatānāṃ mahajjanma mahābhāratam ityuta /
MBh, 1, 2, 236.23 bubhūṣate mahākhyānam abhimantavyam āditaḥ /
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 3, 15.3 mahātapasvī svādhyāyasampanno mattapovīryasaṃbhṛto macchukraṃ pītavatyās tasyāḥ kukṣau saṃvṛddhaḥ /
MBh, 1, 3, 82.1 tasya mahatā kālena guruḥ paritoṣaṃ jagāma /
MBh, 1, 3, 137.3 sa tad rūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa //
MBh, 1, 5, 6.1 imaṃ vaṃśam ahaṃ brahman bhārgavaṃ te mahāmune /
MBh, 1, 5, 6.4 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā /
MBh, 1, 5, 6.7 kaviśca cyavanaścaiva śaṅkhalaśca mahātapāḥ /
MBh, 1, 5, 6.8 suraśmiḥ saptaraśmiśca vitathaśca mahātapāḥ /
MBh, 1, 5, 6.15 vatsasyāpi vinindastu sūnur āsīn mahātapāḥ /
MBh, 1, 5, 6.18 vittasya tu mahātejā babhūva ca śrutaśravāḥ /
MBh, 1, 5, 6.20 tapasastu mahātejāḥ prakāśastanayo 'bhavat /
MBh, 1, 5, 6.24 ṛcīkastasya tanayo brahmasūnur mahātapāḥ /
MBh, 1, 5, 6.28 rāmastasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ /
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 6, 6.1 aśrubindūdbhavā tasyāḥ prāvartata mahānadī /
MBh, 1, 7, 22.1 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam /
MBh, 1, 8, 4.1 ṛṣir āsīn mahān pūrvaṃ tapovidyāsamanvitaḥ /
MBh, 1, 8, 8.1 tāṃ dadarśa samutsṛṣṭāṃ nadītīre mahān ṛṣiḥ /
MBh, 1, 8, 9.5 sthūlakeśo mahābhāgaścakāra sumahān ṛṣiḥ //
MBh, 1, 8, 10.2 tataḥ pramadvaretyasyā nāma cakre mahān ṛṣiḥ //
MBh, 1, 9, 20.1 sa kadācid vanaṃ vipro rurur abhyāgaman mahat /
MBh, 1, 11, 11.5 svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ /
MBh, 1, 12, 3.4 śroṣyasi tvaṃ ruro sarvam āstīkacaritaṃ mahat /
MBh, 1, 13, 4.2 mahad ākhyānam āstīkaṃ yatraitat procyate dvija /
MBh, 1, 13, 10.1 jaratkārur iti khyāta ūrdhvaretā mahān ṛṣiḥ /
MBh, 1, 13, 10.6 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 13, 11.2 lambamānān mahāgarte pādair ūrdhvair adhomukhān //
MBh, 1, 13, 33.1 tam uvāca mahāprājño jaratkārur mahātapāḥ /
MBh, 1, 13, 33.1 tam uvāca mahāprājño jaratkārur mahātapāḥ /
MBh, 1, 13, 39.1 atha kālasya mahataḥ pāṇḍaveyo narādhipaḥ /
MBh, 1, 13, 39.2 ājahāra mahāyajñaṃ sarpasatram iti śrutiḥ //
MBh, 1, 13, 40.2 mocayāmāsa taṃ śāpam āstīkaḥ sumahāyaśāḥ //
MBh, 1, 13, 44.2 jaratkāruḥ sumahatā kālena svargam īyivān //
MBh, 1, 14, 11.1 dhāryau prayatnato garbhāvityuktvā sa mahātapāḥ /
MBh, 1, 14, 12.1 kālena mahatā kadrūr aṇḍānāṃ daśatīr daśa /
MBh, 1, 15, 3.1 mahaughabalam aśvānām uttamaṃ javatāṃ varam /
MBh, 1, 15, 4.4 yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ //
MBh, 1, 15, 4.4 yatra jajñe mahāvīryaḥ so 'śvarājo mahādyutiḥ //
MBh, 1, 15, 7.2 nākam āvṛtya tiṣṭhantam ucchrayeṇa mahāgirim //
MBh, 1, 15, 9.2 anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ //
MBh, 1, 16, 7.1 atha parvatarājānaṃ tam ananto mahābalaḥ /
MBh, 1, 16, 13.1 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ /
MBh, 1, 16, 13.3 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ //
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 16, 18.1 babhūvātra mahāghoṣo mahāmegharavopamaḥ /
MBh, 1, 16, 19.1 tatra nānājalacarā viniṣpiṣṭā mahādriṇā /
MBh, 1, 16, 21.2 nyapatan patagopetāḥ parvatāgrān mahādrumāḥ //
MBh, 1, 16, 25.2 mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ //
MBh, 1, 16, 27.7 yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā /
MBh, 1, 16, 32.2 nārāyaṇavacaḥ śrutvā balinaste mahodadheḥ /
MBh, 1, 16, 35.3 pārijātaśca tatraiva surabhiśca mahāmune /
MBh, 1, 16, 36.2 ataḥ paraṃ mahākāyaścaturdaṃṣṭro mahotkaṭaḥ /
MBh, 1, 16, 36.9 airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ /
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 16, 38.2 amṛtārthe mahān nādo mamedam iti jalpatām //
MBh, 1, 17, 7.1 tacchailaśṛṅgapratimaṃ dānavasya śiro mahat /
MBh, 1, 17, 10.2 surāṇām asurāṇāṃ ca sarvaghorataro mahān //
MBh, 1, 17, 14.1 rudhireṇāvaliptāṅgā nihatāśca mahāsurāḥ /
MBh, 1, 17, 17.2 vyaśrūyanta mahāghorāḥ śabdāstatra samantataḥ //
MBh, 1, 17, 20.1 tato 'mbarāccintitamātram āgataṃ mahāprabhaṃ cakram amitratāpanam /
MBh, 1, 17, 21.2 mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam //
MBh, 1, 17, 24.2 mahābalā vigalitameghavarcasaḥ sahasraśo gaganam abhiprapadya ha //
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 17, 26.1 tato mahī pravicalitā sakānanā mahādripātābhihatā samantataḥ /
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 17, 27.2 vidārayan giriśikharāṇi patribhir mahābhaye 'suragaṇavigrahe tadā //
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 18, 11.1 tigmavīryaviṣā hyete dandaśūkā mahābalāḥ /
MBh, 1, 18, 11.9 viṣolbaṇā mahābhogā mātrā śaptāḥ paraṃtapa /
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 3.2 mahāntam udakāgādhaṃ kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 15.1 mahānadībhir bahvībhiḥ spardhayeva sahasraśaḥ /
MBh, 1, 19, 17.8 vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 17.8 vāyunātīva mahatā kṣobhyamāṇaṃ mahāsvanam /
MBh, 1, 19, 17.18 mahānadībhir bahvībhis tatra tatra sahasraśaḥ /
MBh, 1, 20, 1.10 tataste taṃ hayaśreṣṭhaṃ dadṛśāte mahājavam /
MBh, 1, 20, 4.2 vinā mātrā mahātejā vidāryāṇḍam ajāyata /
MBh, 1, 20, 4.3 mahāsattvabalopetaḥ sarvā vidyotayan diśaḥ /
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 20, 7.2 asau hi rāśiḥ sumahān samiddhastava sarpati //
MBh, 1, 20, 8.6 nāgakṣayakaraścaiva kāśyapeyo mahābalaḥ /
MBh, 1, 20, 10.7 tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ /
MBh, 1, 20, 10.7 tvaṃ mahān abhibhūḥ śaśvad amṛtaṃ tvaṃ mahad yaśaḥ /
MBh, 1, 20, 14.1 khageśvaraṃ śaraṇam upasthitā vayaṃ mahaujasaṃ vitimiram abhragocaram /
MBh, 1, 20, 14.2 mahābalaṃ garuḍam upetya khecaraṃ parāvaraṃ varadam ajayyavikramam /
MBh, 1, 20, 14.11 mahāśanisphuritasamasvanena te /
MBh, 1, 20, 15.18 tatrāruṇaḥ sa nikṣiptaḥ diśaṃ pūrvāṃ mahādyutiḥ /
MBh, 1, 20, 15.19 sūryatejovinihatāṃllokān dagdhuṃ mahārathaḥ /
MBh, 1, 20, 15.32 utpatsyate mahān dāhastrailokyasya vināśanaḥ /
MBh, 1, 20, 15.34 bhagavan kimidaṃ cādya mahad dāhakṛtaṃ bhayam /
MBh, 1, 20, 15.41 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ /
MBh, 1, 20, 15.41 mahākāyo mahātejāḥ sa sthāsyati puro raveḥ /
MBh, 1, 21, 1.2 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ /
MBh, 1, 21, 1.2 tataḥ kāmagamaḥ pakṣī mahāvīryo mahābalaḥ /
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 21, 15.2 mahodadhiḥ satimitimiṃgilastathā mahormimān bahumakaro jhaṣālayaḥ //
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 21, 16.1 mahad yaśastvam iti sadābhipūjyase manīṣibhir muditamanā maharṣibhiḥ /
MBh, 1, 22, 3.1 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ /
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 23, 6.2 abruvaṃśca mahāvīryaṃ suparṇaṃ patagottamam //
MBh, 1, 23, 8.5 putraṃ sarvaguṇopetaṃ mahāvīryabalācalam //
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 24, 11.1 sa tān niṣādān upasaṃharaṃstadā rajaḥ samuddhūya nabhaḥspṛśaṃ mahat /
MBh, 1, 24, 12.1 tataḥ sa cakre mahad ānanaṃ tadā niṣādamārgaṃ pratirudhya pakṣirāṭ /
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 24, 14.1 tataḥ khago vadanam amitratāpanaḥ samāharat paricapalo mahābalaḥ /
MBh, 1, 25, 2.3 kathaṃ ca tvam ihāyāto niṣādānāṃ mahālayam /
MBh, 1, 25, 7.2 yathānyāyam ameyātmā taṃ covāca mahān ṛṣiḥ /
MBh, 1, 25, 10.2 idaṃ saro mahāpuṇyaṃ devaloke 'pi viśrutam /
MBh, 1, 25, 10.8 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam /
MBh, 1, 25, 10.9 bhrātā tasyānujaścāsīt supratīko mahātapāḥ //
MBh, 1, 25, 11.1 sa necchati dhanaṃ bhrātrā sahaikasthaṃ mahāmuniḥ /
MBh, 1, 25, 12.2 vibhāge bahavo doṣā bhaviṣyanti mahātapāḥ /
MBh, 1, 25, 20.1 sarasyasmin mahākāyau pūrvavairānusāriṇau /
MBh, 1, 25, 20.2 tayor ekataraḥ śrīmān samupaiti mahāgajaḥ //
MBh, 1, 25, 21.2 utthito 'sau mahākāyaḥ kṛtsnaṃ saṃkṣobhayan saraḥ //
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 25, 25.4 mahāgirisamaprakhyaṃ ghorarūpaṃ ca hastinam //
MBh, 1, 25, 26.6 yudhyamānasya saṃgrāme devaiḥ sārdhaṃ mahābala /
MBh, 1, 25, 30.2 sāgarāmbuparikṣiptān bhrājamānān mahādrumān /
MBh, 1, 25, 30.3 teṣāṃ madhye mahān āsīt pādapaḥ sumanoharaḥ /
MBh, 1, 25, 31.2 atipravṛddhaḥ sumahān āpatantaṃ manojavam //
MBh, 1, 25, 32.1 yaiṣā mama mahāśākhā śatayojanam āyatā /
MBh, 1, 26, 2.1 tāṃ bhagnāṃ sa mahāśākhāṃ smayan samavalokayan /
MBh, 1, 26, 2.8 tapasyato bhayāviṣṭo vainateyo mahābalaḥ //
MBh, 1, 26, 3.3 atidaivaṃ tu tat tasya karma dṛṣṭvā maharṣayaḥ /
MBh, 1, 26, 3.4 vismayotkampahṛdayā nāma cakrur mahākhage /
MBh, 1, 26, 13.2 cikīrṣati mahat karma tad anujñātum arhatha //
MBh, 1, 26, 18.1 taṃ parvatamahākukṣim āviśya manasā khagaḥ /
MBh, 1, 26, 19.1 na tāṃ vadhraḥ pariṇahecchatacarmā mahān aṇuḥ /
MBh, 1, 26, 19.2 śākhino mahatīṃ śākhāṃ yāṃ pragṛhya yayau khagaḥ //
MBh, 1, 26, 21.2 amuñcan mahatīṃ śākhāṃ sasvanāṃ tatra khecaraḥ //
MBh, 1, 26, 23.2 maṇikāñcanacitrāṇi śobhayanti mahāgirim //
MBh, 1, 26, 31.1 nirabhram api cākāśaṃ prajagarja mahāsvanam /
MBh, 1, 26, 34.1 kimarthaṃ bhagavan ghorā mahotpātāḥ samutthitāḥ /
MBh, 1, 26, 38.3 mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ //
MBh, 1, 27, 1.2 ko 'parādho mahendrasya kaḥ pramādaśca sūtaja /
MBh, 1, 27, 11.2 ārebhire mahat karma tadā śakrabhayaṃkaram //
MBh, 1, 27, 28.2 dhāryatām apramādena garbho 'yaṃ sumahodayaḥ //
MBh, 1, 27, 35.2 tasyaitat karma sumahacchrūyatāṃ bhṛgunandana //
MBh, 1, 28, 3.2 bhauvanaḥ sumahāvīryaḥ somasya parirakṣitā //
MBh, 1, 28, 5.1 rajaścoddhūya sumahat pakṣavātena khecaraḥ /
MBh, 1, 28, 10.1 nanāda coccair balavān mahāmegharavaḥ khagaḥ /
MBh, 1, 28, 10.3 utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā //
MBh, 1, 28, 17.2 muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam //
MBh, 1, 28, 20.2 yugāntakāle saṃkruddhaḥ pinākīva mahābalaḥ //
MBh, 1, 28, 21.1 mahāvīryā mahotsāhāstena te bahudhā kṣatāḥ /
MBh, 1, 28, 21.1 mahāvīryā mahotsāhāstena te bahudhā kṣatāḥ /
MBh, 1, 28, 23.1 āvṛṇvānaṃ mahājvālam arcirbhiḥ sarvato 'mbaram /
MBh, 1, 29, 5.2 vidyujjihvau mahāghorau dīptāsyau dīptalocanau //
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 29, 7.3 katham etau mahāvīryau jetavyau haribhojinau /
MBh, 1, 29, 16.1 taṃ vavre vāhanaṃ kṛṣṇo garutmantaṃ mahābalam /
MBh, 1, 29, 16.4 vavrāja tarasā vegād vāyuṃ spardhan mahājavaḥ /
MBh, 1, 29, 22.2 khago mahad idaṃ bhūtam iti matvābhyabhāṣata //
MBh, 1, 30, 2.3 balaṃ tu mama jānīhi mahaccāsahyam eva ca //
MBh, 1, 30, 6.2 vaheyam apariśrānto viddhīdaṃ me mahad balam /
MBh, 1, 30, 13.2 bhaveyur bhujagāḥ śakra mama bhakṣyā mahābalāḥ //
MBh, 1, 31, 11.2 kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā /
MBh, 1, 31, 15.4 kardamaśca mahānāgo nāgaśca bahumūlakaḥ /
MBh, 1, 32, 1.6 vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat //
MBh, 1, 32, 2.2 teṣāṃ tu bhagavāñ śeṣastyaktvā kadrūṃ mahāyaśāḥ /
MBh, 1, 32, 11.1 taṃ ca dviṣanti te 'tyarthaṃ sa cāpi sumahābalaḥ /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 32, 14.3 śāpāt tasmān mahāghorād uktān mātrā mahābala //
MBh, 1, 32, 14.3 śāpāt tasmān mahāghorād uktān mātrā mahābala //
MBh, 1, 32, 21.3 imāṃ dharāṃ dhārayatā tvayā hi me mahat priyaṃ śeṣa kṛtaṃ bhaviṣyati //
MBh, 1, 32, 25.3 anante 'bhiprayāte tu vāsukiḥ sa mahābalaḥ /
MBh, 1, 33, 6.2 śāpaḥ sṛṣṭo mahāghoro mātrā khalvavinītayā /
MBh, 1, 34, 2.2 janamejayaḥ pāṇḍaveyo yato 'smākaṃ mahābhayam //
MBh, 1, 34, 6.4 pitāmaham upāgamya duḥkhārtānāṃ mahādyute //
MBh, 1, 34, 11.1 yannimittaṃ ca bhavitā mokṣasteṣāṃ mahābhayāt /
MBh, 1, 34, 12.1 yāyāvarakule dhīmān bhaviṣyati mahān ṛṣiḥ /
MBh, 1, 34, 13.1 tasya putro jaratkāror utpatsyati mahātapāḥ /
MBh, 1, 34, 14.2 sa munipravaro deva jaratkārur mahātapāḥ /
MBh, 1, 36, 2.3 tat tasya vacanaṃ śrutvā provāca sa mahādyutiḥ //
MBh, 1, 36, 6.4 atha kālasya mahataḥ sa muniḥ saṃśitavrataḥ /
MBh, 1, 36, 9.1 yathā pāṇḍur mahābāhur dhanurdharavaro bhuvi /
MBh, 1, 36, 20.3 na hi taṃ rājaśārdūlaṃ kṣamāśīlo mahāmuniḥ /
MBh, 1, 36, 21.1 taruṇastasya putro 'bhūt tigmatejā mahātapāḥ /
MBh, 1, 36, 21.2 śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ //
MBh, 1, 36, 21.2 śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ //
MBh, 1, 37, 6.1 na cāpaśyan mṛgaṃ rājā caraṃstasmin mahāvane /
MBh, 1, 38, 4.2 yathā syād guṇasaṃyuktaḥ prāpnuyācca mahad yaśaḥ //
MBh, 1, 38, 13.3 parikṣite nṛpataye dayāpanno mahātapāḥ //
MBh, 1, 38, 17.2 ṛṣiḥ paramadharmātmā dāntaḥ śānto mahātapāḥ //
MBh, 1, 38, 22.2 paryatapyata tat pāpaṃ kṛtvā rājā mahātapāḥ //
MBh, 1, 39, 5.1 sa vṛkṣastena daṣṭaḥ san sadya eva mahādyute /
MBh, 1, 39, 18.3 pradadhyau sumahātejā rājānaṃ prati buddhimān //
MBh, 1, 39, 33.3 veṣṭayitvā ca bhogena vinadya ca mahāsvanam /
MBh, 1, 41, 1.2 etasminn eva kāle tu jaratkārur mahātapāḥ /
MBh, 1, 41, 2.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 41, 18.3 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ //
MBh, 1, 41, 25.1 yam ākhuṃ paśyasi brahman kāla eṣa mahābalaḥ /
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 43, 4.1 tatra mantravidāṃ śreṣṭhastapovṛddho mahāvrataḥ /
MBh, 1, 43, 5.2 jagāma bhāryām ādāya stūyamāno maharṣibhiḥ //
MBh, 1, 43, 11.2 bhartāraṃ taṃ yathānyāyam upatasthe mahāmunim //
MBh, 1, 43, 13.1 tataḥ katipayāhasya jaratkārur mahātapāḥ /
MBh, 1, 43, 21.1 evam uktaḥ sa bhagavāñjaratkārur mahātapāḥ /
MBh, 1, 43, 27.1 uvāca bhāryām ityukto jaratkārur mahātapāḥ /
MBh, 1, 43, 39.1 evam uktvā sa dharmātmā jaratkārur mahān ṛṣiḥ /
MBh, 1, 44, 2.1 tataḥ sa bhujagaśreṣṭhaḥ śrutvā sumahad apriyam /
MBh, 1, 44, 10.1 pṛṣṭo mayāpatyahetoḥ sa mahātmā mahātapāḥ /
MBh, 1, 44, 16.1 tataḥ sa vavṛdhe garbho mahātejā raviprabhaḥ /
MBh, 1, 45, 3.3 āsīd yathā ca nidhanaṃ gataḥ kāle mahāyaśāḥ //
MBh, 1, 45, 12.2 lokasya caiva sarvasya priya āsīn mahāyaśāḥ //
MBh, 1, 45, 15.1 ṣaḍvargavin mahābuddhir nītidharmavid uttamaḥ /
MBh, 1, 45, 17.3 viśeṣataḥ prekṣya pitāmahānāṃ vṛttaṃ mahad vṛttaparāyaṇānām //
MBh, 1, 45, 23.2 kṣudhitaḥ sa mahāraṇye dadarśa munim antike //
MBh, 1, 46, 2.1 ṛṣestasya tu putro 'bhūd gavi jāto mahāyaśāḥ /
MBh, 1, 46, 2.2 śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ //
MBh, 1, 46, 8.2 ṛṣeḥ putro mahātejā bālo 'pi sthavirair varaḥ //
MBh, 1, 46, 12.5 takṣakastvāṃ mahārāja tejasā sādayiṣyati //
MBh, 1, 46, 40.1 mahān atikramo hyeṣa takṣakasya durātmanaḥ /
MBh, 1, 46, 41.1 uttaṅkasya priyaṃ kurvann ātmanaśca mahat priyam /
MBh, 1, 47, 6.2 asti rājan mahat satraṃ tvadarthaṃ devanirmitam /
MBh, 1, 47, 13.2 nimittaṃ mahad utpannaṃ yajñavighnakaraṃ tadā //
MBh, 1, 47, 24.2 mattā iva ca mātaṅgā mahākāyā mahābalāḥ //
MBh, 1, 47, 24.2 mattā iva ca mātaṅgā mahākāyā mahābalāḥ //
MBh, 1, 47, 25.2 ghorāśca parighaprakhyā dandaśūkā mahābalāḥ /
MBh, 1, 48, 2.2 viṣādajanane 'tyarthaṃ pannagānāṃ mahābhaye //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 49, 18.2 tasmācchāpān mahāsattva satyam etad bravīmi te //
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 51, 9.1 vimānam āruhya mahānubhāvaḥ sarvair devaiḥ parisaṃstūyamānaḥ /
MBh, 1, 51, 12.3 śrūyate 'sya mahān nādo ruvato bhairavaṃ bhayāt //
MBh, 1, 52, 4.2 nīlaraktān sitān ghorān mahākāyān viṣolbaṇān /
MBh, 1, 52, 6.4 pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ //
MBh, 1, 52, 21.1 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ /
MBh, 1, 52, 21.1 mahākāyā mahāvīryāḥ śailaśṛṅgasamucchrayāḥ /
MBh, 1, 52, 22.2 dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ //
MBh, 1, 53, 15.2 bhaviṣyasi sadasyo me vājimedhe mahākratau //
MBh, 1, 53, 22.1 jaratkāror jaratkārvāṃ samutpanno mahāyaśāḥ /
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 53, 22.7 sarpāpasarpa bhadraṃ te gaccha sarpa mahāviṣa /
MBh, 1, 53, 25.4 vyetu te sumahad brahman kautūhalam ariṃdama //
MBh, 1, 53, 26.9 mahāpuṇyaṃ yaśaścaiva labhate nātra saṃśayaḥ /
MBh, 1, 53, 27.2 bhṛguvaṃśāt prabhṛtyeva tvayā me kathitaṃ mahat /
MBh, 1, 53, 29.2 karmāntareṣu vidhivat sadasyānāṃ mahākave //
MBh, 1, 53, 31.3 vyāsastvakathayan nityam ākhyānaṃ bhārataṃ mahat //
MBh, 1, 53, 34.1 manaḥsāgarasambhūtāṃ maharṣeḥ puṇyakarmaṇaḥ /
MBh, 1, 53, 35.2 hanta te kathayiṣyāmi mahad ākhyānam uttamam /
MBh, 1, 54, 3.2 vedāṃścādhijage sāṅgān setihāsān mahāyaśāḥ //
MBh, 1, 54, 6.2 śaṃtanoḥ saṃtatiṃ tanvan puṇyakīrtir mahāyaśāḥ //
MBh, 1, 54, 19.2 tacca yuddhaṃ kathaṃ vṛttaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 55, 2.1 maharṣeḥ sarvalokeṣu viśrutasyāsya dhīmataḥ /
MBh, 1, 55, 3.6 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ /
MBh, 1, 55, 11.2 udatiṣṭhan mahārāja bhīmaseno gatavyathaḥ //
MBh, 1, 55, 19.1 tato mahāvane ghore hiḍimbaṃ nāma rākṣasam /
MBh, 1, 55, 21.1 tatra te brāhmaṇārthāya bakaṃ hatvā mahābalam /
MBh, 1, 55, 21.23 bhīmaseno mahābāhur bakaṃ nāma mahābalam /
MBh, 1, 55, 21.23 bhīmaseno mahābāhur bakaṃ nāma mahābalam /
MBh, 1, 55, 28.1 ajayad bhīmasenastu diśaṃ prācīṃ mahābalaḥ /
MBh, 1, 55, 34.1 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā /
MBh, 1, 55, 38.1 mokṣayāmāsa bībhatsur mayaṃ tatra mahāsuram /
MBh, 1, 55, 41.2 nālabhanta mahārāja tato yuddham avartata //
MBh, 1, 56, 1.3 mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat //
MBh, 1, 56, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 1, 56, 11.2 yad yacca kṛtavantaste tatra tatra mahārathāḥ //
MBh, 1, 56, 12.2 kṣaṇaṃ kuru mahārāja vipulo 'yam anukramaḥ /
MBh, 1, 56, 12.4 maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ /
MBh, 1, 56, 13.7 tato 'ṣṭādaśabhiḥ parvaiḥ saṃgṛhītaṃ maharṣiṇā //
MBh, 1, 56, 16.2 itihāse mahāpuṇye buddhiśca parinaiṣṭhikī //
MBh, 1, 56, 20.1 idaṃ puṃsavanaṃ śreṣṭham idaṃ svastyayanaṃ mahat /
MBh, 1, 56, 24.1 bhāratānāṃ mahajjanma śṛṇvatām anasūyatām /
MBh, 1, 56, 26.5 śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ /
MBh, 1, 56, 31.1 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 56, 31.3 bharatānāṃ yataścāyam itihāso mahādbhutaḥ /
MBh, 1, 56, 31.4 mahato hyenaso martyān mocayed anukīrtitaḥ /
MBh, 1, 56, 31.7 tapo niyamam āsthāya kṛtam etan maharṣiṇā /
MBh, 1, 56, 31.15 yāṃ śrutvaiva mahāpuṇyam itihāsam upāśnute /
MBh, 1, 56, 31.18 yathā samudro bhagavān yathā merur mahāgiriḥ /
MBh, 1, 56, 32.42 bhāratānāṃ mahajjanma mahābhāratam ucyate /
MBh, 1, 57, 4.2 tvaṃ no gatir mahārājann iti vajryavadan muhuḥ /
MBh, 1, 57, 13.1 devopabhogyaṃ divyaṃ ca ākāśe sphāṭikaṃ mahat /
MBh, 1, 57, 16.2 indramāleti vikhyātaṃ dhanyam apratimaṃ mahat /
MBh, 1, 57, 18.4 mārgaśīrṣe mahārāja /
MBh, 1, 57, 18.5 mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham //
MBh, 1, 57, 18.5 mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham //
MBh, 1, 57, 20.6 mahārājatavāsobhiḥ parikṣipya dhvajottamam /
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 21.11 mahārājatavāsāṃsi vasitvā cedirāṭ tathā /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 57, 25.1 evaṃ mahātmanā tena mahendreṇa narādhipa /
MBh, 1, 57, 25.2 vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ /
MBh, 1, 57, 25.3 evaṃ kṛtvā mahendrastu jagāma svaṃ niveśanam //
MBh, 1, 57, 26.3 varadānamahāyajñais tathā śakrotsavena te //
MBh, 1, 57, 28.1 putrāścāsya mahāvīryāḥ pañcāsann amitaujasaḥ /
MBh, 1, 57, 29.1 mahāratho magadharāḍ viśruto yo bṛhadrathaḥ /
MBh, 1, 57, 38.7 etair anyair mahāvṛkṣaiḥ puṇyaiḥ svāduphalair yutam /
MBh, 1, 57, 40.5 idaṃ vṛthaiva skannaṃ me retaḥ sa sumahān vadhaḥ /
MBh, 1, 57, 57.51 mahābhiṣaksutasyaiva śaṃtanoḥ kīrtivardhanam /
MBh, 1, 57, 68.34 evaṃ cintayato bhāvaṃ maharṣer bhāvitātmanaḥ /
MBh, 1, 57, 68.43 maharṣīṇāṃ vacaḥ satyaṃ purāṇe 'pi mayā śrutam /
MBh, 1, 57, 68.62 kṛtvārjunāni vastrāṇi paridhāpya mahāmunim /
MBh, 1, 57, 68.96 parāśara mahāprājña tava dāsyāmyahaṃ sutām /
MBh, 1, 57, 68.103 maharṣīn yājñavalkyādīn dakṣiṇābhiḥ pratarpya ca /
MBh, 1, 57, 69.16 mahāprasādo bhagavān putraṃ provāca dharmavit /
MBh, 1, 57, 69.31 dharmanetā maharṣīṇāṃ manuṣyāṇāṃ tvam eva ca /
MBh, 1, 57, 69.33 matprītyarthaṃ mahāprājña sasnehaṃ vaktum arhasi /
MBh, 1, 57, 69.34 prajāhitārthaṃ sambhūto viṣṇor bhāgo mahān ṛṣiḥ /
MBh, 1, 57, 69.44 durlabhaṃ ceti manye 'haṃ mayā prāptaṃ mahat tapaḥ /
MBh, 1, 57, 69.45 mahatā tapasā tāta mahāyogabalena ca /
MBh, 1, 57, 69.45 mahatā tapasā tāta mahāyogabalena ca /
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 57, 73.2 tataḥ sa maharṣir vidvāñ śiṣyān āhūya dharmataḥ /
MBh, 1, 57, 75.10 śakteḥ putro mahāprājñaḥ parāśara iti śrutaḥ /
MBh, 1, 57, 76.2 vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ /
MBh, 1, 57, 76.2 vasuvīryāt samabhavan mahāvīryo mahāyaśāḥ /
MBh, 1, 57, 76.3 vedārthavicca bhagavān ṛṣir vipro mahāyaśāḥ //
MBh, 1, 57, 77.2 aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ //
MBh, 1, 57, 78.1 sa dharmam āhūya purā maharṣir idam uktavān /
MBh, 1, 57, 82.2 sūryācca kuntikanyāyāṃ jajñe karṇo mahārathaḥ /
MBh, 1, 57, 83.2 vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ //
MBh, 1, 57, 88.1 astrajñau tu mahāvīryau sarvaśastraviśāradau /
MBh, 1, 57, 89.2 maharṣer ugratapasastasmād droṇo vyajāyata //
MBh, 1, 57, 90.2 aśvatthāmnaśca jananī kṛpaścaiva mahābalaḥ /
MBh, 1, 57, 95.2 kṣetre vicitravīryasya pāṇḍuścaiva mahābalaḥ /
MBh, 1, 57, 99.6 vaiśyāputro yuyutsuśca ekādaśa mahārathāḥ //
MBh, 1, 58, 2.1 yadartham iha sambhūtā devakalpā mahārathāḥ /
MBh, 1, 58, 17.1 ījire ca mahāyajñaiḥ kṣatriyā bahudakṣiṇaiḥ /
MBh, 1, 58, 34.1 āśramasthān maharṣīṃśca dharṣayantastatastataḥ /
MBh, 1, 58, 35.1 evaṃ vīryabalotsiktair bhūr iyaṃ tair mahāsuraiḥ /
MBh, 1, 58, 38.1 sā saṃvṛtaṃ mahābhāgair devadvijamaharṣibhiḥ /
MBh, 1, 58, 43.1 tam uvāca mahārāja bhūmiṃ bhūmipatir vibhuḥ /
MBh, 1, 58, 50.3 prajāpatipatir devaḥ suranātho mahābalaḥ /
MBh, 1, 59, 10.1 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 59, 20.2 baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ /
MBh, 1, 59, 21.2 teṣāṃ prathamajo rājā vipracittir mahāyaśāḥ //
MBh, 1, 59, 24.2 aśvagrīvaśca sūkṣmaśca tuhuṇḍaśca mahāsuraḥ //
MBh, 1, 59, 27.1 ime ca vaṃśe prathitāḥ sattvavanto mahābalāḥ /
MBh, 1, 59, 27.2 danuputrā mahārāja daśa dānavapuṅgavāḥ //
MBh, 1, 59, 28.2 vātāpiḥ śatrutapanaḥ śaṭhaścaiva mahāsuraḥ //
MBh, 1, 59, 32.2 vikṣaro balavīrau ca vṛtraścaiva mahāsuraḥ //
MBh, 1, 59, 33.2 bhuvi khyātā mahāvīryā dānaveṣu paraṃtapāḥ //
MBh, 1, 59, 40.2 kūrmaśca kulikaścaiva kādraveyā mahābalāḥ //
MBh, 1, 59, 45.1 siddhaḥ pūrṇaśca barhī ca pūrṇāśaśca mahāyaśāḥ /
MBh, 1, 60, 1.2 brahmaṇo mānasāḥ putrā viditāḥ ṣaṇ maharṣayaḥ /
MBh, 1, 60, 2.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 60, 3.1 dahano 'theśvaraścaiva kapālī ca mahādyutiḥ /
MBh, 1, 60, 4.2 ṣaḍ ete brahmaṇaḥ putrā vīryavanto maharṣayaḥ //
MBh, 1, 60, 6.2 sarve vedavidaḥ siddhāḥ śāntātmāno maharṣayaḥ //
MBh, 1, 60, 45.2 aurvastasyāṃ samabhavad ūruṃ bhittvā mahāyaśāḥ /
MBh, 1, 60, 45.3 mahātapā mahātejā bāla eva guṇair yutaḥ //
MBh, 1, 60, 45.3 mahātapā mahātejā bāla eva guṇair yutaḥ //
MBh, 1, 60, 61.2 airāvataḥ sutastasyā devanāgo mahāgajaḥ //
MBh, 1, 60, 67.1 aruṇasya bhāryā śyenī tu vīryavantau mahābalau /
MBh, 1, 60, 68.1 ityeṣa sarvabhūtānāṃ mahatāṃ manujādhipa /
MBh, 1, 61, 11.1 pañcaite jajñire rājan vīryavanto mahāsurāḥ /
MBh, 1, 61, 13.1 svarbhānur iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 14.1 yastvaśva iti vikhyātaḥ śrīmān āsīn mahāsuraḥ /
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 16.1 vṛṣaparveti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 18.1 aśvagrīva iti khyātaḥ sattvavān yo mahāsuraḥ /
MBh, 1, 61, 22.1 ekacakra iti khyāta āsīd yastu mahāsuraḥ /
MBh, 1, 61, 23.1 virūpākṣastu daiteyaścitrayodhī mahāsuraḥ /
MBh, 1, 61, 25.1 aharastu mahātejāḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 1, 61, 28.3 kāpathastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 28.3 kāpathastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 28.5 krathastu rājan rājarṣiḥ kṣitau jajñe mahāsuraḥ /
MBh, 1, 61, 32.1 gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ /
MBh, 1, 61, 32.1 gaviṣṭhastu mahātejā yaḥ prakhyāto mahāsuraḥ /
MBh, 1, 61, 33.1 mayūra iti vikhyātaḥ śrīmān yastu mahāsuraḥ /
MBh, 1, 61, 36.1 vināśanastu candrasya ya ākhyāto mahāsuraḥ /
MBh, 1, 61, 40.1 dvitīyo vikṣarādyastu narādhipa mahāsuraḥ /
MBh, 1, 61, 42.1 vṛtra ityabhivikhyāto yastu rājan mahāsuraḥ /
MBh, 1, 61, 46.2 aṣṭānāṃ pravarasteṣāṃ kāleyānāṃ mahāsuraḥ //
MBh, 1, 61, 48.1 tṛtīyastu mahārāja mahābāhur mahāsuraḥ /
MBh, 1, 61, 48.1 tṛtīyastu mahārāja mahābāhur mahāsuraḥ /
MBh, 1, 61, 50.1 pañcamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 51.3 saptamastu babhūvaiṣāṃ pravaro yo mahāsuraḥ //
MBh, 1, 61, 53.3 kupathastvatha vikhyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 53.5 krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 53.5 krathanastu mahāvīryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 61.2 jātaḥ purā mahārāja mahākīrtir mahābalaḥ /
MBh, 1, 61, 61.2 jātaḥ purā mahārāja mahākīrtir mahābalaḥ /
MBh, 1, 61, 61.2 jātaḥ purā mahārāja mahākīrtir mahābalaḥ /
MBh, 1, 61, 61.3 kālanemir iti khyāto dānavānāṃ mahābalaḥ /
MBh, 1, 61, 64.2 bṛhatkīrtir mahātejāḥ saṃjajñe manujeṣviha //
MBh, 1, 61, 67.1 aśvatthāmā mahāvīryaḥ śatrupakṣakṣayaṃkaraḥ /
MBh, 1, 61, 70.2 ayudhyata mahātejā bhārgaveṇa mahātmanā //
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 78.2 dīrghabāhur mahātejāḥ prajñācakṣur narādhipaḥ /
MBh, 1, 61, 78.4 tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ /
MBh, 1, 61, 78.4 tasyaivāvarajo bhrātā mahāsattvo mahābalaḥ /
MBh, 1, 61, 81.3 yena vairaṃ samuddīptaṃ bhūtāntakaraṇaṃ mahat //
MBh, 1, 61, 86.10 tasyāyaṃ bhavitā putro bālo bhuvi mahārathaḥ /
MBh, 1, 61, 86.18 mahārathānāṃ vīrāṇāṃ kadanaṃ ca kariṣyati /
MBh, 1, 61, 86.20 dinārdhena mahābāhuḥ pretarājapuraṃ prati /
MBh, 1, 61, 86.21 tato mahārathair vīraiḥ sametya bahubhī raṇe /
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 61, 88.30 tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 61, 89.1 āmuktakavacaḥ karṇo yastu jajñe mahārathaḥ /
MBh, 1, 61, 91.1 śeṣasyāṃśastu nāgasya baladevo mahābalaḥ /
MBh, 1, 61, 91.2 sanatkumāraṃ pradyumnaṃ viddhi rājan mahaujasam //
MBh, 1, 61, 96.1 nātihrasvā na mahatī nīlotpalasugandhinī /
MBh, 1, 62, 11.1 sa cādbhutamahāvīryo vajrasaṃhanano yuvā /
MBh, 1, 63, 2.2 sa kadācin mahābāhuḥ prabhūtabalavāhanaḥ /
MBh, 1, 63, 20.2 loḍyamānaṃ mahāraṇyaṃ tatyajuśca mahāmṛgāḥ //
MBh, 1, 64, 2.2 sa vanasyāntam āsādya mahad īriṇam āsadat //
MBh, 1, 64, 3.3 śītamārutasaṃyuktaṃ jagāmānyan mahad vanam //
MBh, 1, 64, 7.3 manoramaṃ maheṣvāso viveśa vanam uttamam //
MBh, 1, 64, 11.3 saṃpaśyan sa mahātejā babhūva muditastadā //
MBh, 1, 64, 12.2 aśobhata vanaṃ tat tair mahendradhvajasaṃnibhaiḥ /
MBh, 1, 64, 22.4 āśramapravaraṃ puṇyaṃ maharṣigaṇasevitam //
MBh, 1, 64, 24.3 mattabarhiṇasaṃghuṣṭaṃ praviveśa mahad vanam //
MBh, 1, 64, 25.3 maharṣiṃ kāśyapaṃ draṣṭum atha kaṇvaṃ tapodhanam //
MBh, 1, 65, 1.2 tato gacchanmahābāhur eko 'mātyān visṛjya tān /
MBh, 1, 65, 6.4 kastvam adyeha samprāpto maharṣer āśramaṃ śubham //
MBh, 1, 65, 7.6 svāgataṃ te mahārāja phalamūlodakaṃ ca naḥ /
MBh, 1, 65, 17.2 saṃśayo me mahān atra taṃ me chettum ihārhasi //
MBh, 1, 65, 20.1 tapyamānaḥ kila purā viśvāmitro mahat tapaḥ /
MBh, 1, 65, 23.1 asāvādityasaṃkāśo viśvāmitro mahātapāḥ /
MBh, 1, 65, 23.3 tapastasya mahāghoraṃ brahmacaryaṃ ca saṃśritam //
MBh, 1, 65, 27.2 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ /
MBh, 1, 65, 27.2 mahātejāḥ sa bhagavān sadaiva ca mahātapāḥ /
MBh, 1, 65, 34.6 anyāni ca mahātejā yajñāṅgānyasṛjat prabhuḥ /
MBh, 1, 65, 34.7 nināya ca tadā svargaṃ triśaṅkuṃ sa mahātapāḥ //
MBh, 1, 65, 36.2 saṃkṣipecca mahāmeruṃ tūrṇam āvartayet tathā /
MBh, 1, 65, 36.3 saṃśoṣecca mahodadhim /
MBh, 1, 65, 36.4 saṃkṣipecca mahānadriṃ //
MBh, 1, 65, 39.1 yamaśca somaśca maharṣayaśca sādhyā viśve vālakhilyāśca sarve /
MBh, 1, 66, 8.5 maharṣer ugratapasas tejastvam avināśinī /
MBh, 1, 66, 16.1 etad ācaṣṭa pṛṣṭaḥ san mama janma maharṣaye /
MBh, 1, 67, 17.1 yuvarājo mahārāja satyam etad bravīhi me /
MBh, 1, 67, 18.5 kriyāhīno hi na bhaven mama putro mahādyutiḥ /
MBh, 1, 67, 23.24 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ /
MBh, 1, 67, 24.1 vijñāyātha ca tāṃ kaṇvo divyajñāno mahātapāḥ /
MBh, 1, 67, 24.4 sadvṛttaḥ sa mahāyaśāḥ /
MBh, 1, 67, 28.1 mahātmā janitā loke putrastava mahābalaḥ /
MBh, 1, 68, 2.12 sabhājayantaḥ kaṇvasya sutāṃ sarve maharṣayaḥ /
MBh, 1, 68, 2.14 dvijān āhūya munibhiḥ satkṛtya ca mahāyaśāḥ //
MBh, 1, 68, 4.2 cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ /
MBh, 1, 68, 4.2 cakrāṅkitakaraḥ śrīmān mahāmūrdhā mahābalaḥ /
MBh, 1, 68, 4.4 catuṣkiṣkur mahātejāḥ /
MBh, 1, 68, 4.7 gate kāle tu mahati na sasmāra tapovanam //
MBh, 1, 68, 6.6 kaścid ditisutastaṃ tu hantukāmo mahābalaḥ /
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 9.57 pādamūle vasiṣyāmi maharṣer bhāvitātmanaḥ /
MBh, 1, 68, 11.30 śākamūlaphalāhārā nivartadhvaṃ mahātapāḥ /
MBh, 1, 68, 13.18 rājamārgeṇa mahatā suvibhaktena śobhitām /
MBh, 1, 68, 13.21 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām /
MBh, 1, 68, 13.36 sukhāsīno 'bhavad rājā tasmin kāle maharṣayaḥ /
MBh, 1, 68, 13.42 śakuntalāṃ puraskṛtya viviśuste maharṣayaḥ /
MBh, 1, 68, 13.50 iti bruvantaste sarve maharṣīn idam abruvan /
MBh, 1, 68, 13.51 abhivādayantaḥ sahitā maharṣīn devavarcasaḥ /
MBh, 1, 68, 13.53 evaṃ ye sma prapaśyāmo maharṣīn sūryavarcasaḥ /
MBh, 1, 68, 13.64 evam uktavatāṃ teṣāṃ giraṃ śrutvā maharṣayaḥ /
MBh, 1, 68, 13.91 siṃhekṣaṇaḥ siṃhadaṃṣṭraḥ siṃhaskandho mahābhujaḥ /
MBh, 1, 68, 13.93 pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān /
MBh, 1, 68, 14.4 siṃhāsanasthaṃ rājānaṃ mahendrasadṛśadyutim /
MBh, 1, 68, 15.11 prasīdasva mahārāja vakṣyāmi puruṣottama /
MBh, 1, 68, 24.1 jānann api mahārāja kasmād evaṃ prabhāṣase /
MBh, 1, 68, 69.10 sā vai saṃbhāvitā rājann anukrośān maharṣiṇā /
MBh, 1, 68, 75.1 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā /
MBh, 1, 68, 77.1 kva maharṣiḥ sadaivograḥ sāpsarā kva ca menakā /
MBh, 1, 69, 4.1 mahendrasya kuberasya yamasya varuṇasya ca /
MBh, 1, 69, 4.4 āyur nāma mahārāja tava pūrvapitāmahaḥ /
MBh, 1, 69, 4.5 maharṣayaśca bahavaḥ kṣatriyāśca paraṃtapa /
MBh, 1, 69, 27.3 evam ukto mahendreṇa bhaviṣyati ca nānyathā /
MBh, 1, 69, 35.2 śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam /
MBh, 1, 69, 45.2 bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat //
MBh, 1, 69, 50.1 bharatasyānvavāye hi devakalpā mahaujasaḥ /
MBh, 1, 70, 2.2 tathaiva bhāratānāṃ ca puṇyaṃ svastyayanaṃ mahat /
MBh, 1, 70, 3.1 tejobhir uditāḥ sarve maharṣisamatejasaḥ /
MBh, 1, 70, 3.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ //
MBh, 1, 70, 14.2 nābhāgāriṣṭadaśamān manoḥ putrān mahābalān //
MBh, 1, 70, 17.2 amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ /
MBh, 1, 70, 20.1 tato maharṣibhiḥ kruddhaiḥ śaptaḥ sadyo vyanaśyata /
MBh, 1, 70, 24.2 rājyaṃ śaśāsa sumahad dharmeṇa pṛthivīpatiḥ //
MBh, 1, 70, 31.1 tasya putrā maheṣvāsāḥ sarvaiḥ samuditā guṇaiḥ /
MBh, 1, 70, 31.2 devayānyāṃ mahārāja śarmiṣṭhāyāṃ ca jajñire //
MBh, 1, 70, 33.2 jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm //
MBh, 1, 70, 44.5 nādhyagacchat tadā tṛptiṃ kāmānāṃ sa mahāyaśāḥ /
MBh, 1, 70, 44.15 ityavekṣya mahāprājñaḥ kāmānāṃ phalgutāṃ nṛpa /
MBh, 1, 70, 46.2 tapaḥ sucaritaṃ kṛtvā bhṛgutuṅge mahātapāḥ /
MBh, 1, 70, 46.3 kālena mahatā paścāt kāladharmam upeyivān /
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 1, 71, 40.4 sa pīḍito devayānyā maharṣiḥ /
MBh, 1, 71, 40.6 kaco 'pi rājan sumahānubhāvo vidyābalāllabdhamatir mahātmā /
MBh, 1, 71, 53.1 samanyur utthāya mahānubhāvas tadośanā viprahitaṃ cikīrṣuḥ /
MBh, 1, 71, 56.1 itīdam uktvā sa mahānubhāvas taponidhīnāṃ nidhir aprameyaḥ /
MBh, 1, 72, 3.1 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ /
MBh, 1, 73, 26.1 ācakṣe te mahāprājña devayānī vane hatā /
MBh, 1, 73, 31.2 evaṃ mām āha śarmiṣṭhā śiṣyā tava mahāmune /
MBh, 1, 74, 6.5 tasmād akrodhane yajñastapo dānaṃ mahat phalam /
MBh, 1, 74, 12.1 vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ /
MBh, 1, 75, 11.2 yat kiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MBh, 1, 75, 11.8 evam uktastathetyāha vṛṣaparvā mahākaviḥ /
MBh, 1, 75, 25.1 evam ukto duhitrā sa dvijaśreṣṭho mahāyaśāḥ /
MBh, 1, 76, 30.5 svayaṃgrahe mahān doṣo brāhmaṇyāṃ varṇasaṃkarāt /
MBh, 1, 76, 31.2 adharmo na spṛśed evaṃ mahān mām iha bhārgava /
MBh, 1, 76, 35.5 labdhvā śukrān mahad vittaṃ devayānīṃ tathottamām /
MBh, 1, 77, 1.2 yayātiḥ svapuraṃ prāpya mahendrapurasaṃnibham /
MBh, 1, 77, 22.3 saha dattāsmi kāvyena devayānyā maharṣiṇā /
MBh, 1, 78, 11.2 yayātisahitā rājan nirjagāma mahāvanam //
MBh, 1, 78, 30.2 dharmajñaḥ san mahārāja yo 'dharmam akṛthāḥ priyam /
MBh, 1, 79, 27.3 yathāttha māṃ mahārāja tat kariṣyāmi te vacaḥ /
MBh, 1, 79, 30.5 evam uktvā yayātistu kāvyaṃ smṛtvā mahātapāḥ /
MBh, 1, 83, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MBh, 1, 84, 5.1 abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi /
MBh, 1, 84, 5.5 na jātu hṛṣyen mahatā dhanena vedān adhīyīta nāhaṃkṛtaḥ syāt //
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 84, 18.1 tatrasthaṃ māṃ devasukheṣu saktaṃ kāle 'tīte mahati tato 'timātram /
MBh, 1, 85, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpā na me vivakṣāsti mahānubhāva //
MBh, 1, 85, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām /
MBh, 1, 88, 7.3 tenānantā divi lokāḥ śritāste vidyudrūpāḥ svanavanto mahāntaḥ //
MBh, 1, 88, 12.11 aśvamedhe mahāyajñe svayaṃbhuvihite purā /
MBh, 1, 88, 12.32 kena vā kāraṇenaivam iha prāpto mahāyaśāḥ /
MBh, 1, 88, 26.6 etat puṇyatamaṃ rājan yayāteścaritaṃ mahat /
MBh, 1, 89, 5.1 pravīreśvararaudrāśvāstrayaḥ putrā mahārathāḥ /
MBh, 1, 89, 7.2 manasyor abhavan putrāḥ śūrāḥ sarve mahārathāḥ /
MBh, 1, 89, 8.1 raudrāśvasya maheṣvāsā daśāpsarasi sūnavaḥ /
MBh, 1, 89, 9.2 sthaṇḍilepur vanepuśca sthalepuśca mahārathaḥ //
MBh, 1, 89, 12.1 teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan /
MBh, 1, 89, 16.4 tasmād bharatavaṃśasya vipratasthe mahad yaśaḥ /
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 89, 31.2 saṃkṣayaḥ sumahān āsīt prajānām iti śuśrumaḥ //
MBh, 1, 89, 32.3 anvakīryanta bharatāḥ sapatnaiśca mahābalaiḥ /
MBh, 1, 89, 34.2 rājā saṃvaraṇastasmāt palāyata mahābhayāt /
MBh, 1, 89, 35.1 sindhor nadasya mahato nikuñje nyavasat tadā /
MBh, 1, 89, 41.1 tataḥ sa pṛthivīṃ prāpya punar īje mahābalaḥ /
MBh, 1, 89, 41.2 ājamīḍho mahāyajñair bahubhir bhūridakṣiṇaiḥ //
MBh, 1, 89, 43.2 kurukṣetraṃ sa tapasā puṇyaṃ cakre mahātapāḥ //
MBh, 1, 89, 45.2 abhirājo virājaśca śalmalaśca mahābalaḥ //
MBh, 1, 89, 46.2 śabalāśvādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 47.1 janamejayādayaḥ sapta tathaivānye mahābalāḥ /
MBh, 1, 89, 49.1 janamejayasya tanayā bhuvi khyātā mahābalāḥ /
MBh, 1, 89, 51.3 bhīmasenān maheṣvāsaḥ pratīpaḥ samapadyata /
MBh, 1, 89, 52.2 devāpiḥ śaṃtanuścaiva bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 53.2 śaṃtanuśca mahīṃ lebhe bāhlīkaśca mahārathaḥ //
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 89, 55.1 evaṃvidhāścāpyapare devakalpā mahārathāḥ /
MBh, 1, 89, 55.3 bharatasya mahat karma prathitaṃ sarvarājasu /
MBh, 1, 89, 55.5 iṣṭavān sa mahārāja dauḥṣantir bharataḥ purā /
MBh, 1, 89, 55.9 punar īje mahāyajñaiḥ samāptavaradakṣiṇaiḥ /
MBh, 1, 89, 55.14 jāmbūnadasya śuddhasya kanakasya mahāyaśāḥ /
MBh, 1, 89, 55.23 kṛtvā paitāmahe loke vāsaṃ cakre mahārathaḥ //
MBh, 1, 90, 1.2 śrutastvatto mayā vipra pūrveṣāṃ saṃbhavo mahān /
MBh, 1, 92, 24.3 pīnaskandho mahābāhur mattavāraṇavikramaḥ /
MBh, 1, 92, 26.1 sa kadācin mahārāja dadarśa paramastriyam /
MBh, 1, 92, 29.1 sā ca dṛṣṭvaiva rājānaṃ vicarantaṃ mahādyutim /
MBh, 1, 92, 47.2 putraghni sumahat pāpaṃ mā prāpastiṣṭha garhite //
MBh, 1, 92, 49.1 ahaṃ gaṅgā jahnusutā maharṣigaṇasevitā /
MBh, 1, 92, 50.1 aṣṭeme vasavo devā mahābhāgā mahaujasaḥ /
MBh, 1, 92, 54.2 svasti te 'stu gamiṣyāmi putraṃ pāhi mahāvratam /
MBh, 1, 93, 33.3 mahāprabhāvo brahmarṣir devān roṣasamanvitaḥ /
MBh, 1, 93, 38.3 na prajāsyati cāpyeṣa mānuṣeṣu mahāmanāḥ //
MBh, 1, 93, 45.2 tasya kīrtiṃ ca vṛttiṃ ca mahato nṛpasadguṇān /
MBh, 1, 94, 2.2 nityānyāsan mahāsattve śaṃtanau puruṣarṣabhe //
MBh, 1, 94, 5.1 etānyāsan mahāsattve śaṃtanau bharatarṣabha /
MBh, 1, 94, 20.2 mahābalo mahāsattvo mahāvīryo mahārathaḥ //
MBh, 1, 94, 20.2 mahābalo mahāsattvo mahāvīryo mahārathaḥ //
MBh, 1, 94, 20.2 mahābalo mahāsattvo mahāvīryo mahārathaḥ //
MBh, 1, 94, 20.2 mahābalo mahāsattvo mahāvīryo mahārathaḥ //
MBh, 1, 94, 23.1 tato nimittam anvicchan dadarśa sa mahāmanāḥ /
MBh, 1, 94, 31.5 gṛhāṇemaṃ mahārāja mayā saṃvardhitaṃ sutam /
MBh, 1, 94, 34.3 tava putre mahābāhau sāṅgopāṅgaṃ mahātmani //
MBh, 1, 94, 36.1 maheṣvāsam imaṃ rājan rājadharmārthakovidam /
MBh, 1, 94, 39.1 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ /
MBh, 1, 94, 57.1 apatyaṃ nastvam evaikaḥ kule mahati bhārata /
MBh, 1, 94, 61.2 yad apatyaṃ mahāprājña tatra me nāsti saṃśayaḥ /
MBh, 1, 94, 64.2 devavrato mahābuddhiḥ prayayāvanucintayan /
MBh, 1, 94, 64.8 tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ /
MBh, 1, 94, 84.1 nānyathā tan mahābāho saṃśayo 'tra na kaścana /
MBh, 1, 94, 84.3 vidyate puruṣavyāghra tvayi satyaṃ mahāvrata /
MBh, 1, 94, 84.4 tavāpatyaṃ bhaved yat tu tatra naḥ saṃśayo mahān //
MBh, 1, 95, 3.1 athāparaṃ maheṣvāsaṃ satyavatyāṃ punaḥ prabhuḥ /
MBh, 1, 95, 7.8 tenāsya sumahad yuddhaṃ kurukṣetre babhūva ha //
MBh, 1, 95, 12.2 kururājye mahābāhur abhyaṣiñcad anantaram //
MBh, 1, 95, 13.2 anvaśāsan mahārāja pitṛpaitāmahaṃ padam //
MBh, 1, 96, 15.2 āmuñcatāṃ ca varmāṇi saṃbhramaḥ sumahān abhūt //
MBh, 1, 96, 20.3 āchinaccharavarṣeṇa mahatā lomavāhinā //
MBh, 1, 96, 25.1 tatastaṃ pṛṣṭhato rājañ śālvarājo mahārathaḥ /
MBh, 1, 96, 27.2 śālvarājo mahābāhur amarṣeṇābhicoditaḥ //
MBh, 1, 96, 29.2 nivartayāmāsa rathaṃ śālvaṃ prati mahārathaḥ //
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 96, 31.13 āyodhanaṃ mahāghoram indralekhāriṇor iva /
MBh, 1, 96, 44.3 āninye sa mahābāhur bhrātuḥ priyacikīrṣayā //
MBh, 1, 96, 53.82 satyasaṃdhaṃ maheṣvāsaṃ satyadharmaparāyaṇam /
MBh, 1, 96, 53.99 na hi śāṃtanavasyāhaṃ mahāstrasya prahāriṇaḥ /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 96, 53.130 labdhvā tu mahatīṃ prītiṃ yājñasenir mahāyaśāḥ /
MBh, 1, 96, 53.132 tatra cāstrāṇi divyāni kṛtvā sa sumahādyutiḥ /
MBh, 1, 96, 53.134 so 'bhivādya pituḥ pādau maheṣvāsaḥ kṛtāñjaliḥ /
MBh, 1, 98, 2.1 punaśca dhanur ādāya mahāstrāṇi pramuñcatā /
MBh, 1, 98, 3.3 evaṃ niḥkṣatriye loke kṛte tena maharṣiṇā //
MBh, 1, 98, 17.1 sa putrāñ janayāmāsa gautamādīn mahāyaśāḥ /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 98, 28.1 netyuvāca maharṣistaṃ mamaivaita iti bruvan /
MBh, 1, 98, 32.7 evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ /
MBh, 1, 98, 32.8 evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi //
MBh, 1, 98, 33.1 jātāḥ paramadharmajñā vīryavanto mahābalāḥ /
MBh, 1, 99, 4.1 satyam etan mahābāho yathā vadasi bhārata /
MBh, 1, 99, 11.1 matsyagandho mahān āsīt purā mama jugupsitaḥ /
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 99, 13.1 pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ /
MBh, 1, 99, 15.2 sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ /
MBh, 1, 99, 16.2 taṃ smariṣye mahābāho yadi bhīṣma tvam icchasi /
MBh, 1, 99, 17.1 tava hyanumate bhīṣma niyataṃ sa mahātapāḥ /
MBh, 1, 99, 18.3 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt /
MBh, 1, 99, 21.3 tasyāḥ sa cintitaṃ jñātvā satyavatyā mahātapāḥ //
MBh, 1, 99, 24.1 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca /
MBh, 1, 99, 44.2 evam uktvā mahātejā vyāsaḥ satyavatīṃ tadā /
MBh, 1, 100, 9.2 mahābhāgo mahāvīryo mahābuddhir bhaviṣyati //
MBh, 1, 100, 9.2 mahābhāgo mahāvīryo mahābuddhir bhaviṣyati //
MBh, 1, 100, 10.1 tasya cāpi śataṃ putrā bhaviṣyanti mahābalāḥ /
MBh, 1, 100, 13.1 sa tatheti pratijñāya niścakrāma mahātapāḥ /
MBh, 1, 100, 15.1 tatastenaiva vidhinā maharṣistām apadyata /
MBh, 1, 100, 20.2 tatheti ca maharṣistāṃ mātaraṃ pratyabhāṣata //
MBh, 1, 100, 21.3 tasya putrā maheṣvāsā jajñire pañca pāṇḍavāḥ /
MBh, 1, 100, 21.4 tasya putrā maheṣvāsā janiṣyantīha pañca vai /
MBh, 1, 100, 21.7 dhṛtarāṣṭraṃ mahāprājñaṃ prajñācakṣuṣam īśvaram /
MBh, 1, 100, 21.15 evam ukto maharṣistāṃ mātaraṃ pratyabhāṣata /
MBh, 1, 100, 22.2 sā tu rūpaṃ ca gandhaṃ ca maharṣeḥ pravicintya tam /
MBh, 1, 100, 25.2 tayā sahoṣito rātriṃ maharṣiḥ prīyamāṇayā //
MBh, 1, 101, 2.6 tatrāśramapadaṃ kṛtvā vasati sma mahāmuniḥ //
MBh, 1, 101, 3.1 sa āśramapadadvāri vṛkṣamūle mahātapāḥ /
MBh, 1, 101, 3.2 ūrdhvabāhur mahāyogī tasthau maunavratānvitaḥ //
MBh, 1, 101, 4.1 tasya kālena mahatā tasmiṃstapasi tiṣṭhataḥ /
MBh, 1, 101, 6.2 tataḥ śīghrataraṃ rājaṃstadā rājabalaṃ mahat /
MBh, 1, 101, 11.2 sa vadhyaghātair ajñātaḥ śūle proto mahātapāḥ //
MBh, 1, 101, 13.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tataḥ /
MBh, 1, 101, 15.5 yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat /
MBh, 1, 101, 15.6 tat te dvijavaraśreṣṭha saṃśayaḥ sumahān iha /
MBh, 1, 101, 28.4 sarvato balavān dharmastato 'pi brāhmaṇo mahān /
MBh, 1, 102, 8.3 prāsādaśatasaṃbādhaṃ mahendrapurasaṃnibham //
MBh, 1, 103, 14.6 saubalastu mahārājā śakuniḥ priyadarśanaḥ //
MBh, 1, 104, 9.2 vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam /
MBh, 1, 104, 14.1 tam utsṛṣṭaṃ tadā garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 104, 18.2 kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ /
MBh, 1, 105, 1.2 rūpasattvaguṇopetā dharmārāmā mahāvratā /
MBh, 1, 105, 2.1 siṃhadaṃṣṭraṃ gajaskandham ṛṣabhākṣaṃ mahābalam /
MBh, 1, 105, 2.2 patiṃ vavre maheṣvāsaṃ pāṇḍuṃ kuntī yaśasvinī /
MBh, 1, 105, 5.2 pāṇḍor arthe parikrītā dhanena mahatā tadā /
MBh, 1, 105, 7.8 tato balena mahatā nānādhvajapatākinā /
MBh, 1, 105, 7.9 stūyamānaḥ sa cāśībhir brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 105, 7.14 so 'mātyaiḥ sthaviraiḥ sārdhaṃ brāhmaṇaiśca maharṣibhiḥ /
MBh, 1, 105, 7.38 ityuktvā sa mahātejāḥ śātakumbhaṃ kṛtākṛtam /
MBh, 1, 105, 7.58 gajavājirathaughena balena mahatāgamat /
MBh, 1, 105, 13.1 taṃ śaraughamahājvālam astrārciṣam ariṃdamam /
MBh, 1, 105, 27.1 sa tūryaśatasaṃghānāṃ bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 106, 5.4 aśvamedhaśatair īje dhṛtarāṣṭro mahāmakhaiḥ //
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 1, 107, 2.1 pāṇḍoḥ kuntyāṃ ca mādryāṃ ca pañca putrā mahārathāḥ /
MBh, 1, 107, 5.2 samutpannā daivatebhyaḥ pañca putrā mahārathāḥ //
MBh, 1, 107, 11.1 ajñātaṃ dhṛtarāṣṭrasya yatnena mahatā tataḥ /
MBh, 1, 107, 20.2 tataḥ kuṇḍaśataṃ tatra ānāyya tu mahān ṛṣiḥ /
MBh, 1, 107, 24.5 tasminn eva mahābāhur jajñe bhīmo 'pi vīryavān /
MBh, 1, 107, 25.4 vavarṣa rudhiraṃ devo bhayam āvedayan mahat /
MBh, 1, 107, 27.3 asmiñjāte nimittāni śaṃsanti hyaśivaṃ mahat /
MBh, 1, 107, 30.2 tasya śāntiḥ parityāge puṣṭyā tvapanayo mahān //
MBh, 1, 107, 35.2 dhṛtarāṣṭraṃ mahābāhuṃ vaiśyā paryacarat kila //
MBh, 1, 107, 36.1 tasmin saṃvatsare rājan dhṛtarāṣṭrān mahāyaśāḥ /
MBh, 1, 107, 37.2 mahārathānāṃ vīrāṇāṃ kanyā caikātha duḥśalā /
MBh, 1, 107, 37.3 yuyutsuśca mahātejā vaiśyāputraḥ pratāpavān /
MBh, 1, 107, 37.13 uktā maharṣiṇā tena vyāsenāmitatejasā /
MBh, 1, 107, 37.15 yadi bhāgaśataṃ peśī kṛtā tena maharṣiṇā /
MBh, 1, 107, 37.20 tāṃ māṃsapeśīṃ bhagavān svayam eva mahātapāḥ /
MBh, 1, 107, 37.42 tato 'nyaṃ ghṛtakumbhaṃ tu samānāyya mahātapāḥ /
MBh, 1, 109, 5.2 rājā pāṇḍur mahāraṇye mṛgavyālaniṣevite /
MBh, 1, 109, 7.1 sa ca rājan mahātejā ṛṣiputrastapodhanaḥ /
MBh, 1, 109, 14.2 āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane //
MBh, 1, 109, 17.4 maithunasthaṃ mahārāja yat tvaṃ hanyā hyakāraṇe //
MBh, 1, 109, 21.1 nṛśaṃsaṃ karma sumahat sarvalokavigarhitam /
MBh, 1, 110, 6.1 mokṣam eva vyavasyāmi bandho hi vyasanaṃ mahat /
MBh, 1, 110, 13.3 alābhe yadi vā lābhe samadarśī mahātapāḥ //
MBh, 1, 110, 26.3 āvābhyāṃ dharmapatnībhyāṃ saha taptvā tapo mahat /
MBh, 1, 110, 26.4 śarīrasya vimokṣāya dharmaṃ prāpya mahāphalam /
MBh, 1, 110, 28.1 yadi āvāṃ mahāprājña tyakṣyasi tvaṃ viśāṃ pate /
MBh, 1, 110, 30.1 tyaktagrāmyasukhācārastapyamāno mahat tapaḥ /
MBh, 1, 110, 30.2 valkalī phalamūlāśī cariṣyāmi mahāvane //
MBh, 1, 110, 41.1 śrutvā ca tebhyastat sarvaṃ yathāvṛttaṃ mahāvane /
MBh, 1, 110, 44.1 rakṣyamāṇo mahābhūtaiḥ siddhaiśca paramarṣibhiḥ /
MBh, 1, 110, 45.2 śataśṛṅge mahārāja tāpasaḥ samapadyata //
MBh, 1, 111, 4.1 sa tu kālena mahatā prāpya niṣkalmaṣaṃ tapaḥ /
MBh, 1, 111, 4.7 brahmāṇaṃ draṣṭukāmāste sampratasthur maharṣayaḥ /
MBh, 1, 111, 4.10 samavāyo mahān adya brahmaloke mahātmanām /
MBh, 1, 111, 4.13 pāṇḍum utthāya sahasā gantukāmaṃ maharṣibhiḥ /
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 111, 21.9 anunīya tu te samyaṅ mahābrāhmaṇasaṃsadi /
MBh, 1, 111, 32.4 uvāha yāṃ tu kaikeyaḥ śāradaṇḍāyanir mahān //
MBh, 1, 111, 35.2 tatra trīñ janayāmāsa durjayādīn mahārathān //
MBh, 1, 112, 1.2 evam uktā mahārāja kuntī pāṇḍum abhāṣata /
MBh, 1, 112, 3.1 tvam eva tu mahābāho mayyapatyāni bhārata /
MBh, 1, 112, 8.2 upāgamaṃstato devāḥ sendrāḥ saha maharṣibhiḥ //
MBh, 1, 112, 12.1 aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān /
MBh, 1, 112, 14.1 yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam /
MBh, 1, 112, 14.2 anantaratnānyādāya ājahāra mahākratūn /
MBh, 1, 113, 6.3 purāṇadṛṣṭo dharmo 'yaṃ pūjyate ca maharṣibhiḥ //
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 113, 9.1 babhūvoddālako nāma maharṣir iti naḥ śrutam /
MBh, 1, 113, 10.8 śiśire salilasthāyī saha patnyā mahātapāḥ /
MBh, 1, 113, 10.15 kṣutpipāsāśramair ārtaḥ pūjitastu maharṣiṇā /
MBh, 1, 113, 10.17 uddālaka maharṣe tvaṃ satyaṃ me brūhi mānṛtam /
MBh, 1, 113, 10.20 mama patnī mahāprājña kuśikasya sutā matā /
MBh, 1, 113, 10.23 tasyāṃ jātaḥ śvetaketur mama putro mahātapāḥ /
MBh, 1, 113, 12.7 śāpānugrahayoḥ śaktastūṣṇīṃbhūto mahāvrataḥ /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 1, 113, 20.5 na kuryāt tat tadā bhīru sainaḥ sumahad āpnuyāt //
MBh, 1, 113, 31.3 adharmaḥ sumahān eṣa strīṇāṃ bharatasattama /
MBh, 1, 113, 31.5 śṛṇu cedaṃ mahābāho mama prītikaraṃ vacaḥ //
MBh, 1, 113, 37.4 yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ /
MBh, 1, 113, 37.4 yāṃ me vidyāṃ mahārāja adadāt sa mahāyaśāḥ /
MBh, 1, 113, 37.11 yathoddiṣṭaṃ tvayā vīra tat kartāsmi mahābhuja /
MBh, 1, 113, 38.6 namo maharṣaye tasmai yena datto varastava /
MBh, 1, 113, 38.11 matiṃ cakre mahārāja dharmasyāvāhane tadā //
MBh, 1, 114, 9.2 tatastām āgato vāyur mṛgārūḍho mahābalaḥ /
MBh, 1, 114, 9.5 balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam /
MBh, 1, 114, 9.9 lajjānvitā tataḥ kuntī putram aicchan mahābalam /
MBh, 1, 114, 9.11 tasmājjajñe mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 11.14 niścakrāma mahāvyāghro jighāṃsur girigahvarāt /
MBh, 1, 114, 11.17 nādena mahatā tāṃ tu pūrayantaṃ girer guhām /
MBh, 1, 114, 13.4 sa tu janmani bhīmasya vinadantaṃ mahāsvanam /
MBh, 1, 114, 18.1 taṃ toṣayitvā tapasā putraṃ lapsye mahābalam /
MBh, 1, 114, 18.4 karmaṇā manasā vācā tasmāt tapsye mahat tapaḥ //
MBh, 1, 114, 19.1 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ /
MBh, 1, 114, 19.1 tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ /
MBh, 1, 114, 20.1 ātmanā ca mahābāhur ekapādasthito 'bhavat /
MBh, 1, 114, 22.1 taṃ tu kālena mahatā vāsavaḥ pratyabhāṣata /
MBh, 1, 114, 28.4 mahāgambhīranirghoṣā nabho nādayatī tadā /
MBh, 1, 114, 33.1 grāmaṇīśca mahīpālān eṣa jitvā mahābalaḥ /
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 114, 39.1 udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ /
MBh, 1, 114, 40.2 prajānāṃ patayaḥ sarve sapta caiva maharṣayaḥ //
MBh, 1, 114, 43.4 tathā maharṣayaś cāpi jepustatra samantataḥ /
MBh, 1, 114, 46.2 sadvā bṛhadvā bṛhakaḥ karālaśca mahāyaśāḥ //
MBh, 1, 114, 57.1 mṛgavyādhaśca śarvaśca nirṛtiśca mahāyaśāḥ /
MBh, 1, 114, 59.1 aśvinau vasavaścāṣṭau marutaśca mahābalāḥ /
MBh, 1, 114, 61.1 āyayustejasā yuktā mahākrodhā mahābalāḥ /
MBh, 1, 114, 61.1 āyayustejasā yuktā mahākrodhā mahābalāḥ /
MBh, 1, 114, 61.3 mahān pitāmahastvenaṃ vastreṇārajasā tadā /
MBh, 1, 114, 61.15 tāṃśca devagaṇān sarvāṃstapaḥsiddhā maharṣayaḥ /
MBh, 1, 114, 63.1 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ /
MBh, 1, 114, 64.1 pāṇḍustu punar evaināṃ putralobhān mahāyaśāḥ /
MBh, 1, 115, 4.1 idaṃ tu me mahad duḥkhaṃ tulyatāyām aputratā /
MBh, 1, 115, 21.6 mahāsattvā mahāvīryā mahābalaparākramāḥ /
MBh, 1, 115, 21.6 mahāsattvā mahāvīryā mahābalaparākramāḥ /
MBh, 1, 115, 21.7 pāṇḍur dṛṣṭvā sutāṃstāṃstu devarūpān mahaujasaḥ /
MBh, 1, 115, 25.1 evaṃ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ /
MBh, 1, 115, 26.2 siṃhadarpā maheṣvāsāḥ siṃhavikrāntagāminaḥ /
MBh, 1, 115, 27.2 vismayaṃ janayāmāsur maharṣīṇāṃ sameyuṣām //
MBh, 1, 115, 28.16 na bhaveran kriyāhīnāḥ pāṇḍoḥ putrā mahābalāḥ /
MBh, 1, 115, 28.33 aśvamedhaśatair iṣṭvā sa mahātmā mahāmakhaiḥ /
MBh, 1, 115, 28.43 dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham /
MBh, 1, 115, 28.64 arjunāt keśavo jyeṣṭhastribhir māsair mahābhujaḥ /
MBh, 1, 115, 28.65 kṛṣṇāt saṃkarṣaṇo jyeṣṭhastribhir māsair mahābalaḥ //
MBh, 1, 116, 1.2 darśanīyāṃstataḥ putrān pāṇḍuḥ pañca mahāvane /
MBh, 1, 116, 22.29 dṛṣṭvā pāṇḍuṃ naravyāghraṃ śocanti sma maharṣayaḥ /
MBh, 1, 116, 22.51 tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ /
MBh, 1, 116, 22.53 kṣaṇenaiva mahārāja aho lokasya citratā /
MBh, 1, 116, 22.59 tvayā labdhāḥ sma rājendra mahatā tapasā vayam /
MBh, 1, 116, 22.72 putralābhasya mahataḥ śuśrūṣādiphalaṃ tvayā /
MBh, 1, 116, 30.6 tasmin kṣaṇe kṛtasnānaṃ mahadambarasaṃvṛtam /
MBh, 1, 116, 30.23 mādryāśca balināṃ śreṣṭhaḥ śalyo bhrātā mahārathaḥ /
MBh, 1, 116, 30.43 evam uktvā mahārāja madrarājasutā śubhā /
MBh, 1, 116, 30.45 abhivādya maharṣīn sā pariṣvajya ca pāṇḍavān /
MBh, 1, 117, 1.2 pāṇḍor avabhṛthaṃ kṛtvā devakalpā maharṣayaḥ /
MBh, 1, 117, 2.1 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ /
MBh, 1, 117, 12.1 tathā viṭśūdrasaṃghānāṃ mahān vyatikaro 'bhavat /
MBh, 1, 117, 16.1 tān maharṣigaṇān sarvāñ śirobhir abhivādya ca /
MBh, 1, 117, 18.3 bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat //
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 117, 19.2 maharṣimatam ājñāya maharṣir idam abravīt //
MBh, 1, 117, 22.2 mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam //
MBh, 1, 117, 23.2 yasya kīrtir maheṣvāsān sarvān abhibhaviṣyati /
MBh, 1, 117, 23.3 asmiñ jāte maheṣvāse devāḥ sendrāstathābruvan /
MBh, 1, 117, 24.1 yau tu mādrī maheṣvāsāvasūta kurusattamau /
MBh, 1, 117, 29.6 eteṣāṃ bharaṇaṃ bhīṣma mahān dharmastathaiva ca /
MBh, 1, 117, 31.1 pretakārye ca nirvṛtte pitṛmedhaṃ mahāyaśāḥ /
MBh, 1, 118, 15.7 noṣṇīṣiṇo mahārāja nirānandā bhṛśāturāḥ /
MBh, 1, 119, 12.2 dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayustadā //
MBh, 1, 119, 17.1 śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām /
MBh, 1, 119, 26.3 prāṇavān vikramī caiva śauryeṇa mahatānvitaḥ /
MBh, 1, 119, 29.2 celakambalaveśmāni vicitrāṇi mahānti ca /
MBh, 1, 119, 30.11 udyānavanam āsādya visṛjya ca mahājanam /
MBh, 1, 119, 34.7 adṛśyata bhṛśaṃ bhīmo mahādaṃṣṭrair viṣolbaṇaiḥ /
MBh, 1, 119, 35.3 sa vimukto mahātejā nājñāsīt tena tat kṛtam /
MBh, 1, 119, 38.11 pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 38.13 paśyati sma mahābāhuṃ bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 38.16 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 38.21 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 38.27 ekocchvāsāt tataḥ kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 38.29 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 38.47 kathayasva mahābāhuṃ bhīmasenaṃ yaśasvini /
MBh, 1, 119, 38.58 tatraikastu mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 38.65 dīrghāyuṣastava sutā yathovāca mahāmuniḥ /
MBh, 1, 119, 38.73 yaste pīto mahābāho raso 'yaṃ vīryasaṃbhṛtaḥ /
MBh, 1, 119, 38.77 tataḥ snāto mahābāhuḥ śuciḥ śuklāmbarasrajaḥ /
MBh, 1, 119, 38.80 bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ /
MBh, 1, 119, 38.87 tata utthāya kaunteyo bhīmaseno mahābalaḥ /
MBh, 1, 119, 38.88 ājagāma mahābāhur mātur antikam añjasā /
MBh, 1, 119, 38.94 bhrātṝṇāṃ bhīmasenaśca mahābalaparākramaḥ /
MBh, 1, 119, 38.99 evam uktvā mahābāhur dharmarājo yudhiṣṭhiraḥ /
MBh, 1, 119, 43.12 prāṇahā vikramī cāpi śaurye ca mahati sthitaḥ /
MBh, 1, 119, 43.30 prāviśaṃstu mahāvīryāḥ siṃhā iva girer guhām /
MBh, 1, 119, 43.54 vāhayitvā kumārāṃstāñ jale krīḍāṃ mahābalaḥ /
MBh, 1, 119, 43.76 pothayāno mahābāhustaṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 43.78 paśyati sma mahānāgo bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 43.81 suprītaścābhavat tasya vāsukiḥ sumahāyaśāḥ /
MBh, 1, 119, 43.86 rasaṃ pibet kumāro 'yaṃ tvayi prīte mahābalaḥ /
MBh, 1, 119, 43.92 ekocchvāsāt tadā kuṇḍaṃ pibati sma mahābalaḥ /
MBh, 1, 119, 43.94 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 43.109 na dṛśyate mahābāhur amba bhīmo vane citaḥ /
MBh, 1, 119, 43.114 tatra hyeko mahābāhur bhīmo nābhyeti mām iha /
MBh, 1, 119, 43.126 bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ /
MBh, 1, 120, 1.2 kṛpasyāpi mahābrahman saṃbhavaṃ vaktum arhasi /
MBh, 1, 120, 2.2 maharṣer gautamasyāsīccharadvān nāma nāmataḥ /
MBh, 1, 120, 2.3 putraḥ kila mahārāja jātaḥ saha śarair vibho //
MBh, 1, 120, 10.2 avatasthe mahāprājño dhairyeṇa parameṇa ha //
MBh, 1, 120, 13.3 maharṣer gautamasyāsya āśramasya samīpataḥ //
MBh, 1, 120, 21.1 tato 'dhijagmuḥ sarve te dhanurvedaṃ mahārathāḥ /
MBh, 1, 120, 21.2 dhṛtarāṣṭrātmajāścaiva pāṇḍavāśca mahābalāḥ /
MBh, 1, 121, 2.2 nādevasattvo vinayet kurūn astre mahābalān /
MBh, 1, 121, 2.8 pratijagrāha tān sarvāñ śiṣyatvena mahāyaśāḥ /
MBh, 1, 121, 2.18 gaṅgādvāraṃ prati mahān babhūva bhagavān ṛṣiḥ /
MBh, 1, 121, 3.1 maharṣistu bharadvājo havirdhāne caran purā /
MBh, 1, 121, 7.4 bhāradvājaṃ tadāgneyaṃ mahāstraṃ pratyapādayat /
MBh, 1, 121, 10.2 pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ //
MBh, 1, 121, 11.2 tatraiva ca vasan droṇastapastepe mahātapāḥ /
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 121, 16.6 tataḥ sa vratibhiḥ śiṣyaistapoyuktair mahātapāḥ /
MBh, 1, 121, 16.7 vṛtaḥ prāyān mahābāhur mahendraṃ parvatottamam /
MBh, 1, 121, 16.8 tato mahendram āsādya bhāradvājo mahātapāḥ /
MBh, 1, 121, 21.11 saputrasya dadāmyetat tava droṇa mahad varam /
MBh, 1, 121, 21.14 aśvatthāmeti vikhyāto bhaviṣyati mahārathaḥ //
MBh, 1, 122, 11.6 ājagāma mahātejā vipro nāgapuraṃ prati /
MBh, 1, 122, 11.9 aśvatthāmnā ca putreṇa mahābalavatā saha /
MBh, 1, 122, 18.4 tataḥ sa śaram ādāya dhanur droṇo mahāyaśāḥ /
MBh, 1, 122, 20.3 sa eva sumahābuddhiḥ sāṃprataṃ pratipatsyate //
MBh, 1, 122, 24.1 maharṣer agniveśyasya sakāśam aham acyuta /
MBh, 1, 122, 26.1 pāñcālarājaputrastu yajñaseno mahābalaḥ /
MBh, 1, 122, 31.4 nātikeśīṃ mahāprajñām upayeme mahāvratām /
MBh, 1, 122, 38.13 diṣṭyā prāpto 'si viprarṣe mahān me 'nugrahaḥ kṛtaḥ /
MBh, 1, 122, 38.17 tatra kṣatrasya loke 'smin rājaputrā mahābalāḥ /
MBh, 1, 122, 38.20 viśaśrāma mahātejāḥ pūjitaḥ kuruveśmani /
MBh, 1, 122, 40.2 sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān /
MBh, 1, 123, 4.4 yogyāṃ cakre mahābāhur dhanuṣā pāṇḍunandanaḥ //
MBh, 1, 123, 6.11 śiṣyāṇāṃ paśyatāṃ caiva kṣipati sma mahābhujaḥ /
MBh, 1, 123, 6.18 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 10.2 ekalavyo mahārāja droṇam abhyājagāma ha //
MBh, 1, 123, 39.10 pārthivasya tu kṣatrasya rājaputrā mahābalāḥ /
MBh, 1, 123, 41.3 sa rādheyo mahābalaḥ /
MBh, 1, 123, 50.1 tato yudhiṣṭhiraḥ pūrvaṃ dhanur gṛhya mahāravam /
MBh, 1, 123, 56.1 tato duryodhanādīṃstān dhārtarāṣṭrān mahāyaśāḥ /
MBh, 1, 123, 74.1 athābravīn mahātmānaṃ bhāradvājo mahāratham /
MBh, 1, 123, 74.2 gṛhāṇedaṃ mahābāho viśiṣṭam atidurdharam /
MBh, 1, 124, 4.1 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā /
MBh, 1, 124, 4.2 bhāradvāja mahat karma kṛtaṃ te dvijasattama //
MBh, 1, 124, 8.2 bhāradvājo mahāprājño māpayāmāsa medinīm /
MBh, 1, 124, 16.2 mahārṇava iva kṣubdhaḥ samājaḥ so 'bhavat tadā //
MBh, 1, 124, 21.1 tato baddhatanutrāṇā baddhakakṣyā mahābalāḥ /
MBh, 1, 124, 22.14 cakrur astraṃ mahāvīryāḥ kumārāḥ paramādbhutam /
MBh, 1, 124, 27.2 gajapṛṣṭhe 'śvapṛṣṭhe ca niyuddhe ca mahābalāḥ //
MBh, 1, 124, 31.1 baddhakakṣyau mahābāhū pauruṣe paryavasthitau /
MBh, 1, 124, 32.1 tau pradakṣiṇasavyāni maṇḍalāni mahābalau /
MBh, 1, 125, 4.1 vārayaitau mahāvīryau kṛtayogyāvubhāvapi /
MBh, 1, 125, 5.2 yugāntānilasaṃkṣubdhau mahāvegāvivārṇavau //
MBh, 1, 125, 6.2 nivārya vāditragaṇaṃ mahāmeghanibhasvanam //
MBh, 1, 125, 10.1 tataḥ sarvasya raṅgasya samutpiñjo 'bhavan mahān /
MBh, 1, 125, 11.2 eṣa putro mahendrasya kurūṇām eṣa rakṣitā //
MBh, 1, 125, 14.1 tena śabdena mahatā pūrṇaśrutir athābravīt /
MBh, 1, 125, 15.1 kṣattaḥ kṣubdhārṇavanibhaḥ kim eṣa sumahāsvanaḥ /
MBh, 1, 125, 16.2 eṣa pārtho mahārāja phalgunaḥ pāṇḍunandanaḥ /
MBh, 1, 125, 16.3 avatīrṇaḥ sakavacastatraiṣa sumahāsvanaḥ //
MBh, 1, 125, 24.2 nicakhāna mahāvīryaḥ sāyakān ekaviṃśatim //
MBh, 1, 125, 25.1 ityevamādi sumahat khaḍge dhanuṣi cābhavat /
MBh, 1, 125, 27.3 sa śabdaḥ sumahān āsīt pūrayann iva rodasī //
MBh, 1, 126, 6.1 sa nirīkṣya mahābāhuḥ sarvato raṅgamaṇḍalam /
MBh, 1, 126, 12.2 yat kṛtaṃ tatra pārthena taccakāra mahābalaḥ //
MBh, 1, 126, 14.1 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada /
MBh, 1, 126, 30.1 tāvudyatamahācāpau kṛpaḥ śāradvato 'bravīt /
MBh, 1, 126, 32.1 tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam /
MBh, 1, 126, 36.3 kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ /
MBh, 1, 126, 36.4 abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ /
MBh, 1, 127, 9.1 tato duryodhanaḥ kopād utpapāta mahābalaḥ /
MBh, 1, 127, 18.1 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt /
MBh, 1, 128, 4.4 duryodhanaśca karṇaśca yuyutsuśca mahābalaḥ /
MBh, 1, 128, 4.10 tasmin kāle tu pāñcālaḥ śrutvā dṛṣṭvā mahad balam /
MBh, 1, 128, 4.23 śarajālena mahatā mohayan kauravīṃ camūm /
MBh, 1, 128, 4.28 prāvādyanta mahārāja pāñcālānāṃ niveśane /
MBh, 1, 128, 4.30 dhanurjyātalaśabdaśca saṃspṛśan gaganaṃ mahat /
MBh, 1, 128, 4.33 so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ /
MBh, 1, 128, 4.35 duryodhanaṃ vikarṇaṃ ca karṇaṃ cāpi mahābalam /
MBh, 1, 128, 4.51 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ /
MBh, 1, 128, 4.52 praviveśa mahāsenāṃ sāgaraṃ makaro yathā /
MBh, 1, 128, 4.70 tad yuddham abhavad ghoraṃ sumahādbhutadarśanam /
MBh, 1, 128, 4.73 chādayann iṣujālena mahatā mohayann iva /
MBh, 1, 128, 4.77 nādṛśyata mahārāja tatra kiṃcana saṃyuge /
MBh, 1, 128, 4.80 tatastūryaninādaśca śaṅkhānāṃ ca mahāsvanaḥ /
MBh, 1, 128, 4.83 tvaramāṇo 'bhidudrāva mahendraṃ śambaro yathā /
MBh, 1, 128, 4.84 mahatā śaravarṣeṇa pārthaḥ pāñcālam āvṛṇot /
MBh, 1, 128, 4.86 jighṛkṣati mahāsiṃhe gajānām iva yūthapam /
MBh, 1, 128, 4.94 pārthastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 1, 128, 4.95 vegaṃ cakre mahāvego dhanurjyām avamṛjya ca /
MBh, 1, 128, 4.105 vegena mahatā rājann abhyadhāvata pārṣatam /
MBh, 1, 128, 4.106 tadā cakre mahad yuddham arjuno jayatāṃ varaḥ /
MBh, 1, 128, 4.122 atṛpto yuddhadharmeṣu nyavartata mahārathaḥ /
MBh, 1, 128, 4.123 mamṛdustasya nagaraṃ drupadasya mahaujasaḥ //
MBh, 1, 129, 6.1 tathā bhīṣmaḥ śāṃtanavaḥ satyasaṃdho mahāvrataḥ /
MBh, 1, 129, 7.3 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 129, 12.4 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu /
MBh, 1, 129, 18.3 yadi tvaṃ ca mahārāja rājavaṃśāccariṣyasi /
MBh, 1, 129, 18.61 āgato 'haṃ mahāprājña pādamūlaṃ vacaḥ śṛṇu /
MBh, 1, 130, 1.3 dhṛtarāṣṭrastu vacanaṃ śrutvā sumahad apriyam /
MBh, 1, 130, 1.20 kṛtāstrā labdhalakṣāśca pāṇḍuputrā mahārathāḥ /
MBh, 1, 130, 1.28 sa hi vṛddhān amātyāṃśca jñātīṃścāpi mahāyaśāḥ /
MBh, 1, 130, 1.38 evaṃ tasya vacaḥ śrutvā praviśya ca gṛhaṃ mahat //
MBh, 1, 131, 3.1 ayaṃ samājaḥ sumahān ramaṇīyatamo bhuvi /
MBh, 1, 131, 12.1 tato bhīṣmaṃ mahāprājñaṃ viduraṃ ca mahāmatim /
MBh, 1, 133, 5.1 viduraśca mahāprājñastathānye kurupuṃgavāḥ /
MBh, 1, 133, 8.3 kuta eva mahāprājñau mādrīputrau kariṣyataḥ //
MBh, 1, 133, 20.1 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 134, 16.1 imāṃ tu tāṃ mahābuddhir viduro dṛṣṭavāṃstadā /
MBh, 1, 134, 18.23 āśīviṣair mahāghoraiḥ sarpaistaiḥ kiṃ na daṃśitaḥ /
MBh, 1, 134, 24.2 hīnakośān mahākośaḥ prayogair ghātayed dhruvam //
MBh, 1, 135, 13.2 vaprānte niṣpratīkāram āśliṣyedaṃ kṛtaṃ mahat //
MBh, 1, 135, 16.2 parikhām utkiran nāma cakāra sumahad bilam //
MBh, 1, 135, 18.5 kṛtvā bilaṃ ca sumahat punaḥ svargam ito gataḥ /
MBh, 1, 136, 5.2 cakre niśi mahad rājann ājagmustatra yoṣitaḥ //
MBh, 1, 136, 10.1 tataḥ pratāpaḥ sumahāñ śabdaścaiva vibhāvasoḥ /
MBh, 1, 136, 18.2 pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau /
MBh, 1, 136, 19.17 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 137, 5.6 nāvekṣante mahānto 'pi daivaṃ teṣāṃ parāyaṇam //
MBh, 1, 137, 10.1 śrutvā tu dhṛtarāṣṭrastad rājā sumahad apriyam /
MBh, 1, 137, 13.1 kārayantu ca kulyāni śubhrāṇi ca mahānti ca /
MBh, 1, 137, 16.45 dūrapātī tvasambhrānto mahāvīryo mahāstravit /
MBh, 1, 137, 16.45 dūrapātī tvasambhrānto mahāvīryo mahāstravit /
MBh, 1, 137, 16.55 mā śocastvaṃ naravyāghra jahi śokaṃ mahāvrata /
MBh, 1, 137, 16.60 kathaṃ te tāta jīvanti pāṇḍoḥ putrā mahārathāḥ /
MBh, 1, 137, 16.62 kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt /
MBh, 1, 137, 16.79 agnidāhān mahāghorān mayā tasmād upāyataḥ /
MBh, 1, 137, 17.2 nadīṃ gaṅgām anuprāptā mātṛṣaṣṭhā mahābalāḥ /
MBh, 1, 137, 19.2 punar ūcur mahāvīryaṃ bhīmasenam idaṃ vacaḥ //
MBh, 1, 137, 23.1 ityukto dharmarājena bhīmaseno mahābalaḥ /
MBh, 1, 137, 23.2 ādāya kuntīṃ bhrātṝṃśca jagāmāśu mahābalaḥ //
MBh, 1, 138, 1.5 āvarjitalatāvṛkṣaṃ mārgaṃ cakre mahābalaḥ //
MBh, 1, 138, 2.3 sa roṣita iva kruddho vane bhañjan mahādrumān /
MBh, 1, 138, 8.4 nyaviśanta hi te sarve nirāsvāde mahāvane /
MBh, 1, 138, 9.1 tato bhīmo vanaṃ ghoraṃ praviśya vijanaṃ mahat /
MBh, 1, 138, 11.2 dhruvam atra jalasthāyo mahān iti matir mama //
MBh, 1, 138, 14.7 mahāraudre vane ghore vṛkṣamūle suśītale /
MBh, 1, 138, 14.8 vikṣiptakarapādāṃśca dīrghocchvāsamahāravān /
MBh, 1, 138, 14.9 ūrdhvavaktrān mahākāyān pañcendrān iva bhūtale /
MBh, 1, 138, 29.10 evam uktvā mahābāhuḥ krodhasaṃdīptamānasaḥ /
MBh, 1, 139, 2.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ /
MBh, 1, 139, 2.1 krūro mānuṣamāṃsādo mahāvīryo mahābalaḥ /
MBh, 1, 139, 2.5 mahāvṛkṣagalaskandhaḥ śaṅkukarṇo vibhīṣaṇaḥ /
MBh, 1, 139, 2.6 yadṛcchayā tān apaśyat pāṇḍuputrān mahārathān /
MBh, 1, 139, 3.2 jṛmbhamāṇo mahāvaktraḥ punaḥ punar avekṣya ca //
MBh, 1, 139, 4.1 duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ /
MBh, 1, 139, 4.1 duṣṭo mānuṣamāṃsādo mahākāyo mahābalaḥ /
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 139, 14.1 ayaṃ śyāmo mahābāhuḥ siṃhaskandho mahādyutiḥ /
MBh, 1, 139, 16.3 hiḍimbī tu mahāraudrā tadā bharatasattama /
MBh, 1, 139, 17.2 upatasthe mahābāhuṃ bhīmasenaṃ śanaiḥ śanaiḥ /
MBh, 1, 139, 25.1 trāsye 'haṃ tvāṃ mahābāho rākṣasāt puruṣādakāt /
MBh, 1, 140, 2.1 lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ /
MBh, 1, 140, 2.1 lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ /
MBh, 1, 140, 19.1 yān imān āśritākārṣīr apriyaṃ sumahan mama /
MBh, 1, 141, 11.2 drakṣyatyadripratīkāśaṃ siṃheneva mahādvipam //
MBh, 1, 141, 21.1 punar bhīmo balād enaṃ vicakarṣa mahābalaḥ /
MBh, 1, 141, 22.3 bhaṅktvā vṛkṣān mahāśākhāṃstāḍayāmāsatuḥ krudhā /
MBh, 1, 141, 22.6 etān anyān mahāvṛkṣān utkhāya tarasākhilān /
MBh, 1, 141, 23.1 babhañjatur mahāvṛkṣāṃllatāścakarṣatustataḥ /
MBh, 1, 141, 23.10 tataḥ śabdena mahatā garjantau tau parasparam /
MBh, 1, 141, 24.1 tayoḥ śabdena mahatā vibuddhāste nararṣabhāḥ /
MBh, 1, 142, 5.2 yad etat paśyasi vanaṃ nīlameghanibhaṃ mahat /
MBh, 1, 142, 7.2 adrākṣaṃ hemavarṇābhaṃ tava putraṃ mahaujasam //
MBh, 1, 142, 9.1 tato vṛto mayā bhartā tava putro mahābalaḥ /
MBh, 1, 142, 12.1 vikarṣantau mahāvegau garjamānau parasparam /
MBh, 1, 142, 16.3 te paśyanto mahad yuddhaṃ sarve vyathitacetasaḥ //
MBh, 1, 142, 18.1 bhīma mā bhair mahābāho na tvāṃ budhyāmahe vayam /
MBh, 1, 142, 21.3 kṣapā vyuṣṭā na cedānīṃ samāpto 'si mahāraṇam /
MBh, 1, 142, 23.4 rakṣo jahi yathā śakraḥ purā vṛtraṃ mahāvane //
MBh, 1, 142, 24.8 bhīmaseno mahābāhur abhigarjan muhur muhuḥ //
MBh, 1, 143, 4.1 vadhābhiprāyam āyāntam avadhīstvaṃ mahābalam /
MBh, 1, 143, 16.4 mahato 'tra striyaṃ kāmād bādhitāṃ trāhi mām api /
MBh, 1, 143, 16.10 śvaḥ prabhāte mahadbhūtaṃ prādurbhūtaṃ jagatpatim /
MBh, 1, 143, 16.21 yudhiṣṭhiraṃ mahāprājñaṃ sarvaśāstraviśāradam /
MBh, 1, 143, 19.19 manasā cintayāmāsa pānīyaṃ bhojanaṃ mahat /
MBh, 1, 143, 19.31 idam adya mahad duḥkhaṃ dharmakṛcchraṃ vṛkodara /
MBh, 1, 143, 19.32 dṛṣṭvaiva tvāṃ mahāprājña anaṅgenābhicoditā /
MBh, 1, 143, 25.2 pattaneṣu ca ramyeṣu mahāśālavaneṣu ca //
MBh, 1, 143, 27.7 anujñātā mahārāja tataḥ kamalapālikā /
MBh, 1, 143, 27.9 sa tathā paramaprītastayā reme mahādyutiḥ /
MBh, 1, 143, 27.20 pārāśaryo mahāprājño divyadarśī mahātapāḥ /
MBh, 1, 143, 27.20 pārāśaryo mahāprājño divyadarśī mahātapāḥ /
MBh, 1, 143, 28.8 prajajñe rākṣasī putraṃ bhīmasenān mahābalam //
MBh, 1, 143, 29.1 virūpākṣaṃ mahāvaktraṃ śaṅkukarṇaṃ vibhīṣaṇam /
MBh, 1, 143, 29.2 bhīmarūpaṃ sutāmroṣṭhaṃ tīkṣṇadaṃṣṭraṃ mahābalam //
MBh, 1, 143, 30.1 maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam /
MBh, 1, 143, 30.1 maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam /
MBh, 1, 143, 30.1 maheṣvāsaṃ mahāvīryaṃ mahāsattvaṃ mahābhujam /
MBh, 1, 143, 30.2 mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam /
MBh, 1, 143, 30.2 mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam /
MBh, 1, 143, 30.2 mahājavaṃ mahākāyaṃ mahāmāyam ariṃdamam /
MBh, 1, 143, 30.3 dīrghaghoṇaṃ mahoraskaṃ vikaṭodbaddhapiṇḍikam //
MBh, 1, 143, 31.1 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam /
MBh, 1, 143, 36.6 ghaṭotkaco mahākāyaḥ pāṇḍavān pṛthayā saha /
MBh, 1, 143, 36.13 yathā hi rāvaṇo loke indrajid vā mahābalaḥ /
MBh, 1, 143, 37.9 pūjitāstena vanyena tam āmantrya mahāmunim //
MBh, 1, 143, 38.3 mahatkṛcchre vane durge /
MBh, 1, 144, 1.3 apakramya yayū rājaṃstvaramāṇā mahārathāḥ //
MBh, 1, 144, 4.1 kvacid vahanto jananīṃ tvaramāṇā mahārathāḥ /
MBh, 1, 144, 15.1 putrāstava ca mādryāśca sarva eva mahārathāḥ /
MBh, 1, 145, 1.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 2.2 ekacakrāṃ gatāste tu kuntīputrā mahārathāḥ /
MBh, 1, 145, 6.2 ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ /
MBh, 1, 145, 6.5 ājyabindur yathā vahnau mahati jvalite yathā /
MBh, 1, 145, 7.2 aticakrāma sumahān kālo 'tha bharatarṣabha /
MBh, 1, 145, 7.5 sa dadāti mahat pātraṃ bhīmāya prahasann iva /
MBh, 1, 145, 7.6 tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade /
MBh, 1, 145, 7.12 kumbhakāro 'dadāt pātraṃ mahat kṛtvā tu pātrakam /
MBh, 1, 145, 9.1 athārtijaṃ mahāśabdaṃ brāhmaṇasya niveśane /
MBh, 1, 145, 24.5 tad idaṃ jīvitaṃ prāpya svalpakālaṃ mahābhayam /
MBh, 1, 145, 24.6 tyāgo 'pyayaṃ mahān prāpto bhāryayā sahitena ca //
MBh, 1, 146, 34.2 strīṇām adharmaḥ sumahān bhartuḥ pūrvasya laṅghane //
MBh, 1, 147, 23.2 bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān //
MBh, 1, 148, 3.5 īśo janapadasyāsya purasya ca mahābalaḥ /
MBh, 1, 148, 3.6 pralambakaḥ kāmarūpī rākṣaso vai mahābalaḥ /
MBh, 1, 148, 16.1 so 'haṃ duḥkhārṇave magno mahatyasutare bhṛśam /
MBh, 1, 149, 16.2 balavanto mahākāyā nihatāścāpyanekaśaḥ //
MBh, 1, 150, 4.3 brāhmaṇārthe mahat kṛtyaṃ mokṣāya nagarasya ca /
MBh, 1, 150, 4.4 bakāya kalpitaṃ putra mahāntaṃ balim uttamam /
MBh, 1, 150, 13.5 brāhmaṇārthe mahān dharmo jānatītthaṃ vṛkodare /
MBh, 1, 150, 14.1 dṛṣṭvā bhīṣmasya vikrāntaṃ tadā jatugṛhe mahat /
MBh, 1, 150, 15.1 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat /
MBh, 1, 150, 17.3 tathā hi dṛṣṭaṃ svapnaṃ tu mayā gataniśe mahat /
MBh, 1, 150, 20.2 pratīkāraśca vāsasya dharmaśca carito mahān //
MBh, 1, 151, 1.7 atha rātryāṃ vyatītāyāṃ bhīmaseno mahābalaḥ /
MBh, 1, 151, 1.41 taṃ praviśya mahāvṛkṣaṃ cintayāmāsa vīryavān /
MBh, 1, 151, 4.1 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 4.1 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 13.2 vāryupaspṛśya saṃhṛṣṭastasthau yudhi mahābalaḥ /
MBh, 1, 151, 13.4 bhrāmayantaṃ mahāvṛkṣam āyāntaṃ bhīmadarśanam /
MBh, 1, 151, 13.7 bhujavegaṃ tathā sphoṭaṃ kṣveḍitaṃ ca mahāsvanam /
MBh, 1, 151, 13.18 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 13.18 mahākāyo mahāvego dārayann iva medinīm /
MBh, 1, 151, 13.24 gṛhṇann eva mahāvṛkṣaṃ niḥśeṣaṃ parvatopamam /
MBh, 1, 151, 13.27 tadrakṣaḥprahitaṃ vṛkṣaṃ mahāśākhaṃ vanaspatim /
MBh, 1, 151, 16.2 ghorarūpaṃ mahārāja bakapāṇḍavayor mahat //
MBh, 1, 151, 16.2 ghorarūpaṃ mahārāja bakapāṇḍavayor mahat //
MBh, 1, 151, 17.2 bhujābhyāṃ parijagrāha bhīmasenaṃ mahābalam //
MBh, 1, 151, 18.1 bhīmaseno 'pi tad rakṣaḥ parirabhya mahābhujaḥ /
MBh, 1, 151, 18.2 visphurantaṃ mahāvegaṃ vicakarṣa balād balī /
MBh, 1, 151, 18.27 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ /
MBh, 1, 151, 18.30 mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ /
MBh, 1, 151, 18.33 tayor vegena mahatā tatra bhūmir akampata /
MBh, 1, 151, 18.37 atha taṃ lolayitvā tu bhīmaseno mahābalaḥ /
MBh, 1, 151, 18.40 visphurantaṃ mahākāyaṃ vicakarṣa mahābalaḥ /
MBh, 1, 151, 18.40 visphurantaṃ mahākāyaṃ vicakarṣa mahābalaḥ /
MBh, 1, 151, 20.1 tayor vegena mahatā pṛthivī samakampata /
MBh, 1, 151, 20.2 pādapāṃśca mahākāyāṃścūrṇayāmāsatustadā //
MBh, 1, 151, 22.3 jānunyāropya tatpṛṣṭhaṃ mahāśabdaṃ babhañja ha /
MBh, 1, 151, 25.10 kuntyā saha maheṣvāsāḥ pāṇḍavā rājasattama /
MBh, 1, 151, 25.41 vāraṇāvatam āsādya kṛtvā jatugṛhaṃ mahat /
MBh, 1, 151, 25.43 ardharātre mahārāja dagdhavān sa purocanaḥ /
MBh, 1, 151, 25.48 pāṇḍavānāṃ mahāprājña kuru piṇḍodakakriyām /
MBh, 1, 151, 25.56 etad vṛttaṃ mahārāja pāṇḍavān prati naḥ śrutam /
MBh, 1, 151, 25.83 upaśrutir mahārāja pāṇḍavārthe mayā śrutā /
MBh, 1, 152, 1.6 tatastu nihataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 1, 152, 14.2 dadarśa brāhmaṇaḥ kaścin mantrasiddho mahābalaḥ /
MBh, 1, 152, 19.6 mahat puṇyam avāpnoti śrutvā bhīmaparākramam /
MBh, 1, 153, 8.2 ayonijatvaṃ kṛṣṇāyā drupadasya mahāmakhe //
MBh, 1, 153, 11.1 kathaṃ droṇān maheṣvāsāt sarvāṇyastrāṇyaśikṣata /
MBh, 1, 153, 11.2 dhṛṣṭadyumno maheṣvāsaḥ kathaṃ droṇasya mṛtyudaḥ /
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 154, 1.2 gaṅgādvāraṃ prati mahān babhūvarṣir mahātapāḥ /
MBh, 1, 154, 1.3 bharadvājo mahāprājñaḥ satataṃ saṃśitavrataḥ //
MBh, 1, 154, 22.5 taṃ dṛṣṭvā tu mahāvīryaṃ phalgunasyāmitaujasaḥ /
MBh, 1, 154, 25.2 asatkāraḥ sa sumahān muhūrtam api tasya tu /
MBh, 1, 155, 24.2 ṣaḍaratni dhanuścāsya dṛśyate 'pratimaṃ mahat //
MBh, 1, 155, 25.2 pratihanti maheṣvāso bhāradvājo mahāmanāḥ //
MBh, 1, 155, 25.2 pratihanti maheṣvāso bhāradvājo mahāmanāḥ //
MBh, 1, 155, 31.1 tatastasya narendrasya upayājo mahātapāḥ /
MBh, 1, 155, 32.1 sa ca putro mahāvīryo mahātejā mahābalaḥ /
MBh, 1, 155, 32.1 sa ca putro mahāvīryo mahātejā mahābalaḥ /
MBh, 1, 155, 32.1 sa ca putro mahāvīryo mahātejā mahābalaḥ /
MBh, 1, 155, 40.3 ityuvāca mahad bhūtam adṛśyaṃ khecaraṃ tadā //
MBh, 1, 155, 45.2 asyā hetoḥ kṣatriyāṇāṃ mahad utpatsyate bhayam //
MBh, 1, 155, 50.3 tathā tan mithunaṃ jajñe drupadasya mahāmakhe /
MBh, 1, 155, 51.6 mahāprabhāvo brahmarṣir jñātvā tasya ca saṃbhavam /
MBh, 1, 156, 1.6 sarve cāsvasthamanaso babhūvuste mahārathāḥ //
MBh, 1, 157, 15.1 pāñcālanagaraṃ tasmāt praviśadhvaṃ mahābalāḥ /
MBh, 1, 157, 16.2 pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ /
MBh, 1, 157, 16.14 icchāmo bhavato jñātuṃ mahat kautūhalaṃ hi naḥ /
MBh, 1, 157, 16.16 tatrāpyadbhutasaṃkāśa utsavo bhavitā mahān /
MBh, 1, 157, 16.22 susamiddhān mahābhāgaḥ somakānāṃ mahārathaḥ /
MBh, 1, 157, 16.25 svasā tasya tu vedyāśca jātā tasmin mahāmakhe /
MBh, 1, 157, 16.32 mahārathāḥ kṛtāstrāśca sameṣyantīha bhūmipāḥ /
MBh, 1, 157, 16.38 niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ /
MBh, 1, 157, 16.43 ayam ekaśca vo bhrātā darśanīyo mahābhujaḥ /
MBh, 1, 157, 16.44 niyudhyamāno vijayet saṃgatyā draviṇaṃ mahat /
MBh, 1, 158, 3.2 prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ //
MBh, 1, 158, 29.1 virathaṃ viplutaṃ taṃ tu sa gandharvaṃ mahābalam /
MBh, 1, 158, 32.2 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me /
MBh, 1, 158, 32.5 dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ /
MBh, 1, 158, 47.1 purā kṛtaṃ mahendrasya vajraṃ vṛtranibarhaṇe /
MBh, 1, 161, 9.1 grastam evam anākrande bhadre kāmamahāhinā /
MBh, 1, 162, 2.1 amātyaḥ sānuyātrastu taṃ dadarśa mahāvane /
MBh, 1, 162, 3.1 taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau /
MBh, 1, 162, 10.1 tatastasyājñayā rājño vipratasthe mahad balam /
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 162, 18.1 tam uvāca mahātejā vivasvān munisattamam /
MBh, 1, 162, 18.2 maharṣe svāgataṃ te 'stu kathayasva yathecchasi /
MBh, 1, 162, 18.11 namo mahākāruṇikottamāya /
MBh, 1, 162, 18.25 praṇipatya vivasvantaṃ bhānumantaṃ mahātapāḥ //
MBh, 1, 163, 5.3 pratijagrāha tāṃ kanyāṃ maharṣistapatīṃ tadā //
MBh, 1, 164, 2.1 uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ /
MBh, 1, 164, 8.2 kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ //
MBh, 1, 164, 11.6 śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ //
MBh, 1, 165, 3.1 kanyakubje mahān āsīt pārthivo bharatarṣabha /
MBh, 1, 165, 16.2 nandinīṃ samprayacchasva bhuṅkṣva rājyaṃ mahāmune //
MBh, 1, 165, 27.2 evaṃ tasyāṃ tadā pārtha dharṣitāyāṃ mahāmuniḥ /
MBh, 1, 165, 34.2 aṅgāravarṣaṃ muñcantī muhur vāladhito mahat //
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 165, 38.2 astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ /
MBh, 1, 165, 40.5 ghorarūpāṃśca nārācān kṣurān bhallān mahāmuniḥ /
MBh, 1, 165, 40.14 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā /
MBh, 1, 165, 40.18 nirjito 'si mahārāja durātman gādhinandana /
MBh, 1, 165, 40.21 novāca kiṃcid vrīḍāḍhyo vidrāvitamahābalaḥ //
MBh, 1, 165, 41.1 dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā /
MBh, 1, 166, 2.4 nāsti tatra mahārāja vaiśvānarasamadyuteḥ //
MBh, 1, 166, 3.3 tasmin vane mahāghore khaḍgāṃśca bahuśo 'hanat /
MBh, 1, 166, 6.3 mama panthā mahārāja dharma eṣa sanātanaḥ /
MBh, 1, 166, 24.4 nivṛtto 'ntaḥpuraṃ pārtha praviveśa mahāmanāḥ //
MBh, 1, 166, 40.2 dhārayāmāsa taṃ śokaṃ mahādrir iva medinīm //
MBh, 1, 166, 43.2 tadāgnim iddhvā bhagavān saṃviveśa mahāvane //
MBh, 1, 166, 45.1 sa samudram abhipretya śokāviṣṭo mahāmuniḥ /
MBh, 1, 166, 46.1 sa samudrormivegena sthale nyasto mahāmuniḥ /
MBh, 1, 167, 4.1 tataḥ pāśaistadātmānaṃ gāḍhaṃ baddhvā mahāmuniḥ /
MBh, 1, 167, 6.1 uttatāra tataḥ pāśair vimuktaḥ sa mahān ṛṣiḥ /
MBh, 1, 167, 6.2 vipāśeti ca nāmāsyā nadyāścakre mahān ṛṣiḥ /
MBh, 1, 168, 6.1 rakṣasā vipramukto 'tha sa nṛpastad vanaṃ mahat /
MBh, 1, 168, 22.1 ṛtāvatha maharṣiḥ sa saṃbabhūva tayā saha /
MBh, 1, 169, 7.1 mā tāta tāta tāteti na te tāto mahāmuniḥ /
MBh, 1, 169, 10.1 taṃ tathā niścitātmānaṃ mahātmānaṃ mahātapāḥ /
MBh, 1, 169, 18.2 nijaghnuste maheṣvāsāḥ sarvāṃstān niśitaiḥ śaraiḥ /
MBh, 1, 170, 11.2 sarvalokavināśāya tapasā mahataidhitaḥ //
MBh, 1, 170, 12.2 tapasogreṇa mahatā nandayiṣyan pitāmahān //
MBh, 1, 171, 14.1 mama cāpi bhaved etad īśvarasya sato mahat /
MBh, 1, 171, 19.1 ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau /
MBh, 1, 171, 22.1 mahaddhayaśiro bhūtvā yat tad vedavido viduḥ /
MBh, 1, 172, 2.1 īje ca sa mahātejāḥ sarvavedavidāṃ varaḥ /
MBh, 1, 172, 3.1 tato vṛddhāṃśca bālāṃśca rākṣasān sa mahāmuniḥ /
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 172, 16.2 uttare himavatpārśve utsasarja mahāvane //
MBh, 1, 173, 1.2 punaścaiva mahātejā viśvāmitrajighāṃsayā /
MBh, 1, 173, 1.3 agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ /
MBh, 1, 173, 14.1 akṛtārthā hyahaṃ bhartrā prasavārthaśca me mahān /
MBh, 1, 173, 18.2 prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ //
MBh, 1, 173, 22.2 jñānayogena mahatā tapasā ca paraṃtapa /
MBh, 1, 173, 22.3 na cāpyatra mahābāho adharmaḥ pratipadyate /
MBh, 1, 173, 23.1 muktaśāpaśca rājarṣiḥ kālena mahatā tataḥ /
MBh, 1, 175, 1.4 prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 5.3 svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ //
MBh, 1, 175, 6.2 tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ //
MBh, 1, 175, 9.2 susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ /
MBh, 1, 175, 11.2 gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam //
MBh, 1, 175, 13.2 mahārathāḥ kṛtāstrāśca samupaiṣyanti bhūmipāḥ //
MBh, 1, 175, 16.2 niyodhakāśca deśebhyaḥ sameṣyanti mahābalāḥ //
MBh, 1, 175, 19.1 ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ /
MBh, 1, 175, 20.2 paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam /
MBh, 1, 176, 4.2 tatra tatra vasantaśca śanair jagmur mahārathāḥ //
MBh, 1, 176, 9.9 āyasī tasya jyā cāsīt pratibaddhā mahābalā /
MBh, 1, 176, 9.10 na tu jyāṃ prasahed anyāṃ tad dhanuḥpravaraṃ mahat //
MBh, 1, 176, 13.5 manojñarūpalāvaṇyā mahendrasamavikramāḥ /
MBh, 1, 176, 20.2 sukhārohaṇasopānair mahāsanaparicchadaiḥ //
MBh, 1, 176, 24.1 tatropaviṣṭān dadṛśur mahāsattvaparākramān /
MBh, 1, 176, 25.1 mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ /
MBh, 1, 176, 29.33 kolāhalo mahān āsīt tasmin puravare tadā /
MBh, 1, 176, 29.35 drupado raṅgadeśe tu balena mahatā yutaḥ /
MBh, 1, 176, 29.36 tasthau vyūhya mahānīkaṃ pālitaṃ dṛḍhadhanvibhiḥ /
MBh, 1, 177, 4.1 ete cānye ca bahavo dhārtarāṣṭrā mahābalāḥ /
MBh, 1, 177, 10.2 aṃśumāṃścekitānaśca śreṇimāṃśca mahābalaḥ //
MBh, 1, 177, 13.1 madrarājastathā śalyaḥ sahaputro mahārathaḥ /
MBh, 1, 177, 14.1 kauravyaḥ somadattaśca putrāścāsya mahārathāḥ /
MBh, 1, 177, 17.1 akrūraḥ sātyakiścaiva uddhavaśca mahābalaḥ /
MBh, 1, 177, 19.2 bṛhadratho bāhlikaśca śrutāyuśca mahārathaḥ //
MBh, 1, 177, 20.5 damaghoṣātmajaścaiva śiśupālo mahābalaḥ /
MBh, 1, 178, 7.1 daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 14.1 mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam /
MBh, 1, 178, 17.13 tato rājā mahāvīryo jarāsaṃdho mahābalaḥ /
MBh, 1, 178, 17.13 tato rājā mahāvīryo jarāsaṃdho mahābalaḥ /
MBh, 1, 178, 17.17 tataḥ śalyo mahāvīryo madrarājo mahābalaḥ /
MBh, 1, 178, 17.17 tataḥ śalyo mahāvīryo madrarājo mahābalaḥ /
MBh, 1, 178, 17.34 utthitaḥ sahasā tatra bhrātṛmadhye mahābalaḥ /
MBh, 1, 179, 10.2 śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet //
MBh, 1, 179, 13.2 sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yat samupāgatam /
MBh, 1, 179, 13.5 tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān /
MBh, 1, 179, 13.11 mantrayogabalenāpi mahatātmabalena vā /
MBh, 1, 179, 14.11 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ //
MBh, 1, 179, 15.5 tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt /
MBh, 1, 179, 17.1 tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ /
MBh, 1, 179, 21.1 tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ /
MBh, 1, 180, 13.2 pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau //
MBh, 1, 180, 15.1 tatastu bhīmo 'dbhutavīryakarmā mahābalo vajrasamānavīryaḥ /
MBh, 1, 180, 16.17 visismiye cāpi bhayaṃ vihāya tasthau dhanur gṛhya mahendrakarmā //
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 180, 20.1 yo 'sau purastāt kamalāyatākṣas tanur mahāsiṃhagatir vinītaḥ /
MBh, 1, 181, 4.1 iti tad dhanur ādāya śulkāvāptaṃ mahārathaḥ /
MBh, 1, 181, 4.13 niyuddham akarot tena balinā sa mahābalaḥ //
MBh, 1, 181, 18.7 tvām āsādya mahābāho balaṃ me pratihanyate /
MBh, 1, 181, 20.8 punaḥ punastu rādheyaśchinnadhanvā mahābalaḥ /
MBh, 1, 181, 20.20 hastāvāpaṃ ca saṃchidya vinanāda mahāsvanam /
MBh, 1, 181, 21.2 brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ /
MBh, 1, 181, 23.1 anyonyam āhvayantau tau mattāviva mahāgajau /
MBh, 1, 181, 25.14 yuddhvā ca suciraṃ kālaṃ dhanuṣā sa mahārathaḥ /
MBh, 1, 182, 1.2 gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau /
MBh, 1, 182, 8.3 bhavān niveśyaḥ prathamaṃ tato 'yaṃ bhīmo mahābāhur acintyakarmā //
MBh, 1, 184, 3.1 sāye 'tha bhīmastu ripupramāthī jiṣṇur yamau cāpi mahānubhāvau /
MBh, 1, 184, 17.2 bravīhi tattvena mahānubhāvaḥ ko 'sau vijetā duhitur mamādya //
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 186, 3.3 āsthāya yānāni mahānti tāni kuntī ca kṛṣṇā ca sahaiva yāte /
MBh, 1, 186, 7.1 rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ /
MBh, 1, 186, 10.1 tān siṃhavikrāntagatīn avekṣya maharṣabhākṣān ajinottarīyān /
MBh, 1, 187, 1.3 parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ //
MBh, 1, 187, 4.2 bravītu no bhavān satyaṃ saṃdeho hyatra no mahān //
MBh, 1, 187, 11.1 iti tathyaṃ mahārāja sarvam etad bravīmi te /
MBh, 1, 187, 17.2 yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat //
MBh, 1, 187, 19.2 puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam //
MBh, 1, 187, 24.3 akrameṇa niveśe ca dharmalopo mahān bhavet /
MBh, 1, 187, 28.2 sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim /
MBh, 1, 188, 1.2 tataste pāṇḍavāḥ sarve pāñcālyaśca mahāyaśāḥ /
MBh, 1, 188, 14.2 tasya putrī mahāprājñā gautamasya yaśasvinī /
MBh, 1, 188, 22.47 tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ /
MBh, 1, 188, 22.50 āśrameṣvadhikaṃ cāpi pūjyamāno maharṣibhiḥ /
MBh, 1, 188, 22.55 mahendrasenayā sārdhaṃ paryadhāvad riraṃsayā /
MBh, 1, 188, 22.60 girirūpaṃ yadā dadhre sa maharṣistadā punaḥ /
MBh, 1, 188, 22.73 etat tathyaṃ mahārāja mā te bhūd buddhir anyathā /
MBh, 1, 188, 22.85 maudgalyasya maharṣeśca ramamāṇasya vai tayā /
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 188, 22.110 mahendravapuṣaḥ sarve mahendrasamavikramāḥ /
MBh, 1, 188, 22.111 tatrasthā ca mahat karma surāṇāṃ tvaṃ kariṣyasi /
MBh, 1, 189, 9.3 samāsīnāste sametā mahābalā bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam //
MBh, 1, 189, 19.1 vivartayainaṃ ca mahādrirājaṃ balaṃ ca vīryaṃ ca tavāprameyam /
MBh, 1, 189, 20.1 sa tad vivṛtya śikharaṃ mahāgires tulyadyutīṃścaturo 'nyān dadarśa /
MBh, 1, 189, 40.1 sa tad dṛṣṭvā mahad āścaryarūpaṃ jagrāha pādau satyavatyāḥ sutasya /
MBh, 1, 189, 46.23 bhavataḥ pratyayārthaṃ ca niḥsaṃśayakaraṃ mahat /
MBh, 1, 189, 48.1 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe /
MBh, 1, 189, 49.7 tasya putrā maheṣvāsā babhūvuḥ pañca bhūmipāḥ /
MBh, 1, 190, 1.2 aśrutvaivaṃ vacanaṃ te maharṣe mayā pūrvaṃ yatitaṃ kāryam etat /
MBh, 1, 190, 1.3 śrutvā vacastathyam idaṃ mahārthaṃ naṣṭapramoho 'smi mahānubhāva /
MBh, 1, 190, 10.2 krameṇa sarve viviśuśca tat sado maharṣabhā goṣṭham ivābhinandinaḥ //
MBh, 1, 190, 13.2 ahanyahanyuttamarūpadhāriṇo mahārathāḥ kauravavaṃśavardhanāḥ //
MBh, 1, 190, 14.2 mahānubhāvā kila sā sumadhyamā babhūva kanyaiva gate gate 'hani /
MBh, 1, 190, 15.1 kṛte vivāhe drupado dhanaṃ dadau mahārathebhyo bahurūpam uttamam /
MBh, 1, 190, 16.6 dravyāṇi cānyāni mahāsanāni //
MBh, 1, 190, 18.2 vijahrur indrapratimā mahābalāḥ pure tu pāñcālanṛpasya tasya ha /
MBh, 1, 191, 10.1 patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ /
MBh, 1, 191, 10.2 kuru brāhmaṇasāt sarvām aśvamedhe mahākratau //
MBh, 1, 191, 15.1 śayanāsanayānāni vividhāni mahānti ca /
MBh, 1, 192, 2.2 so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ //
MBh, 1, 192, 7.26 punar yad iha mucyante mahan no bhayam āviśet /
MBh, 1, 192, 7.28 antare duṣkaraṃ sthātuṃ meṣayor mahator iva /
MBh, 1, 192, 7.64 bhīmocchritamahācakraṃ bṛhadaṭṭālasaṃvṛtam /
MBh, 1, 192, 7.91 tṛṇakāṣṭhena mahatā khātam asya prapūryatām /
MBh, 1, 192, 7.106 vaikartanapurovātaḥ saindhavormimahāsvanaḥ /
MBh, 1, 192, 7.107 duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ /
MBh, 1, 192, 7.107 duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ /
MBh, 1, 192, 7.117 drupadaśca mahāvīryaḥ pāṇḍaroṣṇīṣaketanaḥ /
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 1, 192, 7.142 karṇaputraṃ mahāvīryaṃ rathanīḍād apātayat /
MBh, 1, 192, 7.144 nāmṛṣyetāṃ mahābāhū prahāram iva sadgajau /
MBh, 1, 192, 7.147 saṃnipātastayor āsīt phalgunena mahāmṛdhe /
MBh, 1, 192, 7.148 vṛtraśambarayoḥ saṃkhye vajriṇeva mahāraṇe /
MBh, 1, 192, 7.155 taiḥ pañcabhir adīnātmā bhīmaseno mahābalaḥ /
MBh, 1, 192, 7.161 hatāśvāt syandanaśreṣṭhād avaruhya mahārathaḥ /
MBh, 1, 192, 7.171 rathenātha mahābāhur arjuno 'bhyapatat punaḥ /
MBh, 1, 192, 7.172 tam āpatantaṃ dṛṣṭvaiva mahābāhur dhanurdharaḥ /
MBh, 1, 192, 7.178 tataḥ parājite karṇe dhārtarāṣṭrān mahad bhayam /
MBh, 1, 192, 7.185 akrudhyat sa mahābāhur agāraṃ jātuṣaṃ smaran /
MBh, 1, 192, 7.188 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam /
MBh, 1, 192, 7.188 mahāskandhaṃ mahotsedhaṃ śakradhvajam ivocchritam /
MBh, 1, 192, 7.201 yāvat tad yuddham abhavan mahad devāsuropamam /
MBh, 1, 192, 7.220 tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ /
MBh, 1, 192, 14.1 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ /
MBh, 1, 192, 22.6 teṣāṃ saṃbandhinaścānye bahavaḥ sumahābalāḥ /
MBh, 1, 192, 24.3 buddhir eṣā mahārāja rūḍhamūlā ca te hṛdi /
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 1, 193, 14.1 te jānamānā daurbalyaṃ bhīmasenam ṛte mahat /
MBh, 1, 194, 12.1 asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ /
MBh, 1, 194, 14.2 saha putrair mahāvīryaistāvad evāśu vikrama /
MBh, 1, 194, 19.1 te balena vayaṃ rājan mahatā caturaṅgiṇā /
MBh, 1, 194, 23.1 upapannaṃ mahāprājñe kṛtāstre sūtanandane /
MBh, 1, 194, 25.1 tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ /
MBh, 1, 194, 25.2 dhṛtarāṣṭro mahārāja mantrayāmāsa vai tadā //
MBh, 1, 195, 12.2 anurūpaṃ mahābāho pūrveṣām ātmanaḥ kuru //
MBh, 1, 195, 16.2 saṃmantavyaṃ mahārāja pāṇḍavānāṃ ca darśanam //
MBh, 1, 196, 12.1 evaṃ tava mahārāja teṣu putreṣu caiva ha /
MBh, 1, 197, 9.3 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 14.1 etadartham imau rājan mahātmānau mahādyutī /
MBh, 1, 197, 17.1 bhīmaseno mahābāhur nāgāyutabalo mahān /
MBh, 1, 197, 17.1 bhīmaseno mahābāhur nāgāyutabalo mahān /
MBh, 1, 197, 17.3 rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ /
MBh, 1, 197, 21.3 caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ //
MBh, 1, 197, 23.1 idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat /
MBh, 1, 197, 24.1 drupado 'pi mahān rājā kṛtavairaśca naḥ purā /
MBh, 1, 197, 29.19 dharmātmajo mahārāja tāvat trailokyam arhati /
MBh, 1, 198, 2.1 yathaiva pāṇḍoste vīrāḥ kuntīputrā mahārathāḥ /
MBh, 1, 198, 5.2 diṣṭyā drupadakanyāṃ ca labdhavanto mahārathāḥ //
MBh, 1, 198, 6.2 diṣṭyā mama paraṃ duḥkham apanītaṃ mahādyute /
MBh, 1, 198, 17.2 kuśalaṃ tvāṃ mahāprājñaḥ sarvataḥ paripṛcchati //
MBh, 1, 198, 18.1 bhāradvājo maheṣvāso droṇaḥ priyasakhastava /
MBh, 1, 199, 1.2 evam etan mahāprājña yathāttha vidurādya mām /
MBh, 1, 199, 7.3 prāptakālaṃ mahābāhuḥ sā buddhir niścitā mama //
MBh, 1, 199, 9.7 pṛthāyāstu tathā veśma praviveśa mahādyutiḥ /
MBh, 1, 199, 9.21 na vinaśyanti lokeṣu tava putrā mahābalāḥ /
MBh, 1, 199, 13.1 vikarṇaṃ ca maheṣvāsaṃ citrasenaṃ ca bhārata /
MBh, 1, 199, 14.1 taiste parivṛtā vīrāḥ śobhamānā mahārathāḥ /
MBh, 1, 199, 18.1 adya pāṇḍur mahārājo vanād iva vanapriyaḥ /
MBh, 1, 199, 23.1 viśrāntāste mahātmānaḥ kaṃcit kālaṃ mahābalāḥ /
MBh, 1, 199, 24.4 śāsanān mama kaunteya mama bhrātā mahābalaḥ /
MBh, 1, 199, 25.31 yuktam etan mahārāja kauravāṇāṃ yaśaskaram /
MBh, 1, 199, 25.35 tasmin kṣaṇe mahārāja kṛṣṇadvaipāyanastadā /
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 199, 25.61 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja /
MBh, 1, 199, 27.4 mahendraścintito rājan viśvakarmāṇam ādiśat /
MBh, 1, 199, 27.5 viśvakarman mahāprājña adya prabhṛti tat puram /
MBh, 1, 199, 27.7 mahendraśāsanād gatvā viśvakarmā tu keśavam /
MBh, 1, 199, 27.10 kuruṣva kururājasya mahendrapurasaṃnibham /
MBh, 1, 199, 27.11 indreṇa kṛtanāmānam indraprasthaṃ mahāpuram //
MBh, 1, 199, 28.1 tataḥ puṇye śive deśe śāntiṃ kṛtvā mahārathāḥ /
MBh, 1, 199, 33.2 āyasaiśca mahācakraiḥ śuśubhe tat purottamam //
MBh, 1, 199, 35.8 vardhamānapuradvārāṃ praviveśa mahādyutiḥ /
MBh, 1, 199, 46.8 taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca /
MBh, 1, 199, 47.1 teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat /
MBh, 1, 199, 47.2 pāṇḍavānāṃ mahārāja śaśvat prītir avardhata /
MBh, 1, 199, 49.1 pañcabhistair maheṣvāsair indrakalpaiḥ samanvitam /
MBh, 1, 199, 49.30 smarasvaitān mahāprājña tena jīvanti pāṇḍavāḥ /
MBh, 1, 200, 6.1 prāpya rājyaṃ mahātejāḥ satyasaṃdho yudhiṣṭhiraḥ /
MBh, 1, 200, 7.1 jitārayo mahāprājñāḥ satyadharmaparāyaṇāḥ /
MBh, 1, 200, 9.4 candrasūryaprakāśena sevitena maharṣibhiḥ /
MBh, 1, 200, 9.7 avekṣamāṇo dyutimān ājagāma mahātapāḥ /
MBh, 1, 200, 9.10 naye nītau ca niyato viśrutaśca mahāmuniḥ /
MBh, 1, 200, 9.21 mahendradatte mahatī bibhrat paramavāsasī /
MBh, 1, 200, 9.21 mahendradatte mahatī bibhrat paramavāsasī /
MBh, 1, 200, 9.60 kṛṣṇājinottare tasminn upaviṣṭo mahān ṛṣiḥ //
MBh, 1, 200, 20.3 yathā ca sarveṣu samaṃ tat kuruṣva mahārathāḥ //
MBh, 1, 200, 21.2 sundopasundāvasurau kasya putrau mahāmune /
MBh, 1, 201, 2.1 mahāsurasyānvavāye hiraṇyakaśipoḥ purā /
MBh, 1, 201, 3.1 tasya putrau mahāvīryau jātau bhīmaparākramau /
MBh, 1, 201, 5.1 tau vivṛddhau mahāvīryau kāryeṣvapyekaniścayau /
MBh, 1, 201, 11.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 14.2 na ca tau cakratur bhaṅgaṃ vratasya sumahāvratau //
MBh, 1, 201, 16.1 tataḥ pitāmahaḥ sākṣād abhigamya mahāsurau /
MBh, 1, 201, 21.1 kariṣyāvedam iti yan mahad abhyutthitaṃ tapaḥ /
MBh, 1, 201, 27.1 tau tu labdhavarau dṛṣṭvā kṛtakāmau mahāsurau /
MBh, 1, 201, 31.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 1, 202, 3.2 prasthitau sahadharmiṇyā mahatyā daityasenayā //
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 202, 19.1 rājarṣibhir adṛśyadbhir ṛṣibhiśca mahāsurau /
MBh, 1, 203, 1.3 jagmustadā parām ārtiṃ dṛṣṭvā tat kadanaṃ mahat //
MBh, 1, 203, 6.1 tato 'bhigamya sahitāḥ sarva eva maharṣayaḥ /
MBh, 1, 203, 10.3 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ //
MBh, 1, 203, 14.1 sā prayatnena mahatā nirmitā viśvakarmaṇā /
MBh, 1, 204, 8.10 mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ //
MBh, 1, 204, 10.2 śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau //
MBh, 1, 204, 21.1 tataḥ pitāmahastatra saha devair maharṣibhiḥ /
MBh, 1, 204, 27.2 evam uktā mahātmāno nāradena maharṣiṇā /
MBh, 1, 204, 29.3 nārado 'pyagamat prīta iṣṭaṃ deśaṃ mahāmuniḥ //
MBh, 1, 205, 11.1 śrutvā caiva mahābāhur mā bhair ityāha taṃ dvijam /
MBh, 1, 205, 14.1 upaprekṣaṇajo 'dharmaḥ sumahān syān mahīpateḥ /
MBh, 1, 205, 17.3 adharmo vā mahān astu vane vā maraṇaṃ mama /
MBh, 1, 205, 21.1 so 'nusṛtya mahābāhur dhanvī varmī rathī dhvajī /
MBh, 1, 205, 28.1 nivartasva mahābāho kuruṣva vacanaṃ mama /
MBh, 1, 205, 29.5 bhidyeta setuścādharmo 'pyayaśaḥ prāpnuyāṃ mahat /
MBh, 1, 206, 1.2 taṃ prayāntaṃ mahābāhuṃ kauravāṇāṃ yaśaskaram /
MBh, 1, 206, 13.1 apakṛṣṭo mahābāhur nāgarājasya kanyayā /
MBh, 1, 206, 13.2 antarjale mahārāja ulūpyā kāmayānayā /
MBh, 1, 206, 30.1 prāṇadānān mahābāho cara dharmam anuttamam /
MBh, 1, 206, 34.3 irāvantaṃ mahābhāgaṃ mahābalaparākramam /
MBh, 1, 207, 13.2 godāvaryāṃ tataḥ snātvā tām atītya mahābalaḥ /
MBh, 1, 207, 14.3 abhigamya mahābāhur abhyagacchan mahīpatim /
MBh, 1, 208, 3.3 bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat /
MBh, 1, 208, 7.2 teṣāṃ śrutvā mahābāhur vāryamāṇastapodhanaiḥ /
MBh, 1, 208, 8.1 tataḥ saubhadram āsādya maharṣestīrtham uttamam /
MBh, 1, 208, 9.1 atha taṃ puruṣavyāghram antarjalacaro mahān /
MBh, 1, 208, 10.2 udatiṣṭhan mahābāhur balena balināṃ varaḥ //
MBh, 1, 208, 12.1 tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ /
MBh, 1, 208, 13.2 kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā //
MBh, 1, 208, 14.2 apsarāsmi mahābāho devāraṇyavicāriṇī /
MBh, 1, 208, 14.3 iṣṭā dhanapater nityaṃ vargā nāma mahābala //
MBh, 1, 208, 20.7 nākampata mahātejāḥ sthitastapasi nirmale //
MBh, 1, 210, 2.12 yena kenāpyupāyena praviśya ca gṛhaṃ mahat /
MBh, 1, 210, 11.2 satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ /
MBh, 1, 210, 11.3 tatastatra mahābāhuḥ śayānaḥ śayane śubhe //
MBh, 1, 210, 18.2 bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt //
MBh, 1, 210, 21.3 kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ /
MBh, 1, 211, 1.3 vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa //
MBh, 1, 211, 5.1 alaṃkṛtāḥ kumārāśca vṛṣṇīnāṃ sumahaujasaḥ /
MBh, 1, 211, 13.1 tadā kolāhale tasmin vartamāne mahāśubhe /
MBh, 1, 211, 25.2 śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ /
MBh, 1, 212, 1.51 baladevo 'bravīd vākyaṃ cintayitvā mahābalaḥ /
MBh, 1, 212, 1.74 manoratho mahān eṣa hṛdi naḥ parivartate /
MBh, 1, 212, 1.180 nivedyatāṃ mahāprājña śrotavyaṃ yadi bāndhavaiḥ /
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 1, 212, 1.210 tvam evāsmanmatenāsya maharṣer vaśavartinī /
MBh, 1, 212, 1.215 yayau śaṅkhapraṇādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 1, 212, 1.219 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ /
MBh, 1, 212, 1.219 babhūva sa mahādvīpaḥ saparvatamahāvanaḥ /
MBh, 1, 212, 1.236 mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ /
MBh, 1, 212, 1.281 pūjayitvā tu deveśaṃ nāradādyair maharṣibhiḥ /
MBh, 1, 212, 1.290 mahendraśāsanāt sarve sahitāśca maharṣibhiḥ /
MBh, 1, 212, 1.294 maharṣiḥ kāśyapo hotā sadasyā nāradādayaḥ /
MBh, 1, 212, 1.296 abhiṣekaṃ tataḥ kṛtvā mahendraḥ pākaśāsanim /
MBh, 1, 212, 1.336 ātmanaśca samuddiśya mahāvratasamāpanam /
MBh, 1, 212, 1.337 gaccha bhadre svayaṃ tūrṇaṃ mahārājaniveśanam /
MBh, 1, 212, 1.343 sarvān rathavare kuryāḥ sotsedhāśca mahāgadāḥ /
MBh, 1, 212, 1.347 rathenānena yāsyāmi mahāvratasamāpanam /
MBh, 1, 212, 1.366 varjayitvā tu talliṅgaṃ samucchritamahādhanuḥ /
MBh, 1, 212, 1.368 mahendradattamukuṭaṃ tathā hyābharaṇāni ca /
MBh, 1, 212, 1.378 upapannastvayā vīraḥ sarvalokamahārathaḥ /
MBh, 1, 212, 1.385 subhadrāsaṃgṛhītasya rathasya mahato ravam /
MBh, 1, 212, 1.389 pārthaḥ subhadrāsahito virarāja mahārathaḥ /
MBh, 1, 212, 1.396 iti saṃvāryamāṇānāṃ sa nādaḥ sumahān abhūt /
MBh, 1, 212, 1.405 śāsanāt puruṣendrasya balena mahatā balī /
MBh, 1, 212, 1.427 tadāhatamahāvādyaṃ samudagradhvajāyutam /
MBh, 1, 212, 1.429 rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ /
MBh, 1, 212, 1.431 teṣām astrāṇi saṃvārya divyair astrair mahāstravit /
MBh, 1, 212, 1.432 āvṛṇon mahad ākāśaṃ śaraiḥ parapuraṃjayaḥ /
MBh, 1, 212, 1.433 teṣāṃ bāṇān mahābāhur makuṭānyaṅgadānyapi /
MBh, 1, 212, 1.437 nirdhanuṣkān vikavacān virathāṃśca mahārathān /
MBh, 1, 212, 1.439 sā dṛṣṭvā mahad āścaryaṃ subhadrā pārtham abravīt /
MBh, 1, 212, 1.444 sāgare mārutoddhūtā velām iva mahormayaḥ /
MBh, 1, 212, 1.456 bandhumān asi rāmeṇa mahendrāvarajena ca /
MBh, 1, 212, 11.2 samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām //
MBh, 1, 212, 14.1 bhejire puruṣavyāghrā vṛṣṇyandhakamahārathāḥ /
MBh, 1, 212, 19.2 abhikrande nṛvīrāṇāṃ tadāsīt saṃkulaṃ mahat //
MBh, 1, 213, 12.4 arjunastu tadā śrutvā bherīsaṃnādanaṃ mahat /
MBh, 1, 213, 12.11 evam uktvā priyāṃ pārtho nyavartata mahābalaḥ /
MBh, 1, 213, 12.41 tam atītya mahābāhur devāraṇyam apaśyata /
MBh, 1, 213, 12.42 pūjayāmāsur āyāntaṃ devāraṇyamaharṣayaḥ /
MBh, 1, 213, 12.46 sodaryāṇāṃ mahābāhuḥ siṃhāśayam ivāśayam /
MBh, 1, 213, 20.26 purastād eva teṣāṃ tu sa mahātmā mahāyaśāḥ /
MBh, 1, 213, 21.1 tataste hṛṣṭamanasaḥ pāṇḍaveyā mahārathāḥ /
MBh, 1, 213, 23.2 vṛṣṇyandhakamahāmātraiḥ saha vīrair mahārathaiḥ //
MBh, 1, 213, 24.2 sainyena mahatā śaurir abhiguptaḥ paraṃtapaḥ //
MBh, 1, 213, 25.1 tatra dānapatir dhīmān ājagāma mahāyaśāḥ /
MBh, 1, 213, 26.1 anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ /
MBh, 1, 213, 26.1 anādhṛṣṭir mahātejā uddhavaśca mahāyaśāḥ /
MBh, 1, 213, 26.2 sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ //
MBh, 1, 213, 26.2 sākṣād bṛhaspateḥ śiṣyo mahābuddhir mahāyaśāḥ //
MBh, 1, 213, 28.2 sāraṇaśca mahābāhur gadaśca viduṣāṃ varaḥ //
MBh, 1, 213, 34.1 pratipede mahābāhuḥ saha rāmeṇa keśavaḥ /
MBh, 1, 213, 34.2 vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ //
MBh, 1, 213, 40.2 haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ //
MBh, 1, 213, 50.1 sa mahādhanaratnaugho vastrakambalaphenavān /
MBh, 1, 213, 50.2 mahāgajamahāgrāhaḥ patākāśaivalākulaḥ //
MBh, 1, 213, 50.2 mahāgajamahāgrāhaḥ patākāśaivalākulaḥ //
MBh, 1, 213, 51.1 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ /
MBh, 1, 213, 52.9 pūjayāmāsa tāṃścaiva vṛṣṇyandhakamahārathān //
MBh, 1, 213, 54.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 1, 213, 56.1 rāmaṃ puraskṛtya yayur vṛṣṇyandhakamahārathāḥ /
MBh, 1, 213, 56.3 nyāseti draupadīm uktvā paridāya mahābalaḥ /
MBh, 1, 213, 57.2 caturviṃśadahorātraṃ ramamāṇo mahābalaḥ /
MBh, 1, 213, 62.1 yasmiñ jāte mahābāhuḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 213, 66.1 vijñāneṣvapi cāstrāṇāṃ sauṣṭhave ca mahābalaḥ /
MBh, 1, 213, 69.1 siṃhadarpaṃ maheṣvāsaṃ mattamātaṅgavikramam /
MBh, 1, 213, 73.1 sahadevācchrutasenam etān pañca mahārathān /
MBh, 1, 213, 75.2 sutasomaṃ maheṣvāsaṃ suṣuve bhīmasenataḥ //
MBh, 1, 213, 76.1 śrutaṃ karma mahat kṛtvā nivṛttena kirīṭinā /
MBh, 1, 213, 82.1 devagarbhopamaiḥ putrair vyūḍhoraskair mahābalaiḥ /
MBh, 1, 214, 5.1 adhyetāraṃ paraṃ vedāḥ prayoktāraṃ mahādhvarāḥ /
MBh, 1, 214, 7.2 prayujyamānair vitato vedair iva mahādhvaraḥ //
MBh, 1, 214, 12.4 cikīrṣuḥ sumahātejā reme bharatasattamaḥ //
MBh, 1, 214, 17.18 vigatārkamahābhogavratatidrumasaṃkaṭam /
MBh, 1, 214, 17.21 rakṣasāṃ bhujagendrāṇāṃ pakṣiṇāṃ ca mahālayam /
MBh, 1, 215, 11.9 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam /
MBh, 1, 215, 11.19 īje sa ca mahāsatraiḥ kratubhiścāptadakṣiṇaiḥ /
MBh, 1, 215, 11.25 sa tu rājākarod yatnaṃ mahāntaṃ sasuhṛjjanaḥ /
MBh, 1, 215, 11.26 praṇipātena sāntvena dānena ca mahāyaśāḥ /
MBh, 1, 215, 11.55 taṃ tathā nṛpaśārdūlaṃ tapyamānaṃ mahat tapaḥ /
MBh, 1, 215, 11.67 tvayā ca sumahat taptaṃ tapo rājan varārthinā /
MBh, 1, 215, 11.82 manniyogān mahātejāḥ saṃbhārāḥ saṃbhriyantu te /
MBh, 1, 215, 11.97 ye tatra dīkṣitāḥ sarve sadasyāśca mahaujasaḥ /
MBh, 1, 215, 18.2 nivārayeyaṃ yenendraṃ varṣamāṇaṃ mahāvane //
MBh, 1, 216, 2.4 sa khyātamātro varuṇaḥ samāyāto mahādyutiḥ /
MBh, 1, 216, 4.1 kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati /
MBh, 1, 216, 5.1 tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam /
MBh, 1, 216, 7.3 prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī //
MBh, 1, 216, 9.2 bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam //
MBh, 1, 216, 13.3 nādena ca mahāraudro bhūtakoṭisamāvṛtaḥ /
MBh, 1, 216, 14.1 dhvaje bhūtāni tatrāsan vividhāni mahānti ca /
MBh, 1, 216, 20.1 labdhvā rathaṃ dhanuścaiva tathākṣayyau maheṣudhī /
MBh, 1, 216, 25.11 ratham āsthāya bībhatsuścakre 'dhijyaṃ mahad dhanuḥ /
MBh, 1, 216, 29.1 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 1, 216, 30.1 sarvataḥ parivāryainaṃ dāvena mahatā prabho /
MBh, 1, 216, 30.3 yadi khāṇḍavam eṣyati pramādāt sagaṇo vā parirakṣituṃ mahendraḥ /
MBh, 1, 216, 34.2 meror iva nagendrasya kāñcanasya mahādyuteḥ //
MBh, 1, 217, 1.3 dikṣu sarvāsu bhūtānāṃ cakrāte kadanaṃ mahat /
MBh, 1, 217, 1.8 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ /
MBh, 1, 217, 1.26 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ //
MBh, 1, 217, 12.1 te śarācitasarvāṅgā vinadanto mahāravān /
MBh, 1, 217, 14.1 vahneścāpi prahṛṣṭasya kham utpetur mahārciṣaḥ /
MBh, 1, 217, 14.2 janayāmāsur udvegaṃ sumahāntaṃ divaukasām /
MBh, 1, 217, 18.1 mahatā meghajālena nānārūpeṇa vajrabhṛt /
MBh, 1, 218, 4.1 takṣakastu na tatrāsīt sarparājo mahābalaḥ /
MBh, 1, 218, 14.1 tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān /
MBh, 1, 218, 26.1 kṛṣṇaśca sumahātejāś cakreṇārinihā tadā /
MBh, 1, 218, 26.2 daityadānavasaṃghānāṃ cakāra kadanaṃ mahat //
MBh, 1, 218, 27.2 velām iva samāsādya vyātiṣṭhanta mahaujasaḥ /
MBh, 1, 218, 28.1 tataḥ śakro 'bhisaṃkruddhastridaśānāṃ maheśvaraḥ /
MBh, 1, 218, 30.1 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim /
MBh, 1, 218, 33.1 parvataṃ cāpi jagrāha kruddhastvaṣṭā mahābalaḥ /
MBh, 1, 218, 36.1 rudrāśca vasavaścaiva marutaśca mahābalāḥ /
MBh, 1, 218, 38.1 tatrādbhutānyadṛśyanta nimittāni mahāhave /
MBh, 1, 218, 44.1 tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ /
MBh, 1, 218, 46.1 so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ /
MBh, 1, 218, 47.1 samutpāṭya tu pāṇibhyāṃ mandarācchikharaṃ mahat /
MBh, 1, 218, 50.1 tenāvākpatatā dāve śailena mahatā bhṛśam /
MBh, 1, 219, 3.7 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat //
MBh, 1, 219, 3.7 tataḥ kṛṣṇo mahābāhuḥ svatejo bhāsvaraṃ mahat //
MBh, 1, 219, 12.2 śatakratum abhiprekṣya mahāgambhīraniḥsvanā //
MBh, 1, 219, 25.1 nāśakaṃstatra bhūtāni mahāntyapi raṇe 'rjunam /
MBh, 1, 219, 28.1 bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam /
MBh, 1, 219, 29.1 na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam /
MBh, 1, 219, 29.1 na hyarjunaṃ mahābāhuṃ nāpi kṛṣṇaṃ mahābalam /
MBh, 1, 219, 31.2 petur āsye mahākāyā dīptasya vasuretasaḥ //
MBh, 1, 219, 33.1 dīptākṣo dīptajihvaśca dīptavyāttamahānanaḥ /
MBh, 1, 220, 5.2 āsīn maharṣiḥ śrutavān mandapāla iti śrutaḥ //
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 1, 220, 21.4 putrān paridadad bhīto lokapālaṃ mahaujasam //
MBh, 1, 220, 27.1 jātavedastavaiveyaṃ viśvasṛṣṭir mahādyute /
MBh, 1, 222, 12.2 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat /
MBh, 1, 223, 8.2 arciṣaste mahāvīrya raśmayaḥ savitur yathā //
MBh, 1, 223, 24.2 tvadbhaktān sarvadeveśa jātavedo mahāyaśāḥ /
MBh, 1, 224, 20.5 evam uktavatāṃ teṣāṃ pratinandya mahātapāḥ /
MBh, 1, 225, 11.2 tapasā mahatā cāpi dāsyāmi tava tāny aham //
MBh, 2, 0, 1.10 rakṣitaḥ pāṇḍavā [... au2 Zeichenjh] mayo nāma mahāsuraḥ /
MBh, 2, 0, 1.16 kiṃ cakāra mahātejāstanme brūhi dvijottama //
MBh, 2, 1, 1.7 tasthau pārtho mahāvīryastadā saha mayena saḥ //
MBh, 2, 1, 3.5 evam ukto mahāvīryaḥ pārtho māyāvidaṃ mayam /
MBh, 2, 1, 4.2 kṛtam eva tvayā sarvaṃ svasti gaccha mahāsura /
MBh, 2, 1, 6.1 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ /
MBh, 2, 1, 18.2 puṇye 'hani mahātejāḥ kṛtakautukamaṅgalaḥ //
MBh, 2, 2, 4.1 dadarśānantaraṃ kṛṣṇo bhaginīṃ svāṃ mahāyaśāḥ /
MBh, 2, 2, 17.5 indraprastham atikramya krośamātraṃ mahādyutiḥ //
MBh, 2, 3, 7.1 vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān /
MBh, 2, 3, 8.2 hiraṇyaśṛṅgo bhagavānmahāmaṇimayo giriḥ //
MBh, 2, 3, 16.5 tad agṛhṇānmayastatra gatvā sarvaṃ mahāsuraḥ //
MBh, 2, 3, 19.1 sabhā tu sā mahārāja śātakumbhamayadrumā /
MBh, 2, 3, 26.1 antarikṣacarā ghorā mahākāyā mahābalāḥ /
MBh, 2, 3, 26.1 antarikṣacarā ghorā mahākāyā mahābalāḥ /
MBh, 2, 3, 31.1 tāṃ sabhām abhito nityaṃ puṣpavanto mahādrumāḥ /
MBh, 2, 4, 1.2 bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ /
MBh, 2, 4, 20.3 kāmbojarājaḥ kamalaḥ kampanaśca mahābalaḥ //
MBh, 2, 4, 22.5 pāṇḍyaśca rājā sumahān andhrakeṇa mahātmanā /
MBh, 2, 4, 25.2 sudharmā cāniruddhaśca śrutāyuśca mahābalaḥ //
MBh, 2, 4, 28.3 kekayāśca maheṣvāsā yajñasenaśca saumakiḥ /
MBh, 2, 4, 28.4 ketumān vasumāṃścaiva kṛtāstraśca mahābalaḥ /
MBh, 2, 4, 29.1 arjunaṃ cāpi saṃśritya rājaputrā mahābalāḥ /
MBh, 2, 5, 1.3 mahatsu copaviṣṭeṣu gandharveṣu ca bhārata /
MBh, 2, 5, 2.2 nāradaḥ sumahātejā ṛṣibhiḥ sahitastadā //
MBh, 2, 5, 6.1 so 'rcitaḥ pāṇḍavaiḥ sarvair maharṣir vedapāragaḥ /
MBh, 2, 5, 20.1 kaccid arthān viniścitya laghumūlān mahodayān /
MBh, 2, 5, 21.2 parokṣā vā mahārāja madhyaṃ hyatra praśasyate /
MBh, 2, 5, 26.2 rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam //
MBh, 2, 5, 32.1 kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ /
MBh, 2, 5, 39.2 bhartuḥ kupyanti daurgatyāt so 'narthaḥ sumahān smṛtaḥ /
MBh, 2, 5, 48.2 balasya ca mahārāja dattvā vetanam agrataḥ //
MBh, 2, 5, 54.2 avihāya mahārāja vihaṃsi samare ripūn //
MBh, 2, 5, 56.2 ghreyāṇi ca mahārāja rakṣantyanumatāstava //
MBh, 2, 5, 67.1 kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca /
MBh, 2, 5, 102.2 etad ākhyāya sa munir nāradaḥ sumahātapāḥ /
MBh, 2, 5, 108.2 satāṃ madhye mahārāja satkaroṣi ca pūjayan //
MBh, 2, 5, 113.3 ṣaḍanarthā mahārāja kaccit te pṛṣṭhataḥ kṛtāḥ /
MBh, 2, 6, 1.2 sampūjyāthābhyanujñāto maharṣervacanāt param /
MBh, 2, 7, 4.2 āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata //
MBh, 2, 7, 9.2 ekataśca dvitaścaiva tritaścaiva mahāmuniḥ /
MBh, 2, 7, 14.1 sahadevaḥ sunīthaśca vālmīkiśca mahātapāḥ /
MBh, 2, 7, 15.2 maruttaśca marīciśca sthāṇuścātrir mahātapāḥ //
MBh, 2, 7, 26.2 śatakrator mahārāja yāmyāṃ śṛṇu mamānagha //
MBh, 2, 8, 12.2 ruṣadgur vṛṣasenaśca kṣupaśca sumahābalaḥ //
MBh, 2, 8, 24.2 iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ //
MBh, 2, 9, 10.4 anantaśca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ /
MBh, 2, 9, 20.7 karatoyā tathātreyī lauhityaśca mahānadaḥ /
MBh, 2, 9, 20.11 tṛtīyā jyeṣṭhilā caiva śoṇaścaiva mahānadaḥ /
MBh, 2, 10, 5.3 saha patnyā mahārāja ṛddhyā saha virājate /
MBh, 2, 10, 15.1 kaśerako gaṇḍakaṇḍuḥ pradyotaśca mahābalaḥ /
MBh, 2, 10, 19.3 kravyādāśca tathaivānye gandharvāśca mahābalāḥ /
MBh, 2, 10, 22.2 nānāpraharaṇair ghorair vātair iva mahājavaiḥ /
MBh, 2, 10, 22.25 śvetaśca vṛṣabhastatra nanarda sumahāravaḥ /
MBh, 2, 11, 6.6 tato 'haṃ himavatpṛṣṭhe samārabdho mahāvratam //
MBh, 2, 11, 16.5 agastyaśca mahātejā mārkaṇḍeyaśca vīryavān /
MBh, 2, 11, 16.8 sanatkumāro bhagavān yogācāryo mahātapāḥ /
MBh, 2, 11, 16.10 ṛṣabho jitaśatruśca mahāvīryastathā maṇiḥ /
MBh, 2, 11, 16.12 kṛṣṇadvaipāyanaścaiva saha śiṣyair mahāmuniḥ //
MBh, 2, 11, 17.3 mūrtimanto mahātmāno mahāvrataparāyaṇāḥ //
MBh, 2, 11, 31.3 sthāvarā jaṅgamāścaiva mahābhūtāstathāpare /
MBh, 2, 11, 46.1 pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ /
MBh, 2, 11, 47.2 uddeśataśca gandharvā vividhāśca maharṣayaḥ //
MBh, 2, 11, 48.1 eka eva tu rājarṣir hariścandro mahāmune /
MBh, 2, 11, 49.2 kiṃcid dattaṃ hutaṃ tena iṣṭaṃ vāpi mahāmune /
MBh, 2, 11, 49.3 yenāsau saha śakreṇa spardhate sma mahāyaśāḥ //
MBh, 2, 11, 55.2 ājahāra mahārāja rājasūyaṃ mahākratum //
MBh, 2, 11, 55.2 ājahāra mahārāja rājasūyaṃ mahākratum //
MBh, 2, 11, 61.1 samāpya ca hariścandro mahāyajñaṃ pratāpavān /
MBh, 2, 11, 62.1 ye cānye 'pi mahīpālā rājasūyaṃ mahākratum /
MBh, 2, 11, 62.2 yajante te mahendreṇa modante saha bhārata //
MBh, 2, 11, 67.2 gantāraste mahendrasya pūrve sarve pitāmahāḥ /
MBh, 2, 11, 67.4 gantāraste mahendrasya pūrvaiḥ saha salokatām //
MBh, 2, 11, 68.1 bahuvighnaśca nṛpate kratur eṣa smṛto mahān /
MBh, 2, 12, 8.19 yasminn adhikṛtaḥ samrāḍ bhrājamāno mahāyaśāḥ /
MBh, 2, 12, 10.2 yudhiṣṭhiraṃ mahāprājñaṃ yiyakṣum idam abruvan //
MBh, 2, 12, 15.1 samartho 'si mahābāho sarve te vaśagā vayam /
MBh, 2, 12, 15.2 acirāt tvaṃ mahārāja rājasūyam avāpsyasi /
MBh, 2, 12, 15.3 avicārya mahārāja rājasūye manaḥ kuru //
MBh, 2, 12, 20.4 arhastvam asi dharmajña rājasūyaṃ mahākratum //
MBh, 2, 12, 22.1 sa tu rājā mahāprājñaḥ punar evātmanātmavān /
MBh, 2, 12, 26.1 aprameyaṃ mahābāhuṃ kāmājjātam ajaṃ nṛṣu /
MBh, 2, 12, 29.7 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ /
MBh, 2, 13, 1.2 sarvair guṇair mahārāja rājasūyaṃ tvam arhasi /
MBh, 2, 13, 6.1 yayātestveva bhojānāṃ vistaro 'tiguṇo mahān /
MBh, 2, 13, 6.2 bhajate ca mahārāja vistaraḥ sa caturdiśam //
MBh, 2, 13, 9.1 taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ /
MBh, 2, 13, 10.1 tam eva ca mahārāja śiṣyavat samupasthitaḥ /
MBh, 2, 13, 10.2 vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ //
MBh, 2, 13, 11.1 aparau ca mahāvīryau mahātmānau samāśritau /
MBh, 2, 13, 11.2 jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāvubhau //
MBh, 2, 13, 14.1 bhagadatto mahārāja vṛddhastava pituḥ sakhā /
MBh, 2, 13, 20.1 caturyuḥ sa mahārāja bhoja indrasakho balī /
MBh, 2, 13, 31.1 śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān /
MBh, 2, 13, 35.1 anāramanto nighnanto mahāstraiḥ śataghātibhiḥ /
MBh, 2, 13, 38.4 dattā na ca hato rājañ jarāsaṃdho mahābalaḥ //
MBh, 2, 13, 39.1 atha haṃsa iti khyātaḥ kaścid āsīnmahānnṛpaḥ /
MBh, 2, 13, 47.1 tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam /
MBh, 2, 13, 48.1 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam /
MBh, 2, 13, 58.1 kahvaḥ śaṅkur nidāntaśca saptaivaite mahārathāḥ /
MBh, 2, 13, 58.3 niśaṭhaśca gadaścaiva sapta caite mahārathāḥ /
MBh, 2, 13, 59.1 lokasaṃhananā vīrā vīryavanto mahābalāḥ /
MBh, 2, 13, 61.1 na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale /
MBh, 2, 13, 62.2 kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ //
MBh, 2, 13, 65.1 vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā /
MBh, 2, 13, 66.1 yadi tvenaṃ mahārāja yajñaṃ prāptum ihecchasi /
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 15, 6.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 16, 16.2 upayeme mahāvīryo rūpadraviṇasaṃmate //
MBh, 2, 16, 30.1 uvāca ca mahāprājñastaṃ rājānaṃ mahāmuniḥ /
MBh, 2, 16, 30.1 uvāca ca mahāprājñastaṃ rājānaṃ mahāmuniḥ /
MBh, 2, 16, 30.10 tathā balaṃ ca sumahalloke kīrtiṃ ca śāśvatīm /
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 16, 34.1 atha kāle mahāprājña yathāsamayam āgate /
MBh, 2, 17, 3.2 tava bhāgyair mahārāja hetumātram ahaṃ tviha /
MBh, 2, 17, 5.2 ājñāpayacca rākṣasyā māgadheṣu mahotsavam //
MBh, 2, 17, 7.1 so 'vardhata mahātejā magadhādhipateḥ sutaḥ /
MBh, 2, 17, 7.6 kālena mahatā cāpi yauvanastho babhūva ha //
MBh, 2, 17, 8.1 kasyacit tvatha kālasya punar eva mahātapāḥ /
MBh, 2, 17, 17.1 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ /
MBh, 2, 17, 26.1 yau tau mayā te kathitau pūrvam eva mahābalau /
MBh, 2, 17, 27.2 vṛṣṇibhiśca mahārāja nītihetor upekṣitaḥ //
MBh, 2, 18, 6.1 alaṃ tasya mahābāhur bhīmaseno mahābalaḥ /
MBh, 2, 18, 6.1 alaṃ tasya mahābāhur bhīmaseno mahābalaḥ /
MBh, 2, 18, 15.2 yuvābhyāṃ sahito vīraḥ kiṃ na kuryānmahāyaśāḥ //
MBh, 2, 19, 1.2 eṣa pārtha mahān svāduḥ paśumānnityam ambumān /
MBh, 2, 19, 3.1 ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ /
MBh, 2, 19, 7.1 aṅgavaṅgādayaścaiva rājānaḥ sumahābalāḥ /
MBh, 2, 19, 18.1 sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam /
MBh, 2, 19, 24.1 balād gṛhītvā mālyāni mālākārānmahābalāḥ /
MBh, 2, 19, 26.2 aśobhanta mahārāja bāhavo bāhuśālinām //
MBh, 2, 19, 28.2 ahaṃkāreṇa rājānam upatasthur mahābalāḥ //
MBh, 2, 19, 36.2 saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ //
MBh, 2, 19, 44.1 evam uktastataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ /
MBh, 2, 20, 4.1 ato 'nyathācaraṃl loke dharmajñaḥ sanmahāvrataḥ /
MBh, 2, 20, 6.2 kulakāryaṃ mahārāja kaścid ekaḥ kulodvahaḥ /
MBh, 2, 20, 13.2 manyase sa ca te rājan sumahān buddhiviplavaḥ //
MBh, 2, 20, 16.1 svargayonir jayo rājan svargayonir mahad yaśaḥ /
MBh, 2, 21, 3.1 evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ /
MBh, 2, 21, 8.2 pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ //
MBh, 2, 21, 15.1 tataḥ śabdena mahatā bhartsayantau parasparam /
MBh, 2, 22, 5.2 utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ //
MBh, 2, 22, 12.2 rājānaścakrur āsādya mokṣitā mahato bhayāt //
MBh, 2, 22, 19.1 tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā /
MBh, 2, 22, 23.1 vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ /
MBh, 2, 22, 28.1 sa niryayau mahābāhuḥ puṇḍarīkekṣaṇastataḥ /
MBh, 2, 22, 28.2 girivrajād bahistasthau same deśe mahāyaśāḥ //
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 22, 39.1 jarāsaṃdhātmajaścaiva sahadevo mahārathaḥ /
MBh, 2, 22, 51.1 evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ /
MBh, 2, 23, 1.2 pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī /
MBh, 2, 23, 7.1 ityuktaḥ prayayau pārthaḥ sainyena mahatā vṛtaḥ /
MBh, 2, 23, 11.3 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 2, 23, 13.2 dhanaṃjayo mahābāhur nātitīvreṇa karmaṇā //
MBh, 2, 23, 17.1 sa tān api maheṣvāso vijitya bharatarṣabha /
MBh, 2, 23, 18.1 tatra rājā mahān āsīd bhagadatto viśāṃ pate /
MBh, 2, 23, 18.2 tenāsīt sumahad yuddhaṃ pāṇḍavasya mahātmanaḥ //
MBh, 2, 23, 21.1 upapannaṃ mahābāho tvayi pāṇḍavanandana /
MBh, 2, 23, 23.2 yad vakṣyasi mahābāho tat kariṣyāmi putraka //
MBh, 2, 24, 1.2 taṃ vijitya mahābāhuḥ kuntīputro dhanaṃjayaḥ /
MBh, 2, 24, 7.1 sumahān saṃnipāto 'bhūd dhanaṃjayabṛhantayoḥ /
MBh, 2, 24, 12.1 sa divaḥprastham āsādya senābindoḥ puraṃ mahat /
MBh, 2, 24, 13.2 abhyagacchanmahātejāḥ pauravaṃ puruṣarṣabhaḥ //
MBh, 2, 24, 14.1 vijitya cāhave śūrān pārvatīyānmahārathān /
MBh, 2, 24, 21.2 mahatā parimardena vaśe cakre durāsadān //
MBh, 2, 24, 24.2 sahitāṃstānmahārāja vyajayat pākaśāsaniḥ //
MBh, 2, 25, 2.1 mahatā saṃnipātena kṣatriyāntakareṇa ha /
MBh, 2, 25, 8.1 tata enaṃ mahākāyā mahāvīryā mahābalāḥ /
MBh, 2, 25, 8.1 tata enaṃ mahākāyā mahāvīryā mahābalāḥ /
MBh, 2, 25, 8.1 tata enaṃ mahākāyā mahāvīryā mahābalāḥ /
MBh, 2, 25, 20.1 vṛtaḥ sumahatā rājan balena caturaṅgiṇā /
MBh, 2, 26, 2.1 mahatā balacakreṇa pararāṣṭrāvamardinā /
MBh, 2, 26, 3.1 sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat /
MBh, 2, 26, 5.2 kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham //
MBh, 2, 26, 6.2 adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam //
MBh, 2, 26, 7.2 sainyena mahatā rājan kampayann iva medinīm //
MBh, 2, 26, 9.2 pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ //
MBh, 2, 26, 10.1 tato dakṣiṇam āgamya pulindanagaraṃ mahat /
MBh, 2, 26, 11.2 śiśupālaṃ mahāvīryam abhyayājjanamejaya //
MBh, 2, 26, 13.1 tau sametya mahārāja kurucedivṛṣau tadā /
MBh, 2, 27, 2.1 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam /
MBh, 2, 27, 5.3 pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ //
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 8.1 tato matsyānmahātejā malayāṃśca mahābalān /
MBh, 2, 27, 8.1 tato matsyānmahātejā malayāṃśca mahābalān /
MBh, 2, 27, 9.1 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam /
MBh, 2, 27, 19.2 pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe //
MBh, 2, 27, 20.1 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam /
MBh, 2, 27, 20.2 kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam //
MBh, 2, 27, 21.2 nirjityājau mahārāja vaṅgarājam upādravat //
MBh, 2, 27, 26.2 kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam //
MBh, 2, 27, 27.1 sa koṭiśatasaṃkhyena dhanena mahatā tadā /
MBh, 2, 28, 1.3 mahatyā senayā sārdhaṃ prayayau dakṣiṇāṃ diśam //
MBh, 2, 28, 3.1 adhirājādhipaṃ caiva dantavakraṃ mahāhave /
MBh, 2, 28, 10.1 vindānuvindāvāvantyau sainyena mahatā vṛtau /
MBh, 2, 28, 12.2 tato 'sya sumahad yuddham āsīd bhīrubhayaṃkaram //
MBh, 2, 28, 25.2 bhayād agner mahārāja tadā prabhṛti sarvadā //
MBh, 2, 28, 31.2 na cainam atyagād vahnir velām iva mahodadhiḥ //
MBh, 2, 28, 38.2 nijagrāha mahābāhustarasā potaneśvaram //
MBh, 2, 28, 39.1 āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ /
MBh, 2, 28, 39.2 vaśe cakre mahābāhuḥ surāṣṭrādhipatiṃ tathā //
MBh, 2, 28, 42.1 prītipūrvaṃ mahābāhur vāsudevam avekṣya ca /
MBh, 2, 28, 43.2 vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ //
MBh, 2, 28, 43.2 vaśe cakre mahātejā daṇḍakāṃśca mahābalaḥ //
MBh, 2, 29, 2.2 uddiśya matimān prāyānmahatyā senayā saha //
MBh, 2, 29, 3.1 siṃhanādena mahatā yodhānāṃ garjitena ca /
MBh, 2, 29, 5.1 tatra yuddhaṃ mahad vṛttaṃ śūrair mattamayūrakaiḥ /
MBh, 2, 29, 6.1 śairīṣakaṃ mahecchaṃ ca vaśe cakre mahādyutiḥ /
MBh, 2, 29, 8.2 sindhukūlāśritā ye ca grāmaṇeyā mahābalāḥ //
MBh, 2, 29, 10.3 dvārapālaṃ ca tarasā vaśe cakre mahādyutiḥ //
MBh, 2, 29, 17.2 ūhur daśa mahārāja kṛcchrād iva mahādhanam //
MBh, 2, 29, 17.2 ūhur daśa mahārāja kṛcchrād iva mahādhanam //
MBh, 2, 30, 7.1 dharmyair dhanāgamaistasya vavṛdhe nicayo mahān /
MBh, 2, 30, 13.2 dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ //
MBh, 2, 30, 20.2 anujaiśca mahābāho tanmānujñātum arhasi //
MBh, 2, 30, 21.1 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja /
MBh, 2, 30, 23.2 tvam eva rājaśārdūla samrāḍ arho mahākratum /
MBh, 2, 30, 37.2 śāstroktaṃ yojayāmāsustad devayajanaṃ mahat //
MBh, 2, 30, 49.1 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ /
MBh, 2, 31, 4.2 samupādāya ratnāni vividhāni mahānti ca //
MBh, 2, 31, 6.2 gāndhārarājaḥ subalaḥ śakuniśca mahābalaḥ //
MBh, 2, 31, 7.2 ṛtaḥ śalyo madrarājo bāhlikaśca mahārathaḥ //
MBh, 2, 31, 9.2 prāgjyotiṣaśca nṛpatir bhagadatto mahāyaśāḥ //
MBh, 2, 31, 12.2 kuntibhojo mahātejāḥ suhmaśca sumahābalaḥ //
MBh, 2, 31, 12.2 kuntibhojo mahātejāḥ suhmaśca sumahābalaḥ //
MBh, 2, 31, 13.2 virāṭaḥ saha putraiśca mācellaśca mahārathaḥ /
MBh, 2, 31, 14.1 śiśupālo mahāvīryaḥ saha putreṇa bhārata /
MBh, 2, 31, 16.2 vṛṣṇayo nikhilenānye samājagmur mahārathāḥ //
MBh, 2, 31, 17.2 ājagmuḥ pāṇḍuputrasya rājasūyaṃ mahākratum //
MBh, 2, 31, 21.2 sukhārohaṇasopānānmahāsanaparicchadān //
MBh, 2, 32, 5.2 kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī //
MBh, 2, 32, 17.2 tasmin hi tatṛpur devāstate yajñe maharṣibhiḥ //
MBh, 2, 32, 18.1 yathā devāstathā viprā dakṣiṇānnamahādhanaiḥ /
MBh, 2, 33, 1.3 antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ //
MBh, 2, 33, 7.1 kecid dharmārthasaṃyuktāḥ kathāstatra mahāvratāḥ /
MBh, 2, 33, 8.1 sā vedir vedasampannair devadvijamaharṣibhiḥ /
MBh, 2, 33, 19.1 aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam /
MBh, 2, 33, 21.2 mahādhvare mahābuddhistasthau sa bahumānataḥ //
MBh, 2, 33, 24.2 ta ime kālapūgasya mahato 'smān upāgatāḥ //
MBh, 2, 33, 32.2 apākṣipad vāsudevaṃ cedirājo mahābalaḥ //
MBh, 2, 36, 1.2 evam uktvā tato bhīṣmo virarāma mahāyaśāḥ /
MBh, 2, 37, 3.1 asau roṣāt pracalito mahānnṛpatisāgaraḥ /
MBh, 2, 38, 11.2 sa cānena hataḥ kaṃsa ityetanna mahādbhutam //
MBh, 2, 38, 35.2 aśaṅkata mahāprājñastaṃ kadācid dadarśa ha //
MBh, 2, 39, 1.2 sa me bahumato rājā jarāsaṃdho mahābalaḥ /
MBh, 2, 39, 13.2 bhīṣma eva mahābāhur mahāsenam iveśvaraḥ //
MBh, 2, 39, 15.2 samuddhūto ghanāpāye velām iva mahodadhiḥ //
MBh, 2, 40, 4.1 eṣa te nṛpate putraḥ śrīmāñjāto mahābalaḥ /
MBh, 2, 40, 18.2 dadasva me varaṃ kṛṣṇa bhayārtāyā mahābhuja //
MBh, 2, 40, 21.2 śiśupālasyāparādhān kṣamethāstvaṃ mahābala //
MBh, 2, 41, 3.1 eṣa hyasya mahābāho tejo'ṃśaśca harerdhruvam /
MBh, 2, 41, 9.2 stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam //
MBh, 2, 41, 10.1 droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau /
MBh, 2, 41, 27.1 kecid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ /
MBh, 2, 42, 12.1 pitṛṣvasuḥ kṛte duḥkhaṃ sumahanmarṣayāmyaham /
MBh, 2, 42, 21.3 sa papāta mahābāhur vajrāhata ivācalaḥ //
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 2, 42, 24.2 yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam //
MBh, 2, 42, 29.1 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ /
MBh, 2, 42, 29.2 brāhmaṇāśca mahātmānaḥ pārthivāśca mahābalāḥ //
MBh, 2, 42, 34.1 samāpayāmāsa ca taṃ rājasūyaṃ mahākratum /
MBh, 2, 42, 34.2 taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ /
MBh, 2, 42, 36.3 karmaṇaitena rājendra dharmaśca sumahān kṛtaḥ //
MBh, 2, 42, 41.2 dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ //
MBh, 2, 42, 42.1 bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ /
MBh, 2, 42, 42.2 droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ //
MBh, 2, 42, 54.2 yojayitvā mahārāja dārukaḥ pratyupasthitaḥ //
MBh, 2, 42, 55.2 pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ /
MBh, 2, 42, 56.2 bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam //
MBh, 2, 42, 58.2 parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ /
MBh, 2, 43, 7.1 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 2, 43, 12.1 aprahṛṣṭena manasā rājasūye mahākratau /
MBh, 2, 43, 20.2 yathā śakrasya deveṣu tathābhūtaṃ mahādyute //
MBh, 2, 43, 24.1 vāsudevena tat karma tathāyuktaṃ mahat kṛtam /
MBh, 2, 44, 5.1 dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī /
MBh, 2, 44, 9.2 tanmithyā bhrātaro hīme sahāyāste mahārathāḥ //
MBh, 2, 44, 10.1 droṇastava maheṣvāsaḥ saha putreṇa dhīmatā /
MBh, 2, 44, 10.2 sūtaputraśca rādheyo gautamaśca mahārathaḥ //
MBh, 2, 44, 12.2 tvayā ca sahito rājann etaiścānyair mahārathaiḥ /
MBh, 2, 44, 15.2 mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ //
MBh, 2, 44, 15.2 mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ //
MBh, 2, 45, 1.2 anubhūya tu rājñastaṃ rājasūyaṃ mahākratum /
MBh, 2, 45, 3.2 upagamya mahāprājñaṃ śakunir vākyam abravīt //
MBh, 2, 45, 4.1 duryodhano mahārāja vivarṇo hariṇaḥ kṛśaḥ /
MBh, 2, 45, 8.1 aiśvaryaṃ hi mahat putra tvayi sarvaṃ samarpitam /
MBh, 2, 45, 14.2 anukrośabhaye cobhe yair vṛto nāśnute mahat //
MBh, 2, 45, 33.1 yajñe tasya mahārāja pāṇḍuputrasya dhīmataḥ /
MBh, 2, 45, 41.2 kṣattā mantrī mahāprājñaḥ sthito yasyāsmi śāsane /
MBh, 2, 45, 48.2 dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai //
MBh, 2, 45, 58.2 āpageyaṃ mahāprājñam abhyagacchat suduḥkhitaḥ //
MBh, 2, 46, 1.2 kathaṃ samabhavad dyūtaṃ bhrātṝṇāṃ tanmahātyayam /
MBh, 2, 46, 5.3 bhūya eva mahārāja yadi te śravaṇe matiḥ //
MBh, 2, 46, 7.2 na hyasau sumahābuddhir ahitaṃ no vadiṣyati //
MBh, 2, 46, 10.1 tad veda viduraḥ sarvaṃ sarahasyaṃ mahākaviḥ /
MBh, 2, 46, 11.2 uddhavo vā mahābuddhir vṛṣṇīnām arcito nṛpa //
MBh, 2, 46, 15.2 tat prāpto 'si mahābāho kasmācchocasi putraka //
MBh, 2, 46, 16.1 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat /
MBh, 2, 46, 16.1 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat /
MBh, 2, 47, 8.2 upaninyur mahārāja hayān gāndhāradeśajān //
MBh, 2, 47, 12.2 yanavaiḥ sahito rājā bhagadatto mahārathaḥ //
MBh, 2, 47, 21.1 kṛṣṇagrīvānmahākāyān rāsabhāñ śatapātinaḥ /
MBh, 2, 47, 26.2 mahāgamān dūragamān gaṇitān arbudaṃ hayān //
MBh, 2, 47, 31.1 etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ /
MBh, 2, 48, 1.3 yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam //
MBh, 2, 48, 6.2 uttarād api kailāsād oṣadhīḥ sumahābalāḥ //
MBh, 2, 48, 29.1 gajayuktā mahārāja rathāḥ ṣaḍviṃśatistathā /
MBh, 2, 49, 1.2 āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ /
MBh, 2, 49, 6.1 sunītho 'pratimaṃ tasya anukarṣaṃ mahāyaśāḥ /
MBh, 2, 49, 7.2 vasudāno maheṣvāso gajendraṃ ṣaṣṭihāyanam //
MBh, 2, 49, 10.1 abhyaṣiñcat tato dhaumyo vyāsaśca sumahātapāḥ /
MBh, 2, 49, 11.1 prītimanta upātiṣṭhann abhiṣekaṃ maharṣayaḥ /
MBh, 2, 49, 12.2 mahendram iva devendraṃ divi saptarṣayo yathā //
MBh, 2, 50, 4.2 ṛtvijastava tanvantu saptatantuṃ mahādhvaram //
MBh, 2, 50, 15.1 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā /
MBh, 2, 51, 15.2 tad evaitad avaśasyābhyupaiti mahad bhayaṃ kṣatriyabījaghāti //
MBh, 2, 52, 1.2 tataḥ prāyād viduro 'śvair udārair mahājavair balibhiḥ sādhudāntaiḥ /
MBh, 2, 52, 2.2 praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ //
MBh, 2, 52, 14.2 mahābhayāḥ kitavāḥ saṃniviṣṭā māyopadhā devitāro 'tra santi /
MBh, 2, 52, 24.1 sametya ca mahābāhuḥ somadattena caiva ha /
MBh, 2, 52, 26.1 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ /
MBh, 2, 53, 4.3 mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu //
MBh, 2, 53, 19.1 te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ /
MBh, 2, 53, 21.2 prāvartata mahārāja suhṛddyūtam anantaram //
MBh, 2, 54, 9.2 īṣādantā mahākāyāḥ sarve cāṣṭakareṇavaḥ //
MBh, 2, 55, 1.2 mahārāja vijānīhi yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 2, 55, 5.2 prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ //
MBh, 2, 55, 6.1 viditaṃ te mahārāja rājasvevāsamañjasam /
MBh, 2, 55, 11.2 iti sma bhāṣate kāvyo jambhatyāge mahāsurān //
MBh, 2, 56, 1.2 dyūtaṃ mūlaṃ kalahasyānupāti mithobhedāya mahate vā raṇāya /
MBh, 2, 56, 9.1 mahārāja prabhavastvaṃ dhanānāṃ purā dyūtānmanasā yāvad iccheḥ /
MBh, 2, 57, 4.1 jitvā śatrūn phalam āptaṃ mahanno māsmān kṣattaḥ paruṣāṇīha vocaḥ /
MBh, 2, 57, 19.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 2, 58, 11.2 śyāmo yuvā lohitākṣaḥ siṃhaskandho mahābhujaḥ /
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
MBh, 2, 59, 3.1 āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ /
MBh, 2, 59, 5.2 dyūtaṃ hi vairāya mahābhayāya pakvo na budhyatyayam antakāle //
MBh, 2, 60, 19.2 praviśya tad veśma mahārathānām ityabravīd draupadīṃ rājaputrīm //
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 2, 61, 9.2 dīvyate parakāmena tannaḥ kīrtikaraṃ mahat //
MBh, 2, 61, 25.1 etacchrutvā mahānnādaḥ sabhyānām udatiṣṭhata /
MBh, 2, 61, 43.1 śaśāpa tatra bhīmastu rājamadhye mahāsvanaḥ /
MBh, 2, 61, 64.2 jagāma kaśyapaṃ daityaḥ paripraṣṭuṃ mahaujasam //
MBh, 2, 61, 65.3 brāhmaṇasya mahāprājña dharmakṛcchram idaṃ śṛṇu //
MBh, 2, 63, 14.2 yadyetam ūruṃ gadayā na bhindyāṃ te mahāhave //
MBh, 2, 63, 17.2 yogakṣemo dṛśyate vo mahābhayaḥ pāpānmantrān kuravo mantrayanti //
MBh, 2, 64, 13.2 svidyate ca mahābāhur antardāhena vīryavān //
MBh, 2, 64, 17.1 nivārya taṃ mahābāhuṃ kopasaṃraktalocanam /
MBh, 2, 65, 4.2 vinīto 'si mahāprājña vṛddhānāṃ paryupāsitā //
MBh, 2, 66, 4.2 śatrusād gamayad dravyaṃ tad budhyadhvaṃ mahārathāḥ //
MBh, 2, 66, 18.2 praviśema mahāraṇyam ajinaiḥ prativāsitāḥ //
MBh, 2, 66, 25.2 tato droṇaḥ somadatto bāhlīkaśca mahārathaḥ /
MBh, 2, 66, 26.1 bhūriśravāḥ śāṃtanavo vikarṇaśca mahārathaḥ /
MBh, 2, 66, 28.1 athābravīnmahārāja dhṛtarāṣṭraṃ janeśvaram /
MBh, 2, 66, 36.1 athābravīnmahārājo gāndhārīṃ dharmadarśinīm /
MBh, 2, 67, 6.1 viviśuste sabhāṃ tāṃ tu punar eva mahārathāḥ /
MBh, 2, 67, 9.2 praviśema mahāraṇyaṃ rauravājinavāsasaḥ //
MBh, 2, 67, 14.2 aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam /
MBh, 2, 67, 16.1 jānann api mahābuddhiḥ punardyūtam avartayat /
MBh, 2, 68, 10.1 mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya /
MBh, 2, 69, 1.3 rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam //
MBh, 2, 69, 13.2 aśrauṣīr asitasyāpi maharṣer añjanaṃ prati //
MBh, 2, 70, 2.2 tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat //
MBh, 2, 70, 4.1 vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat /
MBh, 2, 70, 8.2 yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ //
MBh, 2, 71, 28.1 evam ete mahotpātā vanaṃ gacchati pāṇḍave /
MBh, 2, 71, 29.2 maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha //
MBh, 2, 71, 44.1 yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca /
MBh, 2, 71, 44.2 itaścaturdaśe varṣe mahat prāpsyatha vaiśasam //
MBh, 2, 72, 1.3 dhṛtarāṣṭraṃ mahārāja tadā cintā samāviśat //
MBh, 2, 72, 4.3 pāṇḍavair yuddhaśauṇḍair hi mitravadbhir mahārathaiḥ //
MBh, 2, 72, 5.2 tavedaṃ sukṛtaṃ rājan mahad vairaṃ bhaviṣyati /
MBh, 2, 72, 21.1 āsīn niṣṭānako ghoro nirghātaś ca mahān abhūt /
MBh, 2, 72, 21.3 aparvaṇi mahāghoraṃ prajānāṃ janayan bhayam //
MBh, 2, 72, 24.2 kṛpaś ca somadattaś ca bāhlīkaś ca mahārathaḥ //
MBh, 2, 72, 27.1 athābravīn mahāprājño viduraḥ sarvadharmavit /
MBh, 2, 72, 29.2 vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ //
MBh, 2, 72, 29.2 vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ //
MBh, 2, 72, 31.1 teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ /
MBh, 2, 72, 31.1 teṣāṃ madhye maheṣvāso bhīmaseno mahābalaḥ /
MBh, 2, 72, 34.1 tathā hi balavān rājā jarāsaṃdho mahādyutiḥ /
MBh, 3, 1, 39.2 prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam //
MBh, 3, 2, 60.2 aho bata mahat kaṣṭaṃ viparītam idaṃ jagat /
MBh, 3, 2, 66.2 mahāmohamukhe magno nātmānam avabudhyate //
MBh, 3, 7, 1.3 dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata //
MBh, 3, 7, 18.1 tam abravīn mahāprājñaṃ dhṛtarāṣṭraḥ pratāpavān /
MBh, 3, 7, 24.2 anyonyam anunīyaivaṃ bhrātarau tau mahādyutī /
MBh, 3, 8, 11.2 evam etan mahāprājña yathā vadasi mātula /
MBh, 3, 9, 1.2 dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama /
MBh, 3, 9, 2.1 na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam /
MBh, 3, 9, 7.1 vigraho hi mahāprājña svajanena vigarhitaḥ /
MBh, 3, 9, 8.2 upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet //
MBh, 3, 9, 11.2 śrūyate tan mahārāja nāmṛtasyāpasarpati //
MBh, 3, 10, 6.1 atra te vartayiṣyāmi mahad ākhyānam uttamam /
MBh, 3, 10, 20.2 viduraś ca mahāprājñaḥ snehād etad bravīmyaham //
MBh, 3, 11, 1.2 evam etan mahāprājña yathā vadasi no mune /
MBh, 3, 11, 5.1 eṣa duryodhanaṃ putraṃ tava rājan mahān ṛṣiḥ /
MBh, 3, 11, 13.1 tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam /
MBh, 3, 11, 13.2 anayaṃ dyūtarūpeṇa mahāpāyam upasthitam //
MBh, 3, 11, 19.1 duryodhana mahābāho nibodha vadatāṃ vara /
MBh, 3, 11, 19.2 vacanaṃ me mahāprājña bruvato yaddhitaṃ tava //
MBh, 3, 11, 25.2 jarāsaṃdho maheṣvāso nāgāyutabalo yudhi //
MBh, 3, 11, 34.1 tvadabhidrohasaṃyuktaṃ yuddham utpatsyate mahat /
MBh, 3, 12, 7.1 bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam /
MBh, 3, 12, 9.1 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam /
MBh, 3, 12, 14.1 pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ /
MBh, 3, 12, 39.1 tato bhīmo mahābāhur ārujya tarasā drumam /
MBh, 3, 12, 49.2 cīrāṇīva vyudastāni rejus tatra mahāvane //
MBh, 3, 12, 62.1 vinadantaṃ mahānādaṃ bhinnabherīsamasvanam /
MBh, 3, 12, 73.2 vane mahati duṣṭātmā dṛṣṭo bhīmabalāddhataḥ //
MBh, 3, 13, 1.3 pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane //
MBh, 3, 13, 2.2 kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ //
MBh, 3, 13, 14.2 tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam /
MBh, 3, 13, 18.2 mānuṣeṣu mahābāho prādurbhūto 'si keśava //
MBh, 3, 13, 35.2 karmāṇi yāni deva tvaṃ bāla eva mahādyute //
MBh, 3, 13, 51.2 tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam //
MBh, 3, 13, 58.1 garhaye pāṇḍavāṃstveva yudhi śreṣṭhān mahābalān /
MBh, 3, 13, 66.2 pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ //
MBh, 3, 13, 73.2 saśeṣatvān mahābāho bhīmasya puruṣottama //
MBh, 3, 13, 75.2 udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ //
MBh, 3, 13, 75.2 udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ //
MBh, 3, 13, 79.2 mahad vyasanam āpannā śikhinā parivāritā //
MBh, 3, 13, 81.1 tatra bhīmo mahābāhur vāyuvegaparākramaḥ /
MBh, 3, 13, 85.2 abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt //
MBh, 3, 13, 89.2 bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ //
MBh, 3, 13, 93.1 tam abhidrutya saṃkruddho vegena mahatā balī /
MBh, 3, 13, 95.2 nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ //
MBh, 3, 13, 100.1 tatrāpyāsādayāmāsur bakaṃ nāma mahābalam /
MBh, 3, 13, 103.2 svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ //
MBh, 3, 13, 107.1 kule mahati jātāsmi divyena vidhinā kila /
MBh, 3, 13, 120.3 teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt //
MBh, 3, 14, 10.2 dyūte brūyāṃ mahābāho samāsādyāmbikāsutam //
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 15, 3.1 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ /
MBh, 3, 15, 8.1 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ /
MBh, 3, 15, 15.1 evamādi mahārāja vilapya divam āsthitaḥ /
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 16, 1.2 vāsudeva mahābāho vistareṇa mahāmate /
MBh, 3, 16, 2.2 hataṃ śrutvā mahābāho mayā śrautaśravaṃ nṛpam /
MBh, 3, 16, 21.2 kṛtāpadānaṃ ca tadā balam āsīn mahābhuja //
MBh, 3, 17, 9.2 cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ //
MBh, 3, 17, 12.1 tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat /
MBh, 3, 17, 13.2 kṣemavṛddhir mahārāja himavān iva niścalaḥ //
MBh, 3, 17, 21.1 tasmin nipatite vīre gadānunne mahāsure /
MBh, 3, 17, 21.2 praviśya mahatīṃ senāṃ yodhayāmāsa me sutaḥ //
MBh, 3, 17, 22.2 mahārathaḥ samājñāto mahārāja mahādhanuḥ //
MBh, 3, 17, 22.2 mahārathaḥ samājñāto mahārāja mahādhanuḥ //
MBh, 3, 17, 22.2 mahārathaḥ samājñāto mahārāja mahādhanuḥ //
MBh, 3, 17, 24.2 vinadantau mahārāja siṃhāviva mahābalau //
MBh, 3, 17, 24.2 vinadantau mahārāja siṃhāviva mahābalau //
MBh, 3, 17, 25.2 abhimantrya mahāstreṇa saṃdadhe śatrunāśanam //
MBh, 3, 17, 26.1 sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ /
MBh, 3, 17, 28.2 dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam //
MBh, 3, 17, 29.2 ānartānāṃ mahārāja pradyumno vākyam abravīt //
MBh, 3, 18, 3.1 vikṣipan nādayaṃś cāpi dhanuḥśreṣṭhaṃ mahābalaḥ /
MBh, 3, 18, 9.1 abhiyānaṃ tu vīreṇa pradyumnena mahāhave /
MBh, 3, 18, 13.2 mumoca bāṇān kauravya pradyumnāya mahābalaḥ //
MBh, 3, 18, 20.2 mumoca bāṇaṃ tarasā pradyumnāya mahābalaḥ //
MBh, 3, 18, 21.1 tena viddho mahābāhuḥ pradyumnaḥ samare sthitaḥ /
MBh, 3, 18, 22.1 taṃ sa viddhvā mahārāja śālvo rukmiṇinandanam /
MBh, 3, 19, 6.1 kaccit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave /
MBh, 3, 19, 10.1 ekaś cāsi mahābāho bahavaś cāpi dānavāḥ /
MBh, 3, 19, 18.2 kiṃ vakṣyati mahābāhur baladevaḥ samāgataḥ //
MBh, 3, 19, 19.1 kiṃ vakṣyati śiner naptā narasiṃho mahādhanuḥ /
MBh, 3, 19, 20.2 akrūraś ca mahābāhuḥ kiṃ māṃ vakṣyati sārathe //
MBh, 3, 19, 22.1 pradyumno 'yam upāyāti bhītas tyaktvā mahāhavam /
MBh, 3, 19, 26.2 taṃ sametya raṇaṃ tyaktvā kiṃ vakṣyāmi mahāratham //
MBh, 3, 19, 27.2 puruṣaṃ puṇḍarīkākṣaṃ kiṃ vakṣyāmi mahābhujam //
MBh, 3, 20, 6.2 vītabhīḥ praviśāmyetāṃ śālvasya mahatīṃ camūm //
MBh, 3, 20, 13.2 bhūya eva mahābāho prayayau hayasaṃmataḥ //
MBh, 3, 20, 17.1 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ /
MBh, 3, 20, 21.2 nāradaṃ preṣayāmāsuḥ śvasanaṃ ca mahābalam //
MBh, 3, 20, 24.1 mṛtyur asya mahābāho raṇe devakinandanaḥ /
MBh, 3, 21, 1.3 mahākratau rājasūye nivṛtte nṛpate tava //
MBh, 3, 21, 2.1 apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam /
MBh, 3, 21, 13.1 prayāto 'smi naravyāghra balena mahatā vṛtaḥ /
MBh, 3, 21, 16.1 tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ /
MBh, 3, 21, 27.1 matkārmukavinirmuktā dānavānāṃ mahāraṇe /
MBh, 3, 21, 28.2 vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave //
MBh, 3, 21, 31.2 māyāyuddhena mahatā yodhayāmāsa māṃ yudhi //
MBh, 3, 21, 36.1 tato vyoma mahārāja śatasūryam ivābhavat /
MBh, 3, 22, 1.2 evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ /
MBh, 3, 22, 2.1 tataḥ śataghnīś ca mahāgadāś ca dīptāṃś ca śūlān musalān asīṃś ca /
MBh, 3, 22, 2.2 cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī //
MBh, 3, 22, 9.2 astambhayaṃ mahābāho śālvabāṇaprapīḍitam //
MBh, 3, 22, 14.2 dvārakām eva rakṣasva kāryam etan mahat tava //
MBh, 3, 22, 16.1 sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham /
MBh, 3, 22, 18.1 baladevo mahābāhuḥ kaccijjīvati śatruhā /
MBh, 3, 22, 21.2 suvihvalo mahārāja punaḥ śālvam ayodhayam //
MBh, 3, 22, 22.1 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā /
MBh, 3, 22, 28.1 taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ /
MBh, 3, 22, 29.1 tato muhūrtāt pratilabhya saṃjñām ahaṃ tadā vīra mahāvimarde /
MBh, 3, 23, 4.2 udakrośan mahārāja viṣṭhite mayi bhārata //
MBh, 3, 23, 5.1 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave /
MBh, 3, 23, 7.2 śabdo 'paro mahārāja tatrāpi prāharaṃ śarān //
MBh, 3, 23, 10.2 śilāvarṣeṇa sahasā mahatā māṃ samāvṛṇot //
MBh, 3, 23, 18.2 hayā mama mahārāja vepamānā ivābhavan //
MBh, 3, 23, 22.1 jahi śālvaṃ mahābāho mainaṃ jīvaya keśava /
MBh, 3, 23, 28.2 āgneyam astraṃ dayitaṃ sarvasāhaṃ mahāprabham //
MBh, 3, 23, 29.2 rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat //
MBh, 3, 23, 36.1 tataḥ śālvaṃ gadāṃ gurvīm āvidhyantaṃ mahāhave /
MBh, 3, 23, 42.2 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ /
MBh, 3, 23, 43.1 abhivādya mahābāhur dharmarājaṃ yudhiṣṭhiram /
MBh, 3, 23, 43.2 rājñā mūrdhany upāghrāto bhīmena ca mahābhujaḥ //
MBh, 3, 23, 50.1 samavāyaḥ sa rājendra sumahādbhutadarśanaḥ /
MBh, 3, 24, 8.1 tataḥ samāsādya mahājanaughāḥ kurupravīraṃ parivārya tasthuḥ /
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 25, 2.2 samīkṣadhvaṃ mahāraṇye deśaṃ bahumṛgadvijam //
MBh, 3, 25, 5.2 bhavān eva maharṣīṇāṃ vṛddhānāṃ paryupāsitā /
MBh, 3, 25, 6.2 dvaipāyanaprabhṛtayo nāradaś ca mahātapāḥ //
MBh, 3, 25, 9.2 yatrecchasi mahārāja nivāsaṃ tatra kurmahe //
MBh, 3, 25, 12.3 gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ //
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 18.1 mahādrumāṇāṃ śikhareṣu tasthur manoramāṃ vācam udīrayantaḥ /
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 25, 24.2 pratyarcitaḥ puṣpadharasya mūle mahādrumasyopaviveśa rājā //
MBh, 3, 25, 26.1 latāvatānāvanataḥ sa pāṇḍavair mahādrumaḥ pañcabhir ugradhanvibhiḥ /
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 26, 2.2 dvijātimukhyān ṛṣabhaḥ kurūṇāṃ saṃtarpayāmāsa mahānubhāvaḥ //
MBh, 3, 26, 3.1 iṣṭīś ca pitryāṇi tathāgriyāṇi mahāvane vasatāṃ pāṇḍavānām /
MBh, 3, 26, 10.1 sa cāpi śakrasya samaprabhāvo mahānubhāvaḥ samareṣvajeyaḥ /
MBh, 3, 26, 14.1 mahābalān parvatakūṭamātrān viṣāṇinaḥ paśya gajān narendra /
MBh, 3, 26, 17.1 yathāpratijñaṃ ca mahānubhāva kṛcchraṃ vane vāsam imaṃ niruṣya /
MBh, 3, 26, 18.2 tam evam uktvā vacanaṃ maharṣis tapasvimadhye sahitaṃ suhṛdbhiḥ /
MBh, 3, 27, 1.3 anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata //
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 28, 10.2 śocāmi tvāṃ mahārāja duḥkhānarhaṃ sukhocitam //
MBh, 3, 28, 17.1 yāṃste bhrātṝn mahārāja yuvāno mṛṣṭakuṇḍalāḥ /
MBh, 3, 28, 24.2 yajñe tava mahārāja brāhmaṇān upatasthire //
MBh, 3, 29, 2.1 asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 3, 30, 1.3 iti viddhi mahāprājñe krodhamūlau bhavābhavau //
MBh, 3, 30, 9.1 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt /
MBh, 3, 30, 21.2 kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham //
MBh, 3, 31, 3.2 yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ //
MBh, 3, 31, 15.1 asminn api mahāraṇye vijane dasyusevite /
MBh, 3, 32, 10.1 pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ /
MBh, 3, 34, 8.1 bhavataḥ priyam ityevaṃ mahad vyasanam īdṛśam /
MBh, 3, 34, 47.2 dharmaś cārthena mahatā śakyo rājan niṣevitum //
MBh, 3, 34, 59.2 jahi śatrūn mahābāho parāṃ nikṛtim āsthitaḥ //
MBh, 3, 34, 82.2 śriyamādatsva kaunteya dhārtarāṣṭrān mahābala //
MBh, 3, 35, 3.1 mahāmāyaḥ śakuniḥ pārvatīyaḥ sadā sabhāyāṃ pravapann akṣapūgān /
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 36, 2.2 phenadharmā mahārāja phaladharmā tathaiva ca //
MBh, 3, 36, 13.2 so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati //
MBh, 3, 36, 30.2 ācakṣīraṃś ca no jñātvā tannaḥ syāt sumahad bhayam //
MBh, 3, 37, 3.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 37, 4.1 mahāpāpāni karmāṇi yāni kevalasāhasāt /
MBh, 3, 37, 5.2 sidhyantyarthā mahābāho daivaṃ cātra pradakṣiṇam //
MBh, 3, 37, 13.2 droṇasya ca mahābāho kṛpasya ca mahātmanaḥ //
MBh, 3, 37, 16.1 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ /
MBh, 3, 37, 20.2 ājagāma mahāyogī vyāsaḥ satyavatīsutaḥ //
MBh, 3, 37, 22.1 yudhiṣṭhira mahābāho vedmi te hṛdi mānasam /
MBh, 3, 37, 27.3 yām avāpya mahābāhur arjunaḥ sādhayiṣyati //
MBh, 3, 37, 28.1 astrahetor mahendraṃ ca rudraṃ caivābhigacchatu /
MBh, 3, 37, 29.1 ṛṣir eṣa mahātejā nārāyaṇasahāyavān /
MBh, 3, 37, 30.2 samādāya mahābāhur mahat karma kariṣyati //
MBh, 3, 37, 30.2 samādāya mahābāhur mahat karma kariṣyati //
MBh, 3, 37, 38.1 tam anvayur mahārāja śikṣākṣaravidas tathā /
MBh, 3, 38, 15.2 dhanur gāṇḍīvam ādāya tathākṣayyau maheṣudhī //
MBh, 3, 38, 16.2 hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ //
MBh, 3, 38, 17.1 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ /
MBh, 3, 38, 20.1 yat te kuntī mahābāho jātasyaicchad dhanaṃjaya /
MBh, 3, 38, 26.2 prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 38, 32.1 so 'bravīd arjunaṃ tatra sthitaṃ dṛṣṭvā mahātapāḥ /
MBh, 3, 38, 39.1 pratyuvāca mahendras taṃ prītātmā prahasann iva /
MBh, 3, 39, 5.1 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ /
MBh, 3, 39, 8.3 divyāṃ kauravaśārdūla mahatīm adbhutopamām //
MBh, 3, 39, 11.2 mahābalo mahābāhur arjunaḥ kāryasiddhaye /
MBh, 3, 39, 11.2 mahābalo mahābāhur arjunaḥ kāryasiddhaye /
MBh, 3, 39, 12.1 aindriḥ sthiramanā rājan sarvalokamahārathaḥ /
MBh, 3, 39, 15.1 puṣpavarṣaṃ ca sumahan nipapāta mahītale /
MBh, 3, 39, 16.1 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ /
MBh, 3, 39, 23.2 vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ /
MBh, 3, 39, 25.1 tato maharṣayaḥ sarve jagmur devaṃ pinākinam /
MBh, 3, 39, 26.1 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ /
MBh, 3, 40, 3.2 niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ //
MBh, 3, 40, 13.1 kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ /
MBh, 3, 40, 42.2 yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ //
MBh, 3, 40, 43.1 kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ /
MBh, 3, 40, 46.1 sumuhūrtaṃ mahad yuddham āsīt tallomaharṣaṇam /
MBh, 3, 40, 53.2 prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha //
MBh, 3, 40, 55.3 dadarśa phalgunas tatra saha devyā mahādyutim //
MBh, 3, 40, 58.1 bhagavaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim /
MBh, 3, 40, 61.2 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ /
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 41, 13.2 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat /
MBh, 3, 41, 14.1 naitadveda mahendro'pi na yamo na ca yakṣarāṭ /
MBh, 3, 41, 21.2 tasmin muhūrte samprāpte nirghātaśca mahān abhūt //
MBh, 3, 41, 25.2 dhanur mahad ditijapiśācasūdanaṃ dadau bhavaḥ puruṣavarāya gāṇḍivam //
MBh, 3, 41, 26.2 vihāya taṃ patagamaharṣisevitaṃ jagāma khaṃ puruṣavarasya paśyataḥ //
MBh, 3, 42, 7.1 atha jāmbūnadavapur vimānena mahārciṣā /
MBh, 3, 42, 12.1 bhānumanti vicitrāṇi śikharāṇi mahāgireḥ /
MBh, 3, 42, 18.1 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ /
MBh, 3, 42, 18.3 tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ //
MBh, 3, 42, 19.2 dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ /
MBh, 3, 42, 20.2 karṇaḥ sa sumahāvīryastvayā vadhyo dhanaṃjaya //
MBh, 3, 42, 22.2 tvayā sākṣān mahādevas toṣito hi mahāmṛdhe /
MBh, 3, 42, 23.1 gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam /
MBh, 3, 42, 23.2 anenāstreṇa sumahat tvaṃ hi karma kariṣyasi //
MBh, 3, 42, 28.2 daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām //
MBh, 3, 42, 29.1 tasmād imān mahāsattva matprasādāt samutthitān /
MBh, 3, 42, 32.1 savyasācin mahābāho pūrvadeva sanātana /
MBh, 3, 42, 34.1 tato 'rjuno mahābāhur vidhivat kurunandanaḥ /
MBh, 3, 42, 34.2 kauberam api jagrāha divyam astraṃ mahābalaḥ //
MBh, 3, 42, 36.1 kuntīmātar mahābāho tvam īśānaḥ purātanaḥ /
MBh, 3, 42, 37.1 devakāryaṃ hi sumahat tvayā kāryam ariṃdama /
MBh, 3, 42, 37.2 āroḍhavyas tvayā svargaḥ sajjībhava mahādyute //
MBh, 3, 42, 40.1 tato 'rjuno mahātejā lokapālān samāgatān /
MBh, 3, 43, 2.2 ratho mātalisaṃyukta ājagāma mahāprabhaḥ //
MBh, 3, 43, 3.2 diśaḥ sampūrayan nādair mahāmegharavopamaiḥ //
MBh, 3, 43, 4.2 divyaprabhāvāḥ prāsāś ca vidyutaś ca mahāprabhāḥ //
MBh, 3, 43, 6.1 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ /
MBh, 3, 43, 8.1 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham /
MBh, 3, 43, 8.1 tatrāpaśyan mahānīlaṃ vaijayantaṃ mahāprabham /
MBh, 3, 43, 9.2 dṛṣṭvā pārtho mahābāhur devam evānvatarkayat //
MBh, 3, 43, 17.1 nātaptatapasā śakya eṣa divyo mahārathaḥ /
MBh, 3, 43, 24.1 adrirāja mahāśaila munisaṃśraya tīrthavan /
MBh, 3, 43, 30.2 dīpavad viprakṛṣṭatvād aṇūni sumahāntyapi //
MBh, 3, 44, 7.2 praviveśa mahābāhuḥ śakrasya dayitāṃ purīm //
MBh, 3, 44, 11.2 pratipede mahābāhuḥ śaṅkhadundubhināditam //
MBh, 3, 44, 16.1 tataḥ pārtho mahābāhur avatīrya rathottamāt /
MBh, 3, 44, 32.1 mahākaṭitaṭaśroṇyaḥ kampamānaiḥ payodharaiḥ /
MBh, 3, 45, 3.2 upaśikṣan mahāstrāṇi sasaṃhārāṇi pāṇḍavaḥ //
MBh, 3, 45, 4.2 aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ //
MBh, 3, 45, 9.1 kadācid aṭamānas tu maharṣir uta lomaśaḥ /
MBh, 3, 45, 10.1 sa sametya namaskṛtya devarājaṃ mahāmuniḥ /
MBh, 3, 45, 11.2 niṣasāda dvijaśreṣṭhaḥ pūjyamāno maharṣibhiḥ //
MBh, 3, 45, 16.1 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ /
MBh, 3, 45, 16.1 maharṣe mama putro 'yaṃ kuntyāṃ jāto mahābhujaḥ /
MBh, 3, 45, 21.1 tau manniyogād brahmarṣe kṣitau jātau mahādyutī /
MBh, 3, 45, 21.2 bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ //
MBh, 3, 45, 24.1 pātālavāsino raudrā danoḥ putrā mahābalāḥ /
MBh, 3, 45, 27.1 tena kāryaṃ mahat kāryam asmākaṃ dvijasattama /
MBh, 3, 45, 27.2 pārthena ca mahāyuddhe sametābhyām asaṃśayam //
MBh, 3, 45, 32.1 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ /
MBh, 3, 45, 32.1 gṛhītāstro guḍākeśo mahābāhur mahāmanāḥ /
MBh, 3, 45, 37.1 sa tatheti pratijñāya lomaśaḥ sumahātapāḥ /
MBh, 3, 46, 1.3 dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt //
MBh, 3, 46, 9.2 mahān syāt saṃśayo loke na tu paśyāmi no jayam //
MBh, 3, 46, 11.2 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ //
MBh, 3, 46, 14.2 jigāya pārthivān sarvān rājasūye mahākratau //
MBh, 3, 46, 21.2 karṇasya ca mahārāja na svapsyantīti me matiḥ //
MBh, 3, 46, 22.1 śrutaṃ hi te mahārāja yathā pārthena saṃyuge /
MBh, 3, 46, 28.1 yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat /
MBh, 3, 46, 37.1 pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ /
MBh, 3, 46, 39.1 idaṃ ca sumahaccitram arjunasyeha saṃjaya /
MBh, 3, 47, 2.2 duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān //
MBh, 3, 47, 5.1 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane /
MBh, 3, 48, 5.1 tau hyapratirathau yuddhe devaputrau mahārathau /
MBh, 3, 48, 6.1 vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ /
MBh, 3, 48, 6.1 vṛṣṇayo vā maheṣvāsāḥ pāñcālā vā mahaujasaḥ /
MBh, 3, 48, 8.1 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ /
MBh, 3, 48, 11.2 vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ /
MBh, 3, 48, 13.2 virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ //
MBh, 3, 48, 28.2 amitrān me mahābāho sānubandhān haniṣyasi //
MBh, 3, 48, 37.2 puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ //
MBh, 3, 48, 40.3 dhruvaṃ kurūṇām ayam antakālo mahābhayo bhavitā śoṇitaughaḥ //
MBh, 3, 49, 5.1 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata /
MBh, 3, 49, 5.2 nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ /
MBh, 3, 49, 13.1 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi /
MBh, 3, 49, 13.2 na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ /
MBh, 3, 49, 15.2 vyūḍhānīkān mahārāja javenaiva mahāhave /
MBh, 3, 49, 15.2 vyūḍhānīkān mahārāja javenaiva mahāhave /
MBh, 3, 49, 18.2 avadhūya mahārāja gacchema svargam uttamam //
MBh, 3, 49, 21.2 ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi //
MBh, 3, 49, 22.2 saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ //
MBh, 3, 49, 26.1 asaṃśayaṃ mahābāho haniṣyasi suyodhanam /
MBh, 3, 49, 29.2 ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ //
MBh, 3, 49, 31.2 abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahvabhāṣata //
MBh, 3, 49, 35.2 yad bravīṣi mahārāja na matto vidyate kvacit /
MBh, 3, 50, 3.2 akṣapriyaḥ satyavādī mahān akṣauhiṇīpatiḥ //
MBh, 3, 50, 8.2 kanyāratnaṃ kumārāṃś ca trīn udārān mahāyaśāḥ //
MBh, 3, 51, 6.2 cintayāmāsa tat kāryaṃ sumahat svāṃ sutāṃ prati //
MBh, 3, 51, 12.1 nāradaḥ parvataś caiva mahātmānau mahāvratau /
MBh, 3, 51, 23.1 tatastacchuśruvuḥ sarve nāradasya vaco mahat /
MBh, 3, 51, 24.1 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ /
MBh, 3, 53, 15.3 praviṣṭaḥ sumahākakṣyaṃ daṇḍibhiḥ sthavirair vṛtam //
MBh, 3, 53, 20.2 evaṃ tava mahābāho doṣo na bhaviteti ha //
MBh, 3, 54, 3.2 viviśus te mahāraṅgaṃ nṛpāḥ siṃhā ivācalam //
MBh, 3, 54, 27.2 devair maharṣibhiś caiva sādhu sādhviti bhārata /
MBh, 3, 54, 28.1 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 55, 1.2 vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ /
MBh, 3, 56, 8.1 na cakṣame tato rājā samāhvānaṃ mahāmanāḥ /
MBh, 3, 57, 2.2 cintayāmāsa tat kāryaṃ sumahat pārthivaṃ prati //
MBh, 3, 57, 9.2 sūtam ānaya kalyāṇi mahat kāryam upasthitam //
MBh, 3, 57, 17.1 nalasya dayitān aśvān yojayitvā mahājavān /
MBh, 3, 58, 5.2 utsṛjya sarvagātrebhyo bhūṣaṇāni mahāyaśāḥ //
MBh, 3, 58, 8.1 puṣkaras tu mahārāja ghoṣayāmāsa vai pure /
MBh, 3, 58, 21.1 eṣa vindhyo mahāśailaḥ payoṣṇī ca samudragā /
MBh, 3, 58, 21.2 āśramāśca maharṣīṇām amī puṣpaphalānvitāḥ //
MBh, 3, 58, 26.2 vane ghore mahārāja nāśayiṣyāmi te klamam //
MBh, 3, 58, 30.2 yadi māṃ tvaṃ mahārāja na vihātum ihecchasi /
MBh, 3, 58, 31.2 cetasā tvapakṛṣṭena māṃ tyajethā mahāpate //
MBh, 3, 60, 2.2 prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham //
MBh, 3, 60, 3.1 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām /
MBh, 3, 60, 4.1 nanu nāma mahārāja dharmajñaḥ satyavāg asi /
MBh, 3, 60, 20.2 jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ //
MBh, 3, 60, 29.2 kathaṃ cedaṃ mahat kṛcchraṃ prāptavatyasi bhāmini //
MBh, 3, 61, 12.2 siṃhoraska mahābāho niṣadhānāṃ janādhipa /
MBh, 3, 61, 14.1 yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute /
MBh, 3, 61, 24.1 mahārāja mahāraṇye mām ihaikākinīṃ satīm /
MBh, 3, 61, 24.1 mahārāja mahāraṇye mām ihaikākinīṃ satīm /
MBh, 3, 61, 25.3 vane cāsmin mahāghore siṃhavyāghraniṣevite //
MBh, 3, 61, 30.1 araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ /
MBh, 3, 61, 36.2 asyāraṇyasya mahataḥ ketubhūtam ivocchritam //
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 45.1 niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ /
MBh, 3, 61, 51.2 vikrāntaḥ satyavāgdhīro bhartā mama mahāyaśāḥ /
MBh, 3, 61, 69.1 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ /
MBh, 3, 61, 72.1 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ /
MBh, 3, 61, 73.1 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ /
MBh, 3, 61, 74.2 goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ //
MBh, 3, 61, 92.1 sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā /
MBh, 3, 61, 106.2 dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam //
MBh, 3, 61, 109.1 sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī /
MBh, 3, 61, 121.1 tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ /
MBh, 3, 62, 2.1 atha kāle bahutithe vane mahati dāruṇe /
MBh, 3, 62, 2.2 taḍāgaṃ sarvatobhadraṃ padmasaugandhikaṃ mahat //
MBh, 3, 62, 5.2 uvāsa sārthaḥ sumahān velām āsādya paścimām //
MBh, 3, 62, 8.2 vanagulmāṃś ca dhāvanto nidrāndhā mahato bhayāt /
MBh, 3, 62, 18.1 gacchantī sā cirāt kālāt puram āsādayan mahat /
MBh, 3, 63, 1.3 dadarśa dāvaṃ dahyantaṃ mahāntaṃ gahane vane //
MBh, 3, 63, 5.1 mayā pralabdho brahmarṣir anāgāḥ sumahātapāḥ /
MBh, 3, 63, 10.2 tatra te 'haṃ mahārāja śreyo dhāsyāmi yat param //
MBh, 3, 63, 14.1 yatkṛte cāsi vikṛto duḥkhena mahatā nala /
MBh, 3, 63, 15.2 tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati //
MBh, 3, 64, 18.1 śvāpadācarite nityaṃ vane mahati dāruṇe /
MBh, 3, 66, 20.2 guptāṃ balena mahatā putrasyānumate tataḥ //
MBh, 3, 67, 4.1 tato bhīmaṃ mahārāja bhāryā vacanam abravīt /
MBh, 3, 67, 15.1 sa kuruṣva maheṣvāsa dayāṃ mayi nararṣabha /
MBh, 3, 68, 24.2 ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā //
MBh, 3, 69, 4.2 asmadarthe bhavedvāyam upāyaścintito mahān //
MBh, 3, 69, 12.2 varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn /
MBh, 3, 69, 14.2 mahān adhvā ca turagair gantavyaḥ katham īdṛśaiḥ //
MBh, 3, 69, 24.2 tathā hi lakṣaṇaṃ vīre bāhuke dṛśyate mahat //
MBh, 3, 69, 28.2 nāyaṃ nalo mahāvīryas tadvidyas tu bhaviṣyati //
MBh, 3, 69, 32.2 hṛdayena mahārāja puṇyaślokasya sārathiḥ //
MBh, 3, 70, 4.1 nigṛhṇīṣva mahābuddhe hayān etān mahājavān /
MBh, 3, 70, 12.2 pratyakṣaṃ te mahārāja gaṇayiṣye vibhītakam //
MBh, 3, 71, 16.3 āruroha mahad veśma puṇyaślokadidṛkṣayā //
MBh, 3, 71, 19.2 upatasthe mahārāja bhīmaṃ bhīmaparākramam //
MBh, 3, 71, 31.2 nalasyeva mahān āsīn na ca paśyāmi naiṣadham //
MBh, 3, 71, 32.2 tenāsya rathanirghoṣo nalasyeva mahān abhūt //
MBh, 3, 72, 3.1 atra me mahatī śaṅkā bhaved eṣa nalo nṛpaḥ /
MBh, 3, 73, 9.3 saṃkaṭe 'pyasya sumahad vivaraṃ jāyate 'dhikam //
MBh, 3, 73, 14.1 anyacca tasmin sumahad āścaryaṃ lakṣitaṃ mayā /
MBh, 3, 73, 15.2 atīva cānyat sumahad āścaryaṃ dṛṣṭavatyaham //
MBh, 3, 74, 8.2 damayantī mahārāja bāhukaṃ vākyam abravīt //
MBh, 3, 75, 23.1 tato 'bravīn mahārājaḥ kṛtaśaucam ahaṃ nalam /
MBh, 3, 76, 5.1 tato babhūva nagare sumahān harṣanisvanaḥ /
MBh, 3, 77, 28.1 mahatyā senayā rājan vinītaiḥ paricārakaiḥ /
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 78, 1.3 mahatyā senayā rājā damayantīm upānayat //
MBh, 3, 78, 4.2 punaḥ sve cāvasad rājye pratyāhṛtya mahāyaśāḥ //
MBh, 3, 78, 7.1 ekākinaiva sumahan nalena pṛthivīpate /
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 3, 78, 12.1 ye cedaṃ kathayiṣyanti nalasya caritaṃ mahat /
MBh, 3, 78, 17.2 dattvā cāśvaśiro 'gacchad upaspraṣṭuṃ mahātapāḥ //
MBh, 3, 78, 20.1 iti pārtho mahābāhur durāpaṃ tapa āsthitaḥ /
MBh, 3, 78, 22.1 taṃ śrutvā pāṇḍavo rājaṃs tapyamānaṃ mahāvane /
MBh, 3, 78, 23.1 dahyamānena tu hṛdā śaraṇārthī mahāvane /
MBh, 3, 79, 2.1 sa hi teṣāṃ maheṣvāso gatir āsīd anīkajit /
MBh, 3, 79, 8.1 brāhmaṇārthe parākrāntāḥ śuddhair bāṇair mahārathāḥ /
MBh, 3, 79, 16.2 bhīmaseno mahārāja draupadīm idam abravīt //
MBh, 3, 79, 20.1 yam āśritya mahābāhuṃ pāñcālāḥ kuravas tathā /
MBh, 3, 79, 23.2 ya udīcīṃ diśaṃ gatvā jitvā yudhi mahābalān /
MBh, 3, 79, 24.2 prādād bhrātre priyaḥ premṇā rājasūye mahākratau //
MBh, 3, 79, 26.2 yo dhanāni ca kanyāś ca yudhi jitvā mahārathān /
MBh, 3, 79, 26.3 ājahāra purā rājñe rājasūye mahākratau //
MBh, 3, 79, 28.2 hṛdayaṃ me mahārāja na śāmyati kadācana //
MBh, 3, 80, 1.2 dhanaṃjayotsukāste tu vane tasmin mahārathāḥ /
MBh, 3, 80, 13.1 śubhe deśe mahārāja puṇye devarṣisevite /
MBh, 3, 80, 13.2 gaṅgādvāre mahātejā devagandharvasevite //
MBh, 3, 80, 15.1 kasyacit tvatha kālasya japann eva mahātapāḥ /
MBh, 3, 80, 17.1 upasthitaṃ mahārāja pūjayāmāsa bhārata /
MBh, 3, 80, 20.1 evam uktvā mahārāja bhīṣmo dharmabhṛtāṃ varaḥ /
MBh, 3, 80, 44.2 divyayogā mahārāja puṇyena mahatānvitāḥ //
MBh, 3, 80, 44.2 divyayogā mahārāja puṇyena mahatānvitāḥ //
MBh, 3, 80, 47.2 siddhiṃ samabhisaṃprāptāḥ puṇyena mahatānvitāḥ //
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 91.1 jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā /
MBh, 3, 80, 101.2 gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat //
MBh, 3, 80, 121.1 sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te /
MBh, 3, 80, 124.2 purā yatra mahārāja ṛṣikoṭiḥ samāhitā /
MBh, 3, 80, 130.2 sarasvatyā mahāpuṇyam upāsante janārdanam //
MBh, 3, 81, 4.2 brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata //
MBh, 3, 81, 7.1 tato macakrukaṃ rājan dvārapālaṃ mahābalam /
MBh, 3, 81, 19.1 tatraiva ca mahārāja yakṣī lokapariśrutā /
MBh, 3, 81, 24.3 varaṃ vṛṇīṣva bhadraṃ te kim icchasi mahādyute //
MBh, 3, 81, 48.2 tīrthaṃ tatra mahārāja mahad anyatra durlabham //
MBh, 3, 81, 48.2 tīrthaṃ tatra mahārāja mahad anyatra durlabham //
MBh, 3, 81, 50.1 tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam /
MBh, 3, 81, 56.2 devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat /
MBh, 3, 81, 93.2 ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān //
MBh, 3, 81, 97.2 yatra maṅkaṇakaḥ siddho maharṣir lokaviśrutaḥ //
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 103.1 aho maharṣe dharmajña kimarthaṃ nṛtyate bhavān /
MBh, 3, 81, 104.3 yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ //
MBh, 3, 81, 108.1 nānyaṃ devam ahaṃ manye rudrāt parataraṃ mahat /
MBh, 3, 81, 113.1 āśrame ceha vatsyāmi tvayā sārdhaṃ mahāmune /
MBh, 3, 81, 119.2 tatra snātvā mahārāja brāhmaṇyam abhijāyate //
MBh, 3, 81, 140.2 puṇyena mahatā yuktaḥ satāṃ loke mahīyate //
MBh, 3, 81, 148.1 tatraiva ca mahārāja viśveśvaram umāpatim /
MBh, 3, 81, 149.2 śobhamāno mahārāja viṣṇulokaṃ prapadyate //
MBh, 3, 81, 165.3 māsi māsi samāyānti puṇyena mahatānvitāḥ //
MBh, 3, 82, 4.1 siddhacāraṇagandharvāḥ kiṃnarāḥ samahoragāḥ /
MBh, 3, 82, 5.2 plakṣād devī srutā rājan mahāpuṇyā sarasvatī //
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 3, 82, 23.1 tato gaccheta dharmajña namaskṛtya mahāgirim /
MBh, 3, 82, 77.1 tatra cihnaṃ mahārāja adyāpi hi na saṃśayaḥ /
MBh, 3, 82, 86.2 aśvamedham avāpnoti siddhiṃ ca mahatīṃ vrajet //
MBh, 3, 82, 87.2 yatra dharmo mahārāja nityam āste yudhiṣṭhira /
MBh, 3, 82, 98.2 guhyakeṣu mahārāja modate nātra saṃśayaḥ //
MBh, 3, 82, 116.1 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim /
MBh, 3, 82, 140.1 auddālakaṃ mahārāja tīrthaṃ muniniṣevitam /
MBh, 3, 83, 17.1 śrīparvate mahādevo devyā saha mahādyutiḥ /
MBh, 3, 83, 23.2 bhūtayakṣapiśācāś ca kiṃnarāḥ samahoragāḥ //
MBh, 3, 83, 37.1 tato 'vāpya mahāpuṇyāṃ payoṣṇīṃ saritāṃ varām /
MBh, 3, 83, 38.1 daṇḍakāraṇyam āsādya mahārāja upaspṛśet /
MBh, 3, 83, 41.2 mahat puṇyam avāpnoti devalokaṃ ca gacchati //
MBh, 3, 83, 44.2 upaviṣṭo maharṣīṇām uttarīyeṣu bhārata //
MBh, 3, 83, 47.1 pitāmahaśca bhagavān devaiḥ saha mahādyutiḥ /
MBh, 3, 83, 47.2 bhṛguṃ niyojayāmāsa yājanārthe mahādyutim //
MBh, 3, 83, 60.1 tatra kūpo mahārāja viśruto bharatarṣabha /
MBh, 3, 83, 62.1 tato gacchet kuruśreṣṭha śṛṅgaverapuraṃ mahat /
MBh, 3, 83, 62.2 yatra tīrṇo mahārāja rāmo dāśarathiḥ purā //
MBh, 3, 83, 73.2 prajāpatim upāsante ṛṣayaśca mahāvratāḥ /
MBh, 3, 83, 77.2 tatra dattaṃ sūkṣmam api mahad bhavati bhārata //
MBh, 3, 83, 83.1 yatra gaṅgā mahārāja sa deśas tat tapovanam /
MBh, 3, 83, 86.1 maharṣīṇām idaṃ guhyaṃ sarvapāpapramocanam /
MBh, 3, 83, 95.2 kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm //
MBh, 3, 83, 104.2 durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ //
MBh, 3, 83, 105.2 ebhiḥ saha mahārāja tīrthānyetānyanuvraja //
MBh, 3, 83, 107.2 prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ //
MBh, 3, 83, 110.1 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ /
MBh, 3, 83, 110.2 yathā vainyo mahātejās tathā tvam api viśrutaḥ //
MBh, 3, 84, 2.2 astrahetor mahābāhur amitātmā vivāsitaḥ //
MBh, 3, 84, 7.2 dhṛtarāṣṭrasya putreṇa vṛtā yudhi mahābalāḥ /
MBh, 3, 84, 8.1 yoddhukāmaś ca pārthena satataṃ yo mahābalaḥ /
MBh, 3, 84, 8.2 sa ca divyāstravit karṇaḥ sūtaputro mahārathaḥ //
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 85, 9.1 sā ca puṇyajalā yatra phalgunāmā mahānadī /
MBh, 3, 85, 15.1 agastyasya ca rājendra tatrāśramavaro mahān /
MBh, 3, 85, 19.2 kedāraśca mataṃgasya mahān āśrama uttamaḥ //
MBh, 3, 85, 22.2 prācyāṃ diśi mahārāja kīrtitāni mayā tava //
MBh, 3, 86, 5.1 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ /
MBh, 3, 86, 5.1 api cātra mahāyogī mārkaṇḍeyo mahātapāḥ /
MBh, 3, 86, 12.1 yatra devais tapas taptaṃ mahad icchadbhir āśrame /
MBh, 3, 86, 18.2 ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān //
MBh, 3, 87, 6.1 bahvāścaryaṃ mahārāja dṛśyate tatra parvate /
MBh, 3, 87, 11.1 jambūmārgo mahārāja ṛṣīṇāṃ bhāvitātmanām /
MBh, 3, 88, 2.2 samudragā mahāvegā yamunā yatra pāṇḍava //
MBh, 3, 88, 7.1 tatraiva bharato rājā cakravartī mahāyaśāḥ /
MBh, 3, 88, 9.2 vālakhilyair mahārāja yatreṣṭam ṛṣibhiḥ purā //
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 88, 13.1 ṛṣir mahān mahābhāgo jamadagnir mahāyaśāḥ /
MBh, 3, 88, 15.1 api cātra mahārāja svayaṃ viśvāvasur jagau /
MBh, 3, 88, 20.1 bhṛgur yatra tapas tepe maharṣigaṇasevitaḥ /
MBh, 3, 88, 20.2 sa rājann āśramaḥ khyāto bhṛgutuṅgo mahāgiriḥ //
MBh, 3, 88, 24.1 ṛṣayo yatra devāś ca mahābhāgā mahaujasaḥ /
MBh, 3, 88, 27.1 ādidevo mahāyogī yatrāste madhusūdanaḥ /
MBh, 3, 89, 1.3 lomaśaḥ sumahātejā ṛṣistatrājagāma ha //
MBh, 3, 89, 6.2 śakrasyārdhāsanagataṃ tatra me vismayo mahān /
MBh, 3, 89, 8.2 ākhyāsye te priyaṃ tāta mahat pāṇḍavanandana //
MBh, 3, 89, 9.2 yattvayokto mahābāhur astrārthaṃ pāṇḍavarṣabha //
MBh, 3, 89, 10.1 tad astram āptaṃ pārthena rudrād apratimaṃ mahat /
MBh, 3, 89, 17.2 surakāryaṃ mahat kṛtvā yad aśakyaṃ divaukasaiḥ //
MBh, 3, 89, 18.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 3, 89, 22.2 maharṣir eṣa yad brūyāt tacchraddheyam ananyathā //
MBh, 3, 90, 10.2 manvādibhir mahārāja tīrthayātrā bhayāpahā //
MBh, 3, 90, 18.3 laghur bhava mahārāja laghuḥ svairaṃ gamiṣyasi //
MBh, 3, 90, 20.1 dhṛtarāṣṭraṃ mahārājam abhigacchantu caiva te /
MBh, 3, 91, 3.1 asmān api mahārāja netum arhasi pāṇḍava /
MBh, 3, 91, 12.1 tīrthāni hi mahābāho tapovighnakaraiḥ sadā /
MBh, 3, 91, 13.2 yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ //
MBh, 3, 93, 13.2 ṛṣiyajñena mahatā yatrākṣayavaṭo mahān //
MBh, 3, 93, 13.2 ṛṣiyajñena mahatā yatrākṣayavaṭo mahān //
MBh, 3, 93, 22.2 āpūrṇam āsīcchabdena tad apyāsīn mahādbhutam //
MBh, 3, 94, 9.1 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ /
MBh, 3, 94, 18.2 nirmitām ātmano 'rthāya muniḥ prādān mahātapāḥ //
MBh, 3, 94, 22.1 vavṛdhe sā mahārāja bibhratī rūpam uttamam /
MBh, 3, 95, 4.2 maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet //
MBh, 3, 96, 13.2 abhigamya mahārāja viṣayānte savāhanaḥ //
MBh, 3, 96, 18.1 tataḥ sarve sametyātha te nṛpās taṃ mahāmunim /
MBh, 3, 96, 18.2 idam ūcur mahārāja samavekṣya parasparam //
MBh, 3, 97, 1.2 ilvalas tān viditvā tu maharṣisahitān nṛpān /
MBh, 3, 97, 3.2 vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram //
MBh, 3, 97, 4.2 viṣādo vo na kartavyo 'haṃ bhokṣye mahāsuram //
MBh, 3, 97, 5.1 dhuryāsanam athāsādya niṣasāda mahāmuniḥ /
MBh, 3, 97, 7.2 ilvalaśca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram //
MBh, 3, 97, 10.1 ime ca nātidhanino dhanārthaś ca mahān mama /
MBh, 3, 97, 12.3 tāvad eva suvarṇasya ditsitaṃ te mahāsura //
MBh, 3, 97, 13.2 manojavau vājinau ca ditsitaṃ te mahāsura /
MBh, 3, 97, 23.1 saptame 'bde gate cāpi prācyavat sa mahākaviḥ /
MBh, 3, 97, 23.3 sāṅgopaniṣadān vedāñjapann eva mahāyaśāḥ //
MBh, 3, 97, 24.1 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ /
MBh, 3, 98, 1.2 bhūya evāham icchāmi maharṣes tasya dhīmataḥ /
MBh, 3, 98, 2.3 agastyasya mahārāja prabhāvam amitātmanaḥ //
MBh, 3, 98, 4.2 samantāt paryadhāvanta mahendrapramukhān surān //
MBh, 3, 98, 7.2 dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ //
MBh, 3, 98, 10.1 tasyāsthibhir mahāghoraṃ vajraṃ saṃbhriyatāṃ dṛḍham /
MBh, 3, 98, 16.1 siṃhavyāghrair mahānādān nadadbhir anunāditam /
MBh, 3, 99, 2.1 kālakeyair mahākāyaiḥ samantād abhirakṣitam /
MBh, 3, 99, 3.2 muhūrtaṃ bharataśreṣṭha lokatrāsakaraṃ mahat //
MBh, 3, 99, 8.2 vṛtre vivardhamāne ca kaśmalaṃ mahad āviśat //
MBh, 3, 99, 12.1 jñātvā balasthaṃ tridaśādhipaṃ tu nanāda vṛtro mahato ninādān /
MBh, 3, 99, 13.1 tato mahendraḥ paramābhitaptaḥ śrutvā ravaṃ ghorarūpaṃ mahāntam /
MBh, 3, 99, 13.2 bhaye nimagnas tvaritaṃ mumoca vajraṃ mahat tasya vadhāya rājan //
MBh, 3, 99, 14.1 sa śakravajrābhihataḥ papāta mahāsuraḥ kāñcanamālyadhārī /
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 99, 16.1 sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ /
MBh, 3, 99, 21.2 durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma //
MBh, 3, 100, 14.1 kecid atra maheṣvāsāḥ śūrāḥ paramadarpitāḥ /
MBh, 3, 100, 20.1 ādidaityo mahāvīryo hiraṇyakaśipus tvayā /
MBh, 3, 100, 21.1 avadhyaḥ sarvabhūtānāṃ baliścāpi mahāsuraḥ /
MBh, 3, 100, 22.1 asuraśca maheṣvāso jambha ityabhiviśrutaḥ /
MBh, 3, 100, 24.2 rakṣa lokāṃś ca devāṃś ca śakraṃ ca mahato bhayāt //
MBh, 3, 101, 5.1 tvatprasādān mahābāho lokāḥ sarve jagatpate /
MBh, 3, 102, 1.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahāmune //
MBh, 3, 102, 2.2 adrirājaṃ mahāśailaṃ maruṃ kanakaparvatam /
MBh, 3, 102, 6.1 tato devāḥ sahitāḥ sarva eva sendrāḥ samāgamya mahādrirājam /
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 102, 17.1 evaṃ tvayecchāma kṛtaṃ maharṣe mahārṇavaṃ pīyamānaṃ mahātman /
MBh, 3, 102, 18.2 kariṣye bhavatāṃ kāmaṃ lokānāṃ ca mahat sukham //
MBh, 3, 102, 23.1 agastyasahitā devāḥ sagandharvamahoragāḥ /
MBh, 3, 103, 6.2 divyaiś ca puṣpair avakīryamāṇo mahārṇavaṃ niḥsalilaṃ cakāra //
MBh, 3, 103, 7.1 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ /
MBh, 3, 103, 8.1 te vadhyamānās tridaśair mahātmabhir mahābalair vegibhir unnadadbhiḥ /
MBh, 3, 103, 14.1 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham /
MBh, 3, 103, 15.1 pūrayasva mahābāho samudraṃ lokabhāvana /
MBh, 3, 103, 17.1 etacchrutvā tu vacanaṃ maharṣer bhāvitātmanaḥ /
MBh, 3, 103, 18.2 prajāḥ sarvā mahārāja viprajagmur yathāgatam //
MBh, 3, 104, 2.1 mahatā kālayogena prakṛtiṃ yāsyate 'rṇavaḥ /
MBh, 3, 104, 2.2 jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt //
MBh, 3, 104, 9.1 sa putrakāmo nṛpatis tatāpa sumahat tapaḥ /
MBh, 3, 104, 10.1 sa tapyamānaḥ sumahat tapo yogasamanvitaḥ /
MBh, 3, 104, 12.2 praṇipatya mahābāhuḥ putrārthaṃ samayācata //
MBh, 3, 105, 7.1 nātidīrgheṇa kālena sāgarāṇāṃ kṣayo mahān /
MBh, 3, 105, 7.2 bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ //
MBh, 3, 105, 12.2 amārganta mahārāja sarvaṃ ca pṛthivītalam //
MBh, 3, 105, 23.2 vyatītaḥ sumahān kālo na cāśvaḥ samadṛśyata //
MBh, 3, 106, 2.1 tataḥ kruddho mahārāja kapilo munisattamaḥ /
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 106, 4.1 tān dṛṣṭvā bhasmasādbhūtān nāradaḥ sumahātapāḥ /
MBh, 3, 106, 12.1 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ /
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 23.1 tataḥ prīto mahātejāḥ kapilo 'ṃśumato 'bhavat /
MBh, 3, 106, 25.1 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ /
MBh, 3, 106, 35.2 praśaśāsa mahārāja yathaivāsya pitāmahaḥ //
MBh, 3, 106, 37.1 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat /
MBh, 3, 106, 38.1 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ /
MBh, 3, 107, 1.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ /
MBh, 3, 107, 1.2 sa tu rājā maheṣvāsaś cakravartī mahārathaḥ /
MBh, 3, 107, 2.1 sa śuśrāva mahābāhuḥ kapilena mahātmanā /
MBh, 3, 107, 15.2 kim icchasi mahārāja mattaḥ kiṃ ca dadāni te /
MBh, 3, 107, 21.1 kariṣyāmi mahārāja vacas te nātra saṃśayaḥ /
MBh, 3, 107, 23.1 taṃ toṣaya mahābāho tapasā varadaṃ haram /
MBh, 3, 107, 24.1 etacchrutvā vaco rājan mahārājo bhagīrathaḥ /
MBh, 3, 108, 2.1 dhārayiṣye mahābāho gaganāt pracyutāṃ śivām /
MBh, 3, 108, 3.1 evam uktvā mahābāho himavantam upāgamat /
MBh, 3, 108, 4.2 prayācasva mahābāho śailarājasutāṃ nadīm /
MBh, 3, 108, 7.1 tāṃ pracyutāṃ tato dṛṣṭvā devāḥ sārdhaṃ maharṣibhiḥ /
MBh, 3, 108, 8.2 samudbhrāntamahāvartā mīnagrāhasamākulā //
MBh, 3, 108, 13.1 darśayasva mahārāja mārgaṃ kena vrajāmyaham /
MBh, 3, 108, 19.3 agastyena mahārāja yanmāṃ tvaṃ paripṛcchasi //
MBh, 3, 109, 10.1 evam etāni karmāṇi rājaṃs tena maharṣiṇā /
MBh, 3, 109, 14.1 nātaptatapasā śakyo draṣṭum eṣa mahāgiriḥ /
MBh, 3, 110, 4.2 viṣaye lomapādasya yaścakārādbhutaṃ mahat //
MBh, 3, 110, 12.2 mahāhrade mahātejā bālaḥ sthavirasaṃmataḥ //
MBh, 3, 110, 16.1 tasyāṃ mṛgyāṃ samabhavat tasya putro mahān ṛṣiḥ /
MBh, 3, 110, 26.1 sa ced avatared rājan viṣayaṃ te mahātapāḥ /
MBh, 3, 110, 33.2 prayatiṣye mahārāja tam ānetuṃ tapodhanam //
MBh, 3, 111, 16.2 vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ //
MBh, 3, 113, 12.2 samādiśat putragṛddhī maharṣir vibhāṇḍakaḥ paripṛcched yadā vaḥ //
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 114, 23.2 āruhyātra mahārāja vīryavān vai bhaviṣyasi //
MBh, 3, 114, 26.3 kṛtvā ca tacchāsanam asya sarvaṃ mahendram āsādya niśām uvāsa //
MBh, 3, 115, 7.2 bhavān anugato vīraṃ jāmadagnyaṃ mahābalam /
MBh, 3, 115, 9.2 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ /
MBh, 3, 115, 9.2 kanyakubje mahān āsīt pārthivaḥ sumahābalaḥ /
MBh, 3, 115, 25.1 athovāca mahātejā bhṛguḥ satyavatīṃ snuṣām /
MBh, 3, 115, 26.1 kṣatriyo brāhmaṇācāro mātus tava suto mahān /
MBh, 3, 115, 26.2 bhaviṣyati mahāvīryaḥ sādhūnāṃ mārgam āsthitaḥ //
MBh, 3, 115, 29.2 bahūn ṛṣīn mahātejāḥ pāṇḍaveyātyavartata //
MBh, 3, 116, 1.2 sa vedādhyayane yukto jamadagnir mahātapāḥ /
MBh, 3, 116, 9.2 dhikśabdena mahātejā garhayāmāsa vīryavān //
MBh, 3, 116, 13.2 tam uvāca mahāmanyur jamadagnir mahātapāḥ //
MBh, 3, 116, 13.2 tam uvāca mahāmanyur jamadagnir mahātapāḥ //
MBh, 3, 116, 15.1 tatas tasya mahārāja jamadagner mahātmanaḥ /
MBh, 3, 116, 18.2 dadau ca sarvān kāmāṃstāñ jamadagnir mahātapāḥ //
MBh, 3, 116, 21.2 jahāra vatsaṃ krośantyā babhañja ca mahādrumān //
MBh, 3, 116, 26.1 te taṃ jaghnur mahāvīryam ayudhyantaṃ tapasvinam /
MBh, 3, 117, 5.3 pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ //
MBh, 3, 117, 11.1 tato yajñena mahatā jāmadagnyaḥ pratāpavān /
MBh, 3, 118, 1.2 gacchan sa tīrthāni mahānubhāvaḥ puṇyāni ramyāṇi dadarśa rājā /
MBh, 3, 118, 3.1 tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝn surāṃśca /
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 118, 23.2 netrodbhavaṃ saṃmumucur daśārhā duḥkhārtijaṃ vāri mahānubhāvāḥ //
MBh, 3, 119, 3.2 prabhāsatīrthaṃ samprāpya puṇyaṃ tīrthaṃ mahodadheḥ /
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 120, 15.1 droṇaṃ ca bhīṣmaṃ ca mahārathau tau sutair vṛtaṃ cāpyatha somadattam /
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 121, 9.2 sadasyebhyo mahārāja teṣu yajñeṣu saptasu //
MBh, 3, 121, 15.3 vaiḍūryaparvataṃ caiva narmadāṃ ca mahānadīm /
MBh, 3, 121, 21.1 cukopa bhārgavaścāpi mahendrasya mahātapāḥ /
MBh, 3, 121, 21.1 cukopa bhārgavaścāpi mahendrasya mahātapāḥ /
MBh, 3, 121, 22.3 kimarthaṃ bhārgavaś cāpi kopaṃ cakre mahātapāḥ //
MBh, 3, 122, 1.2 bhṛgor maharṣeḥ putro 'bhūccyavano nāma bhārgavaḥ /
MBh, 3, 122, 1.3 samīpe sarasaḥ so 'sya tapas tepe mahādyutiḥ //
MBh, 3, 122, 2.1 sthāṇubhūto mahātejā vīrasthānena pāṇḍava /
MBh, 3, 122, 3.2 kālena mahatā rājan samākīrṇaḥ pipīlikaiḥ //
MBh, 3, 123, 20.2 hṛṣṭo 'bravīn mahātejās tau nāsatyāvidaṃ vacaḥ //
MBh, 3, 124, 5.2 cyavanasya mahārāja tad vākyaṃ pratyapūjayat //
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 124, 19.2 mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ /
MBh, 3, 124, 19.2 mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ /
MBh, 3, 124, 20.1 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat /
MBh, 3, 124, 24.2 mahatā ghorarūpeṇa lokāñśabdena nādayan //
MBh, 3, 125, 12.3 puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa //
MBh, 3, 125, 17.1 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ /
MBh, 3, 125, 23.1 atra rājā maheṣvāso māndhātāyajata svayam /
MBh, 3, 126, 1.3 kathaṃ jāto mahābrahman yauvanāśvo nṛpottamaḥ /
MBh, 3, 126, 9.2 iṣṭiṃ cakāra saudyumner maharṣiḥ putrakāraṇāt //
MBh, 3, 126, 10.1 saṃbhṛto mantrapūtena vāriṇā kalaśo mahān /
MBh, 3, 126, 11.1 taṃ nyasya vedyāṃ kalaśaṃ suṣupus te maharṣayaḥ /
MBh, 3, 126, 19.2 putrārthaṃ tava rājarṣe mahābalaparākrama //
MBh, 3, 126, 20.1 mahābalo mahāvīryas tapobalasamanvitaḥ /
MBh, 3, 126, 20.1 mahābalo mahāvīryas tapobalasamanvitaḥ /
MBh, 3, 126, 23.2 āpas tvayā mahārāja mattapovīryasaṃbhṛtāḥ /
MBh, 3, 126, 26.1 niścakrāma mahātejā na ca taṃ mṛtyur āviśat /
MBh, 3, 126, 27.1 tataḥ śakro mahātejās taṃ didṛkṣur upāgamat /
MBh, 3, 126, 30.2 upatasthur mahārāja dhyātamātrāṇi sarvaśaḥ //
MBh, 3, 126, 35.1 citacaityo mahātejā dharmaṃ prāpya ca puṣkalam /
MBh, 3, 126, 37.1 tasya cityair mahārāja kratūnāṃ dakṣiṇāvatām /
MBh, 3, 126, 38.2 brāhmaṇebhyo mahārāja dattānīti pracakṣate //
MBh, 3, 126, 40.1 tena somakulotpanno gāndhārādhipatir mahān /
MBh, 3, 126, 40.2 garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ //
MBh, 3, 126, 43.1 etat te sarvam ākhyātaṃ māndhātuś caritaṃ mahat /
MBh, 3, 127, 3.1 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ /
MBh, 3, 127, 3.2 kaṃcin nāsādayāmāsa kālena mahatā api //
MBh, 3, 127, 16.2 mahatā laghunā vāpi karmaṇā duṣkareṇa vā //
MBh, 3, 127, 20.2 tatas tāḥ sumahāvīryāñ janayiṣyanti te sutān //
MBh, 3, 129, 18.2 tatra sabhrātṛkaḥ snātvā stūyamāno maharṣibhiḥ /
MBh, 3, 129, 20.2 evam etan mahābāho paśyanti paramarṣayaḥ /
MBh, 3, 130, 6.1 etat sindhor mahat tīrthaṃ yatrāgastyam ariṃdama /
MBh, 3, 130, 10.2 maharṣibhiś cādhyuṣitaṃ paśyedaṃ bhrātṛbhiḥ saha //
MBh, 3, 130, 12.1 etad dvāraṃ mahārāja mānasasya prakāśate /
MBh, 3, 130, 16.2 taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim //
MBh, 3, 130, 16.2 taṃ drakṣyasi mahārāja bhṛgutuṅgaṃ mahāgirim //
MBh, 3, 131, 3.2 saṃtrastarūpas trāṇārthī tvatto bhīto mahādvija /
MBh, 3, 131, 17.3 bhakṣayāmi mahārāja kim annādyena tena me //
MBh, 3, 132, 9.1 upālabdhaḥ śiṣyamadhye maharṣiḥ sa taṃ kopād udarasthaṃ śaśāpa /
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 132, 12.1 kathaṃ kariṣyāmyadhanā maharṣe māsaś cāyaṃ daśamo vartate me /
MBh, 3, 133, 12.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 134, 19.2 trayodaśī tithir uktā mahogrā trayodaśadvīpavatī mahī ca /
MBh, 3, 134, 20.1 tato mahān udatiṣṭhan ninādas tūṣṇīṃbhūtaṃ sūtaputraṃ niśamya /
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 135, 5.2 eṣā prakāśate gaṅgā yudhiṣṭhira mahānadī //
MBh, 3, 135, 17.1 susamiddhe mahatyagnau śarīram upatāpayan /
MBh, 3, 135, 17.2 janayāmāsa saṃtāpam indrasya sumahātapāḥ //
MBh, 3, 135, 21.1 kālena mahatā vedāḥ śakyā gurumukhād vibho /
MBh, 3, 135, 24.1 ghoreṇa tapasā rājaṃs tapyamāno mahātapāḥ /
MBh, 3, 135, 25.1 taṃ tathā tapyamānaṃ tu tapas tīvraṃ mahāmunim /
MBh, 3, 135, 27.3 mahatā niyamenāhaṃ tapsye ghorataraṃ tapaḥ //
MBh, 3, 135, 35.2 atīva hi mahān yatnaḥ kriyate 'yaṃ nirarthakaḥ //
MBh, 3, 135, 37.2 nāyaṃ śakyas tvayā baddhuṃ mahān oghaḥ kathaṃcana /
MBh, 3, 135, 41.2 tasmai prādād varān indra uktavān yān mahātapāḥ /
MBh, 3, 136, 8.2 āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam //
MBh, 3, 136, 15.1 eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau /
MBh, 3, 136, 16.2 vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ //
MBh, 3, 137, 8.2 dahann iva tadā cetaḥ krodhaḥ samabhavan mahān //
MBh, 3, 138, 3.1 vaikṛtaṃ tvagnihotre sa lakṣayitvā mahātapāḥ /
MBh, 3, 138, 13.1 yaḥ sa jānan mahātejā vṛddhasyaikaṃ mamātmajam /
MBh, 3, 139, 22.2 kālena mahatā kleśād brahmādhigatam uttamam //
MBh, 3, 141, 6.2 ahaṃ ca nakulaś caiva lomaśaś ca mahātapāḥ //
MBh, 3, 141, 14.1 api cātra mahārāja savyasācididṛkṣayā /
MBh, 3, 141, 20.2 mā te glānir mahābāho mā ca te 'stu parābhavaḥ //
MBh, 3, 141, 24.2 evaṃ sambhāṣamāṇās te subāhor viṣayaṃ mahat /
MBh, 3, 141, 29.1 rājñaḥ kuṇindādhipateḥ paridāya mahārathāḥ /
MBh, 3, 141, 29.2 padbhir eva mahāvīryā yayuḥ kauravanandanāḥ //
MBh, 3, 142, 8.2 na paśyāmi mahābāhuṃ tena tapye vṛkodara //
MBh, 3, 142, 12.1 duḥkhena mahatāviṣṭaḥ svakṛtenānivartinā /
MBh, 3, 142, 15.2 dātābhayasya bībhatsur amitātmā mahābalaḥ //
MBh, 3, 142, 20.1 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam /
MBh, 3, 142, 22.2 pravekṣyāmo mahābāho parvataṃ gandhamādanam //
MBh, 3, 142, 24.2 padbhir eva gamiṣyāmas tapyamānā mahat tapaḥ //
MBh, 3, 142, 26.2 sāyudhā baddhanistriṃśāḥ saha viprair mahāvrataiḥ //
MBh, 3, 143, 6.2 caṇḍavātaṃ mahad varṣaṃ prādurāsīd viśāṃ pate //
MBh, 3, 143, 7.1 tato reṇuḥ samudbhūtaḥ sapattrabahulo mahān /
MBh, 3, 143, 10.2 anyeṣāṃ ca mahījānāṃ śabdaḥ samabhavan mahān //
MBh, 3, 143, 13.1 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ /
MBh, 3, 143, 14.1 dharmarājaś ca dhaumyaś ca nililyāte mahāvane /
MBh, 3, 143, 15.1 nakulo brāhmaṇāś cānye lomaśaś ca mahātapāḥ /
MBh, 3, 143, 16.2 mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha //
MBh, 3, 143, 19.2 parisasrur mahāśabdāḥ prakarṣantyo mahīruhān //
MBh, 3, 144, 7.2 āśvāsaya mahārāja tām imāṃ śramakarśitām //
MBh, 3, 144, 22.2 teṣu kṛṣṇā mahābāho kathaṃ nu vicariṣyati //
MBh, 3, 144, 26.1 brāhmaṇāṃś ca mahābāhuḥ sa ca tair abhinanditaḥ /
MBh, 3, 144, 27.2 ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam /
MBh, 3, 145, 11.1 te tvāśugatibhir vīrā rākṣasais tair mahābalaiḥ /
MBh, 3, 145, 11.2 uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat //
MBh, 3, 145, 19.2 madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām /
MBh, 3, 145, 25.1 maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam /
MBh, 3, 145, 25.2 duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ //
MBh, 3, 145, 27.2 mahadbhis toyakalaśaiḥ kaṭhinaiś copaśobhitam /
MBh, 3, 145, 30.1 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ /
MBh, 3, 145, 31.1 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ /
MBh, 3, 145, 32.2 abhyagacchanta suprītāḥ sarva eva maharṣayaḥ /
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 145, 38.1 madhusravaphalāṃ divyāṃ maharṣigaṇasevitām /
MBh, 3, 146, 21.1 jighramāṇo mahātejāḥ sarvartukusumodbhavam /
MBh, 3, 146, 39.1 siṃhavyāghragaṇāṃś caiva mardamāno mahābalaḥ /
MBh, 3, 146, 39.2 unmūlayan mahāvṛkṣān pothayaṃś corasā balī //
MBh, 3, 146, 42.1 athāpaśyan mahābāhur gandhamādanasānuṣu /
MBh, 3, 146, 43.1 tam abhyagacchad vegena kṣobhayiṣyan mahābalaḥ /
MBh, 3, 146, 43.2 mahāgaja ivāsrāvī prabhañjan vividhān drumān //
MBh, 3, 146, 45.1 tataḥ sattvānyupākrāman bahūni ca mahānti ca /
MBh, 3, 146, 46.2 vyāditāsyā mahāraudrā vinadanto 'tibhīṣaṇāḥ //
MBh, 3, 146, 49.1 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ /
MBh, 3, 146, 52.2 tān evānusaran ramyaṃ dadarśa sumahat saraḥ //
MBh, 3, 146, 54.2 mahāgaja ivoddāmaś cikrīḍa balavad balī /
MBh, 3, 146, 57.2 śrutvā śailaguhāsuptaiḥ siṃhair mukto mahāsvanaḥ //
MBh, 3, 146, 58.2 mukto virāvaḥ sumahān parvato yena pūritaḥ //
MBh, 3, 146, 59.2 prājṛmbhata mahākāyo hanūmān nāma vānaraḥ //
MBh, 3, 146, 64.2 sa dadarśa mahābāhur vānarādhipatiṃ sthitam //
MBh, 3, 146, 70.1 hiraṇmayīnāṃ madhyasthaṃ kadalīnāṃ mahādyutim /
MBh, 3, 146, 71.2 taṃ vānaravaraṃ vīram atikāyaṃ mahābalam //
MBh, 3, 146, 73.2 hanūmāṃś ca mahāsattva īṣad unmīlya locane //
MBh, 3, 146, 81.1 kāruṇyāt sauhṛdāccaiva vāraye tvāṃ mahābala /
MBh, 3, 147, 13.1 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā /
MBh, 3, 147, 17.2 na cāśakaccālayituṃ bhīmaḥ pucchaṃ mahākapeḥ //
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 147, 26.1 upatasthur mahāvīryā mama cāmitrakarśana /
MBh, 3, 147, 28.1 atha dāśarathir vīro rāmo nāma mahābalaḥ /
MBh, 3, 147, 30.2 vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam //
MBh, 3, 148, 1.2 evam ukto mahābāhur bhīmasenaḥ pratāpavān /
MBh, 3, 148, 2.2 anugraho me sumahāṃs tṛptiśca tava darśanāt //
MBh, 3, 148, 7.1 bhūmir nadyo nagāḥ śailāḥ siddhā devā maharṣayaḥ /
MBh, 3, 148, 39.2 yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām //
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 149, 5.1 samucchritamahākāyo dvitīya iva parvataḥ /
MBh, 3, 149, 6.1 tad rūpaṃ mahad ālakṣya bhrātuḥ kauravanandanaḥ /
MBh, 3, 149, 10.1 tad adbhutaṃ mahāraudraṃ vindhyamandarasaṃnibham /
MBh, 3, 149, 12.2 saṃharasva mahāvīrya svayam ātmānam ātmanā //
MBh, 3, 149, 14.1 vismayaś caiva me vīra sumahān manaso 'dya vai /
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 150, 5.1 dhanadasyālayāccāpi visṛṣṭānāṃ mahābala /
MBh, 3, 150, 9.2 yāvad adya karomyetat kāmaṃ tava mahābala //
MBh, 3, 150, 11.2 svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me //
MBh, 3, 150, 14.2 yadā siṃharavaṃ vīra kariṣyasi mahābala /
MBh, 3, 150, 27.1 tasyāṃ nadyāṃ mahāsattvaḥ saugandhikavanaṃ mahat /
MBh, 3, 151, 9.1 tāṃ ca dṛṣṭvaiva kaunteyo bhīmaseno mahābalaḥ /
MBh, 3, 151, 14.1 tataḥ sarve mahābāhuṃ samāsādya vṛkodaram /
MBh, 3, 151, 15.2 yadartham asi samprāptastad ācakṣva mahādyute //
MBh, 3, 152, 8.3 dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe //
MBh, 3, 152, 13.2 vyagāhata mahātejās te taṃ sarve nyavārayan //
MBh, 3, 152, 15.1 tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām /
MBh, 3, 153, 2.1 tato vāyur mahāñśīghro nīcaiḥ śarkarakarṣaṇaḥ /
MBh, 3, 153, 3.1 papāta mahatī colkā sanirghātā mahāprabhā /
MBh, 3, 153, 3.1 papāta mahatī colkā sanirghātā mahāprabhā /
MBh, 3, 153, 11.1 ime hyakasmād utpātā mahāsamaradarśinaḥ /
MBh, 3, 153, 15.1 sa tu nūnaṃ mahābāhuḥ priyārthaṃ mama pāṇḍavaḥ /
MBh, 3, 153, 29.2 prādurāsan mahākāyās tasyodyānasya rakṣiṇaḥ //
MBh, 3, 154, 5.2 anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat //
MBh, 3, 154, 7.2 ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ //
MBh, 3, 154, 21.1 nātidūre mahābāhurbhavitā pavanātmajaḥ /
MBh, 3, 154, 24.2 sūdayema mahābāho deśakālo hyayaṃ nṛpa //
MBh, 3, 154, 28.2 prādṛśyata mahābāhuḥ savajra iva vāsavaḥ //
MBh, 3, 154, 31.1 bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ /
MBh, 3, 154, 47.2 jīmūtāviva gharmānte vinadantau mahābalau //
MBh, 3, 154, 48.1 babhañjatur mahāvṛkṣān ūrubhir balināṃ varau /
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 154, 53.2 vajrair iva mahāvegair ājaghnatur amarṣaṇau //
MBh, 3, 154, 55.1 muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ /
MBh, 3, 154, 58.1 tata enaṃ mahābāhur bāhubhyām amaropamaḥ /
MBh, 3, 154, 61.1 taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat /
MBh, 3, 155, 12.2 tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ //
MBh, 3, 155, 25.1 upanyasya mahātejā viprebhyaḥ pāṇḍavāṃs tadā /
MBh, 3, 155, 28.1 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham /
MBh, 3, 155, 31.1 dhaumyaḥ kṛṣṇā ca pārthāś ca lomaśaś ca mahān ṛṣiḥ /
MBh, 3, 155, 33.1 puṇyaṃ padmasaropetaṃ sapalvalamahāvanam /
MBh, 3, 155, 33.2 upatasthur mahāvīryā mālyavantaṃ mahāgirim //
MBh, 3, 155, 33.2 upatasthur mahāvīryā mālyavantaṃ mahāgirim //
MBh, 3, 155, 74.2 pattriṇaḥ puṣpitān etān saṃśliṣyanti mahādrumān //
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 155, 80.2 śobhayanti mahāśailaṃ nānārajatadhātavaḥ //
MBh, 3, 155, 83.2 ete bahuvidhāḥ śailaṃ śobhayanti mahāprabhāḥ //
MBh, 3, 156, 5.1 kurūṇām ṛṣabhaṃ prājñaṃ pūjayitvā mahātapāḥ /
MBh, 3, 156, 18.2 mahoragagaṇāś caiva suparṇāś coragādayaḥ //
MBh, 3, 157, 3.2 yad yaccakre mahābāhus tasmin haimavate girau /
MBh, 3, 157, 11.2 agacchan bahavo māsāḥ paśyatāṃ mahad adbhutam //
MBh, 3, 157, 14.2 ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat //
MBh, 3, 157, 15.1 prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ /
MBh, 3, 157, 15.1 prākampata mahāśailaḥ prāmṛdyanta mahādrumāḥ /
MBh, 3, 157, 18.2 vivikte parvatoddeśe sukhāsīnaṃ mahābhujam //
MBh, 3, 157, 19.1 suparṇānilavegena śvasanena mahābalāt /
MBh, 3, 157, 21.1 tavāpi sumahat tejo mahad bāhubalaṃ ca te /
MBh, 3, 157, 21.1 tavāpi sumahat tejo mahad bāhubalaṃ ca te /
MBh, 3, 157, 25.2 nāmṛṣyata mahābāhuḥ prahāram iva sadgavaḥ //
MBh, 3, 157, 28.1 mahātmā cārusarvāṅgaḥ kambugrīvo mahābhujaḥ /
MBh, 3, 157, 33.2 bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ //
MBh, 3, 157, 34.1 sa kiṃnaramahānāgamunigandharvarākṣasān /
MBh, 3, 157, 34.2 harṣayan parvatasyāgram āsasāda mahābalaḥ //
MBh, 3, 157, 39.2 bhīmaseno mahābāhus tasthau girir ivācalaḥ //
MBh, 3, 157, 43.2 taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān /
MBh, 3, 157, 44.2 śarair vivyādha gātrāṇi rākṣasānāṃ mahābalaḥ //
MBh, 3, 157, 45.1 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam /
MBh, 3, 157, 45.1 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam /
MBh, 3, 157, 48.2 sarvān ārchan mahābāhur balavān satyavikramaḥ //
MBh, 3, 157, 49.1 abhitarjayamānāśca ruvantaś ca mahāravān /
MBh, 3, 157, 50.2 bhīmam ārtasvaraṃ cakrur viprakīrṇamahāyudhāḥ //
MBh, 3, 157, 52.1 tatra śūlagadāpāṇir vyūḍhorasko mahābhujaḥ /
MBh, 3, 157, 53.1 adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ /
MBh, 3, 157, 57.1 maṇimān api saṃkruddhaḥ pragṛhya mahatīṃ gadām /
MBh, 3, 157, 57.2 prāhiṇod bhīmasenāya parikṣipya mahābalaḥ //
MBh, 3, 157, 58.1 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām /
MBh, 3, 157, 58.1 vidyudrūpāṃ mahāghorām ākāśe mahatīṃ gadām /
MBh, 3, 157, 61.1 tataḥ śaktiṃ mahāghorāṃ rukmadaṇḍām ayasmayīm /
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 157, 63.1 so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ /
MBh, 3, 157, 64.2 tarasā so 'bhidudrāva maṇimantaṃ mahābalam //
MBh, 3, 157, 65.1 dīpyamānaṃ mahāśūlaṃ pragṛhya maṇimān api /
MBh, 3, 157, 65.2 prāhiṇod bhīmasenāya vegena mahatā nadan //
MBh, 3, 157, 67.2 pracikṣepa mahābāhur vinadya raṇamūrdhani //
MBh, 3, 158, 3.1 draupadīm ārṣṭiṣeṇāya pradāya tu mahārathāḥ /
MBh, 3, 158, 4.1 tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ /
MBh, 3, 158, 4.2 dadṛśus te maheṣvāsā bhīmasenam ariṃdamam //
MBh, 3, 158, 5.1 sphurataśca mahākāyān gatasattvāṃśca rākṣasān /
MBh, 3, 158, 5.2 mahābalān mahāghorān bhīmasenena pātitān //
MBh, 3, 158, 5.2 mahābalān mahāghorān bhīmasenena pātitān //
MBh, 3, 158, 6.1 śuśubhe sa mahābāhur gadākhaḍgadhanurdharaḥ /
MBh, 3, 158, 8.1 taiś caturbhir maheṣvāsair giriśṛṅgam aśobhata /
MBh, 3, 158, 13.3 virarāma mahātejās tam evārthaṃ vicintayan //
MBh, 3, 158, 15.1 te javena mahāvegāḥ prāpya vaiśravaṇālayam /
MBh, 3, 158, 26.1 sa tam āsthāya bhagavān rājarājo mahāratham /
MBh, 3, 158, 26.2 prayayau devagandharvaiḥ stūyamāno mahādyutiḥ //
MBh, 3, 158, 27.2 raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ //
MBh, 3, 158, 27.2 raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ //
MBh, 3, 158, 28.2 javena mahatā vīrāḥ parivāryopatasthire //
MBh, 3, 158, 29.1 taṃ mahāntam upāyāntaṃ dhaneśvaram upāntike /
MBh, 3, 158, 30.1 kuberas tu mahāsattvān pāṇḍoḥ putrān mahārathān /
MBh, 3, 158, 31.1 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ /
MBh, 3, 158, 34.1 aparāddham ivātmānaṃ manyamānā mahārathāḥ /
MBh, 3, 158, 36.1 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ /
MBh, 3, 158, 36.1 tam āsīnaṃ mahākāyāḥ śaṅkukarṇā mahājavāḥ /
MBh, 3, 158, 54.3 nyaṣṭhīvad ākāśagato maharṣes tasya mūrdhani //
MBh, 3, 158, 59.2 sa bhīmena mahārāja bhrātrā tava vimokṣitaḥ //
MBh, 3, 159, 11.3 rakṣantu tvā mahābāho sahitaṃ dvijasattamaiḥ //
MBh, 3, 159, 15.1 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ /
MBh, 3, 159, 22.2 sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ /
MBh, 3, 159, 23.1 samyak cāsau mahāvīryaḥ kuladhurya iva sthitaḥ /
MBh, 3, 159, 23.2 pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ /
MBh, 3, 159, 23.3 sapta mukhyān mahāmedhān āharad yamunāṃ prati //
MBh, 3, 160, 3.2 prācīṃ diśam abhiprekṣya maharṣir idam abravīt //
MBh, 3, 160, 4.2 śailarājo mahārāja mandaro 'bhivirājate //
MBh, 3, 160, 6.1 etad āhur mahendrasya rājño vaiśravaṇasya ca /
MBh, 3, 160, 11.1 etaṃ parvatarājānaṃ samudraṃ ca mahodadhim /
MBh, 3, 160, 12.2 mahāmerur mahābhāga śivo brahmavidāṃ gatiḥ //
MBh, 3, 160, 14.2 teṣām api mahāmeruḥ sthānaṃ śivam anāmayam //
MBh, 3, 160, 28.1 evam eṣa parikramya mahāmerum atandritaḥ /
MBh, 3, 160, 34.2 vardhayan sumahātejāḥ punaḥ pratinivartate //
MBh, 3, 161, 2.2 saṃprīyamāṇā bahavo 'bhijagmur gandharvasaṃghāśca maharṣayaśca //
MBh, 3, 161, 3.1 taṃ pādapaiḥ puṣpadharair upetaṃ nagottamaṃ prāpya mahārathānām /
MBh, 3, 161, 4.1 mayūrahaṃsasvananāditāni puṣpopakīrṇāni mahācalasya /
MBh, 3, 161, 7.1 anekavarṇaiśca sugandhibhiś ca mahādrumaiḥ saṃtatam abhramālibhiḥ /
MBh, 3, 161, 8.1 svatejasā tasya nagottamasya mahauṣadhīnāṃ ca tathā prabhāvāt /
MBh, 3, 161, 11.2 satye sthitās tasya mahārathasya satyavratasyāgamanapratīkṣāḥ //
MBh, 3, 161, 17.1 tataḥ kadāciddharisamprayuktaṃ mahendravāhaṃ sahasopayātam /
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 161, 20.1 sa śailam āsādya kirīṭamālī mahendravāhād avaruhya tasmāt /
MBh, 3, 162, 9.1 āpyāyata mahātejāḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 3, 162, 10.2 harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt //
MBh, 3, 162, 14.2 jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ //
MBh, 3, 163, 6.3 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute //
MBh, 3, 163, 8.2 śṛṇu hanta mahārāja vidhinā yena dṛṣṭavān /
MBh, 3, 163, 14.2 tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ //
MBh, 3, 163, 19.1 anu tasyāparaṃ bhūtaṃ mahat kairātasaṃsthitam /
MBh, 3, 163, 20.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 23.2 sa varṣmavān mahākāyas tato mām abhyadhāvata //
MBh, 3, 163, 24.1 tato girim ivātyartham āvṛṇon māṃ mahāśaraiḥ /
MBh, 3, 163, 24.2 taṃ cāhaṃ śaravarṣeṇa mahatā samavākiram //
MBh, 3, 163, 27.2 adṛśyanta mahārāja tānyahaṃ vyadhamaṃ punaḥ //
MBh, 3, 163, 30.2 tasmin pratihate cāstre vismayo me mahān abhūt //
MBh, 3, 163, 31.1 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ /
MBh, 3, 163, 31.2 astrapūgena mahatā raṇe bhūtam avākiram //
MBh, 3, 163, 33.3 upacīyamānaśca mayā mahāstreṇa vyavardhata //
MBh, 3, 163, 35.1 tad apyastraṃ mahātejāḥ kṣaṇenaiva vyaśātayat /
MBh, 3, 163, 35.2 brahmāstre tu hate rājan bhayaṃ māṃ mahad āviśat //
MBh, 3, 163, 36.1 tato 'haṃ dhanur ādāya tathākṣayyau maheṣudhī /
MBh, 3, 163, 39.2 saha strībhir mahārāja paśyato me 'dbhutopamam //
MBh, 3, 163, 40.2 divyam eva mahārāja vasāno 'dbhutam ambaram //
MBh, 3, 164, 15.1 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ /
MBh, 3, 164, 17.2 pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho //
MBh, 3, 164, 32.2 draṣṭum icchati śakras tvāṃ devarājo mahādyute //
MBh, 3, 164, 33.1 saṃsiddhas tvaṃ mahābāho kuru kāryam anuttamam /
MBh, 3, 164, 44.2 divaukasāṃ mahārāja na ca glānir ariṃdama //
MBh, 3, 165, 12.2 hayair upetaṃ prādān me rathaṃ divyaṃ mahāprabham //
MBh, 3, 166, 1.2 tato 'haṃ stūyamānastu tatra tatra maharṣibhiḥ /
MBh, 3, 166, 6.1 tam atītya mahāvegaṃ sarvāmbhonidhim uttamam /
MBh, 3, 166, 11.1 tataḥ śaṅkham upādāya devadattaṃ mahāsvanam /
MBh, 3, 166, 12.2 vitresuśca nililyuśca bhūtāni sumahāntyapi //
MBh, 3, 166, 14.1 āyasaiś ca mahāśūlair gadābhir musalair api /
MBh, 3, 166, 19.1 tena śabdena mahatā samudre parvatopamāḥ /
MBh, 3, 166, 20.1 tato vegena mahatā dānavā mām upādravan /
MBh, 3, 166, 21.2 avartata mahāghoro nivātakavacāntakaḥ //
MBh, 3, 166, 22.2 brahmarṣayaśca siddhāśca samājagmur mahāmṛdhe //
MBh, 3, 167, 2.1 ācchidya rathapanthānam utkrośanto mahārathāḥ /
MBh, 3, 167, 3.1 tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ /
MBh, 3, 167, 4.1 tacchūlavarṣaṃ sumahad gadāśaktisamākulam /
MBh, 3, 167, 8.1 śataṃ śatās te harayas tasmin yuktā mahārathe /
MBh, 3, 167, 16.2 śaravarṣair mahadbhir māṃ samantāt pratyavārayan //
MBh, 3, 167, 18.1 tataḥ sampīḍyamānās te krodhāviṣṭā mahāsurāḥ /
MBh, 3, 167, 24.2 śaravarṣair mahadbhir māṃ samantāt paryavārayan //
MBh, 3, 168, 1.2 tato 'śmavarṣaṃ sumahat prādurāsīt samantataḥ /
MBh, 3, 168, 1.3 nagamātrair mahāghorais tanmāṃ dṛḍham apīḍayat //
MBh, 3, 168, 10.2 śailena ca mahāstreṇa vāyor vegam adhārayam //
MBh, 3, 168, 12.1 tato varṣaṃ prādurabhūt sumahal lomaharṣaṇam /
MBh, 3, 168, 17.1 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 20.1 ete mayā mahāghorāḥ saṃgrāmāḥ paryupāsitāḥ /
MBh, 3, 169, 29.1 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham /
MBh, 3, 169, 34.1 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam /
MBh, 3, 169, 34.1 dānavānāṃ vināśārthaṃ mahāstrāṇāṃ mahad balam /
MBh, 3, 169, 34.2 grāhitas tvaṃ mahendreṇa puruṣendra tad uttamam //
MBh, 3, 170, 1.2 nivartamānena mayā mahad dṛṣṭaṃ tato 'param /
MBh, 3, 170, 6.2 pulomā nāma daiteyī kālakā ca mahāsurī /
MBh, 3, 170, 11.1 hiraṇyapuram ityetat khyāyate nagaraṃ mahat /
MBh, 3, 170, 11.2 rakṣitaṃ kālakeyaiś ca paulomaiś ca mahāsuraiḥ //
MBh, 3, 170, 16.2 samutpetur mahāvegā rathān āsthāya daṃśitāḥ //
MBh, 3, 170, 18.1 tad ahaṃ cāstravarṣeṇa mahatā pratyavārayam /
MBh, 3, 170, 18.2 śastravarṣaṃ mahad rājan vidyābalam upāśritaḥ //
MBh, 3, 170, 22.1 tato 'haṃ śaravarṣeṇa mahatā pratyavārayam /
MBh, 3, 170, 34.1 rathamārgān vicitrāṃs te vicaranto mahārathāḥ /
MBh, 3, 170, 37.2 vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama //
MBh, 3, 170, 37.2 vyathito 'smi mahāyuddhe bhayaṃ cāgān mahan mama //
MBh, 3, 170, 38.2 svasti bhūtebhya ityuktvā mahāstraṃ samayojayam /
MBh, 3, 170, 39.3 lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan //
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 170, 61.1 hiraṇyapuram ārujya nihatya ca mahāsurān /
MBh, 3, 170, 62.2 sarvaṃ viśrāvayāmāsa yathā bhūtaṃ mahādyute //
MBh, 3, 170, 63.2 nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām //
MBh, 3, 170, 66.2 gurvarthaśca mahān pārtha kṛtaḥ śatrūn ghnatā mama //
MBh, 3, 171, 5.1 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam /
MBh, 3, 172, 4.1 yathānyāyaṃ mahātejāḥ śaucaṃ paramam āsthitaḥ /
MBh, 3, 172, 6.1 śośubhyamānaḥ kaunteya ānupūrvyān mahābhujaḥ /
MBh, 3, 172, 15.1 tato vāyur mahārāja divyair mālyaiḥ sugandhibhiḥ /
MBh, 3, 172, 19.2 prayoge sumahān doṣo hyastrāṇāṃ kurunandana //
MBh, 3, 173, 12.2 tat prāpya rājyaṃ kurupuṃgavānāṃ śakyaṃ mahat prāptam atha kriyāś ca //
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 173, 22.2 mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ //
MBh, 3, 174, 2.1 tatas tu teṣāṃ punar eva harṣaḥ kailāsam ālokya mahān babhūva /
MBh, 3, 174, 4.1 tathaiva cānyāni mahāvanāni mṛgadvijānekapasevitāni /
MBh, 3, 174, 8.1 sukhoṣitās tatra ta ekarātraṃ puṇyāśrame devamaharṣijuṣṭe /
MBh, 3, 174, 9.1 ūṣus tatas tatra mahānubhāvā nārāyaṇasthānagatā narāgryāḥ /
MBh, 3, 174, 17.1 varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam /
MBh, 3, 174, 24.1 tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām /
MBh, 3, 175, 1.2 kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 3, 175, 11.2 vidhyan mṛgāñśaraiḥ śuddhaiś cacāra sumahābalaḥ //
MBh, 3, 175, 12.1 sa dadarśa mahākāyaṃ bhujaṃgaṃ lomaharṣaṇam /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 3, 176, 1.3 cintayāmāsa sarpasya vīryam atyadbhutaṃ mahat //
MBh, 3, 176, 2.1 uvāca ca mahāsarpaṃ kāmayā brūhi pannaga /
MBh, 3, 176, 5.1 dānavāś ca piśācāś ca rākṣasāś ca mahābalāḥ /
MBh, 3, 176, 7.2 yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat //
MBh, 3, 176, 8.2 bhogena mahatā sarpaḥ samantāt paryaveṣṭayat //
MBh, 3, 176, 9.1 nigṛhya taṃ mahābāhuṃ tataḥ sa bhujagas tadā /
MBh, 3, 176, 10.1 diṣṭyā tvaṃ kṣudhitasyādya devair bhakṣo mahābhuja /
MBh, 3, 176, 10.2 diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām //
MBh, 3, 176, 24.2 sarpayonim imāṃ prāpya kālākāṅkṣī mahādyute //
MBh, 3, 176, 25.1 tam uvāca mahābāhur bhīmaseno bhujaṃgamam /
MBh, 3, 176, 25.2 na te kupye mahāsarpa na cātmānaṃ vigarhaye //
MBh, 3, 176, 33.1 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ /
MBh, 3, 176, 33.1 samarthaḥ sa mahābāhur ekāhnā sumahābalaḥ /
MBh, 3, 176, 46.1 sa dharmarājo medhāvī śaṅkamāno mahad bhayam /
MBh, 3, 176, 47.2 sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ //
MBh, 3, 177, 26.2 jātir atra mahāsarpa manuṣyatve mahāmate /
MBh, 3, 177, 32.1 yatredānīṃ mahāsarpa saṃskṛtaṃ vṛttam iṣyate /
MBh, 3, 178, 6.1 evam eva maheṣvāsa priyavākyān mahīpate /
MBh, 3, 178, 29.2 evam adbhutakarmāṇam iti me saṃśayo mahān //
MBh, 3, 178, 32.1 kṛtaṃ kāryaṃ mahārāja tvayā mama paraṃtapa /
MBh, 3, 178, 41.2 phale kṣīṇe mahārāja phalaṃ puṇyam avāpsyasi //
MBh, 3, 178, 44.1 ariṣṭa eṣa te bhrātā bhīmo mukto mahābhujaḥ /
MBh, 3, 178, 44.2 svasti te 'stu mahārāja gamiṣyāmi divaṃ punaḥ //
MBh, 3, 178, 50.1 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam /
MBh, 3, 179, 2.1 chādayanto mahāghoṣāḥ khaṃ diśaśca balāhakāḥ /
MBh, 3, 179, 6.1 kṣubdhatoyā mahāghoṣāḥ śvasamānā ivāśugāḥ /
MBh, 3, 180, 3.2 eṣyatīha mahābāhur vaśī śaurir udāradhīḥ //
MBh, 3, 180, 5.1 bahuvatsarajīvī ca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 39.4 pratyadṛśyata dharmātmā mārkaṇḍeyo mahātapāḥ //
MBh, 3, 180, 48.1 evam uktaḥ pratyuvāca mārkaṇḍeyo mahātapāḥ /
MBh, 3, 180, 49.2 madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim //
MBh, 3, 181, 1.2 taṃ vivakṣantam ālakṣya kururājo mahāmunim /
MBh, 3, 181, 23.2 śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat //
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 182, 2.1 evamuktaḥ sa bhagavān mārkaṇḍeyo mahātapāḥ /
MBh, 3, 182, 2.2 uvāca sumahātejāḥ sarvaśāstraviśāradaḥ //
MBh, 3, 182, 14.2 mahad āścaryam iti vai vibruvāṇā mahīpate //
MBh, 3, 182, 21.1 evam astviti te sarve pratipūjya mahāmunim /
MBh, 3, 183, 2.2 saṃcintya sa mahātejā vanam evānvarocayat /
MBh, 3, 183, 9.1 gamiṣyāmi mahāprājñe rocate me vacas tava /
MBh, 3, 183, 10.2 evam uktvā jagāmāśu vainyayajñaṃ mahātapāḥ /
MBh, 3, 183, 12.1 tam abravīd ṛṣistatra vacaḥ kruddho mahātapāḥ /
MBh, 3, 183, 12.3 atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ //
MBh, 3, 183, 19.3 vainyo vidhātetyāhātrir atra naḥ saṃśayo mahān //
MBh, 3, 183, 21.1 sa ca teṣāṃ vacaḥ śrutvā yathātattvaṃ mahātapāḥ /
MBh, 3, 183, 31.2 pratyājagāma tejasvī gṛhān eva mahātapāḥ //
MBh, 3, 184, 24.1 śākhāṃ śākhāṃ mahānadyaḥ saṃyānti sikatāsamāḥ /
MBh, 3, 185, 4.2 ekapādasthitas tīvraṃ cacāra sumahat tapaḥ //
MBh, 3, 185, 9.1 tasmād bhayaughān mahato majjantaṃ māṃ viśeṣataḥ /
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 13.1 atha kālena mahatā sa matsyaḥ sumahān abhūt /
MBh, 3, 185, 15.2 taṃ matsyam anayad vāpīṃ mahatīṃ sa manus tadā //
MBh, 3, 185, 23.1 sumahān api matsyaḥ san sa manor manasas tadā /
MBh, 3, 185, 29.2 tatra saptarṣibhiḥ sārdham āruhethā mahāmune //
MBh, 3, 185, 34.1 tato manur mahārāja yathoktaṃ matsyakena ha /
MBh, 3, 185, 34.3 nāvā tu śubhayā vīra mahormiṇam ariṃdama //
MBh, 3, 185, 38.2 vegena mahatā nāvaṃ prākarṣallavaṇāmbhasi //
MBh, 3, 185, 40.1 kṣobhyamāṇā mahāvātaiḥ sā naus tasmin mahodadhau /
MBh, 3, 185, 51.3 pramūḍho 'bhūt prajāsarge tapas tepe mahat tataḥ //
MBh, 3, 185, 52.1 tapasā mahatā yuktaḥ so 'tha sraṣṭuṃ pracakrame /
MBh, 3, 186, 2.1 naike yugasahasrāntās tvayā dṛṣṭā mahāmune /
MBh, 3, 186, 9.2 naṣṭe devāsuragaṇe samutsannamahorage //
MBh, 3, 186, 15.1 acintyaṃ mahad āścaryaṃ pavitram api cottamam /
MBh, 3, 186, 54.1 kṣīṇe yuge mahārāja taruṇā vṛddhaśīlinaḥ /
MBh, 3, 186, 56.2 anāvṛṣṭir mahārāja jāyate bahuvārṣikī //
MBh, 3, 186, 61.2 devadānavayakṣāṇāṃ bhayaṃ janayate mahat //
MBh, 3, 186, 65.2 uttiṣṭhanti mahāmeghā nabhasyadbhutadarśanāḥ //
MBh, 3, 186, 69.1 ghorarūpā mahārāja ghorasvananināditāḥ /
MBh, 3, 186, 70.2 āpūryate mahārāja salilaughapariplutā //
MBh, 3, 186, 72.1 varṣamāṇā mahat toyaṃ pūrayanto vasuṃdharām /
MBh, 3, 186, 83.1 upaviṣṭaṃ mahārāja pūrṇendusadṛśānanam /
MBh, 3, 186, 84.1 tato me pṛthivīpāla vismayaḥ sumahān abhūt /
MBh, 3, 186, 97.2 ratnākaram amitraghna nidhānaṃ payaso mahat //
MBh, 3, 186, 103.1 mandaraṃ manujavyāghra nīlaṃ cāpi mahāgirim /
MBh, 3, 186, 103.2 paśyāmi ca mahārāja meruṃ kanakaparvatam //
MBh, 3, 186, 116.2 śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ //
MBh, 3, 186, 128.3 mahaddhyetad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho //
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 187, 2.2 ato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat //
MBh, 3, 187, 25.1 taṃ māṃ mahāphalaṃ viddhi padaṃ sukṛtakarmaṇaḥ /
MBh, 3, 187, 45.1 yāvat sa bhagavān brahmā na budhyati mahātapāḥ /
MBh, 3, 187, 52.2 āste harir acintyātmā krīḍann iva mahābhujaḥ //
MBh, 3, 188, 3.1 yudhiṣṭhirastu kaunteyo mārkaṇḍeyaṃ mahāmunim /
MBh, 3, 188, 8.2 ramayan vṛṣṇiśārdūlaṃ pāṇḍavāṃśca mahāmuniḥ //
MBh, 3, 188, 40.2 adharmo vardhati mahān na ca dharmaḥ pravartate //
MBh, 3, 188, 65.1 āśrameṣu maharṣīṇāṃ brāhmaṇāvasatheṣu ca /
MBh, 3, 188, 68.2 prajāsyati mahārāja tadā saṃkṣepsyate yugam //
MBh, 3, 188, 74.3 ulkāpātāś ca bahavo mahābhayanidarśakāḥ //
MBh, 3, 188, 79.1 aparvaṇi mahārāja sūryaṃ rāhur upaiṣyati /
MBh, 3, 188, 89.2 utpatsyate mahāvīryo mahābuddhiparākramaḥ //
MBh, 3, 188, 89.2 utpatsyate mahāvīryo mahābuddhiparākramaḥ //
MBh, 3, 189, 1.3 vājimedhe mahāyajñe vidhivat kalpayiṣyati //
MBh, 3, 189, 25.1 eṣa kālo mahābāho api sarvadivaukasām /
MBh, 3, 190, 61.3 tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti //
MBh, 3, 190, 64.3 ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā //
MBh, 3, 190, 80.3 praśādhīmaṃ svajanaṃ rājaputri ikṣvākurājyaṃ sumahaccāpyanindye //
MBh, 3, 192, 8.1 maharṣir viśrutas tāta uttaṅka iti bhārata /
MBh, 3, 192, 9.1 uttaṅkas tu mahārāja tapo 'tapyat suduścaram /
MBh, 3, 192, 11.3 brahma vedāś ca vedyaṃ ca tvayā sṛṣṭaṃ mahādyute //
MBh, 3, 192, 12.3 bāhavas te diśaḥ sarvāḥ kukṣiś cāpi mahārṇavaḥ //
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 192, 15.2 yoginaḥ sumahāvīryāḥ stuvanti tvāṃ maharṣayaḥ //
MBh, 3, 192, 16.1 tvayi tuṣṭe jagat svasthaṃ tvayi kruddhe mahad bhayam /
MBh, 3, 192, 18.2 parābhavaṃ ca daityendrās tvayi kruddhe mahādyute //
MBh, 3, 192, 26.1 trayāṇām api lokānāṃ mahat kāryaṃ kariṣyasi //
MBh, 3, 192, 27.1 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ /
MBh, 3, 193, 4.2 śrāvastasya tu dāyādo bṛhadaśvo mahābalaḥ /
MBh, 3, 193, 6.3 kuvalāśvaṃ mahārāja śūram uttamadhārmikam //
MBh, 3, 193, 9.1 tam uttaṅko mahātejāḥ sarvāstraviduṣāṃ varam /
MBh, 3, 193, 12.1 pālane hi mahān dharmaḥ prajānām iha dṛśyate /
MBh, 3, 193, 16.1 tatra raudro dānavendro mahāvīryaparākramaḥ /
MBh, 3, 193, 17.2 taṃ nihatya mahārāja vanaṃ tvaṃ gantum arhasi //
MBh, 3, 193, 20.2 prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām //
MBh, 3, 193, 22.1 tasya niḥśvāsavātena raja uddhūyate mahat /
MBh, 3, 193, 25.2 yas taṃ mahāsuraṃ raudraṃ vadhiṣyati mahīpatiḥ /
MBh, 3, 193, 27.1 na hi dhundhur mahātejās tejasālpena śakyate /
MBh, 3, 194, 6.2 ka eṣa bhagavan daityo mahāvīryas tapodhana /
MBh, 3, 194, 7.1 evaṃ mahābalo daityo na śruto me tapodhana /
MBh, 3, 194, 7.3 sarvam eva mahāprājña vistareṇa tapodhana //
MBh, 3, 194, 9.3 nāgasya bhoge mahati śeṣasyāmitatejasaḥ //
MBh, 3, 194, 10.2 nāgabhogena mahatā parirabhya mahīm imām //
MBh, 3, 194, 12.2 svaprabhāvād durādharṣo mahābalaparākramaḥ //
MBh, 3, 194, 14.1 śayānaṃ śayane divye nāgabhoge mahādyutim /
MBh, 3, 194, 16.1 vismayaḥ sumahān āsīn madhukaiṭabhayos tadā /
MBh, 3, 194, 17.2 vitrāsyamāno bahuśo brahmā tābhyāṃ mahāyaśāḥ /
MBh, 3, 194, 18.2 dṛṣṭvā tāvabravīd devaḥ svāgataṃ vāṃ mahābalau /
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 3, 194, 19.2 pratyabrūtāṃ mahārāja sahitau madhusūdanam //
MBh, 3, 194, 25.1 upaplavo mahān asmān upāvartata keśava /
MBh, 3, 194, 29.3 cakreṇa śitadhāreṇa nyakṛntata mahāyaśāḥ //
MBh, 3, 195, 1.2 dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ /
MBh, 3, 195, 1.2 dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ /
MBh, 3, 195, 1.3 sa tapo 'tapyata mahan mahāvīryaparākramaḥ //
MBh, 3, 195, 1.3 sa tapo 'tapyata mahan mahāvīryaparākramaḥ //
MBh, 3, 195, 5.1 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ /
MBh, 3, 195, 13.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt /
MBh, 3, 195, 16.2 tatraiva samadṛśyanta dhundhur yatra mahāsuraḥ //
MBh, 3, 195, 17.2 devagandharvasahitāḥ samavaikṣan maharṣayaḥ //
MBh, 3, 195, 20.1 saptabhir divasaiḥ khātvā dṛṣṭo dhundhur mahābalaḥ /
MBh, 3, 195, 20.2 āsīd ghoraṃ vapus tasya vālukāntarhitaṃ mahat /
MBh, 3, 195, 21.1 tato dhundhur mahārāja diśam āśritya paścimām /
MBh, 3, 195, 23.1 sa vadhyamānaḥ saṃkruddhaḥ samuttasthau mahābalaḥ /
MBh, 3, 195, 26.3 āsasāda mahātejāḥ kuvalāśvo mahīpatiḥ //
MBh, 3, 195, 27.1 tasya vāri mahārāja susrāva bahu dehataḥ /
MBh, 3, 195, 29.1 so 'streṇa dagdhvā rājarṣiḥ kuvalāśvo mahāsuram /
MBh, 3, 195, 30.1 prītaiśca tridaśaiḥ sarvair maharṣisahitais tadā /
MBh, 3, 195, 33.2 devā maharṣayaścaiva svāni sthānāni bhejire //
MBh, 3, 195, 35.2 dhundhur daityo mahāvīryo madhukaiṭabhayoḥ sutaḥ //
MBh, 3, 196, 1.2 tato yudhiṣṭhiro rājā mārkaṇḍeyaṃ mahādyutim /
MBh, 3, 196, 10.2 prajāyante sutān nāryo duḥkhena mahatā vibho /
MBh, 3, 196, 10.3 puṣṇanti cāpi mahatā snehena dvijasattama //
MBh, 3, 196, 17.1 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham /
MBh, 3, 197, 20.1 kṣantum arhasi me vipra bhartā me daivataṃ mahat /
MBh, 3, 197, 26.2 agastyam ṛṣim āsādya jīrṇaḥ krūro mahāsuraḥ //
MBh, 3, 198, 34.1 vyabhicārān narendrāṇāṃ dharmaḥ saṃkīryate mahān /
MBh, 3, 198, 45.1 mahādṛtir ivādhmātaḥ pāpo bhavati nityadā /
MBh, 3, 198, 52.3 mucyate sarvapāpebhyo mahābhrair iva candramāḥ //
MBh, 3, 198, 56.2 sa tu vipro mahāprājño dharmavyādham apṛcchata /
MBh, 3, 198, 68.1 krameṇa saṃcito dharmo buddhiyogamayo mahān /
MBh, 3, 198, 93.1 prajñāprāsādam āruhya muhyato mahato janān /
MBh, 3, 199, 30.1 ālakṣyāścaiva puruṣāḥ kule jātā mahāguṇāḥ /
MBh, 3, 199, 30.2 mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca //
MBh, 3, 199, 34.2 svakarmanirato yo hi sa yaśaḥ prāpnuyān mahat //
MBh, 3, 200, 21.2 mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu //
MBh, 3, 200, 47.1 dharmasya ca phalaṃ labdhvā na tṛpyati mahādvija /
MBh, 3, 201, 3.1 tatas tadarthaṃ yatate karma cārabhate mahat /
MBh, 3, 201, 12.3 divyaprabhāvaḥ sumahān ṛṣir eva mato 'si me //
MBh, 3, 205, 8.2 tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān //
MBh, 3, 206, 5.1 tayā śuśrūṣayā siddhiṃ mahatīṃ samavāpsyasi /
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 207, 5.2 kautūhalasamāviṣṭo yathātathyaṃ mahāmune //
MBh, 3, 207, 11.2 apaśyad agnivallokāṃs tāpayantaṃ mahāmunim //
MBh, 3, 207, 20.1 atra nānāvidhān agnīn pravakṣyāmi mahāprabhān /
MBh, 3, 208, 7.1 mahāmakheṣvāṅgirasī dīptimatsu mahāmatī /
MBh, 3, 209, 2.2 so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ //
MBh, 3, 209, 8.2 mahān atyartham ahitas tathā bharatasattama //
MBh, 3, 209, 25.2 mahāvācaṃ tvajanayat sakāmāśvaṃ hi yaṃ viduḥ //
MBh, 3, 210, 6.1 daśa varṣasahasrāṇi tapas taptvā mahātapāḥ /
MBh, 3, 210, 15.1 teṣām iṣṭaṃ harantyete nighnanti ca mahad bhuvi /
MBh, 3, 210, 19.3 mumude paramaprītaḥ saha putrair mahāyaśāḥ //
MBh, 3, 211, 3.1 tapasas tu phalaṃ dṛṣṭvā sampravṛddhaṃ tapo mahat /
MBh, 3, 211, 5.2 āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham //
MBh, 3, 212, 3.1 mahatāṃ caiva bhūtānāṃ sarveṣām iha yaḥ patiḥ /
MBh, 3, 212, 3.2 bhagavān sa mahātejā nityaṃ carati pāvakaḥ //
MBh, 3, 212, 5.1 apāṃ garbho mahābhāgaḥ sahaputro mahādbhutaḥ /
MBh, 3, 212, 5.2 bhūpatir bhuvabhartā ca mahataḥ patir ucyate //
MBh, 3, 212, 16.2 dṛṣṭvā ṛṣīn bhayāccāpi praviveśa mahārṇavam //
MBh, 3, 212, 18.2 miṣatāṃ sarvabhūtānām unmamātha mahārṇavam //
MBh, 3, 212, 30.1 ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā /
MBh, 3, 213, 5.1 devasenāṃ dānavair yo bhagnāṃ dṛṣṭvā mahābalaḥ /
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 3, 213, 21.2 abalāhaṃ mahābāho patis tu balavān mama /
MBh, 3, 213, 23.3 jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ //
MBh, 3, 213, 23.3 jetā sa dṛṣṭo duṣṭānāṃ mahāvīryo mahābalaḥ //
MBh, 3, 213, 32.1 eṣa raudraś ca saṃghāto mahān yuktaś ca tejasā /
MBh, 3, 214, 10.1 suparṇī sā tadā bhūtvā nirjagāma mahāvanāt /
MBh, 3, 214, 19.1 lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā /
MBh, 3, 214, 19.2 lohitābhre sumahati bhāti sūrya ivoditaḥ //
MBh, 3, 214, 22.1 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam /
MBh, 3, 214, 22.2 utpetatur mahānāgau citraś cairāvataś ca ha //
MBh, 3, 214, 24.1 mahākāyam upaśliṣṭaṃ kukkuṭaṃ balināṃ varam /
MBh, 3, 214, 24.2 gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ //
MBh, 3, 214, 29.2 tān apyāhuḥ pāriṣadān brāhmaṇāḥ sumahābalān //
MBh, 3, 214, 30.1 sa tūtthāya mahābāhur upasāntvya ca tāñjanān /
MBh, 3, 214, 30.2 dhanur vikṛṣya vyasṛjad bāṇāñśvete mahāgirau //
MBh, 3, 215, 1.2 ṛṣayas tu mahāghorān dṛṣṭvotpātān pṛthagvidhān /
MBh, 3, 215, 2.2 te 'bruvann eṣa no 'narthaḥ pāvakenāhṛto mahān /
MBh, 3, 215, 5.1 atha saptarṣayaḥ śrutvā jātaṃ putraṃ mahaujasam /
MBh, 3, 215, 7.1 viśvāmitras tu kṛtveṣṭiṃ saptarṣīṇāṃ mahāmuniḥ /
MBh, 3, 215, 9.2 jātakarmādikās tasya kriyāś cakre mahāmuniḥ //
MBh, 3, 215, 12.1 anvajānācca svāhāyā rūpānyatvaṃ mahāmuniḥ /
MBh, 3, 215, 14.2 trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ //
MBh, 3, 215, 15.1 sa tān uvāca vyathito bālo 'yaṃ sumahābalaḥ /
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 3, 216, 4.1 ugraṃ tacca mahāvegaṃ devānīkaṃ mahāprabham /
MBh, 3, 216, 5.2 vinadan pathi śakras tu drutaṃ yāti mahābalaḥ /
MBh, 3, 216, 8.1 tasya śabdena mahatā samuddhūtodadhiprabham /
MBh, 3, 216, 12.3 bibheda ca mahārāja pārśvaṃ tasya mahātmanaḥ //
MBh, 3, 217, 2.1 vajraprahārāt kanyāś ca jajñire 'sya mahābalāḥ /
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
MBh, 3, 217, 14.2 tatra yuddhaṃ mahāghoraṃ vṛttaṃ ṣaṣṭhyāṃ janādhipa //
MBh, 3, 218, 1.3 hiraṇyacūḍamukuṭaṃ hiraṇyākṣaṃ mahāprabham //
MBh, 3, 218, 5.1 apūjayan mahātmāno brāhmaṇās taṃ mahābalam /
MBh, 3, 218, 5.2 idam āhus tadā caiva skandaṃ tatra maharṣayaḥ //
MBh, 3, 218, 13.2 bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ /
MBh, 3, 218, 17.3 vigrahaḥ sampravarteta bhūtabhedān mahābala //
MBh, 3, 218, 21.1 abhiṣicyasva devānāṃ senāpatye mahābala /
MBh, 3, 218, 21.2 aham indro bhaviṣyāmi tava vākyān mahābala //
MBh, 3, 218, 23.3 atīva śuśubhe tatra pūjyamāno maharṣibhiḥ //
MBh, 3, 219, 2.1 ṛṣibhiḥ samparityaktā dharmayuktā mahāvratāḥ /
MBh, 3, 219, 24.3 bhoktuṃ prajāḥ sa martyānāṃ niṣpapāta mahābalaḥ //
MBh, 3, 219, 27.1 vinatā tu mahāraudrā kathyate śakunigrahaḥ /
MBh, 3, 219, 29.2 so 'pi bālāñśiśūn ghoro bādhate vai mahāgrahaḥ //
MBh, 3, 219, 31.2 te 'pi garbhabhujaḥ sarve kauravya sumahāgrahāḥ //
MBh, 3, 219, 42.1 evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ /
MBh, 3, 220, 3.2 dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja /
MBh, 3, 220, 20.2 tair eva ramate devo mahāseno mahābalaḥ //
MBh, 3, 220, 25.1 tatra devagaṇāḥ sarve sarve caiva maharṣayaḥ /
MBh, 3, 220, 26.2 hṛṣṭānāṃ tatra bhūtānāṃ śrūyate ninado mahān //
MBh, 3, 221, 7.2 yātyamogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ //
MBh, 3, 221, 13.1 paṭṭiśaṃ tvanvagād rājaṃś chattraṃ raudraṃ mahāprabham /
MBh, 3, 221, 13.2 kamaṇḍaluś cāpyanu taṃ maharṣigaṇasaṃvṛtaḥ //
MBh, 3, 221, 29.3 visarjite tataḥ skande babhūvautpātikaṃ mahat /
MBh, 3, 221, 29.4 sahasaiva mahārāja devān sarvān pramohayat //
MBh, 3, 221, 31.2 umā caiva mahābhāgā devāś ca samaharṣayaḥ //
MBh, 3, 221, 32.2 nānāpraharaṇaṃ ghoram adṛśyata mahad balam //
MBh, 3, 221, 35.1 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ /
MBh, 3, 221, 36.1 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham /
MBh, 3, 221, 37.2 apatad dagdhabhūyiṣṭhaṃ mahādrumavanaṃ yathā //
MBh, 3, 221, 38.2 na nātham adhyagacchanta vadhyamānā mahāraṇe //
MBh, 3, 221, 41.2 abhidravata bhadraṃ vo mayā saha mahāsurān //
MBh, 3, 221, 43.1 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ /
MBh, 3, 221, 43.2 pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha //
MBh, 3, 221, 51.1 tatas tūryapraṇādāś ca bherīṇāṃ ca mahāsvanāḥ /
MBh, 3, 221, 52.1 atha daityabalād ghorān niṣpapāta mahābalaḥ /
MBh, 3, 221, 58.2 resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ //
MBh, 3, 221, 59.1 vyanadaṃś ca mahākāyā daityā jaladharopamāḥ /
MBh, 3, 221, 63.2 lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ //
MBh, 3, 221, 65.2 mumoca śaktiṃ rājendra mahāseno mahābalaḥ //
MBh, 3, 221, 66.1 sā muktābhyahanacchaktir mahiṣasya śiro mahat /
MBh, 3, 221, 73.3 so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ //
MBh, 3, 221, 79.1 sa hatvā dānavagaṇān pūjyamāno maharṣibhiḥ /
MBh, 3, 222, 21.1 sūryavaiśvānaranibhān somakalpān mahārathān /
MBh, 3, 222, 57.1 etajjānāmyahaṃ kartuṃ bhartṛsaṃvananaṃ mahat /
MBh, 3, 223, 11.1 mahākulīnābhir apāpikābhiḥ strībhiḥ satībhis tava sakhyam astu /
MBh, 3, 223, 11.2 caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ //
MBh, 3, 226, 6.2 tvayākṣiptā mahābāho dīpyamāneva dṛśyate //
MBh, 3, 226, 12.1 śrūyante hi mahārāja saro dvaitavanaṃ prati /
MBh, 3, 226, 13.1 sa prayāhi mahārāja śriyā paramayā yutaḥ /
MBh, 3, 226, 15.1 mahābhijanasampannaṃ bhadre mahati saṃsthitam /
MBh, 3, 226, 15.1 mahābhijanasampannaṃ bhadre mahati saṃsthitam /
MBh, 3, 227, 8.1 mamāpi hi mahān harṣo yad ahaṃ bhīmaphalgunau /
MBh, 3, 228, 8.1 chadmanā nirjitās te hi karśitāś ca mahāvane /
MBh, 3, 228, 8.2 taponityāś ca rādheya samarthāś ca mahārathāḥ //
MBh, 3, 228, 13.1 uṣito hi mahābāhur indraloke dhanaṃjayaḥ /
MBh, 3, 228, 14.2 kiṃ punaḥ sa kṛtāstro 'dya na hanyād vo mahārathaḥ //
MBh, 3, 228, 23.2 niryayau bharataśreṣṭho balena mahatā vṛtaḥ //
MBh, 3, 228, 25.1 taṃ niryāntaṃ mahābāhuṃ draṣṭuṃ dvaitavanaṃ saraḥ /
MBh, 3, 228, 28.1 tataḥ prayāṇe nṛpateḥ sumahān abhavat svanaḥ /
MBh, 3, 228, 28.2 prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate //
MBh, 3, 229, 11.1 sa tāñśarair vinirbhindan gajān badhnan mahāvane /
MBh, 3, 229, 13.3 ṛddhyā paramayā yukto mahendra iva vajrabhṛt //
MBh, 3, 230, 1.3 abruvaṃś ca mahārāja yad ūcuḥ kauravaṃ prati //
MBh, 3, 230, 4.1 duryodhanavacaḥ śrutvā dhārtarāṣṭrā mahābalāḥ /
MBh, 3, 230, 5.2 siṃhanādena mahatā pūrayanto diśo daśa //
MBh, 3, 230, 6.3 tān anādṛtya gandharvāṃstad vanaṃ viviśur mahat //
MBh, 3, 230, 12.1 āpatantīṃ tu samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 230, 12.2 mahatā śaravarṣeṇa rādheyaḥ pratyavārayat //
MBh, 3, 230, 14.1 pātayannuttamāṅgāni gandharvāṇāṃ mahārathaḥ /
MBh, 3, 230, 16.2 āpatadbhir mahāvegaiś citrasenasya sainikaiḥ //
MBh, 3, 230, 18.2 mahatā rathaghoṣeṇa hayacāreṇa cāpyuta /
MBh, 3, 230, 24.1 tataḥ sampīḍyamānās te balena mahatā tadā /
MBh, 3, 230, 28.1 asibhiḥ paṭṭiśaiḥ śūlair gadābhiś ca mahābalāḥ /
MBh, 3, 231, 1.2 gandharvais tu mahārāja bhagne karṇe mahārathe /
MBh, 3, 231, 1.2 gandharvais tu mahārāja bhagne karṇe mahārathe /
MBh, 3, 231, 2.2 duryodhano mahārāja nāsīt tatra parāṅmukhaḥ //
MBh, 3, 231, 3.1 tām āpatantīṃ samprekṣya gandharvāṇāṃ mahācamūm /
MBh, 3, 231, 3.2 mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ //
MBh, 3, 231, 6.2 abhidrutya mahābāhur jīvagrāham athāgrahīt //
MBh, 3, 231, 11.1 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ /
MBh, 3, 231, 11.1 priyadarśano mahābāhur dhārtarāṣṭro mahābalaḥ /
MBh, 3, 233, 2.2 jāmbūnadavicitrāṇi kavacāni mahārathāḥ //
MBh, 3, 233, 5.1 tataḥ kauravasainyānāṃ prādurāsīn mahāsvanaḥ /
MBh, 3, 233, 5.2 prayātān sahitān dṛṣṭvā pāṇḍuputrān mahārathān //
MBh, 3, 233, 6.1 jitakāśinaś ca khacarās tvaritāś ca mahārathāḥ /
MBh, 3, 233, 13.1 utsṛjadhvaṃ mahāvīryān dhṛtarāṣṭrasutān imān /
MBh, 3, 234, 6.2 lakṣayitvātha divyāni mahāstrāṇyupacakrame //
MBh, 3, 234, 8.1 tathā bhīmo maheṣvāsaḥ saṃyuge balināṃ varaḥ /
MBh, 3, 234, 11.2 mahatā śarajālena samantāt paryavārayat //
MBh, 3, 234, 13.1 gadāśaktyasivṛṣṭīs tā nihatya sa mahāstravit /
MBh, 3, 235, 1.3 madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ //
MBh, 3, 235, 1.3 madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ //
MBh, 3, 235, 10.1 nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ /
MBh, 3, 235, 14.1 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ /
MBh, 3, 235, 19.1 sastrīkumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ /
MBh, 3, 236, 10.2 vijigīṣūn raṇānmuktān nirjitārīn mahārathān //
MBh, 3, 236, 14.2 yatkṛtaṃ te mahārāja saha bhrātṛbhir āhave //
MBh, 3, 237, 2.2 mayā saha mahābāho kṛtaś cobhayataḥ kṣayaḥ //
MBh, 3, 237, 5.1 atha naḥ sainikāḥ kecid amātyāś ca mahārathān /
MBh, 3, 237, 9.2 sāntvapūrvam ayācanta śaktāḥ santo mahārathāḥ //
MBh, 3, 238, 8.1 prāptaḥ syāṃ yadyahaṃ vīra vadhaṃ tasmin mahāraṇe /
MBh, 3, 238, 9.2 prāptāś ca lokāḥ puṇyāḥ syur mahendrasadane 'kṣayāḥ //
MBh, 3, 239, 22.1 karmasiddhau tadā tatra jṛmbhamāṇā mahādbhutā /
MBh, 3, 240, 9.1 kṣatriyāś ca mahāvīryā bhagadattapurogamāḥ /
MBh, 3, 240, 16.2 vadhaṃ caiṣāṃ kariṣyanti daivayuktā mahābalāḥ //
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 240, 27.1 tair visṛṣṭaṃ mahābāhuṃ kṛtyā saivānayat punaḥ /
MBh, 3, 240, 37.1 pariṣvajyābravīc cainaṃ bhujābhyāṃ sa mahābhujaḥ /
MBh, 3, 240, 42.1 gaṅgaughapratimā rājan prayātā sā mahācamūḥ /
MBh, 3, 240, 46.2 bhūriśravāḥ somadatto mahārājaśca bāhlikaḥ //
MBh, 3, 241, 1.3 dhārtarāṣṭrā maheṣvāsāḥ kim akurvanta sattama //
MBh, 3, 241, 2.1 karṇo vaikartanaś cāpi śakuniś ca mahābalaḥ /
MBh, 3, 241, 3.4 bhīṣmo 'bravīnmahārāja dhārtarāṣṭram idaṃ vacaḥ //
MBh, 3, 241, 7.2 karṇasya ca mahābāho sūtaputrasya durmateḥ //
MBh, 3, 241, 11.2 anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam //
MBh, 3, 241, 11.2 anujagmur maheṣvāsā dhārtarāṣṭraṃ mahābalam //
MBh, 3, 241, 13.1 gate bhīṣme mahārāja dhārtarāṣṭro janādhipaḥ /
MBh, 3, 241, 23.2 pravartatāṃ mahāyajñas tavāpi bharatarṣabha //
MBh, 3, 241, 28.1 asti tvanyanmahat sattraṃ rājasūyasamaṃ prabho /
MBh, 3, 241, 33.1 rājasūyaṃ kratuśreṣṭhaṃ spardhatyeṣa mahākratuḥ /
MBh, 3, 242, 1.3 viduraś ca mahāprājño dhārtarāṣṭre nyavedayat //
MBh, 3, 242, 5.1 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ /
MBh, 3, 242, 7.3 nimantraya yathānyāyaṃ viprāṃstasmin mahāvane //
MBh, 3, 242, 8.2 duryodhano mahārāja yajate nṛpasattamaḥ //
MBh, 3, 242, 19.2 harṣeṇa mahatā yukto viduraṃ pratyabhāṣata //
MBh, 3, 243, 1.2 praviśantaṃ mahārāja sūtās tuṣṭuvur acyutam /
MBh, 3, 243, 1.3 janāścāpi maheṣvāsaṃ tuṣṭuvū rājasattamam //
MBh, 3, 243, 9.1 tam utthāya mahārāja sūtaputro 'bravīd vacaḥ /
MBh, 3, 243, 9.2 diṣṭyā te bharataśreṣṭha samāpto 'yaṃ mahākratuḥ //
MBh, 3, 243, 11.1 tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ /
MBh, 3, 243, 11.1 tam abravīn mahārājo dhārtarāṣṭro mahāyaśāḥ /
MBh, 3, 243, 12.1 nihateṣu naraśreṣṭha prāpte cāpi mahākratau /
MBh, 3, 243, 13.1 evam uktvā mahāprājñaḥ karṇam āśliṣya bhārata /
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 243, 16.1 athotkruṣṭaṃ maheṣvāsair dhārtarāṣṭrair mahārathaiḥ /
MBh, 3, 243, 17.3 te 'pi sarve maheṣvāsā jagmur veśmāni bhārata //
MBh, 3, 243, 18.1 pāṇḍavāśca maheṣvāsā dūtavākyapracoditāḥ /
MBh, 3, 244, 1.2 duryodhanaṃ mocayitvā pāṇḍuputrā mahābalāḥ /
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 3, 245, 3.2 cintayan sa mahābāhur bhrātṝṇāṃ duḥkham uttamam //
MBh, 3, 245, 5.2 niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat //
MBh, 3, 245, 6.2 sa ca bhīmo mahātejāḥ sarveṣām uttamo balī /
MBh, 3, 245, 8.2 ājagāma mahāyogī pāṇḍavān avalokakaḥ //
MBh, 3, 245, 11.2 maharṣir anukampārtham abravīd bāṣpagadgadam //
MBh, 3, 245, 12.1 yudhiṣṭhira mahābāho śṛṇu dharmabhṛtāṃ vara /
MBh, 3, 245, 12.2 nātaptatapasaḥ putra prāpnuvanti mahat sukham //
MBh, 3, 245, 16.1 tapaso hi paraṃ nāsti tapasā vindate mahat /
MBh, 3, 245, 17.3 sādhanāni mahārāja narāṇāṃ puṇyakarmaṇām //
MBh, 3, 245, 24.1 mānyān mānayitā janma kule mahati vindati /
MBh, 3, 245, 26.2 bhagavan dānadharmāṇāṃ tapaso vā mahāmune /
MBh, 3, 245, 27.3 arthe hi mahatī tṛṣṇā sa ca duḥkhena labhyate //
MBh, 3, 245, 28.1 parityajya priyān prāṇān dhanārthaṃ hi mahāhavam /
MBh, 3, 245, 32.2 kriyate na sa kartāraṃ trāyate mahato bhayāt //
MBh, 3, 246, 4.2 sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ //
MBh, 3, 246, 7.2 pratyagṛhṇān mahārāja bhāgaṃ parvaṇi parvaṇi //
MBh, 3, 246, 29.1 aho dānaṃ vighuṣṭaṃ te sumahat svargavāsibhiḥ /
MBh, 3, 247, 1.2 maharṣe 'kāryabuddhistvaṃ yaḥ svargasukham uttamam /
MBh, 3, 247, 6.1 devāḥ sādhyās tathā viśve marutaś ca maharṣibhiḥ /
MBh, 3, 247, 16.2 sukhaṃ svargajitas tatra vartayanti mahāmune //
MBh, 3, 247, 38.2 mahādoṣeṇa me kāryaṃ na svargeṇa sukhena vā //
MBh, 3, 247, 39.1 patanaṃ tanmahad duḥkhaṃ paritāpaḥ sudāruṇaḥ /
MBh, 3, 248, 1.2 tasmin bahumṛge 'raṇye ramamāṇā mahārathāḥ /
MBh, 3, 248, 3.1 pāṇḍavā mṛgayāśīlāś carantas tan mahāvanam /
MBh, 3, 248, 5.2 maharṣer dīptatapaso dhaumyasya ca purodhasaḥ //
MBh, 3, 248, 6.1 tatas tu rājā sindhūnāṃ vārddhakṣatrir mahāyaśāḥ /
MBh, 3, 248, 7.1 mahatā paribarheṇa rājayogyena saṃvṛtaḥ /
MBh, 3, 249, 7.1 asmāt paras tveṣa mahādhanuṣmān putraḥ kuṇindādhipater variṣṭhaḥ /
MBh, 3, 251, 3.2 pratibhānti mahābāho satyam etad bravīmi te //
MBh, 3, 252, 2.1 yaśasvinas tīkṣṇaviṣān mahārathān adhikṣipan mūḍha na lajjase katham /
MBh, 3, 252, 2.2 mahendrakalpān niratān svakarmasu sthitān samūheṣvapi yakṣarakṣasām //
MBh, 3, 252, 6.1 bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi /
MBh, 3, 252, 7.1 mahābalaṃ ghorataraṃ pravṛddhaṃ jātaṃ hariṃ parvatakandareṣu /
MBh, 3, 252, 13.2 mahābalā kiṃ tviha durbaleva sauvīrarājasya matāham asmi /
MBh, 3, 252, 16.1 janārdanasyānugā vṛṣṇivīrā maheṣvāsāḥ kekayāścāpi sarve /
MBh, 3, 252, 18.1 gāṇḍīvamuktāṃśca mahāśaraughān pataṃgasaṃghān iva śīghravegān /
MBh, 3, 252, 24.1 pragṛhyamāṇā tu mahājavena muhur viniḥśvasya ca rājaputrī /
MBh, 3, 252, 25.2 neyaṃ śakyā tvayā netum avijitya mahārathān /
MBh, 3, 253, 2.1 tato mṛgavyālagaṇānukīrṇaṃ mahāvanaṃ tad vihagopaghuṣṭam /
MBh, 3, 253, 3.2 āyāsam ugraṃ prativedayanto mahāhavaṃ śatrubhir vāvamānam //
MBh, 3, 253, 6.1 te saindhavair atyanilaughavegair mahājavair vājibhir uhyamānāḥ /
MBh, 3, 253, 9.1 ityeva te tad vanam āviśanto mahatyaraṇye mṛgayāṃ caritvā /
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 253, 17.2 gṛhṇīta cāpāni mahādhanāni śarāṃś ca śīghraṃ padavīṃ vrajadhvam //
MBh, 3, 253, 19.3 mahatyaraṇye mṛgayāṃ caritvā purā śṛgālo nalinīṃ vigāhate //
MBh, 3, 253, 22.3 muhur muhur vyālavad ucchvasanto jyāṃ vikṣipantaśca mahādhanurbhyaḥ //
MBh, 3, 253, 25.1 teṣāṃ mahendropamavikramāṇāṃ saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ /
MBh, 3, 253, 26.2 yamau ca rājā ca mahādhanurdharās tato diśaḥ saṃmumuhuḥ pareṣām //
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 3, 254, 4.2 kiṃ te jñātair mūḍha mahādhanurdharair anāyuṣyaṃ karma kṛtvātighoram /
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 3, 254, 10.1 ājāneyā balinaḥ sādhu dāntā mahābalāḥ śūram udāvahanti /
MBh, 3, 254, 15.2 yaḥ khaḍgayodhī laghucitrahasto mahāṃśca dhīmān sahadevo 'dvitīyaḥ //
MBh, 3, 255, 5.2 mahatā rathavaṃśena parivārya vṛkodaram //
MBh, 3, 255, 8.1 pārthaḥ pañcaśatāñśūrān pārvatīyān mahārathān /
MBh, 3, 255, 12.1 tatas trigartaḥ sadhanur avatīrya mahārathāt /
MBh, 3, 255, 15.2 hatāśvaḥ sahadevasya pratipede mahāratham //
MBh, 3, 255, 22.1 sa vinadya mahānādaṃ gajaḥ kaṅkaṇabhūṣaṇaḥ /
MBh, 3, 255, 23.1 sa tat karma mahat kṛtvā śūro mādravatīsutaḥ /
MBh, 3, 255, 23.2 bhīmasenarathaṃ prāpya śarma lebhe mahārathaḥ //
MBh, 3, 255, 29.2 sapatākāśca mātaṃgāḥ sadhvajāśca mahārathāḥ //
MBh, 3, 255, 43.2 na hantavyo mahābāho durātmāpi sa saindhavaḥ /
MBh, 3, 255, 49.2 samiyāya mahāprājñaḥ sabhāryo bhrātṛmadhyagaḥ //
MBh, 3, 255, 57.2 anuyāya mahābāhuḥ phalguno vākyam abravīt //
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 3, 257, 3.1 teṣāṃ madhye maharṣīṇāṃ śṛṇvatām anuśocatām /
MBh, 3, 257, 6.2 draupadyā brāhmaṇeṣveva dharmaḥ sucarito mahān //
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 3, 258, 7.2 rāmalakṣmaṇaśatrughnā bharataś ca mahābalaḥ //
MBh, 3, 258, 11.2 svayambhūḥ sarvalokānāṃ prabhuḥ sraṣṭā mahātapāḥ //
MBh, 3, 259, 10.2 mahotsāho mahāvīryo mahāsattvaparākramaḥ //
MBh, 3, 259, 10.2 mahotsāho mahāvīryo mahāsattvaparākramaḥ //
MBh, 3, 259, 10.2 mahotsāho mahāvīryo mahāsattvaparākramaḥ //
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 259, 28.2 sa vavre mahatīṃ nidrāṃ tamasā grastacetanaḥ //
MBh, 3, 259, 36.2 anvagacchanmahārāja śriyā paramayā yutaḥ //
MBh, 3, 259, 38.1 rākṣasāḥ puruṣādāśca piśācāśca mahābalāḥ /
MBh, 3, 260, 2.2 yaḥ sa viśravasaḥ putro daśagrīvo mahābalaḥ /
MBh, 3, 260, 3.1 sa bādhate prajāḥ sarvā viprakārair mahābalaḥ /
MBh, 3, 261, 4.1 krameṇa cāsya te putrā vyavardhanta mahaujasaḥ /
MBh, 3, 261, 9.1 lohitākṣaṃ mahābāhuṃ mattamātaṃgagāminam /
MBh, 3, 261, 9.2 dīrghabāhuṃ mahoraskaṃ nīlakuñcitamūrdhajam //
MBh, 3, 261, 14.1 cintayaṃś ca mahātejā guṇān rāmasya vīryavān /
MBh, 3, 261, 17.1 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat /
MBh, 3, 261, 39.2 praviveśa mahāraṇyaṃ śarabhaṅgāśramaṃ prati //
MBh, 3, 261, 41.2 khareṇāsīn mahad vairaṃ janasthānanivāsinā //
MBh, 3, 261, 43.1 dūṣaṇaṃ ca kharaṃ caiva nihatya sumahābalau /
MBh, 3, 262, 20.2 cakarṣa mahad adhvānaṃ rāmastaṃ bubudhe tataḥ //
MBh, 3, 262, 33.2 mama laṅkā purī nāmnā ramyā pāre mahodadheḥ //
MBh, 3, 262, 37.2 upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet //
MBh, 3, 263, 1.3 gṛdhrarājo mahāvīryaḥ sampātir yasya sodaraḥ //
MBh, 3, 263, 8.2 tatra vāso mahad divyam utsasarja manasvinī //
MBh, 3, 263, 10.1 evaṃ hṛtāyāṃ vaidehyāṃ rāmo hatvā mahāmṛgam /
MBh, 3, 263, 24.1 vane mahati tasmiṃstu rāmaḥ saumitriṇā saha /
MBh, 3, 263, 25.2 meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam /
MBh, 3, 263, 25.3 urogataviśālākṣaṃ mahodaramahāmukham //
MBh, 3, 263, 25.3 urogataviśālākṣaṃ mahodaramahāmukham //
MBh, 3, 263, 35.2 gatāsur apatad bhūmau kabandhaḥ sumahāṃs tataḥ //
MBh, 3, 263, 43.1 ityuktvāntarhito divyaḥ puruṣaḥ sa mahāprabhaḥ /
MBh, 3, 264, 21.1 hṛtadāro mahāsattvo rāmo daśarathātmajaḥ /
MBh, 3, 264, 22.1 bhrātā cāsya mahābāhuḥ saumitrir aparājitaḥ /
MBh, 3, 264, 24.1 sarva ete mahātmāno buddhimanto mahābalāḥ /
MBh, 3, 264, 35.1 kṛtacihnaṃ tu sugrīvaṃ rāmo dṛṣṭvā mahādhanuḥ /
MBh, 3, 264, 61.1 svapnā hi sumahāghorā dṛṣṭā me 'niṣṭadarśanāḥ /
MBh, 3, 264, 67.2 śvetaparvatam ārūḍhā mokṣyante 'smān mahābhayāt //
MBh, 3, 266, 7.2 tvayā saha mahābāho kiṣkindhopavane tadā //
MBh, 3, 266, 19.2 tataḥ śroṣyasi rāmeṇa sahitaḥ sumahat priyam //
MBh, 3, 266, 26.1 rakṣitaṃ vālinā yat tat sphītaṃ madhuvanaṃ mahat /
MBh, 3, 266, 37.2 śrāntāḥ kāle vyatīte sma dṛṣṭavanto mahāguhām //
MBh, 3, 266, 39.1 gatvā sumahadadhvānam ādityasya prabhāṃ tataḥ /
MBh, 3, 266, 42.2 samīpe sahyamalayau darduraṃ ca mahāgirim //
MBh, 3, 266, 44.1 anekaśatavistīrṇaṃ yojanānāṃ mahodadhim /
MBh, 3, 266, 49.3 nirdagdhapakṣaḥ patito hyaham asmin mahāgirau //
MBh, 3, 266, 51.1 sa sampātis tadā rājañśrutvā sumahad apriyam /
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
MBh, 3, 266, 57.2 tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam /
MBh, 3, 266, 65.1 avindhyo hi mahābāho rākṣaso vṛddhasaṃmataḥ /
MBh, 3, 266, 67.2 kṣiptām iṣīkāṃ kākasya citrakūṭe mahāgirau /
MBh, 3, 267, 3.2 vānarendrau mahāvīryau pṛthak pṛthag adṛśyatām //
MBh, 3, 267, 4.2 golāṅgūlo mahārāja gavākṣo bhīmadarśanaḥ //
MBh, 3, 267, 6.1 panaso nāma medhāvī vānaraḥ sumahābalaḥ /
MBh, 3, 267, 7.2 pracakarṣa mahat sainyaṃ harīṇāṃ bhīmatejasām //
MBh, 3, 267, 9.2 asaṃkhyeyā mahārāja samīyū rāmakāraṇāt //
MBh, 3, 267, 13.1 sa vānaramahālokaḥ pūrṇasāgarasaṃnibhaḥ /
MBh, 3, 267, 18.2 sumahacchālibhavanaṃ yathā sūryodayaṃ prati //
MBh, 3, 267, 19.2 yayau sumahatī senā rāghavasyārthasiddhaye //
MBh, 3, 267, 24.2 iyaṃ ca mahatī senā sāgaraścāpi dustaraḥ //
MBh, 3, 267, 31.2 mahāstrair apratihatair atyagnipavanojjvalaiḥ //
MBh, 3, 267, 51.2 bhedayāmāsa kapibhir mahānti ca bahūni ca //
MBh, 3, 268, 10.1 āha tvāṃ rāghavo rājan kosalendro mahāyaśāḥ /
MBh, 3, 268, 30.2 cikṣipur bhujavegena laṅkāmadhye mahābalāḥ //
MBh, 3, 269, 14.1 teṣāṃ balavatām āsīn mahāstrāṇāṃ samāgamaḥ /
MBh, 3, 270, 2.2 nākampata mahābāhur himavān iva susthiraḥ //
MBh, 3, 270, 3.2 abhimantrya mahāśaktiṃ cikṣepāsya śiraḥ prati //
MBh, 3, 270, 5.2 abhidudrāva dhūmrākṣo vegena mahatā kapīn //
MBh, 3, 270, 8.2 vegena mahatā rājan saṃnyavartanta sarvaśaḥ //
MBh, 3, 270, 9.1 tataḥ śabdo mahān āsīt tumulo lomaharṣaṇaḥ /
MBh, 3, 270, 18.2 dhūmrākṣaṃ ca maheṣvāsaṃ sasainyaṃ vānararṣabhaiḥ //
MBh, 3, 270, 20.1 ityevam uktvā vividhair vāditraiḥ sumahāsvanaiḥ /
MBh, 3, 270, 21.1 prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ /
MBh, 3, 270, 21.3 tato 'bravīd daśagrīvaḥ kumbhakarṇaṃ mahābalam //
MBh, 3, 270, 22.2 ya imaṃ dāruṇaṃ kālaṃ na jānīṣe mahābhayam //
MBh, 3, 270, 23.2 avamanyeha naḥ sarvān karoti kadanaṃ mahat //
MBh, 3, 270, 24.2 tāṃ mokṣayiṣurāyāto baddhvā setuṃ mahārṇave //
MBh, 3, 270, 27.2 tau tvāṃ balena mahatā sahitāvanuyāsyataḥ //
MBh, 3, 271, 2.2 abhyaghnaṃśca mahākāyair bahubhir jagatīruhaiḥ /
MBh, 3, 271, 8.1 sa mahātmā mahāvegaḥ kumbhakarṇasya mūrdhani /
MBh, 3, 271, 11.1 so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram /
MBh, 3, 271, 11.1 so 'bhipatya mahāvegaṃ rukmapuṅkhaṃ mahāśaram /
MBh, 3, 271, 13.2 kumbhakarṇo maheṣvāsaḥ pragṛhītaśilāyudhaḥ /
MBh, 3, 271, 13.3 abhidudrāva saumitrim udyamya mahatīṃ śilām //
MBh, 3, 271, 17.1 sa papāta mahāvīryo divyāstrābhihato raṇe /
MBh, 3, 271, 17.2 mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 3, 271, 22.1 mahatā śaravarṣeṇa rākṣasau so 'bhyavarṣata /
MBh, 3, 271, 23.2 saumitreś ca mahābāhoḥ samprahāraḥ sudāruṇaḥ //
MBh, 3, 271, 25.1 nīlaśca mahatā grāvṇā dūṣaṇāvarajaṃ hariḥ /
MBh, 3, 271, 25.2 pramāthinam abhidrutya pramamātha mahābalaḥ //
MBh, 3, 272, 1.3 prahastaṃ ca maheṣvāsaṃ dhūmrākṣaṃ cātitejasam //
MBh, 3, 272, 6.2 kharasyāpacitiḥ saṃkhye tāṃ gacchasva mahābhuja //
MBh, 3, 272, 11.1 tayoḥ samabhavad yuddhaṃ sumahajjayagṛddhinoḥ /
MBh, 3, 272, 13.1 tata enaṃ mahāvegair ardayāmāsa tomaraiḥ /
MBh, 3, 272, 14.2 abhidrutya mahāvegas tāḍayāmāsa mūrdhani //
MBh, 3, 272, 21.2 vivyādha sarvagātreṣu lakṣmaṇaṃ ca mahāratham //
MBh, 3, 272, 24.2 harayo viviśur vyoma pragṛhya mahatīḥ śilāḥ //
MBh, 3, 273, 7.2 gatatandrīklamau cāstāṃ kṣaṇenobhau mahārathau //
MBh, 3, 273, 10.1 idam ambhaḥ kuberas te mahārājaḥ prayacchati /
MBh, 3, 273, 12.2 cakāra netrayoḥ śaucaṃ lakṣmaṇaś ca mahāmanāḥ //
MBh, 3, 273, 29.1 mahārājye sthito dīpte na striyaṃ hantum arhasi /
MBh, 3, 274, 16.2 tad ātiṣṭha rathaṃ śīghram imam aindraṃ mahādyute //
MBh, 3, 274, 19.1 sa rāmāya mahāghoraṃ visasarja niśācaraḥ /
MBh, 3, 274, 28.2 prajajvāla mahājvālenāgninābhipariṣkṛtaḥ //
MBh, 3, 275, 2.2 āśīrbhirjayayuktābhir ānarcustaṃ mahābhujam //
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 3, 275, 5.1 tato hatvā daśagrīvaṃ laṅkāṃ rāmo mahāyaśāḥ /
MBh, 3, 275, 30.2 yakṣāṇāṃ dānavānāṃ ca maharṣīṇāṃ ca pātitaḥ //
MBh, 3, 275, 34.1 nātra śaṅkā tvayā kāryā pratīcchemāṃ mahādyute /
MBh, 3, 275, 34.2 kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha //
MBh, 3, 275, 42.2 samuttasthur mahārāja vānarā labdhacetasaḥ //
MBh, 3, 276, 1.2 evam etanmahābāho rāmeṇāmitatejasā /
MBh, 3, 276, 6.2 yuvānau ca maheṣvāsau yamau mādravatīsutau /
MBh, 3, 276, 7.2 tvam apyebhirmaheṣvāsaiḥ sahāyair devarūpibhiḥ /
MBh, 3, 277, 1.2 nātmānam anuśocāmi nemān bhrātṝn mahāmune /
MBh, 3, 277, 11.1 agnihotrāt samutthāya harṣeṇa mahatānvitā /
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 3, 278, 9.2 mahāraṇyagataścāpi tapas tepe mahāvrataḥ //
MBh, 3, 278, 11.2 aho bata mahat pāpaṃ sāvitryā nṛpate kṛtam /
MBh, 3, 278, 23.3 tasya doṣo mahān eko guṇān ākramya tiṣṭhati //
MBh, 3, 280, 8.2 evam uktvā dyumatseno virarāma mahāmanāḥ /
MBh, 3, 280, 23.2 sābhigamyābravīcchvaśrūṃ śvaśuraṃ ca mahāvratā /
MBh, 3, 280, 23.3 ayaṃ gacchati me bhartā phalāhāro mahāvanam //
MBh, 3, 281, 50.2 yathā yathā bhāṣasi dharmasaṃhitaṃ mano'nukūlaṃ supadaṃ mahārthavat /
MBh, 3, 281, 69.2 tato 'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam //
MBh, 3, 281, 84.2 tayor adṛśye mayi ca mahad duḥkhaṃ bhaviṣyati //
MBh, 3, 282, 1.2 etasminneva kāle tu dyumatseno mahāvane /
MBh, 3, 282, 11.2 vedāḥ sāṅgā mayādhītās tapo me saṃcitaṃ mahat /
MBh, 3, 282, 42.2 yathā vṛttaṃ sukhodarkam idaṃ duḥkhaṃ mahan mama //
MBh, 3, 283, 2.1 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ /
MBh, 3, 283, 2.1 tad eva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ /
MBh, 3, 283, 12.1 tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam /
MBh, 3, 283, 13.2 madrādhipasyāśvapater mālavyāṃ sumahābalam //
MBh, 3, 284, 1.2 yat tat tadā mahābrahmaṃllomaśo vākyam abravīt /
MBh, 3, 284, 3.1 kiṃ nu tad viduṣāṃ śreṣṭha karṇaṃ prati mahad bhayam /
MBh, 3, 284, 6.1 abhiprāyam atho jñātvā mahendrasya vibhāvasuḥ /
MBh, 3, 284, 6.2 kuṇḍalārthe mahārāja sūryaḥ karṇam upāgamat //
MBh, 3, 284, 10.2 bruvato 'dya mahābāho sauhṛdāt paramaṃ hitam //
MBh, 3, 284, 37.2 vṛddhān bālān dvijātīṃśca mokṣayitvā mahābhayāt //
MBh, 3, 285, 5.1 kīrtiśca jīvataḥ sādhvī puruṣasya mahādyute /
MBh, 3, 285, 7.2 bhakto 'yaṃ parayā bhaktyā mām ityeva mahābhuja /
MBh, 3, 285, 11.1 śobhase kuṇḍalābhyāṃ hi rucirābhyāṃ mahādyute /
MBh, 3, 286, 8.1 tavāpi viditaṃ deva mamāpyastrabalaṃ mahat /
MBh, 3, 286, 10.3 tvam apyenam atho brūyā vijayārthaṃ mahābala //
MBh, 3, 286, 16.1 nāhatvā hi mahābāho śatrūn eti karaṃ punaḥ /
MBh, 3, 287, 4.2 tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ //
MBh, 3, 287, 6.1 sa rājānaṃ kuntibhojam abravīt sumahātapāḥ /
MBh, 3, 287, 10.1 mama kanyā mahābrahman pṛthā nāma yaśasvinī /
MBh, 3, 287, 15.2 yad yad brūyānmahātejās tat tad deyam amatsarāt //
MBh, 3, 287, 17.1 amānayan hi mānārhān vātāpiśca mahāsuraḥ /
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 3, 288, 12.2 evam uktvā tu tāṃ kanyāṃ kuntibhojo mahāyaśāḥ /
MBh, 3, 288, 15.1 sumahatyaparādhe 'pi kṣāntiḥ kāryā dvijātibhiḥ /
MBh, 3, 289, 1.2 sā tu kanyā mahārāja brāhmaṇaṃ saṃśitavratam /
MBh, 3, 289, 11.2 tataḥ prītim avāpāgryāṃ kuntibhojo mahāmanāḥ //
MBh, 3, 290, 8.1 madhupiṅgo mahābāhuḥ kambugrīvo hasann iva /
MBh, 3, 290, 20.3 prabhāsantaṃ bhānumantaṃ mahāntaṃ yathādityaṃ rocamānaṃ tathaiva //
MBh, 3, 291, 16.2 putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ //
MBh, 3, 291, 16.2 putraś ca te mahābāhur bhaviṣyati mahāyaśāḥ //
MBh, 3, 291, 17.3 kuṇḍalī kavacī śūro mahābāhur mahābalaḥ //
MBh, 3, 291, 17.3 kuṇḍalī kavacī śūro mahābāhur mahābalaḥ //
MBh, 3, 291, 18.2 bhaviṣyati mahābāhuḥ kuṇḍalī divyavarmabhṛt /
MBh, 3, 294, 26.2 ekam evāham icchāmi ripuṃ hantuṃ mahāhave /
MBh, 3, 295, 9.1 tad ādāya gato rājaṃs tvaramāṇo mahāmṛgaḥ /
MBh, 3, 295, 9.2 āśramāt tvaritaḥ śīghraṃ plavamāno mahājavaḥ //
MBh, 3, 295, 10.1 tasya gatvā padaṃ śīghram āsādya ca mahāmṛgam /
MBh, 3, 295, 13.1 karṇinālīkanārācān utsṛjanto mahārathāḥ /
MBh, 3, 295, 14.1 teṣāṃ prayatamānānāṃ nādṛśyata mahāmṛgaḥ /
MBh, 3, 296, 24.1 nāpaśyat tatra kiṃcit sa bhūtaṃ tasmin mahāvane /
MBh, 3, 296, 35.2 amanyata mahābāhuḥ karma tad yakṣarakṣasām /
MBh, 3, 296, 39.2 samutthāya mahābāhur dahyamānena cetasā //
MBh, 3, 296, 40.1 apetajananirghoṣaṃ praviveśa mahāvanam /
MBh, 3, 296, 41.2 bhramarair upagītaṃ ca pakṣibhiś ca mahāyaśāḥ //
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 3, 297, 7.2 bhavediti mahābāhur bahudhā samacintayat //
MBh, 3, 297, 15.1 atīva te mahat karma kṛtaṃ balavatāṃ vara /
MBh, 3, 297, 16.1 viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam //
MBh, 3, 297, 16.1 viṣaheran mahāyuddhe kṛtaṃ te tan mahādbhutam //
MBh, 3, 297, 17.2 kautūhalaṃ mahajjātaṃ sādhvasaṃ cāgataṃ mama //
MBh, 3, 297, 19.3 mayaite nihatāḥ sarve bhrātaraste mahaujasaḥ //
MBh, 3, 297, 21.1 virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam /
MBh, 3, 297, 22.2 meghagambhīrayā vācā tarjayantaṃ mahābalam //
MBh, 3, 297, 29.2 kena svicchrotriyo bhavati kena svid vindate mahat /
MBh, 3, 297, 30.2 śrutena śrotriyo bhavati tapasā vindate mahat /
MBh, 3, 297, 47.3 kiṃ sviddhimasya bhaiṣajyaṃ kiṃ svid āvapanaṃ mahat //
MBh, 3, 297, 48.3 agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat //
MBh, 3, 297, 67.3 vyūḍhorasko mahābāhur nakulo yakṣa jīvatu //
MBh, 3, 298, 21.1 tṛtīyaṃ gṛhyatāṃ putra varam apratimaṃ mahat /
MBh, 3, 298, 27.1 idaṃ samutthānasamāgamaṃ mahat pituśca putrasya ca kīrtivardhanam /
MBh, 3, 299, 8.2 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā //
MBh, 3, 299, 21.1 athābravīn mahābāhur bhīmaseno mahābalaḥ /
MBh, 3, 299, 21.1 athābravīn mahābāhur bhīmaseno mahābalaḥ /
MBh, 3, 299, 22.1 avekṣayā mahārāja tava gāṇḍīvadhanvanā /
MBh, 4, 1, 2.30 atha dhaumyo 'bravīd vākyaṃ mahārthaṃ nṛpatiṃ tadā /
MBh, 4, 1, 2.39 prasādād brahmaṇo rājan diteḥ putrānmahābalān /
MBh, 4, 1, 2.59 athābravīnmahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 2.59 athābravīnmahābāhur bhīmaseno mahābalaḥ /
MBh, 4, 1, 2.61 avekṣaya mahārāja tava gāṇḍīvadhanvanā /
MBh, 4, 1, 11.4 katamasmiñjanapade mahārāja nivatsyasi /
MBh, 4, 1, 12.2 evam etanmahābāho yathā sa bhagavān prabhuḥ /
MBh, 4, 1, 24.13 hiḍimbaṃ ca mahāvīryaṃ kimmīraṃ cātipauruṣam /
MBh, 4, 1, 24.14 tvayā hatvā mahābāho vanaṃ niṣkaṇṭakaṃ kṛtam /
MBh, 4, 2, 3.1 āhariṣyāmi dārūṇāṃ nicayānmahato 'pi ca /
MBh, 4, 2, 4.1 dvipā vā balino rājan vṛṣabhā vā mahābalāḥ /
MBh, 4, 2, 5.2 ye ca tasya mahāmallāḥ samareṣvaparājitāḥ /
MBh, 4, 2, 10.1 mahābalaṃ mahābāhum ajitaṃ kurunandanam /
MBh, 4, 2, 10.1 mahābalaṃ mahābāhum ajitaṃ kurunandanam /
MBh, 4, 2, 20.5 mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave /
MBh, 4, 2, 20.7 tasmai brāhmaṇarūpāya hutāśāya mahāyaśāḥ /
MBh, 4, 2, 20.13 mahendra iva devānāṃ dānavānāṃ balir yathā /
MBh, 4, 2, 21.3 jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau /
MBh, 4, 2, 21.9 bāhū me bharataśreṣṭha mahāvyañjanalakṣitau /
MBh, 4, 3, 16.10 bhaviṣyāmi mahārāja virāṭasyeti me matiḥ /
MBh, 4, 4, 22.3 nityaṃ vipratiṣiddhaṃ tu purastād āsanaṃ mahat //
MBh, 4, 4, 27.1 yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ /
MBh, 4, 4, 27.1 yasya kopo mahābādhaḥ prasādaśca mahāphalaḥ /
MBh, 4, 5, 3.1 vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ /
MBh, 4, 5, 3.1 vidhyanto mṛgajātāni maheṣvāsā mahābalāḥ /
MBh, 4, 5, 6.10 pūrvāhṇe mṛgayāṃ gatvā vane viddhā mahāmṛgāḥ /
MBh, 4, 5, 8.4 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ /
MBh, 4, 5, 10.3 gāṇḍīvaṃ ca mahad gāḍhaṃ loke ca viditaṃ nṛṇām /
MBh, 4, 5, 11.6 ajātaśatror vacanaṃ śrutvā caiva mahāyaśāḥ /
MBh, 4, 5, 12.2 iyaṃ kūṭe manuṣyendra gahanā mahatī śamī /
MBh, 4, 5, 17.1 tad udāraṃ mahāghoṣaṃ sapatnagaṇasūdanam /
MBh, 4, 5, 18.3 dharmaputro mahātejāḥ sarvalokavaśīkaram /
MBh, 4, 5, 22.2 mādrīputro mahābāhustāmrāsyo mitabhāṣitā /
MBh, 4, 5, 24.10 śamīm āruhya mahatīṃ nikṣipāmyāyudhāni naḥ /
MBh, 4, 5, 24.25 sarvāyudhānīha mahābalāni /
MBh, 4, 5, 24.39 so 'vatīrya mahāprājñaḥ pāṇḍavaḥ satyavikramaḥ /
MBh, 4, 6, 2.1 narādhipo rāṣṭrapatiṃ yaśasvinaṃ mahāyaśāḥ kauravavaṃśavardhanaḥ /
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 8, 2.1 vāsaśca paridhāyaikaṃ kṛṣṇaṃ sumalinaṃ mahat /
MBh, 4, 8, 28.1 putrā gandharvarājasya mahāsattvasya kasyacit /
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 10, 3.2 virājamānaṃ parameṇa varcasā sutaṃ mahendrasya gajendravikramam //
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 12, 11.1 evaṃ sampādayantaste tathānyonyaṃ mahārathāḥ /
MBh, 4, 12, 12.1 atha māse caturthe tu brahmaṇaḥ sumahotsavaḥ /
MBh, 4, 12, 13.2 mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ //
MBh, 4, 12, 13.2 mahākāyā mahāvīryāḥ kālakhañjā ivāsurāḥ //
MBh, 4, 12, 15.1 teṣām eko mahān āsīt sarvamallān samāhvayat /
MBh, 4, 12, 18.2 praviveśa mahāraṅgaṃ virāṭam abhiharṣayan //
MBh, 4, 12, 20.1 tāvubhau sumahotsāhāvubhau tīvraparākramau /
MBh, 4, 12, 20.2 mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau //
MBh, 4, 12, 22.1 tam udyamya mahābāhur bhrāmayāmāsa vīryavān /
MBh, 4, 12, 23.2 pratyapiṃṣanmahābāhur mallaṃ bhuvi vṛkodaraḥ //
MBh, 4, 12, 25.2 ballavāya mahāraṅge yathā vaiśravaṇastathā //
MBh, 4, 12, 26.1 evaṃ sa subahūnmallān puruṣāṃśca mahābalān /
MBh, 4, 12, 28.2 yodhyate sma virāṭena siṃhair mattair mahābalaiḥ //
MBh, 4, 13, 1.3 mahāratheṣu channeṣu māsā daśa samatyayuḥ //
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 13, 9.2 manoharaṃ kāñcanacitrabhūṣaṇaṃ gṛhaṃ mahacchobhayatām iyaṃ mama //
MBh, 4, 13, 16.2 ayaśaḥ prāpnuyād ghoraṃ sumahat prāpnuyād bhayam //
MBh, 4, 15, 20.2 caranti loke pracchannāḥ kva nu te 'dya mahārathāḥ //
MBh, 4, 16, 5.3 duḥkhena mahatā yuktā mānasena manasvinī //
MBh, 4, 16, 6.3 upātiṣṭhata pāñcālī vāśiteva mahāgajam //
MBh, 4, 16, 7.1 sā lateva mahāśālaṃ phullaṃ gomatitīrajam /
MBh, 4, 17, 16.2 upāsate mahārājam indraprasthe yudhiṣṭhiram //
MBh, 4, 17, 18.2 dyūtajena hyanarthena mahatā samupāvṛtaḥ //
MBh, 4, 17, 27.1 atadarhaṃ mahāprājñaṃ jīvitārthe 'bhisaṃśritam /
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 18, 4.2 yodhyamānaṃ mahāvīryair imaṃ samanuśocati //
MBh, 4, 18, 8.1 tasyāṃ tathā bruvatyāṃ tu duḥkhaṃ māṃ mahad āviśat /
MBh, 4, 18, 15.2 samare nātivartante velām iva mahārṇavaḥ //
MBh, 4, 18, 25.2 na vindāmi mahābāho sahadevasya duṣkṛtam /
MBh, 4, 18, 28.2 mahābhijanasampanno vṛttavāñ śīlavān iti //
MBh, 4, 18, 32.2 vinayantaṃ javenāśvānmahārājasya paśyataḥ //
MBh, 4, 19, 16.2 bhīmadhanvā mahābāhur āste śānta ivānalaḥ //
MBh, 4, 20, 2.1 sabhāyāṃ sma virāṭasya karomi kadanaṃ mahat /
MBh, 4, 20, 9.2 patim anvacarat sītā mahāraṇyanivāsinam //
MBh, 4, 20, 15.1 vimuktena vyatītena bhīmasena mahābala /
MBh, 4, 20, 26.1 tad dharme yatamānānāṃ mahān dharmo naśiṣyati /
MBh, 4, 20, 29.2 tava caiva samakṣaṃ vai bhīmasena mahābala //
MBh, 4, 20, 34.3 bhīmaśca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca /
MBh, 4, 21, 26.2 eko niśi mahābāho kīcakaṃ taṃ niṣūdaya //
MBh, 4, 21, 40.2 praviśya ca sa tad veśma tamasā saṃvṛtaṃ mahat //
MBh, 4, 21, 47.2 ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ /
MBh, 4, 21, 56.1 taṃ hīyamānaṃ vijñāya bhīmaseno mahābalaḥ /
MBh, 4, 21, 58.1 gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ /
MBh, 4, 21, 58.2 śārdūlaḥ piśitākāṅkṣī gṛhītveva mahāmṛgam //
MBh, 4, 21, 60.2 kṛṣṇāyai darśayāmāsa bhīmaseno mahābalaḥ //
MBh, 4, 21, 61.1 uvāca ca mahātejā draupadīṃ pāṇḍunandanaḥ /
MBh, 4, 22, 13.2 vyaśrūyata mahāyuddhe bhīmaghoṣastarasvinām //
MBh, 4, 22, 17.2 ityuktvā sa mahābāhur vijajṛmbhe jighāṃsayā /
MBh, 4, 22, 23.2 sairandhrī mucyatāṃ śīghraṃ mahanno bhayam āgatam //
MBh, 4, 22, 26.2 uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm /
MBh, 4, 22, 28.2 mahāvanam iva chinnaṃ śiśye vigalitadrumam //
MBh, 4, 22, 30.1 tad dṛṣṭvā mahad āścaryaṃ narā nāryaśca saṃgatāḥ /
MBh, 4, 23, 2.1 yathā vajreṇa vai dīrṇaṃ parvatasya mahacchiraḥ /
MBh, 4, 23, 4.1 tathārūpā hi sairandhrī gandharvāśca mahābalāḥ /
MBh, 4, 23, 14.2 dadarśa rājan pāñcālī yathā mattaṃ mahādvipam //
MBh, 4, 23, 17.3 rājñaḥ kanyā virāṭasya nartayānaṃ mahābhujam //
MBh, 4, 24, 2.2 śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ //
MBh, 4, 24, 4.1 ityajalpanmahārāja parānīkaviśātanam /
MBh, 4, 24, 8.1 saṃgataṃ bhrātṛbhiścāpi trigartaiśca mahārathaiḥ /
MBh, 4, 24, 9.2 pāṇḍavānāṃ manuṣyendra tasminmahati kānane //
MBh, 4, 24, 19.1 yena trigartā nikṛtā balena mahatā nṛpa /
MBh, 4, 25, 16.1 vyālair vāpi mahāraṇye bhakṣitāḥ śūramāninaḥ /
MBh, 4, 26, 1.2 athābravīnmahāvīryo droṇastattvārthadarśivān /
MBh, 4, 27, 23.1 iṣṭadāno mahotsāhaḥ śaśvad dharmaparāyaṇaḥ /
MBh, 4, 28, 7.1 nivṛttasamayāḥ pārthā mahātmāno mahābalāḥ /
MBh, 4, 28, 7.2 mahotsāhā bhaviṣyanti pāṇḍavā hyatitejasaḥ //
MBh, 4, 29, 22.2 suśarmā tu yathoddiṣṭaṃ deśaṃ yātu mahārathaḥ //
MBh, 4, 30, 1.2 tatasteṣāṃ mahārāja tatraivāmitatejasām /
MBh, 4, 30, 4.1 tato javena mahatā gopāḥ puram athāvrajat /
MBh, 4, 30, 6.1 taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam /
MBh, 4, 30, 15.1 śataśaśca tanutrāṇi yathāsvāni mahārathāḥ /
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 4, 30, 16.1 sūpaskareṣu śubhreṣu mahatsu ca mahārathāḥ /
MBh, 4, 30, 17.2 mahānubhāvo matsyasya dhvaja ucchiśriye tadā //
MBh, 4, 30, 29.2 samprayātaṃ mahārāja ninīṣantaṃ gavāṃ padam //
MBh, 4, 31, 2.2 anyonyam abhigarjanto goṣu gṛddhā mahābalāḥ //
MBh, 4, 31, 8.2 sādibhiḥ sādinaścaiva gajaiścāpi mahāgajāḥ //
MBh, 4, 31, 12.2 śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe //
MBh, 4, 31, 15.2 praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau /
MBh, 4, 31, 15.2 praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau /
MBh, 4, 31, 17.2 hayānāṃ ca śatānyatra hatvā pañca mahārathān //
MBh, 4, 31, 19.1 tau vyāvaharatāṃ tatra mahātmānau mahābalau /
MBh, 4, 32, 11.2 abhyabhāṣanmahābāhuṃ bhīmasenam ariṃdamam //
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 32, 14.3 paśya me sumahat karma yudhyataḥ saha śatrubhiḥ //
MBh, 4, 32, 16.1 suskandho 'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ /
MBh, 4, 32, 21.1 yamau ca cakrarakṣau te bhavitārau mahābalau /
MBh, 4, 32, 23.1 tānnivṛttarathān dṛṣṭvā pāṇḍavān sā mahācamūḥ /
MBh, 4, 32, 25.3 bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha //
MBh, 4, 32, 26.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 4, 32, 33.1 tasmin gṛhīte virathe trigartānāṃ mahārathe /
MBh, 4, 32, 34.1 nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ /
MBh, 4, 32, 36.2 arcayāmāsa vittena mānena ca mahārathān //
MBh, 4, 32, 42.2 punar eva mahābāhur virāṭo rājasattamaḥ /
MBh, 4, 33, 3.2 durmukho duḥsahaścaiva ye caivānye mahārathāḥ //
MBh, 4, 33, 5.2 mahatā rathavaṃśena parivārya samantataḥ //
MBh, 4, 33, 6.1 gopālānāṃ tu ghoṣeṣu hanyatāṃ tair mahārathaiḥ /
MBh, 4, 33, 6.2 ārāvaḥ sumahān āsīt saṃprahāre bhayaṃkare //
MBh, 4, 33, 16.1 pāśopadhānāṃ jyātantrīṃ cāpadaṇḍāṃ mahāsvanām /
MBh, 4, 33, 19.2 yaśo mahad avāpya tvaṃ praviśedaṃ puraṃ punaḥ //
MBh, 4, 34, 3.2 yat tad āsīnmahad yuddhaṃ tatra me sārathir hataḥ //
MBh, 4, 34, 4.2 tvarāvān adya yātvāhaṃ samucchritamahādhvajam //
MBh, 4, 34, 6.2 droṇaṃ ca saha putreṇa maheṣvāsān samāgatān //
MBh, 4, 34, 14.1 yadā tat pāvako dāvam adahat khāṇḍavaṃ mahat /
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 35, 25.1 yadyuttaro 'yaṃ saṃgrāme vijeṣyati mahārathān /
MBh, 4, 36, 5.1 tad anīkaṃ mahat teṣāṃ vibabhau sāgarasvanam /
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 36, 8.1 droṇena ca saputreṇa maheṣvāsena dhīmatā /
MBh, 4, 36, 12.2 dyutimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ //
MBh, 4, 36, 19.2 neṣyāmi tvāṃ mahābāho pṛthivyām api yudhyatām //
MBh, 4, 36, 39.2 maṇīn aṣṭau ca vaiḍūryān hemabaddhānmahāprabhān //
MBh, 4, 36, 43.2 apradhṛṣyatamaṃ ghoraṃ guptaṃ vīrair mahārathaiḥ //
MBh, 4, 37, 9.1 eṣa vīro maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 38, 6.1 atra caitanmahāvīryaṃ dhanuḥ pārthasya gāṇḍivam /
MBh, 4, 38, 7.1 vyāyāmasaham atyarthaṃ tṛṇarājasamaṃ mahat /
MBh, 4, 38, 10.2 mahatā rājaputreṇa mantrayajñavidā satā //
MBh, 4, 38, 30.2 vaiyāghrakośe nihito hemacitratsarur mahān //
MBh, 4, 38, 31.1 suphalaścitrakośaśca kiṅkiṇīsāyako mahān /
MBh, 4, 38, 35.2 vismayo me paro jāto dṛṣṭvā sarvam idaṃ mahat //
MBh, 4, 38, 42.1 mahāvīryaṃ mahad divyam etat tad dhanur uttamam /
MBh, 4, 38, 42.1 mahāvīryaṃ mahad divyam etat tad dhanur uttamam /
MBh, 4, 38, 53.2 hemapuṅkhāstriparvāṇo rājña ete mahāśarāḥ //
MBh, 4, 38, 55.1 vaiyāghrakośastu mahān bhīmasenasya sāyakaḥ /
MBh, 4, 39, 22.2 lohitākṣa mahābāho nāgarājakaropama /
MBh, 4, 40, 3.1 svastho bhava mahābuddhe paśya māṃ śatrubhiḥ saha /
MBh, 4, 40, 3.2 yudhyamānaṃ vimarde 'smin kurvāṇaṃ bhairavaṃ mahat //
MBh, 4, 40, 13.1 nāsmi klībo mahābāho paravān dharmasaṃyutaḥ /
MBh, 4, 40, 25.1 tasya vikṣipyamāṇasya dhanuṣo 'bhūnmahāsvanaḥ /
MBh, 4, 40, 25.2 yathā śailasya mahataḥ śailenaivābhijaghnuṣaḥ //
MBh, 4, 40, 26.2 bhrāntadvijaṃ khaṃ tadāsīt prakampitamahādrumam //
MBh, 4, 41, 2.1 dhvajaṃ siṃhaṃ rathāt tasmād apanīya mahārathaḥ /
MBh, 4, 41, 5.1 sapatākaṃ vicitrāṅgaṃ sopāsaṅgaṃ mahārathaḥ /
MBh, 4, 41, 7.1 svanavantaṃ mahāśaṅkhaṃ balavān arimardanaḥ /
MBh, 4, 41, 21.3 śakunāścāpasavyā no vedayanti mahad bhayam //
MBh, 4, 41, 22.2 anāhataśca niṣkrānto mahad vedayate bhayam /
MBh, 4, 42, 1.3 droṇaṃ ca rathaśārdūlaṃ kṛpaṃ ca sumahāratham //
MBh, 4, 42, 10.2 prathamaṃ tair grahītavyaṃ matsyānāṃ godhanaṃ mahat //
MBh, 4, 42, 14.1 teṣām eva mahāvīryaḥ kaścid eva puraḥsaraḥ /
MBh, 4, 42, 17.1 saṃbhrāntamanasaḥ sarve kāle hyasminmahārathāḥ /
MBh, 4, 42, 22.1 adeśikā mahāraṇye grīṣme śatruvaśaṃ gatā /
MBh, 4, 42, 26.2 naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana //
MBh, 4, 43, 8.1 eṣa caiva maheṣvāsastriṣu lokeṣu viśrutaḥ /
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 4, 43, 14.2 śaradhāro mahāmeghaḥ śamayiṣyāmi pāṇḍavam //
MBh, 4, 44, 15.1 ātmānaṃ yaḥ samudbadhya kaṇṭhe baddhvā mahāśilām /
MBh, 4, 45, 12.1 mūlam eṣāṃ mahat kṛttaṃ sārārthī candanaṃ yathā /
MBh, 4, 46, 5.2 ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam //
MBh, 4, 48, 1.2 tathā vyūḍheṣvanīkeṣu kauraveyair mahārathaiḥ /
MBh, 4, 48, 3.2 mahāratham anuprāptaṃ dṛṣṭvā gāṇḍīvadhanvinam //
MBh, 4, 48, 10.2 bhīṣmaḥ kṛpaśca karṇaśca maheṣvāsā vyavasthitāḥ //
MBh, 4, 49, 7.2 pratyudyayur bhāratam āpatantaṃ mahārathāḥ karṇam abhīpsamānāḥ //
MBh, 4, 49, 14.2 cakampire vātavaśena kāle prakampitānīva mahāvanāni //
MBh, 4, 49, 19.2 pragṛhya dantāviva nāgarājo maharṣabhaṃ vyāghra ivābhyadhāvat //
MBh, 4, 50, 9.2 ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ //
MBh, 4, 50, 19.1 mahato rathavaṃśasya nānādhvajapatākinaḥ /
MBh, 4, 51, 4.1 tad devayakṣagandharvamahoragasamākulam /
MBh, 4, 51, 5.2 tacca ghoraṃ mahad yuddhaṃ bhīṣmārjunasamāgame //
MBh, 4, 51, 8.2 gandharvā rākṣasāḥ sarpāḥ pitaraśca maharṣibhiḥ //
MBh, 4, 52, 1.2 etasminn antare tatra mahāvīryaparākramaḥ /
MBh, 4, 52, 1.3 ājagāma mahāsattvaḥ kṛpaḥ śastrabhṛtāṃ varaḥ /
MBh, 4, 52, 1.4 arjunaṃ prati saṃyoddhuṃ yuddhārthī sa mahārathaḥ //
MBh, 4, 52, 2.1 tau rathau sūryasaṃkāśau yotsyamānau mahābalau /
MBh, 4, 52, 5.2 diśaḥ saṃchādayan bāṇaiḥ pradiśaśca mahārathaḥ //
MBh, 4, 52, 18.2 viyadgatāṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ /
MBh, 4, 52, 20.1 tataḥ pārtho mahātejā viśikhān agnitejasaḥ /
MBh, 4, 52, 22.1 tribhistriveṇuṃ samare dvābhyām akṣau mahābalaḥ /
MBh, 4, 52, 28.2 apājahrur mahāvegāḥ kuntīputrād dhanaṃjayāt //
MBh, 4, 53, 3.1 dīrghabāhur mahātejā balarūpasamanvitaḥ /
MBh, 4, 53, 13.1 samāśliṣṭau tadānyonyaṃ droṇapārthau mahābalau /
MBh, 4, 53, 13.2 dṛṣṭvā prākampata muhur bharatānāṃ mahad balam //
MBh, 4, 53, 14.2 rathaṃ rathena droṇasya samāsādya mahārathaḥ //
MBh, 4, 53, 15.1 abhivādya mahābāhuḥ sāntvapūrvam idaṃ vacaḥ /
MBh, 4, 53, 24.1 vīrau tāvapi saṃrabdhau saṃnikṛṣṭau mahārathau /
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 53, 27.1 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ /
MBh, 4, 53, 27.1 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ /
MBh, 4, 53, 27.1 pārthaṃ ca sa mahābāhur mahāvegair mahārathaḥ /
MBh, 4, 53, 34.3 mahān abhūt tataḥ śabdo vaṃśānām iva dahyatām //
MBh, 4, 53, 38.1 evaṃ tau svarṇavikṛtān vimuñcantau mahāśarān /
MBh, 4, 53, 46.1 divyānyastrāṇi muñcantaṃ bhāradvājaṃ mahāraṇe /
MBh, 4, 53, 49.1 evaṃ śūrau maheṣvāsau visṛjantau śitāñ śarān /
MBh, 4, 53, 52.1 bāhubhiśca sakeyūrair vicitraiśca mahārathaiḥ /
MBh, 4, 53, 56.1 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam /
MBh, 4, 53, 56.2 jetāraṃ devadaityānāṃ sarpāṇāṃ ca mahāratham //
MBh, 4, 53, 63.2 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha //
MBh, 4, 53, 65.1 tato vṛndena mahatā rathānāṃ rathayūthapaḥ /
MBh, 4, 53, 68.1 āvṛtya tu mahābāhur yato drauṇistato hayān /
MBh, 4, 54, 1.3 śarajālena mahatā varṣamāṇam ivāmbudam //
MBh, 4, 54, 2.1 tayor devāsurasamaḥ saṃnipāto mahān abhūt /
MBh, 4, 54, 4.1 mahāṃścaṭacaṭāśabdo yodhayor hanyamānayoḥ /
MBh, 4, 54, 6.1 tato drauṇir mahāvīryaḥ pārthasya vicariṣyataḥ /
MBh, 4, 54, 8.1 tataḥ pārtho mahābāhuḥ prahasya svanavat tadā /
MBh, 4, 54, 10.2 raṇamadhye dvayor eva sumahallomaharṣaṇam //
MBh, 4, 54, 15.1 tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā /
MBh, 4, 54, 15.2 avākṣipat tataḥ śabdo hāhākāro mahān abhūt //
MBh, 4, 54, 19.1 utsṛjya ca mahābāhur droṇaputraṃ dhanaṃjayaḥ /
MBh, 4, 55, 16.2 śaravarṣeṇa mahatā varṣamāṇa ivāmbudaḥ //
MBh, 4, 55, 20.1 tataḥ pārtho mahābāhuḥ karṇasya dhanur achinat /
MBh, 4, 55, 23.1 athāpareṇa bāṇena jvalitena mahābhujaḥ /
MBh, 4, 55, 25.2 tato 'rjuna upākrośad uttaraśca mahārathaḥ //
MBh, 4, 56, 17.1 tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān /
MBh, 4, 56, 28.2 kirīṭamālī kaunteyo labdhalakṣo mahābalaḥ //
MBh, 4, 57, 1.2 atha saṃgamya sarve tu kauravāṇāṃ mahārathāḥ /
MBh, 4, 57, 2.1 sa sāyakamayair jālaiḥ sarvatastānmahārathān /
MBh, 4, 57, 3.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 4, 57, 7.2 tāmrarājatalohānāṃ prādurāsīnmahāsvanaḥ //
MBh, 4, 57, 10.2 trastāni sarvabhūtāni vyagacchanta mahāhavāt //
MBh, 4, 57, 16.1 vitrāsayitvā tat sainyaṃ drāvayitvā mahārathān /
MBh, 4, 57, 18.2 mahārathamahādvīpāṃ śaṅkhadundubhinisvanām /
MBh, 4, 57, 18.2 mahārathamahādvīpāṃ śaṅkhadundubhinisvanām /
MBh, 4, 57, 18.3 cakāra mahatīṃ pārtho nadīm uttaraśoṇitām //
MBh, 4, 58, 3.2 pratyudyayau mahārāja samastān vānaradhvajaḥ //
MBh, 4, 58, 4.2 taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam //
MBh, 4, 58, 4.2 taṃ mahāstrair mahāvīryaṃ parivārya dhanaṃjayam //
MBh, 4, 58, 8.1 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ /
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 19.2 ācāryapravarād vāpi bhāradvājānmahābalāt //
MBh, 4, 59, 20.2 cakṣūṃṣi sarvabhūtānāṃ mohayantau mahābalau //
MBh, 4, 59, 22.2 sādhu pārtha mahābāho sādhu bhīṣmeti cābruvan //
MBh, 4, 59, 23.1 nedaṃ yuktaṃ manuṣyeṣu yo 'yaṃ saṃdṛśyate mahān /
MBh, 4, 59, 23.2 mahāstrāṇāṃ saṃprayogaḥ samare bhīṣmapārthayoḥ //
MBh, 4, 59, 25.2 samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ /
MBh, 4, 59, 25.2 samādāya mahābāhuḥ sajyaṃ cakre mahābalaḥ /
MBh, 4, 59, 26.2 cikṣepa sumahātejāstathā bhīṣmaśca pāṇḍave //
MBh, 4, 59, 36.2 paurāṇānāṃ mahāstrāṇāṃ vicitro 'yaṃ samāgamaḥ //
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 4, 59, 44.2 upadeśam anusmṛtya rakṣamāṇo mahāratham //
MBh, 4, 60, 7.1 tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ /
MBh, 4, 60, 8.2 ākarṇapūrṇena dṛḍhāyasena bāṇena vivyādha mahājavena //
MBh, 4, 61, 1.2 āhūyamānastu sa tena saṃkhye mahāmanā dhṛtarāṣṭrasya putraḥ /
MBh, 4, 61, 2.1 so 'mṛṣyamāṇo vacasābhimṛṣṭo mahārathenātirathastarasvī /
MBh, 4, 61, 4.2 duryodhanaṃ paścimato 'bhyarakṣat pārthānmahābāhur adhijyadhanvā //
MBh, 4, 61, 9.2 gāṇḍīvaghoṣeṇa manāṃsi teṣāṃ mahābalaḥ pravyathayāṃcakāra //
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 4, 61, 15.2 vastrāṇyupādāya mahārathānāṃ tūrṇaṃ punaḥ svaṃ ratham āruroha //
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 4, 62, 1.3 samānayāmāsa tadā virāṭasya dhanaṃ mahat //
MBh, 4, 62, 8.2 gokulāni mahābāho vīra gopālakaiḥ saha //
MBh, 4, 63, 2.2 aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ //
MBh, 4, 63, 11.1 tasmād gacchantu me yodhā balena mahatā vṛtāḥ /
MBh, 4, 63, 28.2 purād virāṭasya mahābalasya pratyudyayuḥ putram anantavīryam //
MBh, 4, 63, 29.2 matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt /
MBh, 4, 63, 34.2 sa rājyaṃ sumahat sphītaṃ bhrātṝṃśca tridaśopamān //
MBh, 4, 63, 41.3 duryodhanaśca rājendra tathānye ca mahārathāḥ //
MBh, 4, 63, 53.1 etasya hi mahābāho vratam etat samāhitam /
MBh, 4, 64, 8.2 sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ //
MBh, 4, 64, 9.2 balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt //
MBh, 4, 64, 18.1 parvataṃ yo 'bhividhyeta rājaputro maheṣubhiḥ /
MBh, 4, 64, 23.2 prabhagnam abravīd bhītaṃ rājaputraṃ mahābalam //
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 4, 64, 30.2 kva sa vīro mahābāhur devaputro mahāyaśāḥ /
MBh, 4, 64, 31.1 icchāmi tam ahaṃ draṣṭum arcituṃ ca mahābalam /
MBh, 4, 65, 2.2 abhipadmā yathā nāgā bhrājamānā mahārathāḥ //
MBh, 4, 65, 15.2 vaiśyān iva mahārāja vivaśān svavaśān api //
MBh, 4, 65, 18.2 mahāprasādo brahmaṇyaḥ satyavādī ca pārthivaḥ //
MBh, 4, 65, 21.1 evaṃyukto mahārājaḥ pāṇḍavaḥ pārthivarṣabhaḥ /
MBh, 4, 66, 3.3 eṣa bhīmo mahābāhur bhīmavegaparākramaḥ //
MBh, 4, 66, 6.2 gosaṃkhyaḥ sahadevaśca mādrīputrau mahārathau //
MBh, 4, 66, 9.1 arjuno 'haṃ mahārāja vyaktaṃ te śrotram āgataḥ /
MBh, 4, 66, 10.1 uṣitāḥ sma mahārāja sukhaṃ tava niveśane /
MBh, 4, 66, 13.1 anena viddho mātaṅgo mahān ekeṣuṇā hataḥ /
MBh, 4, 67, 9.1 abhimanyur mahābāhuḥ putro mama viśāṃ pate /
MBh, 4, 67, 17.1 akṣauhiṇyā ca tejasvī yajñaseno mahābalaḥ /
MBh, 4, 67, 23.2 anvayur vṛṣṇiśārdūlaṃ vāsudevaṃ mahādyutim //
MBh, 4, 67, 30.2 sutām iva mahendrasya puraskṛtyopatasthire //
MBh, 4, 67, 32.1 tatrātiṣṭhan mahārājo rūpam indrasya dhārayan /
MBh, 4, 67, 37.1 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 5, 1, 7.1 tathopaviṣṭeṣu mahāratheṣu vibhrājamānāmbarabhūṣaṇeṣu /
MBh, 5, 1, 9.2 te rājasiṃhāḥ sahitā hyaśṛṇvan vākyaṃ mahārthaṃ ca mahodayaṃ ca //
MBh, 5, 1, 15.2 mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam //
MBh, 5, 2, 5.1 sa bhīṣmam āmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam /
MBh, 5, 3, 3.1 ekasminn eva jāyete kule klībamahārathau /
MBh, 5, 3, 17.1 yamau ca dṛḍhadhanvānau yamakalpau mahādyutī /
MBh, 5, 3, 19.1 saubhadraṃ ca maheṣvāsam amarair api duḥsaham /
MBh, 5, 4, 1.2 evam etanmahābāho bhaviṣyati na saṃśayaḥ /
MBh, 5, 4, 10.2 mahaddhi kāryaṃ voḍhavyam iti me vartate matiḥ //
MBh, 5, 4, 14.2 supārśvaśca subāhuśca pauravaśca mahārathaḥ //
MBh, 5, 4, 21.1 mahāvīraśca kadruśca nikarastumulaḥ krathaḥ /
MBh, 5, 5, 1.3 arthasiddhikaraṃ rājñaḥ pāṇḍavasya mahaujasaḥ //
MBh, 5, 5, 8.2 na bhavet kurupāṇḍūnāṃ saubhrātreṇa mahān kṣayaḥ //
MBh, 5, 5, 14.2 samājagmur mahīpālāḥ samprahṛṣṭā mahābalāḥ //
MBh, 5, 5, 15.1 tacchrutvā pāṇḍuputrāṇāṃ samāgacchanmahad balam /
MBh, 5, 7, 3.2 balena nātimahatā dvārakām abhyayāt purīm //
MBh, 5, 7, 7.1 tataḥ kirīṭī tasyānu praviveśa mahāmanāḥ /
MBh, 5, 7, 16.1 matsaṃhananatulyānāṃ gopānām arbudaṃ mahat /
MBh, 5, 7, 21.2 tato 'bhyayād bhīmabalo rauhiṇeyaṃ mahābalam //
MBh, 5, 8, 1.2 śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ /
MBh, 5, 8, 1.3 abhyayāt pāṇḍavān rājan saha putrair mahārathaiḥ //
MBh, 5, 8, 6.1 tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham /
MBh, 5, 8, 6.1 tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham /
MBh, 5, 8, 16.1 sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā /
MBh, 5, 8, 22.1 duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai /
MBh, 5, 8, 23.1 viditaṃ te mahārāja lokatattvaṃ narādhipa /
MBh, 5, 8, 26.1 bhavān iha mahārāja vāsudevasamo yudhi /
MBh, 5, 8, 34.1 jaṭāsurāt parikleśaḥ kīcakācca mahādyute /
MBh, 5, 8, 37.2 anubhūtaṃ mahad duḥkhaṃ devarājena bhārata //
MBh, 5, 9, 3.1 tvaṣṭā prajāpatir hyāsīd devaśreṣṭho mahātapāḥ /
MBh, 5, 9, 4.1 aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ /
MBh, 5, 9, 6.2 tapo 'tapyanmahat tīvraṃ suduścaram ariṃdama //
MBh, 5, 9, 8.1 kathaṃ sajjeta bhogeṣu na ca tapyenmahat tapaḥ /
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 9, 16.1 viceruḥ saṃpraharṣaṃ ca nābhyagacchanmahātapāḥ /
MBh, 5, 9, 26.2 mahāskandho bhṛśaṃ hyeṣa paraśur na tariṣyati /
MBh, 5, 9, 31.3 śatrur eṣa mahāvīryo vajreṇa nihato mayā //
MBh, 5, 9, 34.2 etacchrutvā tu takṣā sa mahendravacanaṃ tadā /
MBh, 5, 9, 42.2 lokāḥ paśyantu me vīryaṃ tapasaśca balaṃ mahat /
MBh, 5, 9, 43.1 upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ /
MBh, 5, 9, 45.2 saṃkruddhayor mahāghoraṃ prasaktaṃ kurusattama //
MBh, 5, 9, 47.2 asṛjaṃste mahāsattvā jṛmbhikāṃ vṛtranāśinīm //
MBh, 5, 10, 5.3 śaraṇyaṃ śaraṇaṃ devaṃ jagmur viṣṇuṃ mahābalam //
MBh, 5, 10, 7.2 baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ //
MBh, 5, 10, 15.1 samīpam etya ca tadā sarva eva mahaujasaḥ /
MBh, 5, 10, 18.2 yudhyatoścāpi vāṃ kālo vyatītaḥ sumahān iha //
MBh, 5, 10, 20.1 ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ /
MBh, 5, 10, 24.2 mahārthavat satpuruṣeṇa saṃgataṃ tasmāt santaṃ na jighāṃseta dhīraḥ //
MBh, 5, 10, 27.2 maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ /
MBh, 5, 10, 27.2 maharṣivacanaṃ śrutvā tān uvāca mahādyutiḥ /
MBh, 5, 10, 33.1 sa kadācit samudrānte tam apaśyanmahāsuram /
MBh, 5, 10, 35.1 yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram /
MBh, 5, 10, 35.2 mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati //
MBh, 5, 10, 35.2 mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati //
MBh, 5, 10, 40.2 ṛṣayaśca mahendraṃ tam astuvan vividhaiḥ stavaiḥ //
MBh, 5, 10, 42.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
MBh, 5, 10, 45.2 devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ //
MBh, 5, 12, 2.2 trastaṃ sāsuragandharvaṃ sakiṃnaramahoragam //
MBh, 5, 12, 12.1 te tvāṃ devāḥ sagandharvā ṛṣayaśca mahādyute /
MBh, 5, 12, 13.1 indrād viśiṣṭo nahuṣo devarājo mahādyutiḥ /
MBh, 5, 12, 15.2 śaraṇāgatāsmi te brahmaṃstrāhi māṃ mahato bhayāt //
MBh, 5, 13, 16.1 tatrāśvamedhaḥ sumahānmahendrasya mahātmanaḥ /
MBh, 5, 14, 6.2 āsasāda mahādvīpaṃ nānādrumalatāvṛtam //
MBh, 5, 14, 14.3 jahi raudraṃ mahābāho nahuṣaṃ pāpaniścayam //
MBh, 5, 15, 12.1 vahantu tvāṃ mahārāja ṛṣayaḥ saṃgatā vibho /
MBh, 5, 15, 24.2 adharmajño maharṣīṇāṃ vāhanācca hataḥ śubhe //
MBh, 5, 15, 26.2 bṛhaspatir mahātejā devarājopalabdhaye //
MBh, 5, 15, 30.2 tam abravīd devagurur apo viśa mahādyute //
MBh, 5, 15, 31.3 śaraṇaṃ tvāṃ prapanno 'smi svasti te 'stu mahādyute //
MBh, 5, 16, 14.1 mahāsuro hataḥ śakra namucir dāruṇastvayā /
MBh, 5, 16, 18.1 pāhi devān salokāṃśca mahendra balam āpnuhi /
MBh, 5, 16, 20.1 kiṃ kāryam avaśiṣṭaṃ vo hatastvāṣṭro mahāsuraḥ /
MBh, 5, 16, 20.2 vṛtraśca sumahākāyo grastuṃ lokān iyeṣa yaḥ //
MBh, 5, 16, 23.2 devā bhītāḥ śakram akāmayanta tvayā tyaktaṃ mahad aindraṃ padaṃ tat /
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 16, 31.1 indro 'bravīd bhavatu bhavān apāṃ patir yamaḥ kuberaśca mahābhiṣekam /
MBh, 5, 16, 32.2 tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau //
MBh, 5, 16, 33.1 evaṃ saṃcintya bhagavānmahendraḥ pākaśāsanaḥ /
MBh, 5, 17, 4.2 svāgataṃ te maharṣe 'stu prīto 'haṃ darśanāt tava /
MBh, 5, 17, 10.3 pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ //
MBh, 5, 17, 15.2 daśa varṣasahasrāṇi sarparūpadharo mahān /
MBh, 5, 17, 17.2 jitendriyo jitāmitraḥ stūyamāno maharṣibhiḥ //
MBh, 5, 17, 18.2 tato devā bhṛśaṃ tuṣṭā maharṣigaṇasaṃvṛtāḥ /
MBh, 5, 18, 2.1 pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ /
MBh, 5, 18, 2.1 pāvakaśca mahātejā maharṣiśca bṛhaspatiḥ /
MBh, 5, 18, 4.1 sa sametya mahendrāṇyā devarājaḥ śatakratuḥ /
MBh, 5, 18, 8.2 vyasarjayanmahārāja devarājaḥ śatakratuḥ //
MBh, 5, 18, 11.1 nātra manyustvayā kāryo yat kliṣṭo 'si mahāvane /
MBh, 5, 18, 22.2 pratyuvāca mahābāhur madrarājam idaṃ vacaḥ //
MBh, 5, 19, 1.2 yuyudhānastato vīraḥ sātvatānāṃ mahārathaḥ /
MBh, 5, 19, 1.3 mahatā caturaṅgeṇa balenāgād yudhiṣṭhiram //
MBh, 5, 19, 2.1 tasya yodhā mahāvīryā nānādeśasamāgatāḥ /
MBh, 5, 19, 8.1 māgadhaśca jayatseno jārāsaṃdhir mahābalaḥ /
MBh, 5, 19, 11.2 śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ //
MBh, 5, 19, 23.2 mahīpālo mahāvīryair dakṣiṇāpathavāsibhiḥ //
MBh, 5, 19, 24.1 āvantyau ca mahīpālau mahābalasusaṃvṛtau /
MBh, 5, 20, 9.2 vāsitāśca mahāraṇye varṣāṇīha trayodaśa //
MBh, 5, 20, 17.2 sātyakir bhīmasenaśca yamau ca sumahābalau //
MBh, 5, 20, 18.2 ekataśca mahābāhur bahurūpo dhanaṃjayaḥ //
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 20, 19.2 evam eva mahābāhur vāsudevo mahādyutiḥ //
MBh, 5, 21, 1.2 tasya tad vacanaṃ śrutvā prajñāvṛddho mahādyutiḥ /
MBh, 5, 21, 6.1 kirīṭī balavān pārthaḥ kṛtāstraśca mahābalaḥ /
MBh, 5, 22, 19.1 avaruddhā balinaḥ kekayebhyo maheṣvāsā bhrātaraḥ pañca santi /
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 23, 8.1 pitāmaho naḥ sthaviro manasvī mahāprājñaḥ sarvadharmopapannaḥ /
MBh, 5, 23, 9.2 mahārājo bāhlikaḥ prātipeyaḥ kaccid vidvān kuśalī sūtaputra //
MBh, 5, 23, 10.2 droṇaḥ saputraśca kṛpaśca vipro maheṣvāsāḥ kaccid ete 'pyarogāḥ //
MBh, 5, 23, 11.1 mahāprājñāḥ sarvaśāstrāvadātā dhanurbhṛtāṃ mukhyatamāḥ pṛthivyām /
MBh, 5, 23, 12.2 yeṣāṃ rāṣṭre nivasati darśanīyo maheṣvāsaḥ śīlavān droṇaputraḥ //
MBh, 5, 23, 13.1 vaiśyāputraḥ kuśalī tāta kaccin mahāprājño rājaputro yuyutsuḥ /
MBh, 5, 23, 23.2 vāmenāsyan dakṣiṇenaiva yo vai mahābalaṃ kaccid enaṃ smaranti //
MBh, 5, 24, 6.2 senāṃ varṣantau śaravarṣair ajasraṃ mahārathau samare duṣprakampyau //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 26, 5.3 saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhir dhṛtarāṣṭrasya rājñaḥ //
MBh, 5, 26, 19.1 āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 26, 20.2 āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavad dvīpa eṣām //
MBh, 5, 27, 1.3 mahāsrāvaṃ jīvitaṃ cāpyanityaṃ saṃpaśya tvaṃ pāṇḍava mā vinīnaśaḥ //
MBh, 5, 27, 3.1 alpakālaṃ jīvitaṃ yanmanuṣye mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca /
MBh, 5, 27, 6.1 dharmaṃ kṛtvā karmaṇāṃ tāta mukhyaṃ mahāpratāpaḥ saviteva bhāti /
MBh, 5, 27, 12.2 kṛtaṃ tvayā pāralokyaṃ ca kāryaṃ puṇyaṃ mahat sadbhir anupraśastam //
MBh, 5, 27, 19.1 mahāsahāyaḥ pratapan balasthaḥ puraskṛto vāsudevārjunābhyām /
MBh, 5, 27, 23.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 28, 9.2 nānāvidhāṃścaiva mahābalāṃśca rājanyabhojān anuśāsti kṛṣṇaḥ //
MBh, 5, 28, 10.2 mahāyaśāḥ keśavastad bravītu vāsudevastūbhayor arthakāmaḥ //
MBh, 5, 28, 12.2 manasvinaḥ satyaparākramāśca mahābalā yādavā bhogavantaḥ //
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 29, 41.2 puṇyaṃ ca me syāccaritaṃ mahodayaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 29, 45.1 suyodhano manyumayo mahādrumaḥ skandhaḥ karṇaḥ śakunistasya śākhāḥ /
MBh, 5, 29, 46.1 yudhiṣṭhiro dharmamayo mahādrumaḥ skandho 'rjuno bhīmaseno 'sya śākhāḥ /
MBh, 5, 29, 49.2 na latā vardhate jātu anāśritya mahādrumam //
MBh, 5, 30, 12.1 śāradvatasyāvasathaṃ sma gatvā mahārathasyāstravidāṃ varasya /
MBh, 5, 30, 16.2 maheṣvāsaḥ śūratamaḥ kurūṇāṃ duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 17.1 vṛndārakaṃ kavim artheṣvamūḍhaṃ mahāprajñaṃ sarvadharmopapannam /
MBh, 5, 30, 21.2 maheṣvāso rathinām uttamo yaḥ sahāmātyaḥ kuśalaṃ tasya pṛccheḥ //
MBh, 5, 30, 25.1 hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ /
MBh, 5, 30, 26.2 āyavyayaṃ ye gaṇayanti yuktā arthāṃśca ye mahataścintayanti //
MBh, 5, 30, 45.2 dharmastu nityo mama dharma eva mahābalaḥ śatrunibarhaṇāya //
MBh, 5, 31, 4.1 gāvalgaṇe kurūn gatvā dhṛtarāṣṭraṃ mahābalam /
MBh, 5, 31, 20.2 śāntir no 'stu mahāprājña jñātibhiḥ saha saṃjaya //
MBh, 5, 32, 6.2 tataḥ praviśyānumate nṛpasya mahad veśma prājñaśūrāryaguptam /
MBh, 5, 32, 16.2 adharmaśabdaśca mahān pṛthivyāṃ nedaṃ karma tvatsamaṃ bhāratāgrya //
MBh, 5, 33, 1.2 dvāḥsthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ /
MBh, 5, 33, 2.2 īśvarastvāṃ mahārājo mahāprājña didṛkṣati //
MBh, 5, 33, 2.2 īśvarastvāṃ mahārājo mahāprājña didṛkṣati //
MBh, 5, 33, 5.2 praveśaya mahāprājñaṃ viduraṃ dīrghadarśinam /
MBh, 5, 33, 6.2 praviśāntaḥpuraṃ kṣattar mahārājasya dhīmataḥ /
MBh, 5, 33, 8.1 viduro 'haṃ mahāprājña samprāptastava śāsanāt /
MBh, 5, 33, 14.1 kaccid etair mahādoṣair na spṛṣṭo 'si narādhipa /
MBh, 5, 33, 39.1 arthaṃ mahāntam āsādya vidyām aiśvaryam eva vā /
MBh, 5, 33, 58.1 catvāri rājñā tu mahābalena varjyānyāhuḥ paṇḍitastāni vidyāt /
MBh, 5, 33, 60.1 catvāryāha mahārāja sadyaskāni bṛhaspatiḥ /
MBh, 5, 33, 74.2 mahacca daṇḍapāruṣyam arthadūṣaṇam eva ca //
MBh, 5, 33, 79.1 samāgamaśca sakhibhir mahāṃścaiva dhanāgamaḥ /
MBh, 5, 33, 101.2 atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ //
MBh, 5, 34, 21.1 kāṃścid arthānnaraḥ prājño laghumūlān mahāphalān /
MBh, 5, 35, 45.1 etān guṇāṃstāta mahānubhāvān eko guṇaḥ saṃśrayate prasahya /
MBh, 5, 35, 53.2 sa kṛcchraṃ mahad āpnoti nacirāt pāpam ācaran //
MBh, 5, 36, 2.1 carantaṃ haṃsarūpeṇa maharṣiṃ saṃśitavratam /
MBh, 5, 36, 2.2 sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā //
MBh, 5, 36, 3.1 sādhyā devā vayam asmo maharṣe dṛṣṭvā bhavantaṃ na śaknumo 'numātum /
MBh, 5, 36, 21.2 na tveva samyag labhate praśaṃsāṃ na vṛttam āpnoti mahākulānām //
MBh, 5, 36, 22.2 mahākulānāṃ spṛhayanti devā dharmārthavṛddhāśca bahuśrutāśca /
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 36, 23.3 yeṣvevaite sapta guṇā bhavanti samyag vṛttāstāni mahākulāni //
MBh, 5, 36, 24.2 ye kīrtim icchanti kule viśiṣṭāṃ tyaktānṛtāstāni mahākulāni //
MBh, 5, 36, 29.2 kulasaṃkhyāṃ tu gacchanti karṣanti ca mahad yaśaḥ //
MBh, 5, 36, 33.2 pravṛttāni mahāprājña dharmiṇāṃ puṇyakarmaṇām //
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 36, 50.1 buddhyā bhayaṃ praṇudati tapasā vindate mahat /
MBh, 5, 36, 60.1 mahān apyekajo vṛkṣo balavān supratiṣṭhitaḥ /
MBh, 5, 36, 66.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 37, 31.1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MBh, 5, 37, 52.1 mahate yo 'pakārāya narasya prabhavennaraḥ /
MBh, 5, 37, 56.1 agnistejo mahalloke gūḍhastiṣṭhati dāruṣu /
MBh, 5, 37, 59.2 na latā vardhate jātu mahādrumam anāśritā //
MBh, 5, 38, 21.2 teṣām evānanuṣṭhānaṃ paścāttāpakaraṃ mahat //
MBh, 5, 38, 43.2 āhitaṃ bhārataiśvaryaṃ tvayā duryodhane mahat //
MBh, 5, 39, 5.1 na sa kṣayo mahārāja yaḥ kṣayo vṛddhim āvahet /
MBh, 5, 39, 10.1 sadoṣaṃ darśanaṃ yeṣāṃ saṃvāse sumahad bhayam /
MBh, 5, 39, 10.2 arthādāne mahān doṣaḥ pradāne ca mahad bhayam //
MBh, 5, 39, 10.2 arthādāne mahān doṣaḥ pradāne ca mahad bhayam //
MBh, 5, 39, 11.2 yuktāścānyair mahādoṣair ye narāstān vivarjayet //
MBh, 5, 39, 44.2 mahān bhavatyanirviṇṇaḥ sukhaṃ cātyantam aśnute //
MBh, 5, 40, 2.1 mahāntam apyartham adharmayuktaṃ yaḥ saṃtyajatyanupākruṣṭa eva /
MBh, 5, 40, 11.1 idaṃ ca tvāṃ sarvaparaṃ bravīmi puṇyaṃ padaṃ tāta mahāviśiṣṭam /
MBh, 5, 40, 13.1 mahābalān paśya mahānubhāvān praśāsya bhūmiṃ dhanadhānyapūrṇām /
MBh, 5, 40, 13.1 mahābalān paśya mahānubhāvān praśāsya bhūmiṃ dhanadhānyapūrṇām /
MBh, 5, 40, 17.1 asmāl lokād ūrdhvam amuṣya cādho mahat tamastiṣṭhati hyandhakāram /
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 5, 41, 3.2 pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ //
MBh, 5, 43, 12.2 yajñaśca dānaṃ ca dhṛtiḥ śrutaṃ ca mahāvratā dvādaśa brāhmaṇasya //
MBh, 5, 43, 25.4 evaṃ vedam anutsādya prajñāṃ mahati kurvate //
MBh, 5, 44, 22.2 aṇīyarūpaṃ kṣuradhārayā tan mahacca rūpaṃ tvapi parvatebhyaḥ //
MBh, 5, 44, 24.1 anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti /
MBh, 5, 45, 1.2 yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ /
MBh, 5, 45, 1.2 yat tacchukraṃ mahajjyotir dīpyamānaṃ mahad yaśaḥ /
MBh, 5, 45, 4.2 tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ /
MBh, 5, 45, 23.1 yathodapāne mahati sarvataḥ saṃplutodake /
MBh, 5, 46, 7.1 viduraśca mahāprājño yuyutsuśca mahārathaḥ /
MBh, 5, 46, 7.1 viduraśca mahāprājño yuyutsuśca mahārathaḥ /
MBh, 5, 46, 11.1 te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ /
MBh, 5, 47, 15.1 mahāsiṃho gāva iva praviśya gadāpāṇir dhārtarāṣṭrān upetya /
MBh, 5, 47, 16.1 mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī /
MBh, 5, 47, 25.1 mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram /
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 47, 27.1 yadā draṣṭā draupadeyānmaheṣūñ śūrān kṛtāstrān rathayuddhakovidān /
MBh, 5, 47, 31.1 vṛddhau virāṭadrupadau mahārathau pṛthak camūbhyām abhivartamānau /
MBh, 5, 47, 40.2 śiner naptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram //
MBh, 5, 47, 47.1 yadā maurvyāstalaniṣpeṣam ugraṃ mahāśabdaṃ vajraniṣpeṣatulyam /
MBh, 5, 47, 47.2 vidhūyamānasya mahāraṇe mayā gāṇḍīvasya śroṣyati mandabuddhiḥ //
MBh, 5, 47, 53.1 yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo 'śvagatāṃśca yodhān /
MBh, 5, 47, 63.1 vavre cāhaṃ vajrahastānmahendrād asmin yuddhe vāsudevaṃ sahāyam /
MBh, 5, 47, 65.1 sa bāhubhyāṃ sāgaram uttitīrṣen mahodadhiṃ salilasyāprameyam /
MBh, 5, 47, 74.2 mahābalo narakastatra bhaumo jahārādityā maṇikuṇḍale śubhe //
MBh, 5, 47, 78.1 tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ /
MBh, 5, 47, 81.2 evaṃrūpe vāsudeve 'prameye mahābale guṇasaṃpat sadaiva //
MBh, 5, 47, 93.2 kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca //
MBh, 5, 48, 7.3 jvalantau rocamānau ca vyāpyātītau mahābalau //
MBh, 5, 48, 8.2 ūrjitau svena tapasā mahāsattvaparākramau //
MBh, 5, 48, 17.2 atarpayanmahābāhur arjuno jātavedasam /
MBh, 5, 48, 18.1 evam etau mahāvīryau tau paśyata samāgatau /
MBh, 5, 48, 18.2 vāsudevārjunau vīrau samavetau mahārathau //
MBh, 5, 48, 32.3 dhṛtarāṣṭraṃ mahārājam ābhāṣyedaṃ vaco 'bravīt //
MBh, 5, 49, 11.2 saṃjayo 'yaṃ mahārāja mūrchitaḥ patito bhuvi /
MBh, 5, 49, 12.2 apaśyat saṃjayo nūnaṃ kuntīputrān mahārathān /
MBh, 5, 49, 13.3 dhṛtarāṣṭraṃ mahārāja sabhāyāṃ kurusaṃsadi //
MBh, 5, 49, 14.1 dṛṣṭavān asmi rājendra kuntīputrān mahārathān /
MBh, 5, 49, 14.3 śṛṇu yair hi mahārāja pāṇḍavā abhyayuñjata //
MBh, 5, 49, 16.1 yaḥ pramāṇaṃ mahārāja dharme dharmabhṛtāṃ varaḥ /
MBh, 5, 49, 34.2 maheṣvāsena raudreṇa pāṇḍavā abhyayuñjata //
MBh, 5, 49, 35.1 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ /
MBh, 5, 49, 38.1 yaḥ sa kāśipatī rājā vārāṇasyāṃ mahārathaḥ /
MBh, 5, 49, 41.1 yaścaivāpratimo vīrye dhṛṣṭaketur mahāyaśāḥ /
MBh, 5, 49, 41.2 duḥsahaḥ samare kruddhaḥ śaiśupālir mahārathaḥ /
MBh, 5, 49, 44.2 drupadaśca mahātejā balena mahatā vṛtaḥ /
MBh, 5, 49, 44.2 drupadaśca mahātejā balena mahatā vṛtaḥ /
MBh, 5, 50, 1.2 sarva ete mahotsāhā ye tvayā parikīrtitāḥ /
MBh, 5, 50, 2.1 bhīmasenāddhi me bhūyo bhayaṃ saṃjāyate mahat /
MBh, 5, 50, 4.1 na hi tasya mahābāhoḥ śakrapratimatejasaḥ /
MBh, 5, 50, 5.2 anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ //
MBh, 5, 50, 6.1 mahāvego mahotsāho mahābāhur mahābalaḥ /
MBh, 5, 50, 6.1 mahāvego mahotsāho mahābāhur mahābalaḥ /
MBh, 5, 50, 6.1 mahāvego mahotsāho mahābāhur mahābalaḥ /
MBh, 5, 50, 6.1 mahāvego mahotsāho mahābāhur mahābalaḥ /
MBh, 5, 50, 27.2 niyataṃ coditā dhātrā siṃheneva mahāmṛgāḥ //
MBh, 5, 50, 32.1 vīthīṃ kurvanmahābāhur drāvayanmama vāhinīm /
MBh, 5, 50, 35.2 pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya //
MBh, 5, 50, 37.1 yena rājā mahāvīryaḥ praviśyāntaḥpuraṃ purā /
MBh, 5, 50, 42.1 mahendra iva vajreṇa dānavān devasattamaḥ /
MBh, 5, 50, 48.1 te purāṇaṃ maheṣvāsā mārgam aindraṃ samāsthitāḥ /
MBh, 5, 50, 56.1 saṃśaye tu mahatyasmin kiṃ nu me kṣamam uttamam /
MBh, 5, 50, 57.1 dyūtapramukham ābhāti kurūṇāṃ vyasanaṃ mahat /
MBh, 5, 51, 6.1 sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ /
MBh, 5, 51, 17.2 mahārcir aniloddhūtastadvad dhakṣyati māmakān //
MBh, 5, 52, 5.1 dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ /
MBh, 5, 52, 9.2 bhrātṛbhiḥ śvaśuraiḥ putrair upapanno mahārathaiḥ //
MBh, 5, 53, 1.2 evam etanmahārāja yathā vadasi bhārata /
MBh, 5, 53, 3.1 naiṣa kālo mahārāja tava śaśvat kṛtāgasaḥ /
MBh, 5, 53, 5.2 dyūtakāle mahārāja smayase sma kumāravat //
MBh, 5, 53, 7.1 pitryaṃ rājyaṃ mahārāja kuravaste sajāṅgalāḥ /
MBh, 5, 53, 16.2 tava putrā mahārāja rājānaścānusāriṇaḥ //
MBh, 5, 53, 18.3 tava putro mahārāja nātra śocitum arhasi //
MBh, 5, 54, 1.2 na bhetavyaṃ mahārāja na śocyā bhavatā vayam /
MBh, 5, 54, 2.2 mahatā balacakreṇa pararāṣṭrāvamardinā //
MBh, 5, 54, 4.1 indraprasthasya cādūrāt samājagmur mahārathāḥ /
MBh, 5, 54, 16.1 te rājño dhṛtarāṣṭrasya sāmātyasya mahārathāḥ /
MBh, 5, 54, 17.2 matvā māṃ mahatīṃ cintām āsthitaṃ vyathitendriyam //
MBh, 5, 54, 40.1 tat te vṛkodaramayaṃ bhayaṃ vyetu mahāhave /
MBh, 5, 54, 47.2 droṇājjajñe mahārāja drauṇiśca paramāstravit //
MBh, 5, 54, 48.1 kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api /
MBh, 5, 54, 49.2 aśvatthāmno mahārāja sa ca śūraḥ sthito mama //
MBh, 5, 54, 50.1 sarva ete mahārāja devakalpā mahārathāḥ /
MBh, 5, 54, 50.1 sarva ete mahārāja devakalpā mahārathāḥ /
MBh, 5, 54, 52.2 te śacyarthe mahendreṇa yācitaḥ sa paraṃtapaḥ /
MBh, 5, 54, 52.3 amoghayā mahārāja śaktyā paramabhīmayā //
MBh, 5, 54, 54.2 tatsamāśca maheṣvāsā droṇadrauṇikṛpā api //
MBh, 5, 55, 8.2 mahādhanāni divyāni mahānti ca laghūni ca //
MBh, 5, 55, 15.1 mādrīputraṃ nakulaṃ tvājamīḍhaṃ mahendradattā harayo vājimukhyāḥ /
MBh, 5, 56, 3.2 mahārathau samākhyātāvubhau puruṣamāninau //
MBh, 5, 56, 11.2 sa tasya senāpramukhe dhṛṣṭadyumno mahāmanāḥ //
MBh, 5, 56, 17.1 maheṣvāsā rājaputrā bhrātaraḥ pañca kekayāḥ /
MBh, 5, 56, 20.1 draupadeyā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 5, 56, 38.1 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ /
MBh, 5, 56, 42.1 mahatā rathavaṃśena śarajālaiśca māmakaiḥ /
MBh, 5, 56, 46.2 arciṣmato maheṣvāsān haviṣā pāvakān iva //
MBh, 5, 56, 52.1 jānāmi tvāṃ mahābāho kṣatradharme vyavasthitam /
MBh, 5, 57, 27.1 mahad vo bhayam āgāmi na cecchāmyatha pāṇḍavaiḥ /
MBh, 5, 57, 28.1 mahāvanam iva chinnaṃ yadā drakṣyasi pātitam /
MBh, 5, 57, 29.3 anubhāṣya mahārāja punaḥ papraccha saṃjayam //
MBh, 5, 58, 1.3 tanme brūhi mahāprājña śuśrūṣe vacanaṃ tava //
MBh, 5, 58, 6.1 naikaratnavicitraṃ tu kāñcanaṃ mahad āsanam /
MBh, 5, 58, 10.2 ekāsanagatau dṛṣṭvā bhayaṃ māṃ mahad āviśat //
MBh, 5, 58, 19.2 putrair dāraiśca modadhvaṃ mahad vo bhayam āgatam //
MBh, 5, 58, 26.1 yat tad virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 58, 30.2 arjunastanmahad vākyam abravīl lomaharṣaṇam //
MBh, 5, 59, 7.2 icchanti bahulaṃ santaḥ pratikartuṃ mahat priyam //
MBh, 5, 59, 12.2 vāruṇau cākṣayau divyau śarapūrṇau maheṣudhī //
MBh, 5, 59, 14.1 mahāmeghanibhaś cāpi nirghoṣaḥ śrūyate janaiḥ /
MBh, 5, 59, 14.2 mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 59, 20.1 tam arjunaṃ maheṣvāsaṃ mahendropendrarakṣitam /
MBh, 5, 59, 20.1 tam arjunaṃ maheṣvāsaṃ mahendropendrarakṣitam /
MBh, 5, 59, 20.2 nighnantam iva paśyāmi vimarde 'sminmahāmṛdhe //
MBh, 5, 59, 22.1 kṣayodayo 'yaṃ sumahān kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 60, 4.1 iti dvaipāyano vyāso nāradaśca mahātapāḥ /
MBh, 5, 60, 12.2 vināśāya samutpannaṃ mahāghoraṃ mahāsvanam //
MBh, 5, 60, 12.2 vināśāya samutpannaṃ mahāghoraṃ mahāsvanam //
MBh, 5, 61, 3.1 mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ /
MBh, 5, 61, 3.1 mahāparādhe hyapi saṃnatena maharṣiṇāhaṃ guruṇā ca śaptaḥ /
MBh, 5, 61, 3.2 śaktaḥ pradagdhuṃ hyapi tigmatejāḥ sasāgarām apyavaniṃ maharṣiḥ //
MBh, 5, 61, 9.1 yāṃ cāpi śaktiṃ tridaśādhipaste dadau mahātmā bhagavānmahendraḥ /
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 62, 5.1 tato rājanmahāyajñair vividhair bhūridakṣiṇaiḥ /
MBh, 5, 63, 2.2 pañcānām iva bhūtānāṃ mahatāṃ sumahātmanām //
MBh, 5, 63, 4.2 raṇāntakaṃ tarkayase mahāvātam iva drumaḥ //
MBh, 5, 63, 12.2 droṇaṃ kṛpaṃ vikarṇaṃ ca mahārājaṃ ca bāhlikam //
MBh, 5, 63, 15.1 yaccaiva tasminnagare śrūyate mahad adbhutam /
MBh, 5, 64, 1.2 evam uktvā mahāprājño dhṛtarāṣṭraḥ suyodhanam /
MBh, 5, 64, 4.2 droṇaṃ kṛpaṃ ca karṇaṃ ca mahārājaṃ ca bāhlikam //
MBh, 5, 64, 13.2 yathā na homaḥ kriyate mahāmṛdhe tathā sametya prayatadhvam ādṛtāḥ //
MBh, 5, 64, 15.2 javena samprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat //
MBh, 5, 65, 2.1 utthiteṣu mahārāja pṛthivyāṃ sarvarājasu /
MBh, 5, 65, 8.3 abhyupetya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt //
MBh, 5, 67, 1.2 kathaṃ tvaṃ mādhavaṃ vettha sarvalokamaheśvaram /
MBh, 5, 67, 12.2 śuśrūṣamāṇam ekāgraṃ mokṣyate mahato bhayāt //
MBh, 5, 67, 15.2 taṃ dṛṣṭvā mṛtyum atyeti mahāṃstatra na sajjate //
MBh, 5, 70, 4.2 tathā te pāṇḍavā rakṣyāḥ pāhyasmānmahato bhayāt //
MBh, 5, 70, 5.2 ayam asmi mahābāho brūhi yat te vivakṣitam /
MBh, 5, 70, 30.1 sa tadātmāparādhena samprāpto vyasanaṃ mahat /
MBh, 5, 70, 80.2 puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam //
MBh, 5, 70, 80.2 puṇyaṃ me sumahad rājaṃścaritaṃ syānmahāphalam //
MBh, 5, 70, 85.2 jānāmyetāṃ mahārāja dhārtarāṣṭrasya pāpatām /
MBh, 5, 71, 5.2 vikramasva mahābāho jahi śatrūn ariṃdama //
MBh, 5, 71, 16.1 kālena mahatā caiṣāṃ bhaviṣyati parābhavaḥ /
MBh, 5, 71, 20.2 mahāguṇo vadho rājanna tu nindā kujīvikā //
MBh, 5, 71, 21.2 ninditaśca mahārāja pṛthivyāṃ sarvarājasu //
MBh, 5, 73, 1.2 etacchrutvā mahābāhuḥ keśavaḥ prahasann iva /
MBh, 5, 73, 21.1 idaṃ me mahad āścaryaṃ parvatasyeva sarpaṇam /
MBh, 5, 74, 9.1 paśyaitad antaraṃ bāhvor mahāparighayor iva /
MBh, 5, 77, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 5, 77, 15.1 jānāsi hi mahābāho tvam apyasya paraṃ matam /
MBh, 5, 78, 13.1 sātyakiṃ ca mahāvīryaṃ virāṭaṃ ca sahātmajam /
MBh, 5, 78, 15.2 iṣṭam arthaṃ mahābāho dharmarājasya kevalam //
MBh, 5, 79, 5.2 satyam āha mahābāho sahadevo mahāmatiḥ /
MBh, 5, 80, 2.2 sampūjya sahadevaṃ ca sātyakiṃ ca mahāratham //
MBh, 5, 80, 4.1 viditaṃ te mahābāho dharmajña madhusūdana /
MBh, 5, 80, 7.1 pañca nastāta dīyantāṃ grāmā iti mahādyute /
MBh, 5, 80, 8.1 avasānaṃ mahābāho kiṃcid eva tu pañcamam /
MBh, 5, 80, 11.1 śakṣyanti hi mahābāho pāṇḍavāḥ sṛñjayaiḥ saha /
MBh, 5, 80, 14.1 tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta /
MBh, 5, 80, 14.2 tvayā caiva mahābāho pāṇḍavaiḥ saha sṛñjayaiḥ //
MBh, 5, 80, 23.1 sutā me pañcabhir vīraiḥ pañca jātā mahārathāḥ /
MBh, 5, 80, 34.1 sarvalakṣaṇasampannaṃ mahābhujagavarcasam /
MBh, 5, 80, 37.2 pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ //
MBh, 5, 80, 38.1 pañca caiva mahāvīryāḥ putrā me madhusūdana /
MBh, 5, 80, 41.2 yo 'yam adya mahābāhur dharmaṃ samanupaśyati //
MBh, 5, 80, 44.1 tām uvāca mahābāhuḥ keśavaḥ parisāntvayan /
MBh, 5, 81, 26.1 mantrāhutimahāhomair hūyamānaśca pāvakaḥ /
MBh, 5, 81, 29.1 evam etair mahābhāgair maharṣigaṇasādhubhiḥ /
MBh, 5, 81, 31.2 drupadaḥ kāśirājaśca śikhaṇḍī ca mahārathaḥ //
MBh, 5, 81, 39.2 mahato mṛtyusaṃbādhād uttarannaur ivārṇavāt //
MBh, 5, 81, 47.1 bhīṣmaṃ droṇaṃ kṛpaṃ caiva mahārājaṃ ca bāhlikam /
MBh, 5, 81, 48.1 viduraṃ ca mahāprājñaṃ kurūṇāṃ mantradhāriṇam /
MBh, 5, 81, 52.2 priyaṃ me syānmahābāho mucyeranmahato bhayāt //
MBh, 5, 81, 52.2 priyaṃ me syānmahābāho mucyeranmahato bhayāt //
MBh, 5, 81, 55.1 vepamānaśca kaunteyaḥ prākrośanmahato ravān /
MBh, 5, 81, 60.1 athāpaśyanmahābāhur ṛṣīn adhvani keśavaḥ /
MBh, 5, 81, 67.1 devāsurasya draṣṭāraḥ purāṇasya mahādyute /
MBh, 5, 81, 68.2 etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava //
MBh, 5, 81, 72.1 āpṛṣṭo 'si mahābāho punar drakṣyāmahe vayam /
MBh, 5, 82, 1.3 mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ //
MBh, 5, 82, 1.3 mahārathā mahābāhum anvayuḥ śastrapāṇayaḥ //
MBh, 5, 82, 3.3 kāni vā vrajatastasya nimittāni mahaujasaḥ //
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 5, 82, 9.1 prādurāsīnmahāñ śabdaḥ khe śarīraṃ na dṛśyate /
MBh, 5, 82, 13.1 sa gacchan brāhmaṇai rājaṃstatra tatra mahābhujaḥ /
MBh, 5, 83, 1.3 dhṛtarāṣṭro 'bravīd bhīṣmam arcayitvā mahābhujam //
MBh, 5, 83, 3.1 adbhutaṃ mahad āścaryaṃ śrūyate kurunandana /
MBh, 5, 83, 10.1 yathā prītir mahābāho tvayi jāyeta tasya vai /
MBh, 5, 84, 2.2 mahāmanā mahāvīryo mahāmātro janārdanaḥ //
MBh, 5, 84, 2.2 mahāmanā mahāvīryo mahāmātro janārdanaḥ //
MBh, 5, 84, 18.1 mahādhvajapatākāśca kriyantāṃ sarvatodiśam /
MBh, 5, 85, 3.1 lekhāśmanīva bhāḥ sūrye mahormir iva sāgare /
MBh, 5, 85, 3.2 dharmastvayi mahān rājann iti vyavasitāḥ prajāḥ //
MBh, 5, 85, 10.1 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi /
MBh, 5, 86, 9.1 yat tu kāryaṃ mahābāho manasā kāryatāṃ gatam /
MBh, 5, 86, 10.1 sa yad brūyānmahābāhustat kāryam aviśaṅkayā /
MBh, 5, 86, 13.1 idaṃ tu sumahat kāryaṃ śṛṇu me yat samarthitam /
MBh, 5, 87, 2.1 taṃ prayāntaṃ mahābāhum anujñāpya tato nṛpa /
MBh, 5, 87, 8.2 tathā hi sumahad rājan hṛṣīkeśapraveśane //
MBh, 5, 87, 9.1 āvṛtāni varastrībhir gṛhāṇi sumahāntyapi /
MBh, 5, 87, 13.2 sahaiva droṇabhīṣmābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 87, 14.1 kṛpaśca somadattaśca mahārājaśca bāhlikaḥ /
MBh, 5, 87, 18.1 tatrāsīd ūrjitaṃ mṛṣṭaṃ kāñcanaṃ mahad āsanam /
MBh, 5, 87, 21.1 so 'rcito dhṛtarāṣṭreṇa pūjitaśca mahāyaśāḥ /
MBh, 5, 88, 8.2 ūṣur mahāvane tāta siṃhavyāghragajākule //
MBh, 5, 88, 9.2 apaśyantaḥ svapitarau katham ūṣur mahāvane //
MBh, 5, 88, 15.1 te nūnaṃ ninadaṃ śrutvā śvāpadānāṃ mahāvane /
MBh, 5, 88, 17.2 mahāvane vyabodhyanta śvāpadānāṃ rutena te //
MBh, 5, 88, 30.1 tejasādityasadṛśo maharṣipratimo dame /
MBh, 5, 88, 30.2 kṣamayā pṛthivītulyo mahendrasamavikramaḥ //
MBh, 5, 88, 31.1 ādhirājyaṃ mahad dīptaṃ prathitaṃ madhusūdana /
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 5, 88, 35.1 sahadevo maheṣvāsaḥ śūraḥ samitiśobhanaḥ /
MBh, 5, 88, 39.1 citrayodhī ca nakulo maheṣvāso mahābalaḥ /
MBh, 5, 88, 39.1 citrayodhī ca nakulo maheṣvāso mahābalaḥ /
MBh, 5, 88, 40.1 sukhocitam aduḥkhārhaṃ sukumāraṃ mahāratham /
MBh, 5, 88, 40.2 api jātu mahābāho paśyeyaṃ nakulaṃ punaḥ //
MBh, 5, 88, 44.1 mahābhijanasampannā sarvakāmaiḥ supūjitā /
MBh, 5, 88, 45.2 upapannā maheṣvāsair draupadī duḥkhabhāginī //
MBh, 5, 88, 51.1 tatraiva dhṛtarāṣṭraśca mahārājaśca bāhlikaḥ /
MBh, 5, 88, 66.2 kṛṣṇāya mahate nityaṃ dharmo dhārayati prajāḥ //
MBh, 5, 88, 79.1 gatvā brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 88, 87.2 rāmaśca balināṃ śreṣṭhaḥ pradyumnaśca mahārathaḥ //
MBh, 5, 88, 91.1 mahākulīnā bhavatī hradāddhradam ivāgatā /
MBh, 5, 88, 92.2 sukhaduḥkhe mahāprājñe tvādṛśī soḍhum arhati //
MBh, 5, 88, 94.2 na te svalpena tuṣyeyur mahotsāhā mahābalāḥ //
MBh, 5, 88, 94.2 na te svalpena tuṣyeyur mahotsāhā mahābalāḥ //
MBh, 5, 88, 100.1 yad yat teṣāṃ mahābāho pathyaṃ syānmadhusūdana /
MBh, 5, 88, 102.2 tvam eva naḥ kule dharmastvaṃ satyaṃ tvaṃ tapo mahat //
MBh, 5, 88, 103.1 tvaṃ trātā tvaṃ mahad brahma tvayi sarvaṃ pratiṣṭhitam /
MBh, 5, 88, 104.2 prātiṣṭhata mahābāhur duryodhanagṛhān prati //
MBh, 5, 89, 3.2 śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ //
MBh, 5, 89, 4.2 dhārtarāṣṭraṃ mahābāhuṃ dadarśāsīnam āsane //
MBh, 5, 89, 6.1 abhyāgacchati dāśārhe dhārtarāṣṭro mahāyaśāḥ /
MBh, 5, 89, 16.1 sa evam ukto govindaḥ pratyuvāca mahāmanāḥ /
MBh, 5, 89, 33.1 evam uktvā mahābāhur duryodhanam amarṣaṇam /
MBh, 5, 89, 34.1 niryāya ca mahābāhur vāsudevo mahāmanāḥ /
MBh, 5, 89, 34.1 niryāya ca mahābāhur vāsudevo mahāmanāḥ /
MBh, 5, 89, 35.2 kuravaśca mahābāhuṃ vidurasya gṛhe sthitam //
MBh, 5, 89, 37.1 tān uvāca mahātejāḥ kauravānmadhusūdanaḥ /
MBh, 5, 90, 18.2 tvayyasya mahatī śaṅkā na kariṣyati te vacaḥ //
MBh, 5, 90, 22.1 āśaṃsate dhṛtarāṣṭrasya putro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 90, 27.1 sarvathā tvaṃ mahābāho devair api durutsahaḥ /
MBh, 5, 91, 1.2 yathā brūyānmahāprājño yathā brūyād vicakṣaṇaḥ /
MBh, 5, 91, 9.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 91, 19.2 puṇyaṃ ca me syāccaritaṃ mahārthaṃ mucyeraṃśca kuravo mṛtyupāśāt //
MBh, 5, 92, 12.1 tam upasthitam ājñāya rathaṃ divyaṃ mahāmanāḥ /
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 5, 92, 17.1 sātyakiḥ kṛtavarmā ca vṛṣṇīnāṃ ca mahārathāḥ /
MBh, 5, 92, 31.2 mahendrasadanaprakhyāṃ praviveśa sabhāṃ tataḥ //
MBh, 5, 92, 32.1 pāṇau gṛhītvā viduraṃ sātyakiṃ ca mahāyaśāḥ /
MBh, 5, 92, 35.2 sahaiva bhīṣmadroṇābhyām udatiṣṭhanmahāyaśāḥ //
MBh, 5, 92, 36.1 uttiṣṭhati mahārāje dhṛtarāṣṭre janeśvare /
MBh, 5, 92, 45.1 āsanānyatha mṛṣṭāni mahānti vipulāni ca /
MBh, 5, 93, 7.1 tasmin evaṃvidhe rājan kule mahati tiṣṭhati /
MBh, 5, 93, 11.1 seyam āpanmahāghorā kuruṣveva samutthitā /
MBh, 5, 93, 21.1 sātyakiśca mahātejā yuyutsuśca mahārathaḥ /
MBh, 5, 93, 21.1 sātyakiśca mahātejā yuyutsuśca mahārathaḥ /
MBh, 5, 93, 28.1 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ /
MBh, 5, 93, 28.1 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ /
MBh, 5, 93, 29.1 pāṇḍavair nihataiḥ saṃkhye putrair vāpi mahābalaiḥ /
MBh, 5, 93, 30.2 pāṇḍavāstāvakāścaiva tān rakṣa mahato bhayāt //
MBh, 5, 93, 34.2 anyonyasacivā rājaṃstān pāhi mahato bhayāt //
MBh, 5, 94, 6.2 brāhmaṇān kṣatriyāṃścaiva pṛcchann āste mahārathaḥ //
MBh, 5, 94, 8.2 darpeṇa mahatā mattaḥ kaṃcid anyam acintayan //
MBh, 5, 94, 16.2 sa rājā mahatīṃ senāṃ yojayitvā ṣaḍaṅginīm /
MBh, 5, 94, 36.1 sumahaccāpi tat karma yannareṇa kṛtaṃ purā /
MBh, 5, 94, 42.2 vijānīhi mahārāja pravīrau puruṣarṣabhau //
MBh, 5, 96, 1.2 mātalistu vrajanmārge nāradena maharṣiṇā /
MBh, 5, 96, 7.2 mahendrasadṛśīṃ caiva mātaliḥ pratyapadyata //
MBh, 5, 96, 11.1 eṣa putro mahāprājño varuṇasyeha gopateḥ /
MBh, 5, 96, 18.1 agnir eṣa mahārciṣmāñ jāgarti varuṇahrade /
MBh, 5, 96, 22.1 etacchatraṃ narendrāṇāṃ mahacchakreṇa bhāṣitam /
MBh, 5, 96, 22.2 putrāḥ salilarājasya dhārayanti mahodayam //
MBh, 5, 97, 2.2 praviśanto mahānādaṃ nadanti bhayapīḍitāḥ //
MBh, 5, 97, 7.2 megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati //
MBh, 5, 97, 13.2 tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ //
MBh, 5, 97, 19.1 ataḥ kila mahān agnir antakāle samutthitaḥ /
MBh, 5, 98, 1.2 hiraṇyapuram ityetat khyātaṃ puravaraṃ mahat /
MBh, 5, 98, 3.1 atra māyāsahasrāṇi vikurvāṇā mahaujasaḥ /
MBh, 5, 100, 9.2 mahānubhāvayā nityaṃ mātale viśvarūpayā //
MBh, 5, 101, 2.2 tapasā lokamukhyena prabhāvamahatā mahī //
MBh, 5, 101, 3.2 sahasraṃ dhārayanmūrdhnāṃ jvālājihvo mahābalaḥ //
MBh, 5, 101, 7.2 mahābhogā mahākāyāḥ parvatābhogabhoginaḥ //
MBh, 5, 101, 7.2 mahābhogā mahākāyāḥ parvatābhogabhoginaḥ //
MBh, 5, 101, 20.2 vaṃśasya kasyaiṣa mahān ketubhūta iva sthitaḥ //
MBh, 5, 102, 14.1 kāraṇasya tu daurbalyāccintayāmi mahāmune /
MBh, 5, 102, 14.2 asya dehakarastāta mama putro mahādyute /
MBh, 5, 102, 21.1 tataste sumukhaṃ gṛhya sarva eva mahaujasaḥ /
MBh, 5, 102, 21.2 dadṛśuḥ śakram āsīnaṃ devarājaṃ mahādyutim //
MBh, 5, 102, 29.2 pratijagmatur abhyarcya devarājaṃ mahādyutim //
MBh, 5, 103, 1.2 garuḍastat tu śuśrāva yathāvṛttaṃ mahābalaḥ /
MBh, 5, 103, 2.1 pakṣavātena mahatā ruddhvā tribhuvanaṃ khagaḥ /
MBh, 5, 103, 5.1 vṛtaścaiṣa mahānāgaḥ sthāpitaḥ samayaśca me /
MBh, 5, 103, 5.2 anena ca mayā deva bhartavyaḥ prasavo mahān //
MBh, 5, 103, 11.2 mayāpi sumahat karma kṛtaṃ daiteyavigrahe //
MBh, 5, 103, 32.1 bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ /
MBh, 5, 103, 35.1 pratyakṣo hyasya sarvasya nārado 'yaṃ mahātapāḥ /
MBh, 5, 103, 38.2 tathā maharṣe vartāmi kiṃ pralāpaḥ kariṣyati //
MBh, 5, 104, 12.2 viśvāmitrastato rājan sthita eva mahādyutiḥ //
MBh, 5, 104, 16.1 sa dṛṣṭvā śirasā bhaktaṃ dhriyamāṇaṃ maharṣiṇā /
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 5, 105, 15.2 prayato draṣṭum icchāmi mahāyoginam avyayam //
MBh, 5, 107, 17.1 atra śakradhanur nāma sūryājjāto mahān ṛṣiḥ /
MBh, 5, 107, 20.1 atra niryāṇakāleṣu tamaḥ samprāpyate mahat /
MBh, 5, 108, 5.2 niḥśvasanto mahānāgair arditāḥ suṣupur dvija //
MBh, 5, 108, 18.2 maharṣeḥ kaśyapasyātra mārīcasya niveśanam //
MBh, 5, 109, 22.1 brāhmaṇeṣu ca yat kṛtsnaṃ svantaṃ kṛtvā dhanaṃ mahat /
MBh, 5, 109, 22.2 vavre vanaṃ maharṣiḥ sa jaimūtaṃ tad vanaṃ tataḥ //
MBh, 5, 110, 8.2 vāyunā caiva mahatā pakṣavātena cāniśam //
MBh, 5, 110, 10.1 mahārṇavasya ca ravaiḥ śrotre me badhirīkṛte /
MBh, 5, 110, 14.2 tannivarta mahān kālo gacchato vinatātmaja //
MBh, 5, 110, 15.2 saṃnivarta mahāvega na vegaṃ viṣahāmi te //
MBh, 5, 110, 18.2 na cārthenāpi mahatā śakyam etad vyapohitum //
MBh, 5, 110, 21.2 upāyo 'tra mahān asti yenaitad upapadyate //
MBh, 5, 112, 8.1 vibhavaścāsya sumahān āsīd dhanapater iva /
MBh, 5, 112, 16.1 so 'yaṃ śokena mahatā tapyamāno dvijarṣabhaḥ /
MBh, 5, 112, 17.2 kṛtvāpavargaṃ gurave cariṣyati mahat tapaḥ //
MBh, 5, 113, 18.2 ayodhyāyāṃ mahāvīryaṃ caturaṅgabalānvitam //
MBh, 5, 115, 1.2 mahāvīryo mahīpālaḥ kāśīnām īśvaraḥ prabhuḥ /
MBh, 5, 116, 6.2 yadi śakyaṃ mahārāja kriyatāṃ mā vicāryatām //
MBh, 5, 117, 17.1 sa tayā ramamāṇo 'tha viśvāmitro mahādyutiḥ /
MBh, 5, 117, 18.1 jātamātraṃ sutaṃ taṃ ca viśvāmitro mahādyutiḥ /
MBh, 5, 118, 14.2 maharṣikalpo nṛpatiḥ svargāgryaphalabhug vibhuḥ //
MBh, 5, 118, 15.2 rājarṣiṣu niṣaṇṇeṣu mahīyaḥsu maharṣiṣu //
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 120, 17.3 mātāmahaṃ mahāprājñaṃ divam āropayanti te //
MBh, 5, 121, 11.2 anekakratudānaughair arjitaṃ me mahat phalam //
MBh, 5, 121, 22.1 idaṃ mahākhyānam anuttamaṃ mataṃ bahuśrutānāṃ gataroṣarāgiṇām /
MBh, 5, 122, 4.1 anunetuṃ mahābāho yatasva puruṣottama /
MBh, 5, 122, 4.2 suhṛtkāryaṃ tu sumahat kṛtaṃ te syājjanārdana //
MBh, 5, 122, 7.1 mahāprājña kule jātaḥ sādhvetat kartum arhasi /
MBh, 5, 122, 10.2 adharmaścānubandho 'tra ghoraḥ prāṇaharo mahān //
MBh, 5, 122, 13.1 prājñaiḥ śūrair mahotsāhair ātmavadbhir bahuśrutaiḥ /
MBh, 5, 122, 28.1 ko hi śakrasamāñ jñātīn atikramya mahārathān /
MBh, 5, 122, 30.2 tvayi samyaṅ mahābāho pratipannā yaśasvinaḥ //
MBh, 5, 122, 37.2 ādhirājyaṃ mahad dīptaṃ prathitaṃ sarvarājasu //
MBh, 5, 122, 53.1 tathā virāṭanagare śrūyate mahad adbhutam /
MBh, 5, 122, 59.1 tvām eva sthāpayiṣyanti yauvarājye mahārathāḥ /
MBh, 5, 122, 59.2 mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram //
MBh, 5, 122, 60.2 ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi //
MBh, 5, 123, 4.1 dharmyam arthaṃ mahābāhur āha tvāṃ tāta keśavaḥ /
MBh, 5, 123, 12.1 anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ /
MBh, 5, 124, 3.2 hrīniṣedho maheṣvāsastāvacchāmyatu vaiśasam //
MBh, 5, 124, 4.2 bhīmaseno maheṣvāsastāvacchāmyatu vaiśasam //
MBh, 5, 124, 8.1 yāvanna praviśantyete nakrā iva mahārṇavam /
MBh, 5, 124, 10.2 noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ //
MBh, 5, 124, 10.2 noraḥsu yāvad yodhānāṃ maheṣvāsair maheṣavaḥ //
MBh, 5, 124, 15.1 śālaskandho mahābāhustvāṃ svajāno vṛkodaraḥ /
MBh, 5, 125, 1.3 pratyuvāca mahābāhuṃ vāsudevaṃ yaśasvinam //
MBh, 5, 125, 25.2 dhriyamāṇe mahābāho mayi saṃprati keśava //
MBh, 5, 126, 2.2 sthiro bhava sahāmātyo vimardo bhavitā mahān //
MBh, 5, 126, 6.1 akṣadyūtaṃ mahāprājña satām aratināśanam /
MBh, 5, 126, 19.1 śame hi sumahān arthastava pārthasya cobhayoḥ /
MBh, 5, 126, 24.2 kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan //
MBh, 5, 126, 25.1 viduraṃ dhṛtarāṣṭraṃ ca mahārājaṃ ca bāhlikam /
MBh, 5, 126, 33.1 sarveṣāṃ kuruvṛddhānāṃ mahān ayam atikramaḥ /
MBh, 5, 126, 37.2 jñātīnāṃ hitakāmena mayā śasto mahāmṛdhe //
MBh, 5, 127, 2.1 gaccha tāta mahāprājñāṃ gāndhārīṃ dīrghadarśinīm /
MBh, 5, 127, 5.1 api no vyasanaṃ ghoraṃ duryodhanakṛtaṃ mahat /
MBh, 5, 127, 9.3 anvicchantī mahacchreyo gāndhārī vākyam abravīt //
MBh, 5, 127, 15.1 yā hi śakyā mahārāja sāmnā dānena vā punaḥ /
MBh, 5, 127, 21.1 na hi rājyaṃ mahāprājña svena kāmena śakyate /
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 127, 25.1 indriyāṇi mahat prepsur niyacched arthadharmayoḥ /
MBh, 5, 127, 35.1 ekībhūtair mahāprājñaiḥ śūrair arinibarhaṇaiḥ /
MBh, 5, 127, 36.1 yathā bhīṣmaḥ śāṃtanavo droṇaścāpi mahārathaḥ /
MBh, 5, 127, 37.1 prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 127, 40.1 bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca /
MBh, 5, 127, 44.2 pāṇḍavair vigrahastāta bhraṃśayenmahataḥ sukhāt //
MBh, 5, 127, 46.2 śamayainaṃ mahāprājña kāmakrodhasamedhitam //
MBh, 5, 128, 7.1 ayaṃ hyeṣāṃ mahābāhuḥ sarveṣāṃ śarma varma ca /
MBh, 5, 128, 17.2 dhṛtarāṣṭraṃ mahābāhum abravīt kurusaṃsadi //
MBh, 5, 128, 28.2 saṃnidhau te mahārāja krodhajaṃ pāpabuddhijam //
MBh, 5, 128, 41.2 śilāvarṣeṇa mahatā chādayāmāsa keśavam //
MBh, 5, 128, 43.1 nirmocane ṣaṭ sahasrāḥ pāśair baddhvā mahāsurāḥ /
MBh, 5, 128, 46.1 ariṣṭo dhenukaścaiva cāṇūraśca mahābalaḥ /
MBh, 5, 128, 52.1 pradharṣayanmahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 129, 3.2 ihādityāśca rudrāśca vasavaśca maharṣibhiḥ //
MBh, 5, 129, 9.1 agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ /
MBh, 5, 129, 11.2 prādurāsanmahāraudrāḥ sadhūmāḥ pāvakārciṣaḥ /
MBh, 5, 129, 14.1 tad dṛṣṭvā mahad āścaryaṃ mādhavasya sabhātale /
MBh, 5, 129, 21.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 129, 23.1 tathaiva ratham āsthāya kṛtavarmā mahārathaḥ /
MBh, 5, 129, 24.2 dhṛtarāṣṭro mahārājaḥ punar evābhyabhāṣata //
MBh, 5, 129, 29.1 tato 'bravīnmahābāhur dhṛtarāṣṭraṃ janeśvaram /
MBh, 5, 129, 32.2 anujagmur maheṣvāsāḥ pravīrā bharatarṣabhāḥ //
MBh, 5, 129, 33.2 aśvatthāmā vikarṇaśca yuyutsuśca mahārathaḥ //
MBh, 5, 129, 34.1 tato rathena śubhreṇa mahatā kiṅkiṇīkinā /
MBh, 5, 130, 4.2 tad brūhi tvaṃ mahāprājñe śuśrūṣe vacanaṃ tava //
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 131, 20.1 yasya vṛttaṃ na jalpanti mānavā mahad adbhutam /
MBh, 5, 131, 31.2 anutthānabhaye cobhe nirīho nāśnute mahat //
MBh, 5, 132, 8.1 samyagdṛṣṭir mahāprājño bālaṃ tvāṃ brāhmaṇo 'bravīt /
MBh, 5, 132, 8.2 ayaṃ prāpya mahat kṛcchraṃ punar vṛddhiṃ gamiṣyati //
MBh, 5, 132, 14.1 ahaṃ mahākule jātā hradāddhradam ivāgatā /
MBh, 5, 132, 24.1 indro vṛtravadhenaiva mahendraḥ samapadyata /
MBh, 5, 132, 26.1 yadaiva labhate vīraḥ suyuddhena mahad yaśaḥ /
MBh, 5, 132, 39.1 mātaṅgo matta iva ca parīyāt sumahāmanāḥ /
MBh, 5, 133, 7.2 avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ //
MBh, 5, 133, 31.1 etena tvaṃ prakāreṇa mahato bhetsyase gaṇān /
MBh, 5, 133, 31.2 mahāvega ivoddhūto mātariśvā balāhakān //
MBh, 5, 134, 8.1 asti naḥ kośanicayo mahān aviditastava /
MBh, 5, 134, 20.1 arciṣmantaṃ balopetaṃ mahābhāgaṃ mahāratham /
MBh, 5, 135, 8.2 namo dharmāya mahate dharmo dhārayati prajāḥ //
MBh, 5, 135, 19.1 taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 135, 23.3 niścakrāma mahābāhuḥ siṃhakhelagatistataḥ //
MBh, 5, 135, 25.2 jajalpur mahad āścaryaṃ keśave paramādbhutam //
MBh, 5, 135, 28.2 tato javena mahatā tūrṇam aśvān acodayat //
MBh, 5, 135, 29.2 hayā jagmur mahāvegā manomārutaraṃhasaḥ //
MBh, 5, 136, 1.2 kuntyāstu vacanaṃ śrutvā bhīṣmadroṇau mahārathau /
MBh, 5, 136, 6.1 pratyakṣaṃ te mahābāho yathā pārthena dhīmatā /
MBh, 5, 136, 14.1 siṃhaskandhorubāhustvāṃ vṛttāyatamahābhujaḥ /
MBh, 5, 136, 24.2 tvayyāyatto mahābāho śamo vyāyāma eva ca //
MBh, 5, 136, 26.1 bhīmasya ca mahānādaṃ nadataḥ śuṣmiṇo raṇe /
MBh, 5, 137, 17.2 vigrahaṃ pāṇḍavaiḥ kṛtvā mahad vyasanam āpsyasi //
MBh, 5, 138, 20.1 chatraṃ ca te mahacchvetaṃ bhīmaseno mahābalaḥ /
MBh, 5, 138, 20.1 chatraṃ ca te mahacchvetaṃ bhīmaseno mahābalaḥ /
MBh, 5, 138, 23.1 pāñcālāstvānuyāsyanti śikhaṇḍī ca mahārathaḥ /
MBh, 5, 138, 24.1 bhuṅkṣva rājyaṃ mahābāho bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 139, 22.1 prāpya cāpi mahad rājyaṃ tad ahaṃ madhusūdana /
MBh, 5, 139, 24.1 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ /
MBh, 5, 139, 26.2 indrāyudhasavarṇaśca kuntibhojo mahārathaḥ //
MBh, 5, 139, 27.1 mātulo bhīmasenasya senajicca mahārathaḥ /
MBh, 5, 139, 28.1 mahān ayaṃ kṛṣṇa kṛtaḥ kṣatrasya samudānayaḥ /
MBh, 5, 139, 33.1 udgātātra punar bhīmaḥ prastotā sumahābalaḥ /
MBh, 5, 139, 36.2 śāmitraṃ tau mahāvīryau samyak tatra kariṣyataḥ //
MBh, 5, 139, 41.2 mahārathaprayuktāśca droṇadrauṇipracoditāḥ //
MBh, 5, 139, 42.2 dīkṣito dhārtarāṣṭro 'tra patnī cāsya mahācamūḥ //
MBh, 5, 139, 43.1 ghaṭotkaco 'tra śāmitraṃ kariṣyati mahābalaḥ /
MBh, 5, 139, 43.2 atirātre mahābāho vitate yajñakarmaṇi //
MBh, 5, 139, 49.1 duryodhanaṃ yadā hantā bhīmaseno mahābalaḥ /
MBh, 5, 140, 8.2 japahomasamāyuktaṃ svāṃ rakṣantaṃ mahācamūm //
MBh, 5, 140, 10.1 yadā drakṣyasi saṃgrāme bhīmasenaṃ mahābalam /
MBh, 5, 140, 12.1 yadā drakṣyasi saṃgrāme mādrīputrau mahārathau /
MBh, 5, 141, 1.4 jānanmāṃ kiṃ mahābāho saṃmohayitum icchasi //
MBh, 5, 141, 3.1 asaṃśayam idaṃ kṛṣṇa mahad yuddham upasthitam /
MBh, 5, 141, 7.1 prājāpatyaṃ hi nakṣatraṃ grahastīkṣṇo mahādyutiḥ /
MBh, 5, 141, 9.1 nūnaṃ mahad bhayaṃ kṛṣṇa kurūṇāṃ samupasthitam /
MBh, 5, 141, 12.2 nimitteṣu mahābāho dāruṇaṃ prāṇināśanam //
MBh, 5, 141, 22.2 udayāstamaye saṃdhye vedayāno mahad bhayam /
MBh, 5, 141, 26.2 mahad bhayaṃ vedayanti tasmin utpātalakṣaṇe //
MBh, 5, 141, 33.1 kṣapayiṣyati naḥ sarvān sa suvyaktaṃ mahāraṇe /
MBh, 5, 141, 36.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 5, 141, 40.2 mayā sārdhaṃ mahābāho dhārtarāṣṭreṇa cābhibho //
MBh, 5, 141, 45.2 api tvā kṛṣṇa paśyāma jīvanto 'smānmahāraṇāt /
MBh, 5, 141, 45.3 samuttīrṇā mahābāho vīrakṣayavināśanāt //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 142, 17.1 mahatyanarthe nirbandhī balavāṃśca viśeṣataḥ /
MBh, 5, 142, 30.3 yathānyāyaṃ mahātejā mānī dharmabhṛtāṃ varaḥ //
MBh, 5, 144, 5.1 akaronmayi yat pāpaṃ bhavatī sumahātyayam /
MBh, 5, 145, 7.4 ācāryo vā mahābāho bhāradvājaḥ kim abravīt //
MBh, 5, 145, 20.1 tasyāṃ jajñe mahābāhuḥ śrīmān kurukulodvahaḥ /
MBh, 5, 145, 29.1 tataḥ paurā mahārāja mātā kālī ca me śubhā /
MBh, 5, 145, 34.2 ayācaṃ bhrātṛdāreṣu tadā vyāsaṃ mahāmunim //
MBh, 5, 145, 35.1 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā /
MBh, 5, 146, 10.2 avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ //
MBh, 5, 146, 11.1 siṃhāsanastho nṛpatir dhṛtarāṣṭro mahābalaḥ /
MBh, 5, 146, 17.1 evam ukte mahārāja droṇenāmitatejasā /
MBh, 5, 146, 21.2 yathā te na praṇaśyeyur mahārāja tathā kuru //
MBh, 5, 146, 22.1 māṃ caiva dhṛtarāṣṭraṃ ca pūrvam eva mahādyute /
MBh, 5, 146, 23.1 nopekṣasva mahābāho paśyamānaḥ kulakṣayam /
MBh, 5, 146, 25.1 prasīda rājaśārdūla vināśo dṛśyate mahān /
MBh, 5, 146, 31.1 rājā ca kṣattā ca mahānubhāvau bhīṣme sthite paravantau bhavetām /
MBh, 5, 146, 34.1 anujñayā cātha mahāvratasya brūyānnṛpo yad vidurastathaiva /
MBh, 5, 147, 4.2 teṣāṃ yadur mahātejā jyeṣṭhaḥ samabhavat prabhuḥ //
MBh, 5, 147, 17.1 devāpistu mahātejāstvagdoṣī rājasattamaḥ /
MBh, 5, 147, 31.2 sa kauravasyāsya janasya bhartā praśāsitā caiva mahānubhāvaḥ //
MBh, 5, 149, 10.2 prasahiṣyati saṃgrāme bhīṣmaṃ tāṃśca mahārathān //
MBh, 5, 149, 13.2 yo nityaṃ spardhate droṇaṃ bhīṣmaṃ caiva mahābalam //
MBh, 5, 149, 19.2 divyaḥ puruṣa utpanno jvālāvarṇo mahābalaḥ //
MBh, 5, 149, 21.1 garjann iva mahāmegho rathaghoṣeṇa vīryavān /
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.1 siṃhorasko mahābāhuḥ siṃhavakṣā mahābalaḥ /
MBh, 5, 149, 22.2 siṃhapragarjano vīraḥ siṃhaskandho mahādyutiḥ //
MBh, 5, 149, 27.1 puruṣaṃ taṃ na paśyāmi yaḥ saheta mahāvratam /
MBh, 5, 149, 32.1 dvairathe viṣahennānyo bhīṣmaṃ rājanmahāvratam /
MBh, 5, 149, 39.1 mamāpyete mahārāja bhavadbhir ya udāhṛtāḥ /
MBh, 5, 149, 40.1 indrasyāpi bhayaṃ hyete janayeyur mahāhave /
MBh, 5, 149, 41.1 mayāpi hi mahābāho tvatpriyārtham ariṃdama /
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 5, 149, 47.2 teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavanmahān //
MBh, 5, 149, 56.2 skandhāvāreṇa mahatā prayayuḥ pāṇḍunandanāḥ //
MBh, 5, 149, 68.2 āśramāṃśca maharṣīṇāṃ tīrthānyāyatanāni ca //
MBh, 5, 149, 81.1 mahāyantrāṇi nārācāstomararṣṭiparaśvadhāḥ /
MBh, 5, 150, 3.1 mahendram iva cādityair abhiguptaṃ mahārathaiḥ /
MBh, 5, 150, 3.1 mahendram iva cādityair abhiguptaṃ mahārathaiḥ /
MBh, 5, 150, 6.1 dhṛṣṭadyumnaśca pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 5, 150, 26.2 prāsādamālādrivṛto rathyāpaṇamahāhradaḥ //
MBh, 5, 151, 5.2 yannaḥ kṣamaṃ mahābāho tad bravīhyavicārayan //
MBh, 5, 151, 21.2 akṛte tu prayatne 'smān upāvṛttaḥ kalir mahān //
MBh, 5, 151, 27.2 pāṇḍaveyā mahārāja tāṃ rātriṃ sukham āvasan //
MBh, 5, 152, 26.2 prasamīkṣya mahābāhuścakre senāpatīṃstadā //
MBh, 5, 152, 28.1 kṛpaṃ droṇaṃ ca śalyaṃ ca saindhavaṃ ca mahāratham /
MBh, 5, 152, 29.2 śakuniṃ saubalaṃ caiva bāhlīkaṃ ca mahāratham //
MBh, 5, 153, 2.1 ṛte senāpraṇetāraṃ pṛtanā sumahatyapi /
MBh, 5, 153, 4.1 śrūyate ca mahāprājña haihayān amitaujasaḥ /
MBh, 5, 153, 8.1 vayam ekasya śṛṇumo mahābuddhimato raṇe /
MBh, 5, 153, 16.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 5, 153, 19.1 sa hi veda mahābāhur divyānyastrāṇi sarvaśaḥ /
MBh, 5, 153, 33.3 skandhāvāreṇa mahatā kurukṣetraṃ jagāma ha //
MBh, 5, 154, 3.2 mahendram iva śatrūṇāṃ dhvaṃsanaṃ śaravṛṣṭibhiḥ //
MBh, 5, 154, 5.1 kim abravīnmahābāhuḥ sarvadharmaviśāradaḥ /
MBh, 5, 154, 9.1 rocate me mahābāho kriyatāṃ yad anantaram /
MBh, 5, 154, 11.1 etān sapta maheṣvāsān vīrān yuddhābhinandinaḥ /
MBh, 5, 154, 14.2 saṃkarṣaṇānujaḥ śrīmānmahābuddhir janārdanaḥ //
MBh, 5, 154, 15.1 tad dṛṣṭvopasthitaṃ yuddhaṃ samāsannaṃ mahātyayam /
MBh, 5, 154, 17.2 abhigupto mahābāhur marudbhir iva vāsavaḥ //
MBh, 5, 154, 19.1 taṃ dṛṣṭvā dharmarājaśca keśavaśca mahādyutiḥ /
MBh, 5, 154, 24.1 bhavitāyaṃ mahāraudro dāruṇaḥ puruṣakṣayaḥ /
MBh, 5, 154, 26.2 vimardaḥ sumahān bhāvī māṃsaśoṇitakardamaḥ //
MBh, 5, 154, 34.1 evam uktvā mahābāhur anujñātaśca pāṇḍavaiḥ /
MBh, 5, 155, 4.2 śārṅgeṇa ca mahābāhuḥ saṃmitaṃ divyam akṣayam //
MBh, 5, 155, 7.2 drumād rukmī mahātejā vijayaṃ pratyapadyata //
MBh, 5, 155, 13.1 senayā caturaṅgiṇyā mahatyā dūrapātayā /
MBh, 5, 155, 16.1 sainyena mahatā tena prabhūtagajavājinā /
MBh, 5, 155, 17.1 sa bhojarājaḥ sainyena mahatā parivāritaḥ /
MBh, 5, 155, 17.2 akṣauhiṇyā mahāvīryaḥ pāṇḍavān samupāgamat //
MBh, 5, 155, 18.2 dhvajenādityavarṇena praviveśa mahācamūm //
MBh, 5, 155, 25.1 yudhyamānasya me vīra gandharvaiḥ sumahābalaiḥ /
MBh, 5, 155, 33.1 nāsmi bhīto mahābāho sahāyārthaśca nāsti me /
MBh, 5, 155, 36.1 dvāveva tu mahārāja tasmād yuddhād vyapeyatuḥ /
MBh, 5, 156, 2.3 dhṛtarāṣṭro mahārāja saṃjayaṃ vākyam abravīt //
MBh, 5, 156, 8.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 5, 156, 10.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 5, 156, 13.1 sthiro bhūtvā mahārāja sarvalokakṣayodayam /
MBh, 5, 156, 13.2 yathābhūtaṃ mahāyuddhe śrutvā mā vimanā bhava //
MBh, 5, 157, 1.3 duryodhano mahārāja karṇena saha bhārata //
MBh, 5, 157, 5.1 yad etat katthanāvākyaṃ saṃjayo mahad abravīt /
MBh, 5, 157, 10.1 yat tad uktaṃ mahad vākyaṃ karmaṇā tad vibhāvyatām /
MBh, 5, 158, 6.1 idaṃ tvām abravīd rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 158, 37.2 prataremaṃ mahāgādhaṃ bāhubhyāṃ puruṣodadhim //
MBh, 5, 160, 2.1 sa keśavam abhiprekṣya guḍākeśo mahāyaśāḥ /
MBh, 5, 160, 28.2 uṣṭravāmībhir apyanye sadaśvaiśca mahājavaiḥ //
MBh, 5, 161, 3.1 bhīmasenādibhir guptāṃ sārjunaiśca mahārathaiḥ /
MBh, 5, 161, 4.1 tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ /
MBh, 5, 161, 10.2 jvālāvarṇo maheṣvāso droṇam aṃśam akalpayat //
MBh, 5, 161, 11.1 dhṛṣṭadyumno maheṣvāsaḥ senāpatipatistataḥ /
MBh, 5, 162, 3.2 kim uktavānmaheṣvāso bhīṣmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 4.2 kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ //
MBh, 5, 162, 9.2 bhṛśaṃ veda mahārāja yathā veda bṛhaspatiḥ //
MBh, 5, 162, 10.1 vyūhān api mahārambhān daivagāndharvamānuṣān /
MBh, 5, 162, 12.3 samasteṣu mahābāho satyam etad bravīmi te //
MBh, 5, 162, 25.2 haniṣyati ripūṃstubhyaṃ mahendro dānavān iva //
MBh, 5, 162, 26.1 madrarājo maheṣvāsaḥ śalyo me 'tiratho mataḥ /
MBh, 5, 162, 29.1 saumadattir maheṣvāso rathayūthapayūthapaḥ /
MBh, 5, 162, 29.2 balakṣayam amitrāṇāṃ sumahāntaṃ kariṣyati //
MBh, 5, 162, 30.1 sindhurājo mahārāja mato me dviguṇo rathaḥ /
MBh, 5, 163, 3.2 kāmbojānāṃ mahārāja śalabhānām ivāyatiḥ //
MBh, 5, 163, 8.2 yūthamadhye mahārāja vicarantau kṛtāntavat //
MBh, 5, 163, 13.1 te haniṣyanti pārthānāṃ samāsādya mahārathān /
MBh, 5, 163, 13.2 varān varānmaheṣvāsān kṣatriyāṇāṃ dhuraṃdharāḥ //
MBh, 5, 163, 16.2 kṣatradharmaratau vīrau mahat karma kariṣyataḥ //
MBh, 5, 163, 17.1 daṇḍadhāro mahārāja ratha eko nararṣabhaḥ /
MBh, 5, 163, 19.2 ugrāyudho maheṣvāso dhārtarāṣṭrahite rataḥ //
MBh, 5, 163, 21.1 gautamasya maharṣer ya ācāryasya śaradvataḥ /
MBh, 5, 164, 3.1 droṇaputro maheṣvāsaḥ sarveṣām ati dhanvinām /
MBh, 5, 164, 3.2 samare citrayodhī ca dṛḍhāstraśca mahārathaḥ //
MBh, 5, 164, 4.1 etasya hi mahārāja yathā gāṇḍīvadhanvanaḥ /
MBh, 5, 164, 5.2 nirdahed api lokāṃstrīn icchann eṣa mahāyaśāḥ //
MBh, 5, 164, 7.1 doṣastvasya mahān eko yenaiṣa bharatarṣabha /
MBh, 5, 164, 12.1 pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ /
MBh, 5, 164, 12.2 raṇe karma mahat kartā tatra me nāsti saṃśayaḥ //
MBh, 5, 164, 16.1 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam /
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 5, 164, 21.1 satyavrato rathavaro rājaputro mahārathaḥ /
MBh, 5, 164, 23.1 vṛṣaseno rathāgryaste karṇaputro mahārathaḥ /
MBh, 5, 164, 24.1 jalasaṃdho mahātejā rājan rathavarastava /
MBh, 5, 164, 25.2 rathena vā mahābāhuḥ kṣapayañ śatruvāhinīm //
MBh, 5, 164, 26.1 ratha eṣa mahārāja mato mama nararṣabhaḥ /
MBh, 5, 164, 26.2 tvadarthe tyakṣyati prāṇān saha sainyo mahāraṇe //
MBh, 5, 164, 30.1 senāpatir mahārāja satyavāṃste mahārathaḥ /
MBh, 5, 164, 30.1 senāpatir mahārāja satyavāṃste mahārathaḥ /
MBh, 5, 164, 32.2 kartā vimarde sumahat tvadarthe puruṣottamaḥ //
MBh, 5, 164, 33.1 alāyudho rākṣasendraḥ krūrakarmā mahābalaḥ /
MBh, 5, 165, 2.2 gāndhāramukhyau taruṇau darśanīyau mahābalau //
MBh, 5, 165, 7.2 tato 'bravīnmahābāhur droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 5, 165, 14.2 mahārathatvaṃ saṃkhyātuṃ śakyaṃ kṣatrasya kaurava //
MBh, 5, 165, 17.1 duryodhana mahābāho sādhu samyag avekṣyatām /
MBh, 5, 165, 27.2 hate tu bhīṣme yodhāsmi sarvair eva mahārathaiḥ //
MBh, 5, 166, 1.2 samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ /
MBh, 5, 166, 4.1 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā /
MBh, 5, 166, 8.1 tvāṃ prāpya vairapuruṣaṃ kurūṇām anayo mahān /
MBh, 5, 166, 10.2 tam uvāca tato rājā dhārtarāṣṭro mahāmanāḥ /
MBh, 5, 166, 10.3 mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam //
MBh, 5, 166, 11.2 ubhāvapi bhavantau me mahat karma kariṣyataḥ //
MBh, 5, 166, 15.2 rathasaṃkhyāṃ mahābāho sahaibhir vasudhādhipaiḥ //
MBh, 5, 166, 21.1 siṃhasaṃhananāḥ sarve pāṇḍuputrā mahābalāḥ /
MBh, 5, 166, 30.2 samāyukto mahārāja yathā pārthasya dhīmataḥ //
MBh, 5, 166, 32.1 abhedyaṃ kavacaṃ divyam akṣayyau ca maheṣudhī /
MBh, 5, 166, 35.2 tava senāṃ mahābāhuḥ svāṃ caiva paripālayan //
MBh, 5, 166, 37.1 jīmūta iva gharmānte mahāvātasamīritaḥ /
MBh, 5, 167, 1.2 draupadeyā mahārāja sarve pañca mahārathāḥ /
MBh, 5, 167, 1.2 draupadeyā mahārāja sarve pañca mahārathāḥ /
MBh, 5, 167, 1.3 vairāṭir uttaraścaiva ratho mama mahānmataḥ //
MBh, 5, 167, 2.1 abhimanyur mahārāja rathayūthapayūthapaḥ /
MBh, 5, 167, 5.1 uttamaujāstathā rājan ratho mama mahānmataḥ /
MBh, 5, 167, 8.2 mahārathau mahāvīryau matau me puruṣarṣabhau //
MBh, 5, 167, 8.2 mahārathau mahāvīryau matau me puruṣarṣabhau //
MBh, 5, 167, 10.2 āryavṛttau maheṣvāsau snehapāśasitāvubhau //
MBh, 5, 167, 11.1 kāraṇaṃ prāpya tu narāḥ sarva eva mahābhujāḥ /
MBh, 5, 167, 13.2 saṃbandhibhāvaṃ rakṣantau mahat karma kariṣyataḥ //
MBh, 5, 167, 14.1 lokavīrau maheṣvāsau tyaktātmānau ca bhārata /
MBh, 5, 167, 14.2 pratyayaṃ parirakṣantau mahat karma kariṣyataḥ //
MBh, 5, 168, 3.2 tenāsau rathavaṃśena mahat karma kariṣyati //
MBh, 5, 168, 4.2 mato me 'tiratho rājan droṇaśiṣyo mahārathaḥ //
MBh, 5, 168, 8.1 śiśupālasuto vīraścedirājo mahārathaḥ /
MBh, 5, 168, 8.2 dhṛṣṭaketur maheṣvāsaḥ saṃbandhī pāṇḍavasya ha //
MBh, 5, 168, 9.2 mahārathenāsukaraṃ mahat karma kariṣyati //
MBh, 5, 168, 9.2 mahārathenāsukaraṃ mahat karma kariṣyati //
MBh, 5, 168, 10.3 jayantaścāmitaujāśca satyajicca mahārathaḥ //
MBh, 5, 168, 11.1 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ /
MBh, 5, 168, 12.1 ajo bhojaśca vikrāntau pāṇḍaveṣu mahārathau /
MBh, 5, 168, 16.1 vārdhakṣemir mahārāja ratho mama mahānmataḥ /
MBh, 5, 168, 16.1 vārdhakṣemir mahārāja ratho mama mahānmataḥ /
MBh, 5, 168, 17.1 cekitānaḥ satyadhṛtiḥ pāṇḍavānāṃ mahārathau /
MBh, 5, 168, 24.1 anuraktaśca śūraśca ratho 'yam aparo mahān /
MBh, 5, 168, 24.2 pāṇḍyarājo mahāvīryaḥ pāṇḍavānāṃ dhuraṃdharaḥ //
MBh, 5, 168, 25.1 dṛḍhadhanvā maheṣvāsaḥ pāṇḍavānāṃ rathottamaḥ /
MBh, 5, 169, 1.2 rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ /
MBh, 5, 169, 1.2 rocamāno mahārāja pāṇḍavānāṃ mahārathaḥ /
MBh, 5, 169, 2.1 purujit kuntibhojaśca maheṣvāso mahābalaḥ /
MBh, 5, 169, 2.1 purujit kuntibhojaśca maheṣvāso mahābalaḥ /
MBh, 5, 169, 3.1 eṣa vīro maheṣvāsaḥ kṛtī ca nipuṇaśca ha /
MBh, 5, 169, 5.2 sumahat karma pāṇḍūnāṃ sthitaḥ priyahite nṛpaḥ //
MBh, 5, 169, 6.1 bhaimasenir mahārāja haiḍimbo rākṣaseśvaraḥ /
MBh, 5, 169, 10.2 mahendreṇeva vīreṇa pālyamānāṃ kirīṭinā //
MBh, 5, 169, 16.1 pāñcālyaṃ tu mahābāho nāhaṃ hanyāṃ śikhaṇḍinam /
MBh, 5, 170, 2.1 pūrvam uktvā mahābāho pāṇḍavān saha somakaiḥ /
MBh, 5, 170, 4.1 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ /
MBh, 5, 170, 9.1 tathāśrauṣaṃ mahābāho tisraḥ kanyāḥ svayaṃvare /
MBh, 5, 170, 11.2 apaśyaṃ tā mahābāho tisraḥ kanyāḥ svalaṃkṛtāḥ /
MBh, 5, 170, 17.2 rathavrātena mahatā sarvataḥ paryavārayan //
MBh, 5, 170, 18.1 tān ahaṃ śaravarṣeṇa mahatā pratyavārayam /
MBh, 5, 170, 22.2 tacca karma mahābāho satyavatyai nyavedayam //
MBh, 5, 171, 8.2 yat kṣamaṃ te mahābāho tad ihārabdhum arhasi //
MBh, 5, 171, 9.2 kṛpāṃ kuru mahābāho mayi dharmabhṛtāṃ vara /
MBh, 5, 172, 3.2 āgatāhaṃ mahābāho tvām uddiśya mahādyute //
MBh, 5, 172, 3.2 āgatāhaṃ mahābāho tvām uddiśya mahādyute //
MBh, 5, 172, 6.2 parāmṛśya mahāyuddhe nirjitya pṛthivīpatīn /
MBh, 5, 172, 12.1 na sa bhīṣmo mahābāhur mām icchati viśāṃ pate /
MBh, 5, 173, 10.2 vistareṇa mahābāho nikhilena śucismitā /
MBh, 5, 173, 11.1 tatastatra mahān āsīd brāhmaṇaḥ saṃśitavrataḥ /
MBh, 5, 173, 12.1 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ /
MBh, 5, 174, 13.1 yathā pare 'pi me loke na syād evaṃ mahātyayaḥ /
MBh, 5, 174, 19.2 kāryaṃ ca pratipede tanmanasā sumahātapāḥ //
MBh, 5, 174, 22.2 rāmastava mahad duḥkhaṃ śokaṃ cāpanayiṣyati /
MBh, 5, 174, 23.2 pratiṣṭhāpayitā sa tvāṃ same pathi mahātapāḥ //
MBh, 5, 175, 1.2 rāmaṃ drakṣyasi vatse tvaṃ jāmadagnyaṃ mahāvane /
MBh, 5, 175, 1.3 ugre tapasi vartantaṃ satyasaṃdhaṃ mahābalam //
MBh, 5, 175, 10.2 rāmaṃ śreṣṭhaṃ maharṣīṇām apṛcchad akṛtavraṇam //
MBh, 5, 175, 11.1 kva saṃprati mahābāho jāmadagnyaḥ pratāpavān /
MBh, 5, 175, 17.2 kanyānimittaṃ brahmarṣe tatrāsīd utsavo mahān //
MBh, 5, 175, 18.1 tataḥ kila mahāvīryo bhīṣmaḥ śāṃtanavo nṛpān /
MBh, 5, 175, 18.2 avākṣipya mahātejāstisraḥ kanyā jahāra tāḥ //
MBh, 5, 175, 29.2 avamānabhayāccaiva vrīḍayā ca mahāmune //
MBh, 5, 176, 13.2 mamāpyeṣa mahān brahman hṛdi kāmo 'bhivartate /
MBh, 5, 176, 14.2 praśādhi taṃ mahābāho yatkṛte 'haṃ suduḥkhitā //
MBh, 5, 176, 18.1 tatastaṃ tāpasā dṛṣṭvā sa ca rājā mahātapāḥ /
MBh, 5, 176, 21.1 tataḥ kathānte rājarṣir bhṛguśreṣṭhaṃ mahābalam /
MBh, 5, 176, 27.2 bhagavañ śaraṇaṃ tvādya prapannāsmi mahāvrata /
MBh, 5, 176, 38.1 mamātra vyasanasyāsya bhīṣmo mūlaṃ mahāvrataḥ /
MBh, 5, 176, 39.1 bhīṣmaṃ jahi mahābāho yatkṛte duḥkham īdṛśam /
MBh, 5, 176, 41.2 abhavaddhṛdi saṃkalpo ghātayeyaṃ mahāvratam //
MBh, 5, 176, 42.2 jahi bhīṣmaṃ mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 5, 177, 9.1 śaraṇāgatāṃ mahābāho kanyāṃ na tyaktum arhasi /
MBh, 5, 177, 10.1 yadi bhīṣmastvayāhūto raṇe rāma mahāmune /
MBh, 5, 177, 12.1 iyaṃ cāpi pratijñā te tadā rāma mahāmune /
MBh, 5, 177, 18.1 kāryam etanmahad brahman kāśikanyāmanogatam /
MBh, 5, 177, 21.3 prayāṇāya matiṃ kṛtvā samuttasthau mahāmanāḥ //
MBh, 5, 177, 23.2 kurukṣetraṃ mahārāja kanyayā saha bhārata //
MBh, 5, 178, 1.3 preṣayāmāsa me rājan prāpto 'smīti mahāvrataḥ //
MBh, 5, 178, 2.1 tam āgatam ahaṃ śrutvā viṣayāntaṃ mahābalam /
MBh, 5, 178, 16.2 upadiṣṭaṃ mahābāho śiṣyo 'smi tava bhārgava //
MBh, 5, 178, 18.2 gṛhāṇemāṃ mahābāho rakṣasva kulam ātmanaḥ /
MBh, 5, 178, 21.2 vāsayeta gṛhe jānan strīṇāṃ doṣānmahātyayān //
MBh, 5, 178, 22.1 na bhayād vāsavasyāpi dharmaṃ jahyāṃ mahādyute /
MBh, 5, 178, 23.2 maruttena mahābuddhe gītaḥ śloko mahātmanā //
MBh, 5, 178, 30.2 tasmād yotsyāmi sahitastvayā rāma mahāhave /
MBh, 5, 178, 31.3 dvaṃdve rāma yatheṣṭaṃ te sajjo bhava mahāmune //
MBh, 5, 178, 32.2 lapsyase nirjitāṃl lokāñ śastrapūto mahāraṇe //
MBh, 5, 178, 33.2 tatraiṣyāmi mahābāho yuddhāya tvāṃ tapodhana //
MBh, 5, 178, 38.1 so 'haṃ jāto mahābāho bhīṣmaḥ parapuraṃjayaḥ /
MBh, 5, 179, 9.2 dvijātīn vācya puṇyāhaṃ svasti caiva mahādyute //
MBh, 5, 179, 11.1 upapannaṃ mahāśastraiḥ sarvopakaraṇānvitam /
MBh, 5, 179, 31.1 athādṛśyata dharmātmā bhṛguśreṣṭho mahātapāḥ /
MBh, 5, 180, 2.1 āroha syandanaṃ vīra kavacaṃ ca mahābhuja /
MBh, 5, 180, 5.2 śaravrātena mahatā sarvataḥ paryavārayat //
MBh, 5, 180, 8.1 dhvajena ca mahābāho somālaṃkṛtalakṣmaṇā /
MBh, 5, 180, 11.1 tam ādityam ivodyantam anādhṛṣyaṃ mahābalam /
MBh, 5, 180, 15.3 dharmo hyeṣa mahābāho viśiṣṭaiḥ saha yudhyatām //
MBh, 5, 180, 24.1 ye te vedāḥ śarīrasthā brāhmaṇyaṃ yacca te mahat /
MBh, 5, 180, 24.2 tapaśca sumahat taptaṃ na tebhyaḥ praharāmyaham //
MBh, 5, 180, 33.2 akampayanmahāvegāḥ sarpānalaviṣopamāḥ //
MBh, 5, 181, 6.1 tato māṃ śaravarṣeṇa mahatā samavākirat /
MBh, 5, 181, 10.1 astrair eva mahābāho cikīrṣann adhikāṃ kriyām /
MBh, 5, 181, 10.2 tato divi mahānnādaḥ prādurāsīt samantataḥ //
MBh, 5, 181, 14.2 urasyavidhyat saṃkruddho jāmadagnyo mahābalaḥ //
MBh, 5, 181, 21.2 rāmabāṇair dvidhā chinnāḥ śataśo 'tha mahāhave //
MBh, 5, 181, 28.1 sa mukto nyapatat tūrṇaṃ pārśve savye mahāhave /
MBh, 5, 181, 29.1 hatvā hayāṃstato rājañ śīghrāstreṇa mahāhave /
MBh, 5, 181, 30.2 avāsṛjaṃ mahābāho te 'ntarādhiṣṭhitāḥ śarāḥ /
MBh, 5, 182, 4.2 akrudhyata mahātejāstyaktaprāṇaḥ sa saṃyuge //
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 182, 10.2 vicitritāḥ kāñcanapaṭṭanaddhā yathā maholkā jvalitāstathā tāḥ //
MBh, 5, 183, 4.1 tataḥ sūtaḥ sa me 'tyarthaṃ kaśmalaṃ prāviśanmahat /
MBh, 5, 183, 10.2 udakrośanmahānādaṃ saha tair anuyāyibhiḥ //
MBh, 5, 183, 19.1 tato 'haṃ bharataśreṣṭha vegavantaṃ mahābalam /
MBh, 5, 184, 3.2 ahāni subahūnyadya vartate sumahātyayam //
MBh, 5, 184, 4.1 na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani /
MBh, 5, 184, 4.2 vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam //
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 5, 184, 13.1 tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca /
MBh, 5, 185, 4.1 tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ /
MBh, 5, 185, 7.2 rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa //
MBh, 5, 185, 9.2 aśobhata mahārāja saśṛṅga iva parvataḥ //
MBh, 5, 185, 14.1 tata enaṃ pariṣvajya sakhā vipro mahātapāḥ /
MBh, 5, 185, 15.2 prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ //
MBh, 5, 186, 1.2 tato halahalāśabdo divi rājanmahān abhūt /
MBh, 5, 186, 13.2 vimardaste mahābāho vyapayāhi raṇād itaḥ //
MBh, 5, 186, 18.1 gāṅgeyaḥ śaṃtanoḥ putro vasur eṣa mahāyaśāḥ /
MBh, 5, 186, 32.2 praihi rāmaṃ mahābāho guruṃ lokahitaṃ kuru //
MBh, 5, 186, 34.2 rāmaścābhyutsmayan premṇā mām uvāca mahātapāḥ //
MBh, 5, 187, 1.3 yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat //
MBh, 5, 187, 4.2 nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā //
MBh, 5, 187, 12.3 yathāvṛttaṃ mahārāja sā ca māṃ pratyanandata //
MBh, 5, 187, 18.1 sā tu kanyā mahārāja praviśyāśramamaṇḍalam /
MBh, 5, 187, 25.1 nandāśrame mahārāja tatolūkāśrame śubhe /
MBh, 5, 188, 7.2 madhye teṣāṃ maharṣīṇāṃ svena rūpeṇa bhāminīm //
MBh, 5, 188, 13.1 drupadasya kule jātā bhaviṣyasi mahārathaḥ /
MBh, 5, 188, 15.1 evam uktvā mahātejāḥ kapardī vṛṣabhadhvajaḥ /
MBh, 5, 188, 16.1 tataḥ sā paśyatāṃ teṣāṃ maharṣīṇām aninditā /
MBh, 5, 188, 17.1 citāṃ kṛtvā sumahatīṃ pradāya ca hutāśanam /
MBh, 5, 188, 17.2 pradīpte 'gnau mahārāja roṣadīptena cetasā //
MBh, 5, 189, 3.2 apatyārthaṃ mahārāja toṣayāmāsa śaṃkaram //
MBh, 5, 189, 7.1 kṛto yatno mayā devi putrārthe tapasā mahān /
MBh, 5, 189, 11.3 putrasnehānmahābāhuḥ sukhaṃ paryacarat tadā //
MBh, 5, 190, 1.2 cakāra yatnaṃ drupadaḥ sarvasmin svajane mahat /
MBh, 5, 190, 2.1 tasya mātā mahārāja rājānaṃ varavarṇinī /
MBh, 5, 190, 5.1 na tanmithyā mahārājñi bhaviṣyati kathaṃcana /
MBh, 5, 190, 11.1 sa ca rājā daśārṇeṣu mahān āsīnmahīpatiḥ /
MBh, 5, 190, 11.2 hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ //
MBh, 5, 190, 11.2 hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ //
MBh, 5, 190, 17.1 śikhaṇḍyapi mahārāja puṃvad rājakule tadā /
MBh, 5, 191, 12.1 bhayena mahatāviṣṭo hṛdi śokena cāhataḥ /
MBh, 5, 191, 13.1 abhiyāsyati māṃ kopāt saṃbandhī sumahābalaḥ /
MBh, 5, 191, 17.2 tvaṃ ca rājñi mahat kṛcchraṃ samprāptā varavarṇini //
MBh, 5, 192, 1.3 ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm //
MBh, 5, 192, 9.1 kathaṃ saṃbandhinā sārdhaṃ na me syād vigraho mahān /
MBh, 5, 192, 28.1 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ /
MBh, 5, 192, 28.1 mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ /
MBh, 5, 192, 30.2 tāvad eva mahāyakṣa prasādaṃ kuru guhyaka //
MBh, 5, 193, 26.2 śikhaṇḍinaṃ puruṣaṃ kauravendra daśārṇarājāya mahānubhāvam //
MBh, 5, 193, 35.2 tasmāt tasmai mahādaṇḍo dhāryaḥ syād iti me matiḥ //
MBh, 5, 193, 40.2 strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ //
MBh, 5, 193, 46.2 sthūṇo yakṣo nirudvego bhavatviti mahāmanāḥ //
MBh, 5, 193, 53.3 pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ //
MBh, 5, 193, 56.2 śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā //
MBh, 5, 193, 59.1 evam eṣa mahārāja strīpumān drupadātmajaḥ /
MBh, 5, 194, 2.2 prabhūtanaranāgāśvaṃ mahārathasamākulam //
MBh, 5, 194, 3.1 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ /
MBh, 5, 194, 3.1 bhīmārjunaprabhṛtibhir maheṣvāsair mahābalaiḥ /
MBh, 5, 194, 4.2 senāsāgaram akṣobhyam api devair mahāhave //
MBh, 5, 194, 5.1 kena kālena gāṅgeya kṣapayethā mahādyute /
MBh, 5, 194, 5.2 ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ //
MBh, 5, 194, 5.2 ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ //
MBh, 5, 194, 7.2 hṛdi nityaṃ mahābāho vaktum arhasi tanmama //
MBh, 5, 194, 9.2 astravīryaṃ raṇe yacca bhujayośca mahābhuja //
MBh, 5, 194, 11.1 hanyām ahaṃ mahābāho pāṇḍavānām anīkinīm /
MBh, 5, 194, 12.1 yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute /
MBh, 5, 194, 13.2 kṣapayeyaṃ mahat sainyaṃ kālenānena bhārata //
MBh, 5, 194, 14.1 yadi tvastrāṇi muñceyaṃ mahānti samare sthitaḥ /
MBh, 5, 194, 19.3 karṇastu pañcarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 3.1 duryodhanaḥ kilāpṛcchad āpageyaṃ mahāvratam /
MBh, 5, 195, 5.2 drauṇistu daśarātreṇa pratijajñe mahāstravit //
MBh, 5, 195, 9.2 asaṃśayaṃ mahārāja hanyur eva balaṃ tava //
MBh, 5, 195, 12.1 yat tad ghoraṃ paśupatiḥ prādād astraṃ mahanmama /
MBh, 5, 196, 4.1 āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ /
MBh, 5, 196, 8.1 svaiḥ svair anīkaiḥ sahitāḥ parivārya mahāratham /
MBh, 5, 196, 8.2 ete mahārathāḥ sarve dvitīye niryayur bale //
MBh, 5, 196, 9.1 kṛtavarmā sahānīkastrigartāśca mahābalāḥ /
MBh, 5, 196, 11.1 te samena pathā yātvā yotsyamānā mahārathāḥ /
MBh, 5, 197, 3.2 pāñcālyau ca maheṣvāsau yudhāmanyūttamaujasau //
MBh, 5, 197, 4.3 aśobhanta maheṣvāsā grahāḥ prajvalitā iva //
MBh, 5, 197, 12.1 draupadeyān maheṣvāsān abhimanyuṃ ca pāṇḍavaḥ /
MBh, 5, 197, 15.1 mahārathau ca pāñcālyau yudhāmanyūttamaujasau /
MBh, 6, 1, 3.2 kauravān abhyavartanta jigīṣanto mahābalāḥ //
MBh, 6, 1, 13.1 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ /
MBh, 6, 1, 15.2 dadhmuḥ sarve mahāśaṅkhān bherīr jaghnuḥ sahasraśaḥ //
MBh, 6, 2, 15.3 punar eva mahābāhuṃ dhṛtarāṣṭram uvāca ha //
MBh, 6, 2, 16.1 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ /
MBh, 6, 2, 16.1 iha yuddhe mahārāja bhaviṣyati mahān kṣayaḥ /
MBh, 6, 2, 27.2 ayuktāśca pravartante kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 2, 32.2 vyāvṛttaṃ lakṣma somasya bhaviṣyati mahad bhayam //
MBh, 6, 2, 33.1 anabhre ca mahāghoraṃ stanitaṃ śrūyate 'niśam /
MBh, 6, 3, 8.2 nṛtyanti parigāyanti vedayanto mahad bhayam //
MBh, 6, 3, 12.2 dhūmaketur mahāghoraḥ puṣyam ākramya tiṣṭhati //
MBh, 6, 3, 13.1 senayor aśivaṃ ghoraṃ kariṣyati mahāgrahaḥ /
MBh, 6, 3, 21.2 kavacānāṃ dhvajānāṃ ca bhaviṣyati mahān kṣayaḥ //
MBh, 6, 3, 22.2 atyāhitaṃ darśayanto vedayanti mahad bhayam //
MBh, 6, 3, 27.2 budhaḥ saṃpatate 'bhīkṣṇaṃ janayan sumahad bhayam //
MBh, 6, 3, 31.2 ardharātre mahāghoram atṛpyaṃstatra rākṣasāḥ //
MBh, 6, 3, 33.2 jvalantībhir maholkābhiścaturbhiḥ sarvatodiśam //
MBh, 6, 3, 34.1 ādityam upatiṣṭhadbhistatra coktaṃ maharṣibhiḥ /
MBh, 6, 3, 35.2 sahasraśo mahāśabdaṃ śikharāṇi patanti ca //
MBh, 6, 3, 36.1 mahābhūtā bhūmikampe caturaḥ sāgarān pṛthak /
MBh, 6, 3, 46.1 iha kīrtiṃ pare loke dīrghakālaṃ mahat sukham /
MBh, 6, 3, 46.2 prāpsyanti puruṣavyāghrāḥ prāṇāṃstyaktvā mahāhave //
MBh, 6, 4, 2.1 punar evābravīd vākyaṃ kālavādī mahātapāḥ /
MBh, 6, 4, 12.2 na cāpi te vaśagā me maharṣe na kalmaṣaṃ kartum ihārhase mām //
MBh, 6, 4, 17.1 gambhīraghoṣāśca mahāsvanāśca śaṅkhā mṛdaṅgāśca nadanti yatra /
MBh, 6, 4, 26.1 alpāyāṃ vā mahatyāṃ vā senāyām iti niścitam /
MBh, 6, 4, 27.1 eko dīrṇo dārayati senāṃ sumahatīm api /
MBh, 6, 4, 28.1 durnivāratamā caiva prabhagnā mahatī camūḥ /
MBh, 6, 4, 28.2 apām iva mahāvegastrastā mṛgagaṇā iva //
MBh, 6, 4, 29.1 naiva śakyā samādhātuṃ saṃnipāte mahācamūḥ /
MBh, 6, 4, 30.2 naiva sthāpayituṃ śakyā śūrair api mahācamūḥ //
MBh, 6, 4, 31.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
MBh, 6, 4, 32.3 mahādoṣaḥ saṃnipātas tato vyaṅgaḥ sa ucyate //
MBh, 6, 4, 33.2 pañcāśad api ye śūrā mathnanti mahatīṃ camūm /
MBh, 6, 4, 34.1 na vainateyo garuḍaḥ praśaṃsati mahājanam /
MBh, 6, 4, 34.2 dṛṣṭvā suparṇopacitiṃ mahatīm api bhārata //
MBh, 6, 5, 9.2 yathāprajñaṃ mahāprājña bhaumān vakṣyāmi te guṇān /
MBh, 6, 6, 3.2 pañcemāni mahārāja mahābhūtāni saṃgrahāt /
MBh, 6, 6, 12.2 parimaṇḍalo mahārāja dvīpo 'sau cakrasaṃsthitaḥ //
MBh, 6, 6, 16.1 dvir aṃśe pippalastatra dvir aṃśe ca śaśo mahān /
MBh, 6, 7, 2.3 prāgāyatā mahārāja ṣaḍ ete ratnaparvatāḥ /
MBh, 6, 7, 7.2 prāgāyato mahārāja mālyavānnāma parvataḥ //
MBh, 6, 7, 15.1 sa parvato mahārāja divyapuṣpaphalānvitaḥ /
MBh, 6, 7, 29.2 jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ //
MBh, 6, 7, 34.1 tatra kṛṣṇā narā rājaṃstejoyuktā mahābalāḥ /
MBh, 6, 7, 36.1 dhanuḥsaṃsthe mahārāja dve varṣe dakṣiṇottare /
MBh, 6, 7, 38.2 evam eṣā mahārāja parvataiḥ pṛthivī citā //
MBh, 6, 7, 39.1 hemakūṭastu sumahān kailāso nāma parvataḥ /
MBh, 6, 7, 40.2 hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ //
MBh, 6, 7, 41.1 tasya pārśve mahad divyaṃ śubhaṃ kāñcanavālukam /
MBh, 6, 7, 42.2 tatreṣṭvā tu gataḥ siddhiṃ sahasrākṣo mahāyaśāḥ //
MBh, 6, 7, 49.3 śṛṅgavāṃstu mahārāja pitṝṇāṃ pratisaṃcaraḥ //
MBh, 6, 7, 50.1 ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ /
MBh, 6, 8, 1.3 nikhilena mahābuddhe mālyavantaṃ ca parvatam //
MBh, 6, 8, 10.3 jīvanti te mahārāja na cānyonyaṃ jahatyuta //
MBh, 6, 8, 11.1 bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā mahābalāḥ /
MBh, 6, 8, 13.2 bhadrasālavanaṃ yatra kālāmraśca mahādrumaḥ //
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, 8, 15.1 tatra te puruṣāḥ śvetāstejoyuktā mahābalāḥ /
MBh, 6, 8, 18.2 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ //
MBh, 6, 9, 4.2 jīvanti te mahārāja nityaṃ muditamānasāḥ //
MBh, 6, 9, 6.1 yakṣānugā mahārāja dhaninaḥ priyadarśanāḥ /
MBh, 6, 9, 6.2 mahābalāstatra sadā rājanmuditamānasāḥ //
MBh, 6, 9, 16.2 agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam //
MBh, 6, 9, 19.2 evam uktaḥ saṃjayena dhṛtarāṣṭro mahāmanāḥ /
MBh, 6, 9, 20.1 sa vicintya mahārāja punar evābravīd vacaḥ /
MBh, 6, 10, 8.1 anyeṣāṃ ca mahārāja kṣatriyāṇāṃ balīyasām /
MBh, 6, 10, 13.2 godāvarīṃ narmadāṃ ca bāhudāṃ ca mahānadīm //
MBh, 6, 10, 14.1 śatadruṃ candrabhāgāṃ ca yamunāṃ ca mahānadīm /
MBh, 6, 10, 17.1 gomatīṃ dhūtapāpāṃ ca vandanāṃ ca mahānadīm /
MBh, 6, 10, 23.2 sadānīrām adhṛṣyāṃ ca kuśadhārāṃ mahānadīm //
MBh, 6, 10, 26.2 vainandīṃ piñjalāṃ veṇṇāṃ tuṅgaveṇāṃ mahānadīm //
MBh, 6, 10, 30.2 loloddhṛtakarāṃ caiva pūrṇāśāṃ ca mahānadīm //
MBh, 6, 10, 31.1 mānavīṃ vṛṣabhāṃ caiva mahānadyo janādhipa /
MBh, 6, 10, 33.1 mandākinīṃ vaitaraṇīṃ kokāṃ caiva mahānadīm /
MBh, 6, 10, 35.2 viśvasya mātaraḥ sarvāḥ sarvāścaiva mahābalāḥ //
MBh, 6, 10, 69.1 yathāguṇabalaṃ cāpi trivargasya mahāphalam /
MBh, 6, 11, 8.1 mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ /
MBh, 6, 11, 8.1 mahābalā mahāsattvāḥ prajāguṇasamanvitāḥ /
MBh, 6, 11, 9.1 mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ /
MBh, 6, 11, 10.1 āyuṣmanto mahāvīrā dhanurdharavarā yudhi /
MBh, 6, 11, 11.1 sarvavarṇā mahārāja jāyante dvāpare sati /
MBh, 6, 11, 11.2 mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 11, 11.2 mahotsāhā mahāvīryāḥ parasparavadhaiṣiṇaḥ //
MBh, 6, 12, 9.2 viṣkambheṇa mahārāja sāgaro 'pi vibhāgaśaḥ /
MBh, 6, 12, 11.2 ukta eṣa mahārāja kim anyacchrotum icchasi //
MBh, 6, 12, 14.2 prāgāyato mahārāja malayo nāma parvataḥ /
MBh, 6, 12, 15.1 tataḥ pareṇa kauravya jaladhāro mahāgiriḥ /
MBh, 6, 12, 17.1 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ /
MBh, 6, 12, 18.2 sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā /
MBh, 6, 12, 19.2 sarveṣveva mahāprājña dvīpeṣu kurunandana /
MBh, 6, 12, 21.1 tataḥ paraṃ kauravendra durgaśailo mahodayaḥ /
MBh, 6, 12, 24.2 kesarasyātha modākī pareṇa tu mahāpumān //
MBh, 6, 12, 25.2 jambūdvīpena vikhyātastasya madhye mahādrumaḥ //
MBh, 6, 12, 26.1 śāko nāma mahārāja tasya dvīpasya madhyagaḥ /
MBh, 6, 12, 28.2 dīrghāyuṣo mahārāja jarāmṛtyuvivarjitāḥ //
MBh, 6, 12, 35.1 mānaseṣu mahārāja vaiśyāḥ karmopajīvinaḥ /
MBh, 6, 12, 37.2 etāvad eva śrotavyaṃ śākadvīpe mahaujasi //
MBh, 6, 13, 1.3 yathāśrutaṃ mahārāja bruvatastannibodha me //
MBh, 6, 13, 3.2 sarvataśca mahārāja parvataiḥ parivāritāḥ //
MBh, 6, 13, 4.1 gaurastu madhyame dvīpe girir mānaḥśilo mahān /
MBh, 6, 13, 7.1 krauñcadvīpe mahākrauñco girī ratnacayākaraḥ /
MBh, 6, 13, 7.2 sampūjyate mahārāja cāturvarṇyena nityadā //
MBh, 6, 13, 8.1 gomandaḥ parvato rājan sumahān sarvadhātumān /
MBh, 6, 13, 16.2 yathāśrutaṃ mahārāja tad avyagramanāḥ śṛṇu //
MBh, 6, 13, 17.1 krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ /
MBh, 6, 13, 17.1 krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ /
MBh, 6, 13, 23.2 ete deśā mahārāja devagandharvasevitāḥ //
MBh, 6, 13, 25.1 taṃ paryupāsate nityaṃ devāḥ sarve maharṣibhiḥ /
MBh, 6, 13, 29.2 dvīpān etānmahārāja rakṣaṃstiṣṭhati nityadā //
MBh, 6, 13, 31.2 siddham eva mahārāja bhuñjate tatra nityadā //
MBh, 6, 13, 32.2 caturaśrā mahārāja trayastriṃśat tu maṇḍalam //
MBh, 6, 13, 35.2 asaṃbādhā mahārāja tānnigṛhṇanti te gajāḥ //
MBh, 6, 13, 36.1 puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ /
MBh, 6, 13, 37.2 āgacchanti mahārāja tatastiṣṭhanti vai prajāḥ //
MBh, 6, 13, 39.2 uktā dvīpā mahārāja grahānme śṛṇu tattvataḥ /
MBh, 6, 13, 40.1 parimaṇḍalo mahārāja svarbhānuḥ śrūyate grahaḥ /
MBh, 6, 13, 45.1 sa rāhuśchādayatyetau yathākālaṃ mahattayā /
MBh, 6, 13, 45.2 candrādityau mahārāja saṃkṣepo 'yam udāhṛtaḥ //
MBh, 6, 13, 46.1 ityetat te mahārāja pṛcchataḥ śāstracakṣuṣā /
MBh, 6, 14, 3.1 saṃjayo 'haṃ mahārāja namaste bharatarṣabha /
MBh, 6, 14, 6.1 yaḥ sarvān pṛthivīpālān samavetānmahāmṛdhe /
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 6, 14, 8.1 mahendrasadṛśaḥ śaurye sthairye ca himavān iva /
MBh, 6, 14, 10.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 3.1 tasmin hate mahāsattve maheṣvāse mahābale /
MBh, 6, 15, 3.1 tasmin hate mahāsattve maheṣvāse mahābale /
MBh, 6, 15, 3.1 tasmin hate mahāsattve maheṣvāse mahābale /
MBh, 6, 15, 3.2 mahārathe naravyāghre kimu āsīnmanastadā //
MBh, 6, 15, 12.1 pāṇḍavānāṃ mahat sainyaṃ yaṃ dṛṣṭvodyantam āhave /
MBh, 6, 15, 20.1 yaḥ spardhate raṇe nityaṃ jāmadagnyaṃ mahābalam /
MBh, 6, 15, 21.1 taṃ hataṃ samare bhīṣmaṃ mahārathabalocitam /
MBh, 6, 15, 22.1 māmakāḥ ke maheṣvāsā nājahuḥ saṃjayācyutam /
MBh, 6, 15, 24.1 maurvīghoṣastanayitnuḥ pṛṣatkapṛṣato mahān /
MBh, 6, 15, 24.2 dhanurhvādamahāśabdo mahāmegha ivonnataḥ //
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, 15, 39.1 yasmiñ jāte mahāvīrye śaṃtanur lokaśaṃkare /
MBh, 6, 15, 46.1 tasmānnūnaṃ mahāvīryād bhārgavād yuddhadurmadāt /
MBh, 6, 15, 50.1 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
MBh, 6, 15, 51.2 ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam //
MBh, 6, 15, 56.1 kālo nūnaṃ mahāvīryaḥ sarvalokaduratyayaḥ /
MBh, 6, 15, 57.1 putraśokābhisaṃtapto mahad duḥkham acintayan /
MBh, 6, 15, 70.1 ārtiṃ me hṛdaye rūḍhāṃ mahatīṃ putrakāritām /
MBh, 6, 15, 71.1 mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam /
MBh, 6, 16, 1.2 tvadyukto 'yam anupraśno mahārāja yathārhasi /
MBh, 6, 16, 3.1 mahārāja manuṣyeṣu nindyaṃ yaḥ sarvam ācaret /
MBh, 6, 16, 10.2 bhāratānāṃ mahad yuddhaṃ yathābhūl lomaharṣaṇam //
MBh, 6, 16, 11.2 duryodhano mahārāja duḥśāsanam athābravīt //
MBh, 6, 16, 18.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahābalam /
MBh, 6, 16, 21.1 tato rajanyāṃ vyuṣṭāyāṃ śabdaḥ samabhavanmahān /
MBh, 6, 16, 24.1 udatiṣṭhanmahārāja sarvaṃ yuktam aśeṣataḥ /
MBh, 6, 16, 24.2 sūryodaye mahat sainyaṃ kurupāṇḍavasenayoḥ /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 16, 31.1 mahendraketavaḥ śubhrā mahendrasadaneṣviva /
MBh, 6, 16, 36.2 rājāno rājaputrāśca nītimanto mahābalāḥ //
MBh, 6, 16, 39.1 ekādaśī dhārtarāṣṭrī kauravāṇāṃ mahācamūḥ /
MBh, 6, 16, 40.2 apaśyāma mahārāja bhīṣmaṃ candram ivoditam //
MBh, 6, 16, 42.2 sṛñjayāśca maheṣvāsā dhṛṣṭadyumnapurogamāḥ //
MBh, 6, 16, 43.1 jṛmbhamāṇaṃ mahāsiṃhaṃ dṛṣṭvā kṣudramṛgā yathā /
MBh, 6, 16, 44.2 pāṇḍavānāṃ tathā sapta mahāpuruṣapālitāḥ //
MBh, 6, 16, 45.1 unmattamakarāvartau mahāgrāhasamākulau /
MBh, 6, 17, 2.2 dīpyamānāśca saṃpetur divi sapta mahāgrahāḥ //
MBh, 6, 17, 8.1 idaṃ vaḥ kṣatriyā dvāraṃ svargāyāpāvṛtaṃ mahat /
MBh, 6, 17, 17.1 kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ /
MBh, 6, 17, 18.1 tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā /
MBh, 6, 17, 19.1 ye tvadīyā maheṣvāsā rājāno bharatarṣabha /
MBh, 6, 17, 22.1 śalyo bhūriśravāścaiva vikarṇaśca mahārathaḥ /
MBh, 6, 17, 22.2 ete sapta maheṣvāsā droṇaputrapurogamāḥ /
MBh, 6, 17, 23.1 teṣām api mahotsedhāḥ śobhayanto rathottamān /
MBh, 6, 17, 25.2 mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ //
MBh, 6, 17, 29.1 anīkapramukhe tiṣṭhan varāheṇa mahāyaśāḥ /
MBh, 6, 17, 31.2 anantarathanāgāśvam aśobhata mahad balam //
MBh, 6, 17, 33.1 tasya parvatasaṃkāśā vyarocanta mahāgajāḥ /
MBh, 6, 18, 1.3 aśrūyata mahārāja yodhānāṃ prayuyutsatām //
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 18, 7.2 mahendraketavaḥ śubhrā mahendrasadaneṣviva //
MBh, 6, 18, 9.2 ṛṣabhākṣā maheṣvāsāścamūmukhagatā babhuḥ //
MBh, 6, 18, 11.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, 18, 14.2 mahatā rathavaṃśena te 'bhyarakṣan pitāmaham //
MBh, 6, 18, 18.2 adṛśyanta mahārāja gaṅgeva yamunāntare //
MBh, 6, 19, 4.1 maharṣer vacanāt tāta vedayanti bṛhaspateḥ /
MBh, 6, 19, 6.1 etad vacanam ājñāya maharṣer vyūha pāṇḍava /
MBh, 6, 19, 13.2 caran vegena mahatā samudram api śoṣayet //
MBh, 6, 19, 16.1 evam uktvā mahābāhustathā cakre dhanaṃjayaḥ /
MBh, 6, 19, 17.1 samprayātān kurūn dṛṣṭvā pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 19, 20.1 cakrarakṣau tu bhīmasya mādrīputrau mahādyutī /
MBh, 6, 19, 21.1 dhṛṣṭadyumnaśca pāñcālyasteṣāṃ goptā mahārathaḥ /
MBh, 6, 19, 23.1 pṛṣṭhagopo 'rjunasyāpi yuyudhāno mahārathaḥ /
MBh, 6, 19, 25.1 akṣauhiṇyā ca pāñcālyo yajñaseno mahāmanāḥ /
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, 19, 27.1 samutsarpya tataḥ paścād dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 19, 28.2 abhibhūyārjunasyaiko dhvajastasthau mahākapiḥ //
MBh, 6, 19, 32.2 pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ //
MBh, 6, 19, 32.2 pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ //
MBh, 6, 19, 38.1 papāta mahatī colkā prāṅmukhī bharatarṣabha /
MBh, 6, 19, 38.2 udyantaṃ sūryam āhatya vyaśīryata mahāsvanā //
MBh, 6, 19, 42.1 mahatāṃ sapatākānām ādityasamatejasām /
MBh, 6, 20, 11.1 śoṇair hayai rukmaratho mahātmā droṇo mahābāhur adīnasattvaḥ /
MBh, 6, 20, 13.1 śāradvataś cottaradhūr mahātmā maheṣvāso gautamaścitrayodhī /
MBh, 6, 20, 14.1 mahārathair andhakavṛṣṇibhojaiḥ saurāṣṭrakair nairṛtair āttaśastraiḥ /
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, 21, 3.2 dhārtarāṣṭrair mahābāho yeṣāṃ yoddhā pitāmahaḥ //
MBh, 6, 21, 5.2 katham asmānmahāvyūhād udyānaṃ no bhaviṣyati //
MBh, 6, 21, 9.2 pitāmahaḥ kila purā mahendrādīn divaukasaḥ //
MBh, 6, 22, 5.1 mahendrayānapratimaṃ rathaṃ tu sopaskaraṃ hāṭakaratnacitram /
MBh, 6, 22, 6.2 pradakṣiṇaṃ cainam upācaranti maharṣayaḥ saṃstutibhir narendram //
MBh, 6, 22, 7.1 purohitāḥ śatruvadhaṃ vadanto maharṣivṛddhāḥ śrutavanta eva /
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, 22, 16.1 etānyanīkāni mahānubhāvaṃ gūhanti meghā iva gharmaraśmim /
MBh, 6, 22, 21.2 saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt //
MBh, 6, BhaGī 1, 3.1 paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm /
MBh, 6, BhaGī 1, 4.1 atra śūrā maheṣvāsā bhīmārjunasamā yudhi /
MBh, 6, BhaGī 1, 4.2 yuyudhāno virāṭaśca drupadaśca mahārathaḥ //
MBh, 6, BhaGī 1, 6.2 saubhadro draupadeyāśca sarva eva mahārathāḥ //
MBh, 6, BhaGī 1, 14.1 tataḥ śvetairhayairyukte mahati syandane sthitau /
MBh, 6, BhaGī 1, 15.2 pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ //
MBh, 6, BhaGī 1, 17.1 kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 6, BhaGī 1, 18.2 saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak //
MBh, 6, BhaGī 1, 45.1 aho bata mahatpāpaṃ kartuṃ vyavasitā vayam /
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 6, BhaGī 2, 26.2 tathāpi tvaṃ mahābāho nainaṃ śocitumarhasi //
MBh, 6, BhaGī 2, 35.1 bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ /
MBh, 6, BhaGī 2, 40.2 svalpamapyasya dharmasya trāyate mahato bhayāt //
MBh, 6, BhaGī 2, 68.1 tasmādyasya mahābāho nigṛhītāni sarvaśaḥ /
MBh, 6, BhaGī 3, 28.1 tattvavittu mahābāho guṇakarmavibhāgayoḥ /
MBh, 6, BhaGī 3, 37.3 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MBh, 6, BhaGī 3, 37.3 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, BhaGī 4, 2.2 sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa //
MBh, 6, BhaGī 5, 3.2 nirdvaṃdvo hi mahābāho sukhaṃ bandhātpramucyate //
MBh, 6, BhaGī 5, 6.1 saṃnyāsastu mahābāho duḥkhamāptumayogataḥ /
MBh, 6, BhaGī 5, 29.1 bhoktāraṃ yajñatapasāṃ sarvalokamaheśvaram /
MBh, 6, BhaGī 6, 35.2 asaṃśayaṃ mahābāho mano durnigrahaṃ calam /
MBh, 6, BhaGī 6, 38.2 apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi //
MBh, 6, BhaGī 7, 5.2 jīvabhūtāṃ mahābāho yayedaṃ dhāryate jagat //
MBh, 6, BhaGī 9, 6.1 yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān /
MBh, 6, BhaGī 10, 1.2 bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ /
MBh, 6, BhaGī 10, 2.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
MBh, 6, BhaGī 10, 2.2 ahamādirhi devānāṃ maharṣīṇāṃ ca sarvaśaḥ //
MBh, 6, BhaGī 10, 3.1 yo māmajamanādiṃ ca vetti lokamaheśvaram /
MBh, 6, BhaGī 10, 6.1 maharṣayaḥ sapta pūrve catvāro manavastathā /
MBh, 6, BhaGī 10, 25.1 maharṣīṇāṃ bhṛgurahaṃ girāmasmyekamakṣaram /
MBh, 6, BhaGī 11, 9.2 evamuktvā tato rājanmahāyogeśvaro hariḥ /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 11, 23.1 rūpaṃ mahatte bahuvaktranetraṃ mahābāho bahubāhūrupādam /
MBh, 6, BhaGī 14, 3.1 mama yonirmahadbrahma tasmingarbhaṃ dadhāmyaham /
MBh, 6, BhaGī 14, 4.2 tāsāṃ brahma mahadyonir ahaṃ bījapradaḥ pitā //
MBh, 6, BhaGī 14, 5.2 nibadhnanti mahābāho dehe dehinamavyayam //
MBh, 6, BhaGī 18, 1.2 saṃnyāsasya mahābāho tattvamicchāmi veditum /
MBh, 6, BhaGī 18, 13.1 pañcaitāni mahābāho kāraṇāni nibodha me /
MBh, 6, BhaGī 18, 77.2 vismayo me mahānrājan hṛṣyāmi ca punaḥ punaḥ //
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 41, 1.3 punar eva mahānādaṃ vyasṛjanta mahārathāḥ //
MBh, 6, 41, 3.2 sahasaivābhyahanyanta tataḥ śabdo mahān abhūt //
MBh, 6, 41, 5.2 samīyustatra sahitā draṣṭuṃ tad vaiśasaṃ mahat //
MBh, 6, 41, 14.2 asmin raṇasamūhe vai vartamāne mahābhaye /
MBh, 6, 41, 16.1 tān uvāca mahāprājño vāsudevo mahāmanāḥ /
MBh, 6, 41, 16.1 tān uvāca mahāprājño vāsudevo mahāmanāḥ /
MBh, 6, 41, 20.2 hāhākāro mahān āsīn niḥśabdāstvapare 'bhavan //
MBh, 6, 41, 29.1 vivakṣitaṃ kim asyeti saṃśayaḥ sumahān abhūt /
MBh, 6, 41, 33.3 śapeyaṃ tvāṃ mahārāja parābhāvāya bhārata //
MBh, 6, 41, 35.2 evaṃ gate mahārāja na tavāsti parājayaḥ //
MBh, 6, 41, 36.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 38.2 mantrayasva mahāprājña hitaiṣī mama nityaśaḥ /
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 48.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 50.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 51.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 58.2 hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ /
MBh, 6, 41, 61.1 śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahad apriyam /
MBh, 6, 41, 62.2 etacchrutvā mahārāja bhāradvājasya dhīmataḥ /
MBh, 6, 41, 65.3 śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ //
MBh, 6, 41, 66.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 67.1 teṣām arthe mahārāja yoddhavyam iti me matiḥ /
MBh, 6, 41, 71.1 etacchrutvā mahārāja gautamasya vacastadā /
MBh, 6, 41, 73.2 jayeyaṃ ca mahārāja anujñātastvayā ripūn //
MBh, 6, 41, 74.3 śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe //
MBh, 6, 41, 76.2 evaṃ gate mahārāja yuddhād anyat kim icchasi //
MBh, 6, 41, 77.2 iti satyaṃ mahārāja baddho 'smyarthena kauravaiḥ //
MBh, 6, 41, 79.2 mantrayasva mahārāja nityaṃ maddhitam uttamam /
MBh, 6, 41, 83.3 nirjagāma mahāsainyād bhrātṛbhiḥ parivāritaḥ //
MBh, 6, 41, 91.2 yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha //
MBh, 6, 41, 93.1 vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt /
MBh, 6, 41, 94.1 bhajasvāsmān rājaputra bhajamānānmahādyute /
MBh, 6, 41, 104.1 tato jaghnur mahābherīḥ śataśaścaiva puṣkarān /
MBh, 6, 42, 5.2 vayaṃ pratinadantaśca tadāsīt tumulaṃ mahat //
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 42, 6.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 42, 8.2 bhīmaseno mahābāhuḥ prāṇadad govṛṣo yathā //
MBh, 6, 42, 13.1 darśayan ghoram ātmānaṃ mahābhram iva nādayan /
MBh, 6, 42, 14.1 tam āyāntaṃ maheṣvāsaṃ sodaryāḥ paryavārayan /
MBh, 6, 42, 16.1 viviṃśatiścitraseno vikarṇaśca mahārathaḥ /
MBh, 6, 42, 17.1 mahācāpāni dhunvanto jaladā iva vidyutaḥ /
MBh, 6, 42, 18.1 atha tān draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 42, 19.2 vajrair iva mahāvegaiḥ śikharāṇi dharābhṛtām //
MBh, 6, 42, 24.2 anyonyaspardhayā rājan vyāyacchanta mahārathāḥ //
MBh, 6, 42, 30.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 6, 43, 1.3 prāvartata mahāghoraṃ rājñāṃ dehāvakartanam //
MBh, 6, 43, 4.2 pattīnāṃ pādaśabdāśca vājināṃ ca mahāsvanāḥ //
MBh, 6, 43, 11.1 sātyakiśca maheṣvāsaḥ kṛtavarmāṇam abhyayāt /
MBh, 6, 43, 13.1 tau śarācitasarvāṅgau śuśubhāte mahābalau /
MBh, 6, 43, 14.1 abhimanyur maheṣvāso bṛhadbalam ayodhayat /
MBh, 6, 43, 15.2 bṛhadbalaṃ mahārāja vivyādha navabhiḥ śaraiḥ //
MBh, 6, 43, 17.1 māninaṃ samare dṛptaṃ kṛtavairaṃ mahāratham /
MBh, 6, 43, 18.1 tāvubhau naraśārdūlau kurumukhyau mahābalau /
MBh, 6, 43, 20.1 duḥśāsanastu nakulaṃ pratyudyāya mahāratham /
MBh, 6, 43, 22.1 putrastu tava durdharṣo nakulasya mahāhave /
MBh, 6, 43, 23.1 durmukhaḥ sahadevaṃ tu pratyudyāya mahābalam /
MBh, 6, 43, 23.2 vivyādha śaravarṣeṇa yatamānaṃ mahāhave //
MBh, 6, 43, 24.1 sahadevastato vīro durmukhasya mahāhave /
MBh, 6, 43, 30.1 śaraṃ caiva mahāghoraṃ kāladaṇḍam ivāparam /
MBh, 6, 43, 32.2 pratyudyayau mahārāja tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 43, 35.2 abhyadravad ameyātmā dhṛṣṭaketur mahārathaḥ //
MBh, 6, 43, 40.1 ghaṭotkacastu saṃkruddho rākṣasaṃ taṃ mahābalam /
MBh, 6, 43, 41.1 alambusastu samare bhaimaseniṃ mahābalam /
MBh, 6, 43, 42.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 6, 43, 55.1 vikarṇastu sutastubhyaṃ sutasomaṃ mahābalam /
MBh, 6, 43, 57.1 suśarmāṇaṃ naravyāghraṃ cekitāno mahārathaḥ /
MBh, 6, 43, 58.1 suśarmā tu mahārāja cekitānaṃ mahāratham /
MBh, 6, 43, 58.1 suśarmā tu mahārāja cekitānaṃ mahāratham /
MBh, 6, 43, 58.2 mahatā śaravarṣeṇa vārayāmāsa saṃyuge //
MBh, 6, 43, 59.1 cekitāno 'pi saṃrabdhaḥ suśarmāṇaṃ mahāhave /
MBh, 6, 43, 59.2 prācchādayat tam iṣubhir mahāmegha ivācalam //
MBh, 6, 43, 62.2 vyadārayanmahāprājñaḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 43, 63.1 sudakṣiṇaṃ tu rājendra kāmbojānāṃ mahāratham /
MBh, 6, 43, 64.1 sudakṣiṇastu samare sāhadeviṃ mahāratham /
MBh, 6, 43, 65.1 śrutakarmā tataḥ kruddhaḥ kāmbojānāṃ mahāratham /
MBh, 6, 43, 67.1 ārjunistasya samare hayān hatvā mahārathaḥ /
MBh, 6, 43, 67.2 nanāda sumahannādaṃ tat sainyaṃ pratyapūrayat //
MBh, 6, 43, 69.1 vindānuvindāvāvantyau kuntibhojaṃ mahāratham /
MBh, 6, 43, 70.2 yad ayudhyan sthirā bhūtvā mahatyā senayā saha //
MBh, 6, 44, 6.2 prabhinnāstu mahākāyāḥ saṃnipatya gajā gajaiḥ //
MBh, 6, 44, 8.1 abhisṛtya mahārāja vegavadbhir mahāgajaiḥ /
MBh, 6, 44, 8.1 abhisṛtya mahārāja vegavadbhir mahāgajaiḥ /
MBh, 6, 44, 10.1 prabhinnair api saṃsaktāḥ kecit tatra mahāgajāḥ /
MBh, 6, 44, 15.2 vyadṛśyanta mahārāja parasparajighāṃsavaḥ //
MBh, 6, 44, 20.2 haṃsair iva mahāvegair anyonyam abhidudruvuḥ //
MBh, 6, 44, 21.1 tair vimuktā mahāprāsā jāmbūnadavibhūṣaṇāḥ /
MBh, 6, 44, 22.1 aśvair agryajavaiḥ kecid āplutya mahato rathān /
MBh, 6, 44, 28.1 puṃstvād abhimadatvācca kecid atra mahāgajāḥ /
MBh, 6, 44, 31.2 maholkāpratimā ghorāstatra tatra viśāṃ pate //
MBh, 6, 44, 42.2 niṣkūjāḥ samapadyanta dṛḍhasattvā mahābalāḥ //
MBh, 6, 44, 43.3 aśobhanta mahārāja puṣpitā iva kiṃśukāḥ //
MBh, 6, 44, 44.2 vartamāne mahābhīme tasmin vīravarakṣaye //
MBh, 6, 44, 47.1 vartamāne bhaye tasminnirmaryāde mahāhave /
MBh, 6, 44, 48.2 rājatena mahābāhur ucchritena mahārathe /
MBh, 6, 44, 48.2 rājatena mahābāhur ucchritena mahārathe /
MBh, 6, 45, 1.3 vartamāne mahāraudre mahāvīravarakṣaye //
MBh, 6, 45, 1.3 vartamāne mahāraudre mahāvīravarakṣaye //
MBh, 6, 45, 3.2 pāṇḍavānām anīkāni vijagāhe mahārathaḥ //
MBh, 6, 45, 5.2 nicakarta mahāvegair bhallaiḥ saṃnataparvabhiḥ //
MBh, 6, 45, 14.1 jaghāna paramakruddho nṛtyann iva mahārathaḥ /
MBh, 6, 45, 17.1 tam āsādya mahāvegair bhīṣmo navabhir āśugaiḥ /
MBh, 6, 45, 20.1 sa taiḥ parivṛtaḥ śūro dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 45, 21.1 tatasteṣāṃ mahāstrāṇi saṃvārya śaravṛṣṭibhiḥ /
MBh, 6, 45, 22.1 tatrāsya sumahad rājan bāhvor balam adṛśyata /
MBh, 6, 45, 25.1 sa rājato mahāskandhastālo hemavibhūṣitaḥ /
MBh, 6, 45, 27.1 atha bhīṣmo mahāstrāṇi divyāni ca bahūni ca /
MBh, 6, 45, 27.2 prāduścakre mahāraudraḥ kṣaṇe tasminmahābalaḥ //
MBh, 6, 45, 27.2 prāduścakre mahāraudraḥ kṣaṇe tasminmahābalaḥ //
MBh, 6, 45, 29.1 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 45, 29.1 tato daśa maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 45, 42.1 etad īdṛśakaṃ kṛtvā madrarājo mahārathaḥ /
MBh, 6, 45, 44.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 6, 45, 45.1 mahatā rathavaṃśena samantāt parivāritaḥ /
MBh, 6, 45, 47.1 tato bhīṣmo mahābāhur vinadya jalado yathā /
MBh, 6, 45, 48.1 tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam /
MBh, 6, 45, 48.1 tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam /
MBh, 6, 45, 50.1 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām /
MBh, 6, 45, 51.1 atha śalyo gadāpāṇir avatīrya mahārathāt /
MBh, 6, 45, 59.2 hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata //
MBh, 6, 45, 63.1 bhīṣmaṃ ca samudīryantaṃ dṛṣṭvā pārthā mahāhave /
MBh, 6, 46, 4.1 kṛṣṇa paśya maheṣvāsaṃ bhīṣmaṃ bhīmaparākramam /
MBh, 6, 46, 6.1 etaṃ hi puruṣavyāghraṃ dhanuṣmantaṃ mahābalam /
MBh, 6, 46, 8.1 na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ /
MBh, 6, 46, 8.1 na tu bhīṣmo mahātejāḥ śakyo jetuṃ mahābalaḥ /
MBh, 6, 46, 10.2 kṣapayiṣyati senāṃ me kṛṣṇa bhīṣmo mahāstravit //
MBh, 6, 46, 15.1 rathānme bahusāhasrān divyair astrair mahābalaḥ /
MBh, 6, 46, 17.1 eko bhīmaḥ paraṃ śaktyā yudhyatyeṣa mahābhujaḥ /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 46, 23.1 sa tvaṃ paśya maheṣvāsaṃ yogīśvara mahāratham /
MBh, 6, 46, 28.1 ahaṃ ca priyakṛd rājan sātyakiśca mahārathaḥ /
MBh, 6, 46, 30.2 senāpatyam anuprāpto dhṛṣṭadyumno mahābalaḥ /
MBh, 6, 46, 30.3 śikhaṇḍī ca mahābāho bhīṣmasya nidhanaṃ kila //
MBh, 6, 46, 31.1 etacchrutvā tato rājā dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 46, 38.1 athotkruṣṭaṃ maheṣvāsaiḥ pāṇḍavair yuddhadurmadaiḥ /
MBh, 6, 46, 45.1 śiro 'bhūd drupado rājā mahatyā senayā vṛtaḥ /
MBh, 6, 46, 48.2 draupadeyābhimanyuśca sātyakiśca mahārathaḥ //
MBh, 6, 46, 55.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 46, 56.1 teṣām ādityavarṇāni vimalāni mahānti ca /
MBh, 6, 47, 1.2 krauñcaṃ tato mahāvyūham abhedyaṃ tanayastava /
MBh, 6, 47, 1.3 vyūḍhaṃ dṛṣṭvā mahāghoraṃ pārthenāmitatejasā //
MBh, 6, 47, 5.1 ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ /
MBh, 6, 47, 10.2 avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhane //
MBh, 6, 47, 11.1 bhīṣmaḥ sainyena mahatā samantāt parivāritaḥ /
MBh, 6, 47, 11.2 yayau prakarṣanmahatīṃ vāhinīṃ surarāḍ iva //
MBh, 6, 47, 12.1 tam anvayānmaheṣvāso bhāradvājaḥ pratāpavān /
MBh, 6, 47, 19.2 mahatyā senayā sārdhaṃ senāpṛṣṭhe vyavasthitāḥ //
MBh, 6, 47, 24.1 tataḥ śvetair hayair yukte mahati syandane sthitau /
MBh, 6, 47, 25.2 pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ //
MBh, 6, 47, 27.1 kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 47, 27.2 dhṛṣṭadyumno virāṭaśca sātyakiśca mahāyaśāḥ //
MBh, 6, 47, 28.1 pāñcālyaśca maheṣvāso draupadyāḥ pañca cātmajāḥ /
MBh, 6, 47, 28.2 sarve dadhmur mahāśaṅkhān siṃhanādāṃśca nedire //
MBh, 6, 47, 29.1 sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ /
MBh, 6, 47, 30.1 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 6, 48, 7.2 abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ //
MBh, 6, 48, 8.1 saubhadre bhīmasene ca śaineye ca mahārathe /
MBh, 6, 48, 10.1 prākampata mahāvyūhastasmin vīrasamāgame /
MBh, 6, 48, 10.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 48, 12.1 arjunastu naravyāghro dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 48, 18.2 samucchritamahābhīmanadadvānaraketunā /
MBh, 6, 48, 18.3 mahatā meghanādena rathenādityavarcasā //
MBh, 6, 48, 23.1 tato bhīṣmo mahārāja kauravāṇāṃ pitāmahaḥ /
MBh, 6, 48, 26.1 sa tair viddho maheṣvāsaḥ samantānniśitaiḥ śaraiḥ /
MBh, 6, 48, 26.2 na vivyathe mahābāhur bhidyamāna ivācalaḥ //
MBh, 6, 48, 30.1 tato droṇaṃ maheṣvāsaṃ gāṅgeyasya priye ratam /
MBh, 6, 48, 33.2 cikrīḍa dhanuṣā rājaṃl lakṣyaṃ kṛtvā mahārathān //
MBh, 6, 48, 36.1 tvatkṛte hyeṣa karṇo 'pi nyastaśastro mahārathaḥ /
MBh, 6, 48, 40.2 sthitā yuddhāya mahate tato yuddham avartata //
MBh, 6, 48, 48.1 anyonyasya hayān viddhvā dhvajau ca sumahābalau /
MBh, 6, 48, 49.1 tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ /
MBh, 6, 48, 54.1 antaraṃ ca prahāreṣu tarkayantau mahārathau /
MBh, 6, 48, 55.2 tathaiva cāpanirghoṣaṃ cakratustau mahārathau //
MBh, 6, 48, 63.1 na śakyau yudhi saṃrabdhau jetum etau mahārathau /
MBh, 6, 48, 64.1 āścaryabhūtaṃ lokeṣu yuddham etanmahādbhutam /
MBh, 6, 48, 70.2 droṇapāñcālyayo rājanmahān āsīt samāgamaḥ //
MBh, 6, 49, 1.2 kathaṃ droṇo maheṣvāsaḥ pāñcālyaścāpi pārṣataḥ /
MBh, 6, 49, 10.1 hāhākāro mahān āsīt sarvasainyasya bhārata /
MBh, 6, 49, 14.1 tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām /
MBh, 6, 49, 17.1 śaravarṣaṃ tatastaṃ tu saṃnivārya mahāyaśāḥ /
MBh, 6, 49, 18.1 sa chinnadhanvā samare gadāṃ gurvīṃ mahāyaśāḥ /
MBh, 6, 49, 22.1 athānyad dhanur ādāya dhṛṣṭadyumno mahāmanāḥ /
MBh, 6, 49, 28.2 gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat //
MBh, 6, 49, 34.1 tatra sthitam apaśyāma dhṛṣṭadyumnaṃ mahāratham /
MBh, 6, 49, 35.1 tato bhīmo mahābāhuḥ sahasābhyapatad balī /
MBh, 6, 49, 37.2 sainyena mahatā yuktaṃ bhāradvājasya rakṣaṇe //
MBh, 6, 49, 38.1 tataḥ sā mahatī senā kaliṅgānāṃ janeśvara /
MBh, 6, 50, 1.3 katham adbhutakarmāṇaṃ bhīmasenaṃ mahābalam //
MBh, 6, 50, 3.2 putreṇa tava rājendra sa tathokto mahābalaḥ /
MBh, 6, 50, 3.3 mahatyā senayā guptaḥ prāyād bhīmarathaṃ prati //
MBh, 6, 50, 4.1 tām āpatantīṃ sahasā kaliṅgānāṃ mahācamūm /
MBh, 6, 50, 4.2 rathanāgāśvakalilāṃ pragṛhītamahāyudhām //
MBh, 6, 50, 10.2 yathendrasya mahārāja mahatyā daityasenayā //
MBh, 6, 50, 10.2 yathendrasya mahārāja mahatyā daityasenayā //
MBh, 6, 50, 11.2 babhūva sumahāñ śabdaḥ sāgarasyeva garjataḥ //
MBh, 6, 50, 14.1 vimardaḥ sumahān āsīd alpānāṃ bahubhiḥ saha /
MBh, 6, 50, 15.1 kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ /
MBh, 6, 50, 17.1 na cacāla rathopasthād bhīmaseno mahābalaḥ /
MBh, 6, 50, 18.1 kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ /
MBh, 6, 50, 18.1 kaliṅgastu maheṣvāsaḥ putraścāsya mahārathaḥ /
MBh, 6, 50, 19.1 tato bhīmo mahābāhur vidhunvan ruciraṃ dhanuḥ /
MBh, 6, 50, 21.1 hatāśve tu rathe tiṣṭhan bhīmaseno mahābalaḥ /
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 24.1 tato bhīmo mahābāhur gurvīṃ tyaktvā mahāgadām /
MBh, 6, 50, 29.1 tān aprāptān mahābāhuḥ khagatān eva pāṇḍavaḥ /
MBh, 6, 50, 32.1 na taṃ sa mamṛṣe bhīmaḥ siṃhanādaṃ mahāraṇe /
MBh, 6, 50, 32.2 tataḥ svareṇa mahatā vinanāda mahāsvanam //
MBh, 6, 50, 32.2 tataḥ svareṇa mahatā vinanāda mahāsvanam //
MBh, 6, 50, 34.1 tato bhīmo mahārāja naditvā vipulaṃ svanam /
MBh, 6, 50, 41.1 chindaṃsteṣāṃ śarīrāṇi śirāṃsi ca mahājavaḥ /
MBh, 6, 50, 43.2 sāsim uttamavegena vicarantaṃ mahāraṇe //
MBh, 6, 50, 47.3 nipetur urvyāṃ ca tathā vinadanto mahāravān //
MBh, 6, 50, 52.1 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ /
MBh, 6, 50, 54.2 tatra tatrāpaviddhāni vyadṛśyanta mahāhave //
MBh, 6, 50, 56.1 āplutya rathinaḥ kāṃścit parāmṛśya mahābalaḥ /
MBh, 6, 50, 67.2 samāhato bhṛśaṃ rājan kaliṅgena mahāyaśāḥ /
MBh, 6, 50, 69.1 kṣurābhyāṃ cakrarakṣau ca kaliṅgasya mahābalau /
MBh, 6, 50, 73.2 gadām ādāya tarasā pariplutya mahābalaḥ /
MBh, 6, 50, 75.2 bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam //
MBh, 6, 50, 77.1 tato bhīmo mahābāhuḥ śaṅkhaṃ prādhmāpayad balī /
MBh, 6, 50, 80.2 kṣobhyamāṇam asaṃbādhaṃ grāheṇeva mahat saraḥ //
MBh, 6, 50, 84.2 mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ //
MBh, 6, 50, 87.2 bhīmasenaṃ mahābāhuṃ pārṣataḥ paravīrahā //
MBh, 6, 50, 95.2 saṃtatāra sudustārāṃ bhīmaseno mahābalaḥ //
MBh, 6, 50, 100.2 yatamānānmaheṣvāsāṃstribhistribhir ajihmagaiḥ //
MBh, 6, 50, 101.1 tataḥ śarasahasreṇa saṃnivārya mahārathān /
MBh, 6, 50, 107.1 bhīmasenastato rājann apanīte mahāvrate /
MBh, 6, 50, 113.2 mahāvyūhaḥ kaliṅgānām ekena mṛditastvayā //
MBh, 6, 50, 115.1 tataḥ svaratham āruhya punar eva mahārathaḥ /
MBh, 6, 51, 1.3 rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye //
MBh, 6, 51, 2.2 samasajjata pāñcālyastribhir etair mahārathaiḥ //
MBh, 6, 51, 3.1 sa lokaviditān aśvānnijaghāna mahābalaḥ /
MBh, 6, 51, 11.2 muṣṭideśe mahārāja tata uccukruśur janāḥ //
MBh, 6, 51, 14.1 tato duryodhano rājā dṛṣṭvā putraṃ mahāratham /
MBh, 6, 51, 39.1 na nivartayituṃ cāpi śakyeyaṃ mahatī camūḥ /
MBh, 6, 51, 42.2 avahāram atho cakre tāvakānāṃ mahārathaḥ //
MBh, 6, 52, 2.1 gāruḍaṃ ca mahāvyūhaṃ cakre śāṃtanavastadā /
MBh, 6, 52, 7.2 puccham āsanmahārāja śūrasenāśca sarvaśaḥ //
MBh, 6, 52, 12.1 tad anveva virāṭaśca drupadaśca mahārathaḥ /
MBh, 6, 52, 13.1 nīlād anantaraṃ caiva dhṛṣṭaketur mahārathaḥ /
MBh, 6, 52, 14.2 madhye sainyasya mahataḥ sthitā yuddhāya bhārata //
MBh, 6, 52, 16.2 bhaimasenistato rājan kekayāśca mahārathāḥ //
MBh, 6, 52, 18.1 evam etanmahāvyūhaṃ pratyavyūhanta pāṇḍavāḥ /
MBh, 6, 53, 8.2 nābhidhyata mahāvyūho bhīmena ca surakṣitaḥ //
MBh, 6, 53, 10.1 hayārohair hayārohāḥ pātyante sma mahāhave /
MBh, 6, 53, 21.1 narāśvakāyaiḥ patitair dantibhiśca mahāhave /
MBh, 6, 53, 24.1 tasmin yuddhe mahāraudre vartamāne sudāruṇe /
MBh, 6, 53, 32.1 tathaiva pāṇḍavāḥ sarve mahatyā senayā saha /
MBh, 6, 54, 6.1 sātyakiṃ cābhimanyuṃ ca mahatyā senayā saha /
MBh, 6, 54, 8.1 sātyakistu rathaṃ tyaktvā vartamāne mahābhaye /
MBh, 6, 54, 12.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
MBh, 6, 54, 13.1 kurvāṇau tu mahat karma bhīmasenaghaṭotkacau /
MBh, 6, 54, 20.2 nāśaknutāṃ vārayituṃ bhīṣmadroṇau mahārathau //
MBh, 6, 54, 26.1 dravatastān samālokya bhīṣmadroṇau mahārathau /
MBh, 6, 54, 28.2 tatra tatra nyavartanta kṣatriyāṇāṃ mahārathāḥ //
MBh, 6, 54, 33.2 kṛpe caiva maheṣvāse dravatīyaṃ varūthinī //
MBh, 6, 54, 44.1 pāṇḍavāpi tato rājañ śrutvā taṃ ninadaṃ mahat /
MBh, 6, 55, 4.3 mahatyā senayā guptastava putraiśca sarvaśaḥ //
MBh, 6, 55, 6.2 mahān samabhavacchabdo girīṇām iva dīryatām //
MBh, 6, 55, 11.1 prāvartata mahāvegā nadī rudhiravāhinī /
MBh, 6, 55, 32.1 evaṃ sā dharmarājasya vadhyamānā mahācamūḥ /
MBh, 6, 55, 33.1 prakīryata mahāsenā śaravarṣābhitāpitā /
MBh, 6, 55, 34.1 yatamānāpi te vīrā dravamāṇānmahārathān /
MBh, 6, 55, 35.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 55, 35.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 55, 35.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 55, 48.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 6, 55, 48.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 55, 50.2 śaravarṣeṇa mahatā saṃchanno na prakāśate //
MBh, 6, 55, 53.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 55, 55.2 sādhu pārtha mahābāho sādhu bho pāṇḍunandana //
MBh, 6, 55, 56.1 tvayyevaitad yuktarūpaṃ mahat karma dhanaṃjaya /
MBh, 6, 55, 57.1 iti pārthaṃ praśasyātha pragṛhyānyanmahad dhanuḥ /
MBh, 6, 55, 63.2 samprekṣya ca mahābāhuḥ pārthasya mṛduyuddhatām //
MBh, 6, 55, 68.1 dravate ca mahat sainyaṃ pāṇḍavasya mahātmanaḥ /
MBh, 6, 55, 77.1 sa tānyanīkāni mahādhanuṣmāñ śinipravīraḥ sahasābhipatya /
MBh, 6, 55, 83.2 tasmād ahaṃ gṛhya rathāṅgam ugraṃ prāṇaṃ hariṣyāmi mahāvratasya //
MBh, 6, 55, 88.1 so 'bhyadravad bhīṣmam anīkamadhye kruddho mahendrāvarajaḥ pramāthī /
MBh, 6, 55, 91.1 tam āttacakraṃ praṇadantam uccaiḥ kruddhaṃ mahendrāvarajaṃ samīkṣya /
MBh, 6, 55, 97.2 ādāya vegena jagāma viṣṇur jiṣṇuṃ mahāvāta ivaikavṛkṣam //
MBh, 6, 55, 111.1 tenottamāstreṇa tato mahātmā sarvāṇyanīkāni mahādhanuṣmān /
MBh, 6, 55, 117.2 gajāśca nārācanipātataptā mahāpatākāḥ śubharukmakakṣyāḥ //
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 6, 55, 120.2 aindreṇa tenāstravareṇa rājan mahāhave bhinnatanutradehāḥ //
MBh, 6, 55, 125.1 upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām /
MBh, 6, 55, 130.3 mahat kṛtaṃ karma dhanaṃjayena kartuṃ yathā nārhati kaścid anyaḥ //
MBh, 6, 55, 131.3 svabāhuvīryeṇa jitāḥ sabhīṣmāḥ kirīṭinā lokamahārathena //
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 6, 56, 4.1 tasminn anīkapramukhe viṣaktā dodhūyamānāśca mahāpatākāḥ /
MBh, 6, 56, 4.2 suraktapītāsitapāṇḍurābhā mahāgajaskandhagatā virejuḥ //
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 56, 6.2 senā mahogrā sahasā kurūṇāṃ vego yathā bhīma ivāpagāyāḥ //
MBh, 6, 56, 7.2 vyūhaṃ mahāmeghasamaṃ mahātmā dadarśa dūrāt kapirājaketuḥ //
MBh, 6, 56, 10.1 prakarṣatā guptam udāyudhena kirīṭinā lokamahārathena /
MBh, 6, 56, 12.1 tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau /
MBh, 6, 56, 13.1 tataḥ sabāṇāni mahāsvanāni visphāryamāṇāni dhanūṃṣi vīraiḥ /
MBh, 6, 56, 13.2 kṣaṇena bherīpaṇavapraṇādān antardadhuḥ śaṅkhamahāsvanāśca //
MBh, 6, 56, 14.2 mahāvitānāvatataprakāśam ālokya vīrāḥ sahasābhipetuḥ //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 56, 24.1 teṣāṃ mahāstrāṇi mahārathānām asaktakarmā vinihatya kārṣṇiḥ /
MBh, 6, 56, 24.1 teṣāṃ mahāstrāṇi mahārathānām asaktakarmā vinihatya kārṣṇiḥ /
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 56, 25.2 jagāma saubhadram atītya bhīṣmo mahārathaṃ pārtham adīnasattvaḥ //
MBh, 6, 56, 26.1 tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena /
MBh, 6, 56, 26.2 vipāṭhajālena mahāstrajālaṃ vināśayāmāsa kirīṭamālī //
MBh, 6, 57, 7.2 vyadṛśyata mahaccāpaṃ samare yudhyataḥ paraiḥ //
MBh, 6, 57, 9.1 rukmadaṇḍāṃ mahāśaktiṃ preṣitāṃ saumadattinā /
MBh, 6, 57, 10.1 śalyasya ca mahāghorān asyataḥ śataśaḥ śarān /
MBh, 6, 57, 22.1 so 'tividdho maheṣvāsaḥ sṛkkiṇī parisaṃlihan /
MBh, 6, 57, 25.1 sa saṃgṛhya mahāghoraṃ nistriṃśavaram āyasam /
MBh, 6, 57, 26.1 taṃ mahaugham ivāyāntaṃ khāt patantam ivoragam /
MBh, 6, 57, 32.1 tasmin hate maheṣvāse rājaputre mahārathe /
MBh, 6, 57, 32.1 tasmin hate maheṣvāse rājaputre mahārathe /
MBh, 6, 57, 32.2 hāhākāro mahān āsīt tava sainyasya māriṣa //
MBh, 6, 57, 35.2 ājaghāna tribhir bāṇaistottrair iva mahādvipam //
MBh, 6, 58, 7.3 śṛṇu rājan sthiro bhūtvā tavaivāpanayo mahān //
MBh, 6, 58, 11.1 tataḥ śalyo mahārāja dhṛṣṭadyumnasya saṃyuge /
MBh, 6, 58, 21.1 śastrāṇyanekarūpāṇi visṛjanto mahārathāḥ /
MBh, 6, 58, 22.2 mahāstrāṇi vimuñcantaḥ samāpetur amarṣaṇāḥ //
MBh, 6, 58, 23.1 duryodhanastu saṃkruddho dhṛṣṭadyumnaṃ mahāraṇe /
MBh, 6, 58, 28.1 tataḥ śalyo mahārāja svasrīyau rathināṃ varau /
MBh, 6, 58, 29.1 atha duryodhanaṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 6, 58, 30.2 bhīmasenaṃ mahābāhuṃ putrāste prādravan bhayāt //
MBh, 6, 58, 33.1 adrisāramayīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 58, 34.2 bhīmaseno mahābāhuḥ savajra iva vāsavaḥ //
MBh, 6, 58, 35.1 tasya nādena mahatā manohṛdayakampinā /
MBh, 6, 58, 36.1 tatastu draupadīputrāḥ saubhadraśca mahārathaḥ /
MBh, 6, 58, 41.1 dhṛṣṭadyumnahatān anyān apaśyāma mahāgajān /
MBh, 6, 58, 50.1 vamanto rudhiraṃ cānye bhinnakumbhā mahāgajāḥ /
MBh, 6, 58, 54.1 taṃ hi vīraṃ maheṣvāsāḥ saubhadrapramukhā rathāḥ /
MBh, 6, 58, 57.2 apaśyāma mahārāja raudrāṃ viśasanīṃ gadām //
MBh, 6, 58, 61.1 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān /
MBh, 6, 59, 10.1 draupadeyābhimanyuśca śikhaṇḍī ca mahārathaḥ /
MBh, 6, 59, 10.2 na prājahan bhīmasenaṃ bhaye jāte mahābalam //
MBh, 6, 59, 11.1 tataḥ śaikyāyasīṃ gurvīṃ pragṛhya mahatīṃ gadām /
MBh, 6, 59, 17.2 babhau rūpaṃ mahāghoraṃ kālasyeva yugakṣaye //
MBh, 6, 59, 18.1 taṃ tathā mahatīṃ senāṃ drāvayantaṃ punaḥ punaḥ /
MBh, 6, 59, 21.1 taṃ tathā bhīmakarmāṇaṃ pragṛhītamahāgadam /
MBh, 6, 59, 22.1 mahatā meghaghoṣeṇa rathenādityavarcasā /
MBh, 6, 59, 23.2 bhīṣmaṃ bhīmo mahābāhuḥ pratyudīyād amarṣaṇaḥ //
MBh, 6, 60, 1.3 avidhyad bhṛśasaṃkruddhastottrair iva mahādvipam //
MBh, 6, 60, 4.2 parivārya sthitāḥ saṃkhye samantāt sumahaujasaḥ //
MBh, 6, 60, 6.2 nandakastava putrastu bhīmasenaṃ mahābalam /
MBh, 6, 60, 7.1 duryodhanastu samare bhīmasenaṃ mahābalam /
MBh, 6, 60, 8.1 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ /
MBh, 6, 60, 8.1 tato bhīmo mahābāhuḥ svarathaṃ sumahābalaḥ /
MBh, 6, 60, 9.1 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ /
MBh, 6, 60, 9.1 ete mahārathāḥ śūrā dhārtarāṣṭrā mahābalāḥ /
MBh, 6, 60, 12.1 taṃ tu duryodhanaḥ ṣaṣṭyā viddhvā bhīmaṃ mahābalam /
MBh, 6, 60, 15.2 putrasya te mahārāja vadhārthaṃ bharatarṣabha //
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 20.2 nāmṛṣyanta maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 60, 22.1 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ /
MBh, 6, 60, 23.2 rukmapuṅkhair maheṣvāsaḥ sa viddho vyapayād raṇāt //
MBh, 6, 60, 27.1 putrāṃstu tava samprekṣya bhīmaseno mahābalaḥ /
MBh, 6, 60, 32.1 tataḥ sulocanaṃ bhīmaḥ kṣurapreṇa mahāmṛdhe /
MBh, 6, 60, 34.1 tato 'bravīcchāṃtanavaḥ sarvān eva mahārathān /
MBh, 6, 60, 34.2 eṣa bhīmo raṇe kruddho dhārtarāṣṭrānmahārathān //
MBh, 6, 60, 36.2 abhyadravanta saṃkruddhā bhīmasenaṃ mahābalam //
MBh, 6, 60, 39.1 abhimanyumukhāstatra nāmṛṣyanta mahārathāḥ /
MBh, 6, 60, 42.2 gabhastibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 60, 44.1 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ /
MBh, 6, 60, 44.1 tasya tat sumahad rūpaṃ dṛṣṭvā sarve mahārathāḥ /
MBh, 6, 60, 46.1 so 'tividdho maheṣvāsastena rājñā mahārathaḥ /
MBh, 6, 60, 46.1 so 'tividdho maheṣvāsastena rājñā mahārathaḥ /
MBh, 6, 60, 51.2 traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ //
MBh, 6, 60, 52.1 mahākāyāstridhā rājan prasravanto madaṃ bahu /
MBh, 6, 60, 52.2 tejovīryabalopetā mahābalaparākramāḥ //
MBh, 6, 60, 54.1 te cānye coditā nāgā rākṣasaistair mahābalaiḥ /
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 60, 57.2 bhagadatto maheṣvāsaḥ kṛcchreṇa parivartate //
MBh, 6, 60, 58.1 rākṣasaśca mahāmāyaḥ sa ca rājātikopanaḥ /
MBh, 6, 60, 58.2 tau sametau mahāvīryau kālamṛtyusamāvubhau //
MBh, 6, 60, 59.1 śrūyate hyeṣa hṛṣṭānāṃ pāṇḍavānāṃ mahāsvanaḥ /
MBh, 6, 60, 59.2 hastinaścaiva sumahān bhītasya ruvato dhvaniḥ //
MBh, 6, 60, 61.1 te tvaradhvaṃ mahāvīryāḥ kiṃ cireṇa prayāmahe /
MBh, 6, 60, 61.2 mahān hi vartate raudraḥ saṃgrāmo lomaharṣaṇaḥ //
MBh, 6, 60, 65.2 nanāda sumahānādaṃ visphoṭam aśaner iva //
MBh, 6, 60, 74.1 śaravikṣatagātrāśca pāṇḍuputrā mahārathāḥ /
MBh, 6, 60, 75.1 puraskṛtya mahārāja bhīmasenaghaṭotkacau /
MBh, 6, 61, 1.2 bhayaṃ me sumahajjātaṃ vismayaścaiva saṃjaya /
MBh, 6, 61, 2.2 cintā me mahatī sūta bhaviṣyati kathaṃ tviti //
MBh, 6, 61, 5.1 kenāvadhyā mahātmānaḥ pāṇḍuputrā mahābalāḥ /
MBh, 6, 61, 8.2 samudrasyeva mahato bhujābhyāṃ pratarannaraḥ //
MBh, 6, 61, 12.3 drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ //
MBh, 6, 61, 12.3 drauṇir vāpi maheṣvāso vikarṇo vā mahābalaḥ //
MBh, 6, 61, 13.2 vimukheṣu mahāprājña mama putreṣu saṃjaya //
MBh, 6, 61, 15.3 ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ //
MBh, 6, 61, 16.1 na te yuddhānnivartante dharmopetā mahābalāḥ /
MBh, 6, 61, 20.2 samprāptaṃ sumahad ghoraṃ phalaṃ kiṃpākasaṃnibham /
MBh, 6, 61, 20.3 sa tad bhuṅkṣva mahārāja saputraḥ sasuhṛjjanaḥ //
MBh, 6, 61, 24.2 dṛṣṭvā bhrātṝn raṇe sarvānnirjitān sumahārathān //
MBh, 6, 61, 25.2 pitāmahaṃ mahāprājñaṃ vinayenopagamya ha /
MBh, 6, 61, 27.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 6, 61, 34.2 taṃ śṛṇuṣva mahārāja mama kīrtayataḥ prabho //
MBh, 6, 61, 40.2 sthitāḥ prāñjalayaḥ sarve paśyanto mahad adbhutam //
MBh, 6, 61, 53.1 prajāpatipate deva padmanābha mahābala /
MBh, 6, 62, 9.2 ta ime nṛṣu sambhūtā ghorarūpā mahābalāḥ //
MBh, 6, 62, 14.2 nāvajñeyo mahāvīryaḥ śaṅkhacakragadādharaḥ //
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 6, 63, 1.2 vāsudevo mahad bhūtaṃ sarvalokeṣu kathyate /
MBh, 6, 63, 2.2 vāsudevo mahad bhūtaṃ sambhūtaṃ saha daivataiḥ /
MBh, 6, 63, 2.4 mārkaṇḍeyaśca govindaṃ kathayatyadbhutaṃ mahat //
MBh, 6, 63, 11.2 dhyānayogena viprāśca taṃ vadanti mahaujasam //
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
MBh, 6, 63, 16.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
MBh, 6, 63, 20.2 bhaye mahati ye magnāḥ pāti nityaṃ janārdanaḥ //
MBh, 6, 64, 1.2 śṛṇu cedaṃ mahārāja brahmabhūtastavaṃ mama /
MBh, 6, 64, 11.2 puṇyaṃ śrutvaitad ākhyānaṃ mahārāja sutastava /
MBh, 6, 64, 11.3 keśavaṃ bahu mene sa pāṇḍavāṃśca mahārathān //
MBh, 6, 64, 12.1 tam abravīnmahārāja bhīṣmaḥ śāṃtanavaḥ punaḥ /
MBh, 6, 65, 1.3 ubhe sene mahārāja yuddhāyaiva samīyatuḥ //
MBh, 6, 65, 5.2 mahatā rathavaṃśena saṃvṛto rathināṃ varaḥ //
MBh, 6, 65, 8.1 aśobhata mukhe tasya bhīmaseno mahābalaḥ /
MBh, 6, 65, 14.1 tato bhīṣmo mahāstrāṇi pātayāmāsa bhārata /
MBh, 6, 65, 14.2 mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave //
MBh, 6, 65, 17.3 bhrātṝṇāṃ ca vadhaṃ yuddhe smaramāṇo mahārathaḥ //
MBh, 6, 65, 26.1 bhīṣmadroṇau ca saṃkruddhāvāpatantau mahābalau /
MBh, 6, 65, 26.2 pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave //
MBh, 6, 65, 26.2 pratyudyayau śikhaṇḍī tu maheṣvāso mahāhave //
MBh, 6, 65, 29.1 tato droṇo mahārāja abhyadravata taṃ raṇe /
MBh, 6, 65, 31.1 tato balena mahatā putrastava viśāṃ pate /
MBh, 6, 65, 31.2 jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ //
MBh, 6, 66, 2.1 pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddham avartata /
MBh, 6, 66, 3.1 tasminn ākulasaṃgrāme vartamāne mahābhaye /
MBh, 6, 66, 3.2 abhavat tumulaḥ śabdaḥ saṃspṛśan gaganaṃ mahat //
MBh, 6, 66, 4.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 6, 66, 5.1 yuyutsavaste vikrāntā vijayāya mahābalāḥ /
MBh, 6, 66, 5.2 anyonyam abhigarjanto goṣṭheṣviva maharṣabhāḥ //
MBh, 6, 66, 13.1 tasminmahābhaye ghore tumule lomaharṣaṇe /
MBh, 6, 67, 3.3 apaśyāma mahārāja dhvajaṃ gāṇḍivadhanvanaḥ //
MBh, 6, 67, 4.2 dadṛśur gāṇḍivaṃ yodhā rukmapṛṣṭhaṃ mahārathe //
MBh, 6, 67, 17.2 ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ //
MBh, 6, 67, 18.2 balena mahatā bhīṣmaḥ samasajat kirīṭinā //
MBh, 6, 67, 21.1 drupadaścekitānaśca sātyakiśca mahārathaḥ /
MBh, 6, 67, 23.2 prādurāsanmaholkāśca sanirghātā viśāṃ pate //
MBh, 6, 67, 24.1 pravavau ca mahāvātaḥ pāṃsuvarṣaṃ papāta ca /
MBh, 6, 67, 30.1 bhagnacakrākṣanīḍāśca nipātitamahādhvajāḥ /
MBh, 6, 67, 30.2 hatāśvāḥ pṛthivīṃ jagmustatra tatra mahārathāḥ //
MBh, 6, 67, 37.2 vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ //
MBh, 6, 67, 41.1 evaṃ saṃchāditaṃ tatra babhūvāyodhanaṃ mahat /
MBh, 6, 67, 41.2 sādibhiśca padātaiśca sadhvajaiśca mahārathaiḥ //
MBh, 6, 68, 1.3 bhīṣmam āśu maheṣvāsam āsasāda sudurjayam //
MBh, 6, 68, 2.1 droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān /
MBh, 6, 68, 2.1 droṇaṃ kṛpaṃ vikarṇaṃ ca maheṣvāsān mahābalān /
MBh, 6, 68, 3.1 saindhavaṃ ca maheṣvāsaṃ sāmātyaṃ saha bandhubhiḥ /
MBh, 6, 68, 4.1 putraṃ ca te maheṣvāsaṃ duryodhanam amarṣaṇam /
MBh, 6, 68, 5.1 sahadevastu śakunim ulūkaṃ ca mahāratham /
MBh, 6, 68, 5.2 pitāputrau maheṣvāsāvabhyavartata durjayau //
MBh, 6, 68, 6.1 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ /
MBh, 6, 68, 6.1 yudhiṣṭhiro mahārāja gajānīkaṃ mahārathaḥ /
MBh, 6, 68, 8.2 sātyakiścekitānaśca saubhadraśca mahārathaḥ //
MBh, 6, 68, 10.1 senāpatir ameyātmā dhṛṣṭadyumno mahābalaḥ /
MBh, 6, 68, 11.1 evam ete maheṣvāsāstāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 68, 20.1 bhīṣmastu rathināṃ śreṣṭho bhīmasenaṃ mahābalam /
MBh, 6, 68, 22.1 tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ /
MBh, 6, 68, 22.1 tasya śaktiṃ mahāvegāṃ bhīmaseno mahābalaḥ /
MBh, 6, 69, 1.2 virāṭo 'tha tribhir bāṇair bhīṣmam ārchanmahāratham /
MBh, 6, 69, 1.3 vivyādha turagāṃścāsya tribhir bāṇair mahārathaḥ //
MBh, 6, 69, 2.2 rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ //
MBh, 6, 69, 2.2 rukmapuṅkhair maheṣvāsaḥ kṛtahasto mahābalaḥ //
MBh, 6, 69, 3.1 drauṇir gāṇḍīvadhanvānaṃ bhīmadhanvā mahārathaḥ /
MBh, 6, 69, 10.3 tasthau sa samare rājaṃstrātum icchanmahāvratam //
MBh, 6, 69, 11.1 tasya tat sumahat karma śaśaṃsuḥ puruṣarṣabhāḥ /
MBh, 6, 69, 16.2 bhīmasenaṃ maheṣvāsaṃ rukmapuṅkhaiḥ samarpayat //
MBh, 6, 69, 18.2 avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi //
MBh, 6, 69, 21.1 tataḥ śarair mahārāja rukmapuṅkhaiḥ śilāśitaiḥ /
MBh, 6, 69, 22.2 putrau te devasaṃkāśau vyarocetāṃ mahābalau //
MBh, 6, 69, 26.1 sa viddho vikṣaran raktaṃ śatrusaṃvāraṇaṃ mahat /
MBh, 6, 69, 27.1 tataste tāvakā vīrā rājaputrā mahārathāḥ /
MBh, 6, 69, 32.2 avidhyata mahārāja tad adbhutam ivābhavat //
MBh, 6, 69, 33.1 tasyāśvāṃścaturo hatvā sārathiṃ ca mahābalaḥ /
MBh, 6, 69, 37.1 tataḥ samākule tasmin vartamāne mahābhaye /
MBh, 6, 69, 38.1 tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ /
MBh, 6, 69, 38.1 tāvakāśca maheṣvāsāḥ pāṇḍavāśca mahārathāḥ /
MBh, 6, 69, 40.1 tato bhīṣmo mahābāhuḥ pāṇḍavānāṃ mahātmanām /
MBh, 6, 69, 40.2 senāṃ jaghāna saṃkruddho divyair astrair mahābalaḥ //
MBh, 6, 70, 1.2 atha rājanmahābāhuḥ sātyakir yuddhadurmadaḥ /
MBh, 6, 70, 6.1 tāṃstu sarvānmaheṣvāsān sātyakiḥ satyavikramaḥ /
MBh, 6, 70, 9.1 indrāyudhasavarṇaṃ tat sa visphārya mahad dhanuḥ /
MBh, 6, 70, 9.3 sahasraśo mahārāja darśayan pāṇilāghavam //
MBh, 6, 70, 11.1 taṃ dṛṣṭvā yuyudhānasya sutā daśa mahābalāḥ /
MBh, 6, 70, 11.2 mahārathāḥ samākhyātāścitravarmāyudhadhvajāḥ //
MBh, 6, 70, 12.1 samāsādya maheṣvāsaṃ bhūriśravasam āhave /
MBh, 6, 70, 12.2 ūcuḥ sarve susaṃrabdhā yūpaketuṃ mahāraṇe //
MBh, 6, 70, 13.1 bho bho kauravadāyāda sahāsmābhir mahābala /
MBh, 6, 70, 15.1 evam uktastadā śūraistān uvāca mahābalaḥ /
MBh, 6, 70, 17.1 evam uktā maheṣvāsāste vīrāḥ kṣiprakāriṇaḥ /
MBh, 6, 70, 17.2 mahatā śaravarṣeṇa abhyavarṣann ariṃdamam //
MBh, 6, 70, 18.1 aparāhṇe mahārāja saṃgrāmastumulo 'bhavat /
MBh, 6, 70, 19.2 prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa //
MBh, 6, 70, 20.2 asaṃprāptān asaṃprāptāṃścichedāśu mahārathaḥ //
MBh, 6, 70, 22.1 visṛjya śaravṛṣṭiṃ tāṃ daśa rājanmahārathāḥ /
MBh, 6, 70, 22.2 parivārya mahābāhuṃ nihantum upacakramuḥ //
MBh, 6, 70, 23.2 cicheda daśabhir bāṇair nimeṣeṇa mahārathaḥ //
MBh, 6, 70, 25.1 tān dṛṣṭvā nihatān vīrān raṇe putrānmahābalān /
MBh, 6, 70, 26.1 rathaṃ rathena samare pīḍayitvā mahābalau /
MBh, 6, 70, 26.3 virathāvabhivalgantau sameyātāṃ mahārathau //
MBh, 6, 70, 27.1 pragṛhītamahākhaḍgau tau carmavaradhāriṇau /
MBh, 6, 70, 30.1 tasmiṃstathā vartamāne raṇe bhīṣmaṃ mahāratham /
MBh, 6, 70, 31.2 pañcaviṃśatisāhasrānnijaghāna mahārathān //
MBh, 6, 70, 33.2 parivavrustadā pārthaṃ sahaputraṃ mahāratham //
MBh, 6, 70, 35.2 saṃdhyākāle mahārāja sainyānāṃ śrāntavāhanaḥ //
MBh, 6, 71, 2.1 tatra śabdo mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 71, 4.2 vyūhaṃ vyūha mahābāho makaraṃ śatrutāpanam //
MBh, 6, 71, 5.1 evam uktastu pārthena dhṛṣṭadyumno mahārathaḥ /
MBh, 6, 71, 5.2 vyādideśa mahārāja rathino rathināṃ varaḥ //
MBh, 6, 71, 6.2 cakṣuṣī sahadevaśca nakulaśca mahārathaḥ /
MBh, 6, 71, 6.3 tuṇḍam āsīnmahārāja bhīmaseno mahābalaḥ //
MBh, 6, 71, 6.3 tuṇḍam āsīnmahārāja bhīmaseno mahābalaḥ //
MBh, 6, 71, 8.1 pṛṣṭham āsīnmahārāja virāṭo vāhinīpatiḥ /
MBh, 6, 71, 8.2 dhṛṣṭadyumnena sahito mahatyā senayā vṛtaḥ //
MBh, 6, 71, 10.1 pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ /
MBh, 6, 71, 10.1 pādayostu mahārāja sthitaḥ śrīmānmahārathaḥ /
MBh, 6, 71, 10.2 kuntibhojaḥ śatānīko mahatyā senayā vṛtaḥ //
MBh, 6, 71, 11.1 śikhaṇḍī tu maheṣvāsaḥ somakaiḥ saṃvṛto balī /
MBh, 6, 71, 12.1 evam etanmahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 71, 12.2 sūryodaye mahārāja punar yuddhāya daṃśitāḥ //
MBh, 6, 71, 14.2 krauñcena mahatā rājan pratyavyūhata vāhinīm //
MBh, 6, 71, 15.1 tasya tuṇḍe maheṣvāso bhāradvājo vyarocata /
MBh, 6, 71, 17.2 duryodhano mahārāja rājabhir bahubhir vṛtaḥ //
MBh, 6, 71, 18.2 urasyabhūnnaraśreṣṭha mahatyā senayā vṛtaḥ //
MBh, 6, 71, 22.2 sūryodaye mahārāja tato yuddham abhūnmahat //
MBh, 6, 71, 22.2 sūryodaye mahārāja tato yuddham abhūnmahat //
MBh, 6, 71, 24.1 sārathiṃ ca rathī rājan kuñjarāṃśca mahāraṇe /
MBh, 6, 71, 26.1 bhīmasenārjunayamair guptā cānyair mahārathaiḥ /
MBh, 6, 71, 36.2 yuyudhuḥ pāṇḍavāścaiva kauravāśca mahārathāḥ //
MBh, 6, 72, 17.1 apāram iva garjantaṃ sāgarapratimaṃ mahat /
MBh, 6, 73, 4.1 tasmād rājan sthiro bhūtvā prāpyedaṃ vyasanaṃ mahat /
MBh, 6, 73, 5.1 bhīmasenastu niśitair bāṇair bhittvā mahācamūm /
MBh, 6, 73, 7.2 etān anyāṃśca subahūn samīpasthānmahārathān //
MBh, 6, 73, 8.1 dhārtarāṣṭrān susaṃkruddhān dṛṣṭvā bhīmo mahābalaḥ /
MBh, 6, 73, 8.2 bhīṣmeṇa samare guptāṃ praviveśa mahācamūm //
MBh, 6, 73, 10.2 prajāsaṃharaṇe sūryaḥ krūrair iva mahāgrahaiḥ //
MBh, 6, 73, 11.2 yathā devāsure yuddhe mahendraḥ prāpya dānavān //
MBh, 6, 73, 15.2 jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam //
MBh, 6, 73, 17.1 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ /
MBh, 6, 73, 18.2 dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ //
MBh, 6, 73, 21.1 praviṣṭo dhārtarāṣṭrāṇām etad balamahārṇavam /
MBh, 6, 73, 23.1 tato dṛṣṭvā gadāhastaṃ pradhāvantaṃ mahābalam /
MBh, 6, 73, 24.2 bhittvā rājanmahāvyūhaṃ praviveśa sakhā tava //
MBh, 6, 73, 25.2 pratyuvāca tataḥ sūtaṃ raṇamadhye mahābalaḥ //
MBh, 6, 73, 29.1 mama bhīmaḥ sakhā caiva saṃbandhī ca mahābalaḥ /
MBh, 6, 73, 33.2 pādātā dantinaścaiva cakrur ārtasvaraṃ mahat //
MBh, 6, 73, 39.1 bhrātṝn athopetya tavāpi putras tasmin vimarde mahati pravṛtte /
MBh, 6, 73, 42.2 jighāṃsur ugraṃ drupadātmajo yuvā pramohanāstraṃ yuyuje mahārathaḥ /
MBh, 6, 73, 42.3 kruddho bhṛśaṃ tava putreṣu rājan daityeṣu yadvat samare mahendraḥ //
MBh, 6, 73, 48.2 tatrāpaśyanmaheṣvāso bhāradvājaḥ pratāpavān /
MBh, 6, 73, 48.3 dhṛṣṭadyumnaṃ ca bhīmaṃ ca vicarantau mahāraṇe //
MBh, 6, 73, 49.1 mohāviṣṭāṃśca te putrān apaśyat sa mahārathaḥ /
MBh, 6, 73, 50.1 atha pratyāgataprāṇāstava putrā mahārathāḥ /
MBh, 6, 73, 54.2 abhimanyuṃ puraskṛtya mahatyā senayā vṛtāḥ //
MBh, 6, 73, 56.1 tān prayātānmaheṣvāsān abhimanyupurogamān /
MBh, 6, 73, 58.1 te 'bhiyātā maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 6, 73, 59.1 tau ca dṛṣṭvā maheṣvāsān abhimanyupurogamān /
MBh, 6, 73, 67.1 hatāśvāt sa rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 73, 67.2 āruroha mahābāhur abhimanyor mahāratham //
MBh, 6, 73, 67.2 āruroha mahābāhur abhimanyor mahāratham //
MBh, 6, 73, 69.2 nāśaknuvan vārayituṃ samastāste mahārathāḥ //
MBh, 6, 74, 2.1 ekībhūtāḥ punaścaiva tava putrā mahārathāḥ /
MBh, 6, 74, 3.2 samāruhya mahābāhur yayau yena tavātmajaḥ //
MBh, 6, 74, 4.1 pragṛhya ca mahāvegaṃ parāsukaraṇaṃ dṛḍham /
MBh, 6, 74, 5.1 tato duryodhano rājā bhīmasenaṃ mahābalam /
MBh, 6, 74, 6.1 so 'tividdho maheṣvāsastava putreṇa dhanvinā /
MBh, 6, 74, 10.1 tān āpatata evājau bhīmaseno mahābalaḥ /
MBh, 6, 74, 10.2 pratyudyayau mahārāja gajaḥ pratigajān iva //
MBh, 6, 74, 11.2 citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ //
MBh, 6, 74, 11.2 citrasenaṃ mahārāja tava putraṃ mahāyaśāḥ //
MBh, 6, 74, 13.2 abhimanyuprabhṛtayaste dvādaśa mahārathāḥ //
MBh, 6, 74, 14.2 pratyudyayur mahārāja tava putrānmahābalān //
MBh, 6, 74, 14.2 pratyudyayur mahārāja tava putrānmahābalān //
MBh, 6, 74, 15.2 sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān //
MBh, 6, 74, 16.1 mahāhave dīpyamānān suvarṇakavacojjvalān /
MBh, 6, 74, 16.2 tatyajuḥ samare bhīmaṃ tava putrā mahābalāḥ //
MBh, 6, 74, 18.2 pārṣatena ca samprekṣya tava sainye mahārathāḥ //
MBh, 6, 74, 20.1 aparāhṇe tato rājan prāvartata mahān raṇaḥ /
MBh, 6, 74, 21.1 abhimanyur vikarṇasya hayān hatvā mahājavān /
MBh, 6, 74, 22.1 hatāśvaṃ ratham utsṛjya vikarṇastu mahārathaḥ /
MBh, 6, 74, 36.1 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ /
MBh, 6, 75, 9.2 samādāya śarān ghorānmahāśanisamaprabhān //
MBh, 6, 75, 16.1 athainaṃ daśabhir bāṇaistottrair iva mahāgajam /
MBh, 6, 75, 16.2 ājaghāna raṇe bhīmaḥ smayann iva mahārathaḥ //
MBh, 6, 75, 23.1 aṣṭāvete maheṣvāsāḥ sukumārā yaśasvinaḥ /
MBh, 6, 75, 26.2 abhimanyur mahārāja tāvakān samakampayat /
MBh, 6, 75, 26.3 yathā devāsure yuddhe vajrapāṇir mahāsurān //
MBh, 6, 75, 28.2 preṣayāmāsa saubhadro vikarṇāya mahābalaḥ //
MBh, 6, 75, 35.1 sa hatāśve rathe tiṣṭhañ śrutakarmā mahārathaḥ /
MBh, 6, 75, 35.2 śaktiṃ cikṣepa saṃkruddho maholkāṃ jvalitām iva //
MBh, 6, 75, 37.1 taṃ dṛṣṭvā virathaṃ tatra sutasomo mahābalaḥ /
MBh, 6, 75, 44.2 samādatta śitān bāṇāñ śatānīko mahābalaḥ //
MBh, 6, 75, 49.1 duṣkarṇaṃ nihataṃ dṛṣṭvā pañca rājanmahārathāḥ /
MBh, 6, 75, 51.1 tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ /
MBh, 6, 75, 51.2 pratyudyayur mahārāja gajā iva mahāgajān //
MBh, 6, 75, 51.2 pratyudyayur mahārāja gajā iva mahāgajān //
MBh, 6, 75, 52.3 pratyudyātā mahārāja kekayān bhrātaraḥ samam //
MBh, 6, 75, 55.2 avartata mahāraudraṃ nighnatām itaretaram /
MBh, 6, 75, 58.1 evaṃ bhittvā maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 6, 76, 1.2 atha śūrā mahārāja parasparakṛtāgasaḥ /
MBh, 6, 76, 9.1 ete tu raudrā bahavo mahārathā yaśasvinaḥ śūratamāḥ kṛtāstrāḥ /
MBh, 6, 76, 11.1 raṇe tavārthāya mahānubhāva na jīvitaṃ rakṣyatamaṃ mamādya /
MBh, 6, 76, 14.1 praharṣayuktāni tu tāni rājan mahānti nānāvidhaśastravanti /
MBh, 6, 76, 18.2 vimathyato devamahāsuraughair yathārṇavasyādiyuge tadānīm //
MBh, 6, 77, 4.2 rathāśca bahusāhasrāḥ śobhamānā mahādhvajāḥ //
MBh, 6, 77, 8.3 vāsudevasahāyāśca mahendrasamavikramāḥ //
MBh, 6, 77, 13.2 aśvavṛndair mahadbhiśca ṛṣṭitomaradhāribhiḥ //
MBh, 6, 77, 15.1 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ /
MBh, 6, 77, 15.1 evaṃvyūhaṃ mahārāja tava sainyaṃ mahārathaiḥ /
MBh, 6, 77, 15.2 sthitaṃ raṇāya mahate bhīṣmeṇa yudhi pālitam //
MBh, 6, 77, 17.2 saṃnaddhāḥ samadṛśyanta rājānaśca mahābalāḥ //
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 77, 20.2 maṇḍalaḥ sumahāvyūho durbhedyo 'mitraghātinām /
MBh, 6, 77, 28.1 prāgjyotiṣaṃ maheṣvāsaṃ haiḍimbo rākṣasottamaḥ /
MBh, 6, 77, 31.2 śeṣāḥ pratiyayur yattā bhīmam eva mahāratham //
MBh, 6, 77, 38.1 hāhākāro mahān āsīt tava sainye viśāṃ pate /
MBh, 6, 77, 38.2 chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe //
MBh, 6, 77, 39.1 devā devarṣayaścaiva gandharvāśca mahoragāḥ /
MBh, 6, 77, 44.2 saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ //
MBh, 6, 77, 44.2 saṃcukṣubhe mahārāja vātair iva mahārṇavaḥ //
MBh, 6, 78, 4.1 teṣāṃ ca pramukhe śūraṃ suśarmāṇaṃ mahābalam /
MBh, 6, 78, 7.2 narendrāṇāṃ mahārāja samājagmuḥ pitāmaham //
MBh, 6, 78, 8.2 raṇe bhāratam āyāntam āsasāda mahābalam //
MBh, 6, 78, 9.1 mahāśvetāśvayuktena bhīmavānaraketunā /
MBh, 6, 78, 9.2 mahatā meghanādena rathenāti virājata //
MBh, 6, 78, 13.2 bhrātṛbhistava putraiśca tathānyaiśca mahārathaiḥ //
MBh, 6, 78, 19.2 mahatā śaravarṣeṇa vārayāmāsatur balāt //
MBh, 6, 78, 24.1 bhāradvājastatastūrṇaṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 78, 25.1 śikhaṇḍyapi mahārāja drauṇim āsādya saṃyuge /
MBh, 6, 78, 29.1 sakhaḍgasya mahārāja caratastasya saṃyuge /
MBh, 6, 78, 44.2 dhṛṣṭadyumno mahārāja tava putraṃ janeśvaram /
MBh, 6, 78, 47.2 hayāṃśca caturaḥ śīghraṃ nijaghāna mahārathaḥ /
MBh, 6, 78, 48.1 sa hatāśvānmahābāhur avaplutya rathād balī /
MBh, 6, 78, 49.1 śakunistaṃ samabhyetya rājagṛddhī mahābalaḥ /
MBh, 6, 78, 51.1 kṛtavarmā raṇe bhīmaṃ śarair ārchanmahāratham /
MBh, 6, 78, 51.2 pracchādayāmāsa ca taṃ mahāmegho raviṃ yathā //
MBh, 6, 78, 53.2 nākampata mahārāja bhīmaṃ cārchacchitaiḥ śaraiḥ //
MBh, 6, 78, 54.1 tasyāśvāṃścaturo hatvā bhīmaseno mahābalaḥ /
MBh, 6, 78, 56.2 syālasya te mahārāja tava putrasya paśyataḥ //
MBh, 6, 79, 8.1 tavāparādhāt sumahān saputrasya viśāṃ pate /
MBh, 6, 79, 11.1 pūrvāhṇe tu mahārāja prāvartata janakṣayaḥ /
MBh, 6, 79, 12.1 āvantyau tu maheṣvāsau mahātmānau mahābalau /
MBh, 6, 79, 12.1 āvantyau tu maheṣvāsau mahātmānau mahābalau /
MBh, 6, 79, 19.1 tābhyāṃ muktā mahāvegāḥ śarāḥ kāñcanabhūṣaṇāḥ /
MBh, 6, 79, 20.1 irāvāṃstu tataḥ kruddho bhrātarau tau mahārathau /
MBh, 6, 79, 22.1 tau sa jitvā mahārāja nāgarājasutāsutaḥ /
MBh, 6, 79, 23.1 sā vadhyamānā samare dhārtarāṣṭrī mahācamūḥ /
MBh, 6, 79, 24.2 rathenādityavarṇena sadhvajena mahābalaḥ //
MBh, 6, 79, 29.2 śeṣā vimanaso bhūtvā prādravanta mahārathāḥ //
MBh, 6, 79, 31.1 ghaṭotkacastato rājan bhagadattaṃ mahāraṇe /
MBh, 6, 79, 35.1 sa tāṃśchittvā mahābāhustomarānniśitaiḥ śaraiḥ /
MBh, 6, 79, 45.1 tataḥ prahasya samare nakulasya mahārathaḥ /
MBh, 6, 79, 46.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 79, 51.1 sa gāḍhaviddho vyathito rathopasthe mahārathaḥ /
MBh, 6, 79, 51.2 niṣasāda mahārāja kaśmalaṃ ca jagāma ha //
MBh, 6, 79, 54.1 nirjitya mātulaṃ saṃkhye mādrīputrau mahārathau /
MBh, 6, 80, 3.2 śarān sapta maheṣvāsaḥ kaunteyāya samarpayat //
MBh, 6, 80, 9.2 pravivyathur mahārāja vyākulaṃ cāpyabhūjjagat //
MBh, 6, 80, 11.1 ṛṣayaścaiva devāśca cakruḥ svastyayanaṃ mahat /
MBh, 6, 80, 14.1 sa tu dhairyeṇa taṃ kopaṃ saṃnivārya mahāyaśāḥ /
MBh, 6, 80, 14.2 śrutāyuṣaḥ pracicheda muṣṭideśe mahad dhanuḥ //
MBh, 6, 80, 16.2 nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ //
MBh, 6, 80, 18.1 tasmiñ jite maheṣvāse dharmaputreṇa saṃyuge /
MBh, 6, 80, 19.1 etat kṛtvā mahārāja dharmaputro yudhiṣṭhiraḥ /
MBh, 6, 80, 26.1 tām āpatantīṃ vimalām aśmagarbhāṃ mahāgadām /
MBh, 6, 80, 28.2 vegena mahatā rājaṃścekitānam upādravat //
MBh, 6, 80, 33.1 saumadattiṃ tathā kruddho dhṛṣṭaketur mahābalaḥ /
MBh, 6, 80, 34.2 madhyaṃdine mahārāja raśmibhistapano yathā //
MBh, 6, 80, 35.1 bhūriśravāstu samare dhṛṣṭaketuṃ mahāratham /
MBh, 6, 80, 36.2 mahatā śaravarṣeṇa chādayāmāsa saṃyuge //
MBh, 6, 80, 40.1 virathāṃstava putrāṃstu kṛtvā rājanmahāhave /
MBh, 6, 80, 42.2 abhimanyuṃ samuddiśya bālam ekaṃ mahāratham /
MBh, 6, 80, 45.1 niṣṭānako mahān āsīt tava sainyasya māriṣa /
MBh, 6, 80, 51.1 tataḥ pravṛttaḥ sumahān saṃgrāmaḥ śoṇitodakaḥ /
MBh, 6, 81, 1.3 bāṇena bāṇena mahārathānāṃ cicheda cāpāni raṇe prasahya //
MBh, 6, 81, 5.2 tathaiva te saṃparivārya pārthaṃ vikṛṣya cāpāni mahāravāṇi /
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 81, 8.1 trigartarājo nihatān samīkṣya mahārathāṃstān atha bandhuvargān /
MBh, 6, 81, 11.2 utsṛjya rājānam anantavīryo jayadrathādīṃśca nṛpānmahaujāḥ /
MBh, 6, 81, 13.1 taiḥ samprayuktaḥ sa mahārathāgryair gaṅgāsutaḥ samare citrayodhī /
MBh, 6, 81, 14.2 cicheda cāpāni mahārathānāṃ prasahya teṣāṃ dhanuṣā vareṇa //
MBh, 6, 81, 18.1 uktvā tathā tvaṃ pitur agrato mām ahaṃ haniṣyāmi mahāvrataṃ tam /
MBh, 6, 81, 23.1 ājñāyamāne 'pi dhanaṃjayena mahāhave samprasakte nṛvīra /
MBh, 6, 81, 25.1 tam āpatantaṃ mahatā javena śikhaṇḍinaṃ bhīṣmam abhidravantam /
MBh, 6, 81, 26.2 nāsau vyamuhyad drupadasya putro rājanmahendrapratimaprabhāvaḥ //
MBh, 6, 81, 27.1 tasthau ca tatraiva mahādhanuṣmāñ śaraistad astraṃ pratibādhamānaḥ /
MBh, 6, 81, 30.1 tam āpatantaṃ mahatā javena jayadrathaḥ sagadaṃ bhīmasenam /
MBh, 6, 81, 35.1 amūḍhacetāstvatha citraseno mahāgadām āpatantīṃ nirīkṣya /
MBh, 6, 81, 36.2 jagāma bhūmiṃ jvalitā maholkā bhraṣṭāmbarād gām iva saṃpatantī //
MBh, 6, 81, 37.1 āścaryabhūtaṃ sumahat tvadīyā dṛṣṭvaiva tad bhārata samprahṛṣṭāḥ /
MBh, 6, 82, 4.2 maheṣvāsaṃ naravyāghraṃ bhīṣmaṃ śāṃtanavaṃ yayau //
MBh, 6, 82, 10.1 asaṃprāptaṃ tatastaṃ tu kṣurapreṇa mahārathaḥ /
MBh, 6, 82, 14.1 tau tu dṛṣṭvā mahārāja bhīṣmabāṇaprapīḍitau /
MBh, 6, 82, 16.2 mahatā rathavaṃśena parivavruḥ pitāmaham //
MBh, 6, 82, 17.2 cikrīḍa dhanuṣā rājan pātayāno mahārathān //
MBh, 6, 82, 19.2 dṛṣṭvā tresur mahārāja siṃhaṃ mṛgagaṇā iva //
MBh, 6, 82, 22.1 patadbhiśca mahārāja śirobhir dharaṇītale /
MBh, 6, 82, 23.2 sarveṣām eva sainyānām āsīd vyatikaro mahān //
MBh, 6, 82, 27.1 sṛñjayāstu tato hṛṣṭā dṛṣṭvā bhīṣmaṃ mahāratham /
MBh, 6, 82, 29.1 dhṛṣṭadyumno 'tha pāñcālyaḥ sātyakiśca mahārathaḥ /
MBh, 6, 82, 30.3 yathotsāhaṃ ca samare jaghnur lokaṃ mahārathāḥ //
MBh, 6, 82, 31.1 tatrākrando mahān āsīt tāvakānāṃ mahātmanām /
MBh, 6, 82, 32.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau /
MBh, 6, 82, 33.1 tau tasya turagān hatvā tvaramāṇau mahārathau /
MBh, 6, 82, 34.1 avaplutyātha pāñcālyo rathāt tūrṇaṃ mahābalaḥ /
MBh, 6, 82, 35.1 tato yudhiṣṭhiro rājā mahatyā senayā vṛtaḥ /
MBh, 6, 82, 48.1 duryodhano 'pi nṛpatiḥ parivārya mahāraṇe /
MBh, 6, 82, 51.1 evam ete mahārāja tāvakāḥ pāṇḍavaiḥ saha /
MBh, 6, 82, 52.2 nyaviśanta mahārāja pūjayantaḥ parasparam //
MBh, 6, 82, 55.2 na hi yuddhakathāṃ kāṃcit tatra cakrur mahārathāḥ //
MBh, 6, 83, 2.1 tataḥ śabdo mahān āsīt senayor ubhayor api /
MBh, 6, 83, 2.2 nirgacchamānayoḥ saṃkhye sāgarapratimo mahān //
MBh, 6, 83, 4.1 ekībhūtāḥ susaṃyattāḥ kauravāṇāṃ mahācamūḥ /
MBh, 6, 83, 5.1 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate /
MBh, 6, 83, 13.2 evam eṣa mahāvyūhaḥ prayayau sāgaropamaḥ //
MBh, 6, 83, 15.1 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ /
MBh, 6, 83, 15.1 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ /
MBh, 6, 83, 16.1 paśya vyūhaṃ maheṣvāsa nirmitaṃ sāgaropamam /
MBh, 6, 83, 17.2 śṛṅgāṭakaṃ mahārāja paravyūhavināśanam //
MBh, 6, 83, 18.1 śṛṅgebhyo bhīmasenaśca sātyakiśca mahārathaḥ /
MBh, 6, 83, 20.1 athetare maheṣvāsāḥ sahasainyā narādhipāḥ /
MBh, 6, 83, 21.1 abhimanyustataḥ paścād virāṭaśca mahārathaḥ /
MBh, 6, 83, 22.1 evam etaṃ mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 6, 84, 3.2 pāñcālāṃśca maheṣvāsān pātayāmāsa sāyakaiḥ //
MBh, 6, 84, 7.2 apaśyāma mahārāja bhīṣmāstreṇa pramohitān //
MBh, 6, 84, 8.2 anyatra rathināṃ śreṣṭhād bhīmasenānmahābalāt //
MBh, 6, 84, 13.2 hate tasminmahārāja tava putre mahārathe /
MBh, 6, 84, 13.2 hate tasminmahārāja tava putre mahārathe /
MBh, 6, 84, 18.1 aparājito mahārāja parājiṣṇur mahārathaḥ /
MBh, 6, 84, 18.1 aparājito mahārāja parājiṣṇur mahārathaḥ /
MBh, 6, 84, 18.2 śarair bahubhir ānarchad bhīmasenaṃ mahābalam //
MBh, 6, 84, 22.1 athāpareṇa bhallena kuṇḍadhāraṃ mahāratham /
MBh, 6, 84, 26.1 mahodaraṃ maheṣvāsaṃ nārācena stanāntare /
MBh, 6, 84, 31.1 evam ete maheṣvāsāḥ putrāstava viśāṃ pate /
MBh, 6, 84, 32.1 yad uktavānmahāprājñaḥ kṣattā hitam anāmayam /
MBh, 6, 84, 33.2 na budhyase purā yat tat tathyam uktaṃ vaco mahat //
MBh, 6, 84, 34.2 nūnaṃ jāto mahābāhur yathā hanti sma kauravān //
MBh, 6, 84, 35.2 duḥkhena mahatāviṣṭo vilalāpātikarśitaḥ //
MBh, 6, 85, 14.1 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata /
MBh, 6, 85, 16.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 6, 85, 16.2 yuktānīkā mahārāja bhīṣmam eva samabhyayuḥ //
MBh, 6, 85, 18.1 abhimanyustathā vīro haiḍimbaśca mahārathaḥ /
MBh, 6, 85, 21.1 tatrākrando mahān āsīt sṛñjayānāṃ mahātmanām /
MBh, 6, 85, 24.1 tathaiva kauraveyāṇāṃ bhīmaseno mahābalaḥ /
MBh, 6, 85, 25.1 vadhyatāṃ tatra sainyānām anyonyena mahāraṇe /
MBh, 6, 85, 26.1 sa saṃgrāmo mahārāja ghorarūpo 'bhavanmahān /
MBh, 6, 85, 26.1 sa saṃgrāmo mahārāja ghorarūpo 'bhavanmahān /
MBh, 6, 85, 29.1 chinnahastā mahānāgāśchinnapādāśca māriṣa /
MBh, 6, 85, 33.1 rathair bhagnair dhvajaiśchinnaiśchatraiśca sumahāprabhaiḥ /
MBh, 6, 86, 14.2 prītipūrvaṃ mahābāhuḥ svakāryaṃ prati bhārata /
MBh, 6, 86, 17.1 te tvadīyān samāsādya hayasaṃghānmahājavān /
MBh, 6, 86, 19.1 tathaiva ca mahārāja sametyānyonyam āhave /
MBh, 6, 86, 24.2 ṣaḍ ete balasampannā niryayur mahato balāt //
MBh, 6, 86, 25.1 vāryamāṇāḥ śakuninā svaiśca yodhair mahābalaiḥ /
MBh, 6, 86, 25.2 saṃnaddhā yuddhakuśalā raudrarūpā mahābalāḥ //
MBh, 6, 86, 26.1 tad anīkaṃ mahābāho bhittvā paramadurjayam /
MBh, 6, 86, 26.2 balena mahatā yuktāḥ svargāya vijayaiṣiṇaḥ /
MBh, 6, 86, 31.2 te śūrāḥ paryadhāvanta kurvanto mahad ākulam //
MBh, 6, 86, 43.1 vṛṣakastu mahārāja bahudhā parivikṣataḥ /
MBh, 6, 86, 43.2 amucyata mahāraudrāt tasmād vīrāvakartanāt //
MBh, 6, 86, 45.1 ārśyaśṛṅgiṃ maheṣvāsaṃ māyāvinam ariṃdamam /
MBh, 6, 86, 49.3 nihantukāmaḥ samare irāvantaṃ mahābalam //
MBh, 6, 86, 51.1 tam āpatantaṃ samprekṣya rākṣasaḥ sumahābalaḥ /
MBh, 6, 86, 55.2 irāvān krodhasaṃrabdhaḥ pratyadhāvanmahābalaḥ //
MBh, 6, 86, 59.2 saṃbabhūva mahārāja samavāpa ca yauvanam //
MBh, 6, 86, 61.1 irāvān api saṃkruddho rākṣasaṃ taṃ mahābalam /
MBh, 6, 86, 64.2 kṛtvā ghoraṃ mahad rūpaṃ grahītum upacakrame /
MBh, 6, 86, 67.2 dadhāra sumahad rūpam ananta iva bhogavān /
MBh, 6, 86, 72.1 tasminmahati saṃgrāme tādṛśe bhairave punaḥ /
MBh, 6, 86, 72.2 mahān vyatikaro ghoraḥ senayoḥ samapadyata //
MBh, 6, 86, 76.1 tathaiva tāvakā rājan sṛñjayāśca mahābalāḥ /
MBh, 6, 86, 78.1 tathā marmātigair bhīṣmo nijaghāna mahārathān /
MBh, 6, 86, 78.2 kampayan samare senāṃ pāṇḍavānāṃ mahābalaḥ //
MBh, 6, 86, 83.2 ityabruvanmahārāja raṇe droṇena pīḍitāḥ //
MBh, 6, 86, 85.1 āviṣṭā iva yudhyante rakṣobhūtā mahābalāḥ /
MBh, 6, 87, 1.2 irāvantaṃ tu nihataṃ dṛṣṭvā pārthā mahārathāḥ /
MBh, 6, 87, 2.3 vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ //
MBh, 6, 87, 4.1 taṃ śrutvā sumahānādaṃ tava sainyasya bhārata /
MBh, 6, 87, 6.1 ninadat sumahānādaṃ nirghātam iva rākṣasaḥ /
MBh, 6, 87, 11.2 putraṃ tava mahārāja cukopa sa niśācaraḥ //
MBh, 6, 87, 15.2 parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān //
MBh, 6, 87, 16.2 apaśyāma mahārāja vadhyamānānniśācaraiḥ //
MBh, 6, 87, 17.2 duryodhano mahārāja rākṣasān samupādravat //
MBh, 6, 87, 18.2 mumoca niśitān bāṇān rākṣaseṣu mahābalaḥ //
MBh, 6, 87, 19.1 jaghāna ca maheṣvāsaḥ pradhānāṃstatra rākṣasān /
MBh, 6, 87, 20.2 śaraiścaturbhiścaturo nijaghāna mahārathaḥ //
MBh, 6, 87, 22.1 tat tu dṛṣṭvā mahat karma putrasya tava māriṣa /
MBh, 6, 87, 22.2 krodhenābhiprajajvāla bhaimasenir mahābalaḥ //
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 87, 24.2 na vivyathe mahārāja putro duryodhanastava //
MBh, 6, 87, 29.1 evam uktvā tu haiḍimbo mahad visphārya kārmukam /
MBh, 6, 87, 30.1 śaravarṣeṇa mahatā duryodhanam avākirat /
MBh, 6, 88, 1.3 dadhāra yudhi rājendro yathā varṣaṃ mahādvipaḥ //
MBh, 6, 88, 4.3 jagrāha ca mahāśaktiṃ girīṇām api dāraṇīm //
MBh, 6, 88, 5.1 saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva /
MBh, 6, 88, 5.2 samudyacchanmahābāhur jighāṃsustanayaṃ tava //
MBh, 6, 88, 8.2 ghaṭotkaco mahārāja krodhasaṃraktalocanaḥ /
MBh, 6, 88, 8.3 udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe //
MBh, 6, 88, 14.2 lāghavād vañcayāmāsa mahākāyo ghaṭotkacaḥ //
MBh, 6, 88, 20.1 pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ /
MBh, 6, 88, 23.3 nākampata mahābāhur maināka iva parvataḥ //
MBh, 6, 88, 26.2 aśrūyata mahārāja vaṃśānāṃ dahyatām iva //
MBh, 6, 88, 29.1 tataḥ paramasaṃkruddho visphārya sumahad dhanuḥ /
MBh, 6, 88, 29.2 rākṣasendro mahābāhur vinadan bhairavaṃ ravam //
MBh, 6, 88, 35.2 unmamātha mahārāja dvitīyenācchinad dhanuḥ //
MBh, 6, 88, 37.2 nirbibheda mahārāja rājaputraṃ bṛhadbalam /
MBh, 6, 88, 38.3 bibhiduste mahārāja śalyaṃ yuddhaviśāradam //
MBh, 6, 89, 3.1 tālamātrāṇi cāpāni vikarṣanto mahābalāḥ /
MBh, 6, 89, 6.1 vyanadat sumahānādaṃ jīmūta iva śāradaḥ /
MBh, 6, 89, 8.1 yudhyate rākṣaso nūnaṃ dhārtarāṣṭrair mahārathaiḥ /
MBh, 6, 89, 10.1 etacchrutvā mahābāho kāryadvayam upasthitam /
MBh, 6, 89, 11.3 vegena mahatā rājan parvakāle yathodadhiḥ //
MBh, 6, 89, 13.1 abhimanyumukhāścaiva draupadeyā mahārathāḥ /
MBh, 6, 89, 14.2 mahatā rathavaṃśena haiḍimbaṃ paryavārayan //
MBh, 6, 89, 16.1 siṃhanādena mahatā nemighoṣeṇa caiva hi /
MBh, 6, 89, 17.3 parivṛttaṃ mahārāja parityajya ghaṭotkacam //
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 19.3 vyatiṣaktaṃ mahāraudraṃ yuddhaṃ bhīrubhayāvaham //
MBh, 6, 89, 20.2 anyonyaṃ samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 89, 21.1 sahasā cābhavat tīvraṃ saṃnipātānmahad rajaḥ /
MBh, 6, 89, 24.2 sumahān abhavacchabdo vaṃśānām iva dahyatām //
MBh, 6, 89, 26.2 śuśruve sumahāñ śabdaḥ patatām aśmanām iva //
MBh, 6, 89, 28.1 nānāvidhāni śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 89, 41.2 dhārtarāṣṭraṃ mahat sainyaṃ prāyaśo vimukhīkṛtam //
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 2.2 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat //
MBh, 6, 90, 4.1 tadantaraṃ ca samprekṣya tvaramāṇo mahārathaḥ /
MBh, 6, 90, 4.3 tenorasi mahābāhur bhīmasenam atāḍayat //
MBh, 6, 90, 7.1 abhimanyumukhāścaiva pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 8.2 bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān //
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 10.1 ete kruddhā maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 13.3 āvantyau ca maheṣvāsau kauravaṃ paryavārayan //
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 90, 16.1 bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghram avākirat /
MBh, 6, 90, 17.2 tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ //
MBh, 6, 90, 17.2 tvaramāṇo maheṣvāsaḥ savye pārśve mahābalaḥ //
MBh, 6, 90, 20.2 bhīmaseno mahābāhur gadām ādāya satvaraḥ //
MBh, 6, 90, 24.2 samabhyadhāvaṃstvaritāḥ kauravāṇāṃ mahārathāḥ //
MBh, 6, 90, 26.1 taṃ dṛṣṭvā saṃśayaṃ prāptaṃ pīḍyamānaṃ mahāratham /
MBh, 6, 90, 26.2 abhimanyuprabhṛtayaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 90, 27.3 spardhate hi maheṣvāso nityaṃ droṇasutena yaḥ //
MBh, 6, 90, 28.1 sa visphārya mahaccāpaṃ drauṇiṃ vivyādha patriṇā /
MBh, 6, 90, 28.2 yathā śakro mahārāja purā vivyādha dānavam //
MBh, 6, 90, 38.2 akrudhyata mahākāyo bhaimasenir ghaṭotkacaḥ //
MBh, 6, 90, 39.1 prāduścakre mahāmāyāṃ ghorarūpāṃ sudāruṇām /
MBh, 6, 90, 41.2 prāyaśaśca maheṣvāsā ye pradhānāśca kauravāḥ //
MBh, 6, 91, 1.2 tasminmahati saṃkrande rājā duryodhanastadā /
MBh, 6, 91, 10.2 yathā tvayā mahārāja vartitavyaṃ paraṃtapa //
MBh, 6, 91, 13.2 śalyaśca saumadattiśca vikarṇaśca mahārathaḥ //
MBh, 6, 91, 14.2 tvadarthaṃ pratiyotsyāmo rākṣasaṃ taṃ mahābalam //
MBh, 6, 91, 15.1 tasmin raudre rākṣasendre yadi te hṛcchayo mahān /
MBh, 6, 91, 17.1 gaccha śīghraṃ mahārāja haiḍimbaṃ yuddhadurmadam /
MBh, 6, 91, 19.1 tvaṃ tasya rājaśārdūla pratiyoddhā mahāhave /
MBh, 6, 91, 21.2 abhyavartanta saṃkruddhāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 6, 91, 25.2 te nipetur mahārāja nāgeṣu ca ratheṣu ca //
MBh, 6, 91, 26.1 prabhinnāśca mahānāgā vinītā hastisādibhiḥ /
MBh, 6, 91, 27.1 madāndhā roṣasaṃrabdhā viṣāṇāgrair mahāhave /
MBh, 6, 91, 31.2 bhagadatto maheṣvāso bhīmasenam athādravat //
MBh, 6, 91, 35.2 nijaghāna maheṣvāsaḥ saṃkruddhaḥ śaravṛṣṭibhiḥ //
MBh, 6, 91, 38.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 40.1 uttamāstrāṇi divyāni darśayanto mahābalāḥ /
MBh, 6, 91, 41.1 sa viddho bahubhir bāṇair vyarocata mahādvipaḥ /
MBh, 6, 91, 49.1 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 51.3 bhagadatto maheṣvāsaḥ svanāgaṃ pratyacodayat //
MBh, 6, 91, 54.1 tena saṃloḍyamānaṃ tu pāṇḍūnāṃ tad balaṃ mahat /
MBh, 6, 91, 54.2 saṃcukoca mahārāja carmevāgnau samāhitam //
MBh, 6, 91, 57.2 nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ /
MBh, 6, 91, 58.3 cicheda sumahacchūlaṃ tena bāṇena vegavat //
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 6, 91, 64.1 pāṇḍavāśca maheṣvāsā bhīmasenapurogamāḥ /
MBh, 6, 91, 65.1 taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām /
MBh, 6, 91, 65.2 nāmṛṣyata maheṣvāso bhagadattaḥ pratāpavān //
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 6, 91, 66.2 abhidudrāva vegena pāṇḍavānāṃ mahārathān /
MBh, 6, 91, 72.1 tato bhīmo mahārāja viratho rathināṃ varaḥ /
MBh, 6, 91, 72.2 gadāṃ pragṛhya vegena pracaskanda mahārathāt //
MBh, 6, 91, 74.2 ājagāma mahārāja nighnañ śatrūn sahasraśaḥ //
MBh, 6, 91, 76.1 dṛṣṭvā tu pāṇḍavo rājan yudhyamānānmahārathān /
MBh, 6, 91, 77.1 tato duryodhano rājā tvaramāṇo mahārathaḥ /
MBh, 6, 91, 78.1 tām āpatantīṃ sahasā kauravāṇāṃ mahācamūm /
MBh, 6, 92, 1.3 duḥkhena mahatāviṣṭo niḥśvasan pannago yathā //
MBh, 6, 92, 2.2 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā //
MBh, 6, 92, 8.2 kṛtaṃ rājñā mahābāho yācatā sma suyodhanam /
MBh, 6, 92, 11.2 pratariṣye mahāpāraṃ bhujābhyāṃ samarodadhim /
MBh, 6, 92, 13.1 atha śabdo mahān āsīt tava sainyasya bhārata /
MBh, 6, 92, 14.1 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 18.1 śeṣāstvanye mahārāja śeṣān eva mahārathān /
MBh, 6, 92, 20.2 prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā //
MBh, 6, 92, 25.2 apātayanta putrāṃste rathebhyaḥ sumahārathān //
MBh, 6, 92, 28.2 taṃ kālam iva manyanto bhīmasenaṃ mahābalam //
MBh, 6, 92, 32.1 adbhutaṃ ca mahārāja tatra cakre vṛkodaraḥ /
MBh, 6, 92, 33.2 mṛgeṣviva mahārāja caran vyāghro mahābalaḥ //
MBh, 6, 92, 33.2 mṛgeṣviva mahārāja caran vyāghro mahābalaḥ //
MBh, 6, 92, 35.1 gāṅgeyo bhagadattaśca gautamaśca mahārathaḥ /
MBh, 6, 92, 43.1 tatrākrando mahān āsīt tava teṣāṃ ca bhārata /
MBh, 6, 92, 53.2 jīvanta iva dṛśyante gatasattvā mahārathāḥ //
MBh, 6, 92, 75.1 apaviddhair mahārāja suvarṇojjvalakuṇḍalaiḥ /
MBh, 6, 92, 76.1 evam ete mahāsene mṛdite tatra bhārata /
MBh, 6, 93, 2.1 samāgamya mahārāja mantraṃ cakrur vivakṣitam /
MBh, 6, 93, 3.2 sūtaputraṃ samābhāṣya saubalaṃ ca mahābalam //
MBh, 6, 93, 7.1 tam abravīnmahārāja sūtaputro narādhipam /
MBh, 6, 93, 8.1 bhīṣmaḥ śāṃtanavastūrṇam apayātu mahāraṇāt /
MBh, 6, 93, 10.2 aśaktaśca raṇe bhīṣmo jetum etānmahārathān //
MBh, 6, 93, 20.2 dhārtarāṣṭro mahārāja vibabhau sa mahendravat //
MBh, 6, 93, 20.2 dhārtarāṣṭro mahārāja vibabhau sa mahendravat //
MBh, 6, 93, 23.2 anujagmur maheṣvāsāḥ sarvalokasya dhanvinaḥ /
MBh, 6, 93, 23.3 bhrātaraśca maheṣvāsāstridaśā iva vāsavam //
MBh, 6, 93, 26.1 sampūjyamānaḥ kurubhiḥ kauravāṇāṃ mahārathaḥ /
MBh, 6, 93, 29.1 saṃstūyamānaḥ sūtaiśca māgadhaiśca mahāyaśāḥ /
MBh, 6, 93, 31.2 śuśubhe candramā yukto dīptair iva mahāgrahaiḥ //
MBh, 6, 93, 36.3 jahi pāṇḍusutān vīrānmahendra iva dānavān //
MBh, 6, 93, 37.1 pūrvam uktaṃ mahābāho nihaniṣyāmi somakān /
MBh, 6, 93, 38.2 somakāṃśca maheṣvāsān satyavāg bhava bhārata //
MBh, 6, 94, 1.3 duḥkhena mahatāviṣṭo novācāpriyam aṇvapi //
MBh, 6, 94, 6.1 yadā ca tvāṃ mahābāho gandharvair hṛtam ojasā /
MBh, 6, 94, 9.2 karṇaṃ ca tvāṃ ca drauṇiṃ ca kṛpaṃ ca sumahāratham /
MBh, 6, 94, 13.1 svayaṃ vairaṃ mahat kṛtvā pāṇḍavaiḥ sahasṛñjayaiḥ /
MBh, 6, 94, 18.1 sukhaṃ svapihi gāndhāre śvo 'smi kartā mahāraṇam /
MBh, 6, 95, 4.2 duryodhano mahārāja duḥśāsanam acodayat //
MBh, 6, 95, 9.2 rājyaṃ sphītaṃ mahābāho striyaśca tyaktavān purā //
MBh, 6, 95, 15.1 arakṣyamāṇaṃ hi vṛko hanyāt siṃhaṃ mahāvane /
MBh, 6, 95, 19.1 tai rathaiśca susaṃyuktair dantibhiśca mahārathāḥ /
MBh, 6, 95, 20.2 sarve te sma vyatiṣṭhanta rakṣantastaṃ mahāratham //
MBh, 6, 95, 26.2 vyūhaṃ cāvyūhata mahat sarvatobhadram āhave //
MBh, 6, 95, 27.1 kṛpaśca kṛtavarmā ca śaibyaścaiva mahārathaḥ /
MBh, 6, 95, 30.1 aśvatthāmā somadatta āvantyau ca mahārathau /
MBh, 6, 95, 30.2 mahatyā senayā yuktā vāmaṃ pakṣam apālayan //
MBh, 6, 95, 31.1 duryodhano mahārāja trigartaiḥ sarvato vṛtaḥ /
MBh, 6, 95, 32.1 alambuso rathaśreṣṭhaḥ śrutāyuśca mahārathaḥ /
MBh, 6, 95, 35.1 dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ /
MBh, 6, 95, 35.2 sthitāḥ sainyena mahatā parānīkavināśanāḥ //
MBh, 6, 95, 36.2 cekitāno mahābāhuḥ kuntibhojaśca vīryavān /
MBh, 6, 95, 36.3 sthitā raṇe mahārāja mahatyā senayā vṛtāḥ //
MBh, 6, 95, 36.3 sthitā raṇe mahārāja mahatyā senayā vṛtāḥ //
MBh, 6, 95, 37.1 abhimanyur maheṣvāso drupadaśca mahārathaḥ /
MBh, 6, 95, 37.1 abhimanyur maheṣvāso drupadaśca mahārathaḥ /
MBh, 6, 95, 38.1 evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam /
MBh, 6, 95, 43.2 sahasaivābhisaṃkruddhās tadāsīt tumulaṃ mahat //
MBh, 6, 95, 44.2 tataḥ śabdena mahatā pracakampe vasuṃdharā //
MBh, 6, 95, 45.1 pakṣiṇaśca mahāghoraṃ vyāharanto vibabhramuḥ /
MBh, 6, 95, 46.1 vavuśca tumulā vātāḥ śaṃsantaḥ sumahad bhayam /
MBh, 6, 95, 46.3 vedayantyo mahārāja mahad vaiśasam āgatam //
MBh, 6, 95, 46.3 vedayantyo mahārāja mahad vaiśasam āgatam //
MBh, 6, 95, 49.1 antarhitā mahānādāḥ śrūyante bharatarṣabha /
MBh, 6, 95, 51.1 jvalitāśca maholkā vai samāhatya divākaram /
MBh, 6, 95, 51.2 nipetuḥ sahasā bhūmau vedayānā mahad bhayam //
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 95, 52.1 mahāntyanīkāni mahāsamucchraye samāgame pāṇḍavadhārtarāṣṭrayoḥ /
MBh, 6, 96, 1.3 abhidudrāva tejasvī duryodhanabalaṃ mahat /
MBh, 6, 96, 6.1 tasya tat kurvataḥ karma mahat saṃkhye 'dbhutaṃ nṛpāḥ /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 96, 11.2 adṛśyata maheṣvāsaḥ savajra iva vajrabhṛt //
MBh, 6, 96, 15.2 saindhavaṃ ca maheṣvāsaṃ vyacaral laghu suṣṭhu ca //
MBh, 6, 96, 18.1 tenārditā mahārāja bhāratī sā mahācamūḥ /
MBh, 6, 96, 18.1 tenārditā mahārāja bhāratī sā mahācamūḥ /
MBh, 6, 96, 19.1 drāvayitvā ca tat sainyaṃ kampayitvā mahārathān /
MBh, 6, 96, 22.1 eṣa kārṣṇir maheṣvāso dvitīya iva phalgunaḥ /
MBh, 6, 96, 23.1 tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat /
MBh, 6, 96, 25.3 nardamāno mahānādaṃ prāvṛṣīva balāhakaḥ //
MBh, 6, 96, 26.1 tasya śabdena mahatā pāṇḍavānāṃ mahad balam /
MBh, 6, 96, 26.1 tasya śabdena mahatā pāṇḍavānāṃ mahad balam /
MBh, 6, 96, 30.1 sā vadhyamānā samare pāṇḍavānāṃ mahācamūḥ /
MBh, 6, 96, 31.1 vimardaḥ sumahān āsīt tasya sainyasya māriṣa /
MBh, 6, 96, 32.1 tataḥ śarasahasraistāṃ pāṇḍavānāṃ mahācamūm /
MBh, 6, 96, 34.2 tato 'bhidudrāva raṇe draupadeyānmahābalān //
MBh, 6, 96, 35.1 te tu kruddhā maheṣvāsā draupadeyāḥ prahāriṇaḥ /
MBh, 6, 96, 37.2 sarvapāraśavaistūrṇam akuṇṭhāgrair mahābalaḥ //
MBh, 6, 96, 38.2 marīcibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 96, 40.1 tataste bhrātaraḥ pañca rākṣasendraṃ mahāhave /
MBh, 6, 96, 42.1 so 'tividdho mahārāja muhūrtam atha māriṣa /
MBh, 6, 96, 42.2 praviveśa tamo dīrghaṃ pīḍitastair mahārathaiḥ //
MBh, 6, 96, 44.2 alambuso rathopasthe nṛtyann iva mahārathaḥ //
MBh, 6, 96, 45.2 jaghāna rākṣasaḥ kruddhaḥ sārathīṃśca mahābalaḥ //
MBh, 6, 96, 47.1 virathāṃśca maheṣvāsān kṛtvā tatra sa rākṣasaḥ /
MBh, 6, 96, 49.2 dadṛśustāvakāḥ sarve pāṇḍavāśca mahārathāḥ //
MBh, 6, 96, 50.1 tau sametau mahāyuddhe krodhadīptau parasparam /
MBh, 6, 96, 50.2 mahābalau mahārāja krodhasaṃraktalocanau /
MBh, 6, 96, 50.2 mahābalau mahārāja krodhasaṃraktalocanau /
MBh, 6, 97, 1.2 ārjuniṃ samare śūraṃ vinighnantaṃ mahāratham /
MBh, 6, 97, 4.1 nakulaḥ sahadevo vā sātyakir vā mahārathaḥ /
MBh, 6, 97, 8.1 alambusastu samare abhimanyuṃ mahāratham /
MBh, 6, 97, 8.2 vinadya sumahānādaṃ tarjayitvā muhur muhuḥ /
MBh, 6, 97, 9.2 ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam //
MBh, 6, 97, 11.1 tataḥ kārṣṇir mahārāja niśitaiḥ sāyakaistribhiḥ /
MBh, 6, 97, 12.2 hṛdi vivyādha vegena tottrair iva mahādvipam //
MBh, 6, 97, 14.2 cikṣepa niśitān bāṇān rākṣasasya mahorasi //
MBh, 6, 97, 16.1 sa dhārayañ śarān hemapuṅkhān api mahābalaḥ /
MBh, 6, 97, 17.1 tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ /
MBh, 6, 97, 17.1 tataḥ kruddho mahārāja ārśyaśṛṅgir mahābalaḥ /
MBh, 6, 97, 17.2 mahendrapratimaṃ kārṣṇiṃ chādayāmāsa patribhiḥ //
MBh, 6, 97, 21.2 prāduścakre mahāmāyāṃ tāmasīṃ paratāpanaḥ //
MBh, 6, 97, 23.1 abhimanyuśca tad dṛṣṭvā ghorarūpaṃ mahat tamaḥ /
MBh, 6, 97, 25.1 saṃkruddhaśca mahāvīryo rākṣasendraṃ narottamaḥ /
MBh, 6, 97, 27.2 rathaṃ tatraiva saṃtyajya prādravanmahato bhayāt //
MBh, 6, 97, 29.2 mahatā rathavaṃśena saubhadraṃ paryavārayat //
MBh, 6, 97, 30.1 koṣṭhakīkṛtya taṃ vīraṃ dhārtarāṣṭrā mahārathāḥ /
MBh, 6, 97, 36.2 raṇāya mahate yuktā daṃśitā bharatarṣabha //
MBh, 6, 97, 40.1 śaineyo 'pi tataḥ kruddho bhṛśaṃ viddho mahārathaḥ /
MBh, 6, 97, 44.2 drauṇiṃ ṣaṣṭyā mahārāja bāhvor urasi cārpayat //
MBh, 6, 97, 49.2 nidāghānte mahārāja yathā megho divākaram //
MBh, 6, 97, 50.1 sātyakiśca mahārāja śarajālaṃ nihatya tat /
MBh, 6, 97, 52.2 sātyakiśchādayāmāsa nanāda ca mahābalaḥ //
MBh, 6, 97, 54.1 vivyādha ca pṛṣatkena sutīkṣṇena mahāmṛdhe /
MBh, 6, 97, 55.1 sātyakistu raṇe jitvā guruputraṃ mahāratham /
MBh, 6, 97, 56.2 abhyadravad raṇe kruddho droṇaṃ prati mahārathaḥ //
MBh, 6, 97, 57.1 tato droṇaśca pārthaśca sameyātāṃ mahāmṛdhe /
MBh, 6, 97, 57.2 yathā budhaśca śukraśca mahārāja nabhastale //
MBh, 6, 98, 1.2 kathaṃ droṇo maheṣvāsaḥ pāṇḍavaśca dhanaṃjayaḥ /
MBh, 6, 98, 11.2 haṃsā iva mahārāja śaratkāle nabhastale //
MBh, 6, 98, 18.2 mumocāstraṃ mahārāja vāyavyaṃ pṛtanāmukhe //
MBh, 6, 98, 20.2 śailam anyanmahārāja ghoram astraṃ mumoca ha //
MBh, 6, 98, 21.1 droṇena yudhi nirmukte tasminn astre mahāmṛdhe /
MBh, 6, 98, 24.2 mahatā rathavaṃśena pārthasyāvārayan diśaḥ //
MBh, 6, 98, 25.1 tathaiva bhagadattaśca śrutāyuśca mahābalaḥ /
MBh, 6, 98, 29.1 tatastu rathināṃ śreṣṭho gadāṃ gṛhya mahāhave /
MBh, 6, 98, 31.2 meghajālasya mahato yathā madhyagato raviḥ //
MBh, 6, 98, 32.2 mahābhrajālam atulaṃ mātariśveva saṃtatam //
MBh, 6, 98, 37.1 evaṃ te vadhyamānāstu hataśeṣā mahāgajāḥ /
MBh, 6, 98, 38.1 dravadbhistair mahānāgaiḥ samantād bharatarṣabha /
MBh, 6, 99, 1.2 madhyāhne tu mahārāja saṃgrāmaḥ samapadyata /
MBh, 6, 99, 4.2 bhīṣmam āsādya samare śarair jaghnur mahāratham //
MBh, 6, 99, 6.1 tena viddhā maheṣvāsā bhīṣmeṇāmitrakarśinā /
MBh, 6, 99, 10.1 so 'tividdho mahārāja bhīṣmaḥ saṃkhye mahātmabhiḥ /
MBh, 6, 99, 13.1 tato bhīmo mahārāja draupadyāḥ pañca cātmajāḥ /
MBh, 6, 99, 16.1 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam /
MBh, 6, 99, 30.1 gajo gajaṃ samāsādya dravamāṇaṃ mahāraṇe /
MBh, 6, 99, 33.1 tasmin raudre tathā yuddhe vartamāne mahābhaye /
MBh, 6, 99, 37.2 praterur bahavo rājan bhayaṃ tyaktvā mahāhave //
MBh, 6, 99, 39.1 prākrośan kṣatriyāstatra dṛṣṭvā tad vaiśasaṃ mahat /
MBh, 6, 100, 3.1 tānnivārya śaraugheṇa śakrasūnur mahārathaḥ /
MBh, 6, 100, 4.2 vyadravanta raṇe rājan bhaye jāte mahārathāḥ //
MBh, 6, 100, 7.1 pādātāścāpi śastrāṇi samutsṛjya mahāraṇe /
MBh, 6, 100, 10.1 sarvodyogena mahatā dhanaṃjayam upādravat /
MBh, 6, 100, 15.2 ayudhyanta mahārāja madhyaṃ prāpte divākare //
MBh, 6, 100, 18.2 viddhvānadanmahānādaṃ śārdūla iva kānane //
MBh, 6, 100, 20.2 yathā divi mahāghorau rājan budhaśanaiścarau //
MBh, 6, 100, 22.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 100, 26.1 sasaṃbhramo mahārāja saṃśayaṃ paramaṃ gataḥ /
MBh, 6, 100, 26.3 āruroha rathaṃ tūrṇaṃ lakṣmaṇasya mahārathaḥ //
MBh, 6, 100, 27.1 sātyakiḥ kṛtavarmāṇaṃ vārayitvā mahārathaḥ /
MBh, 6, 100, 28.2 nanarteva rathopasthe vidhunvāno mahad dhanuḥ //
MBh, 6, 100, 29.1 tasyāyasīṃ mahāśaktiṃ cikṣepātha pitāmahaḥ /
MBh, 6, 100, 29.2 hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām //
MBh, 6, 100, 30.2 dhvaṃsayāmāsa vārṣṇeyo lāghavena mahāyaśāḥ //
MBh, 6, 100, 31.2 nyapatad dharaṇīpṛṣṭhe maholkeva gataprabhā //
MBh, 6, 100, 33.1 vārṣṇeyabhujavegena praṇunnā sā mahāhave /
MBh, 6, 101, 1.3 yathā meghair mahārāja tapānte divi bhāskaram //
MBh, 6, 101, 2.1 duryodhano mahārāja duḥśāsanam abhāṣata /
MBh, 6, 101, 2.2 eṣa śūro maheṣvāso bhīṣmaḥ śatruniṣūdanaḥ //
MBh, 6, 101, 5.2 goptā hyeṣa maheṣvāso bhīṣmo 'smākaṃ pitāmahaḥ //
MBh, 6, 101, 7.2 parivārya sthito bhīṣmaṃ sainyena mahatā vṛtaḥ //
MBh, 6, 101, 12.1 taiḥ praviṣṭair mahāvegair garutmadbhir ivāhave /
MBh, 6, 101, 13.1 khuraśabdaśca sumahān vājināṃ śuśruve tadā /
MBh, 6, 101, 13.2 mahāvaṃśavanasyeva dahyamānasya parvate //
MBh, 6, 101, 14.1 utpatadbhiśca taistatra samuddhūtaṃ mahad rajaḥ /
MBh, 6, 101, 15.2 nipatadbhir mahāvegair haṃsair iva mahat saraḥ /
MBh, 6, 101, 15.2 nipatadbhir mahāvegair haṃsair iva mahat saraḥ /
MBh, 6, 101, 17.1 udvṛttasya mahārāja prāvṛṭkālena pūryataḥ /
MBh, 6, 101, 19.1 te nipetur mahārāja nihatā dṛḍhadhanvibhiḥ /
MBh, 6, 101, 19.2 nāgair iva mahānāgā yathā syur girigahvare //
MBh, 6, 101, 21.2 achinann uttamāṅgāni phalānīva mahādrumāt //
MBh, 6, 101, 24.1 pāṇḍavāstu mahārāja jitvā śatrūnmahāhave /
MBh, 6, 101, 24.1 pāṇḍavāstu mahārāja jitvā śatrūnmahāhave /
MBh, 6, 101, 26.2 paśyatāṃ no mahābāho senāṃ drāvayate balī //
MBh, 6, 101, 27.1 taṃ vāraya mahābāho veleva makarālayam /
MBh, 6, 101, 29.1 tad āpatad vai sahasā śalyasya sumahad balam /
MBh, 6, 101, 29.2 mahaughavegaṃ samare vārayāmāsa pāṇḍavaḥ //
MBh, 6, 101, 30.1 madrarājaṃ ca samare dharmarājo mahārathaḥ /
MBh, 6, 101, 32.1 tato bhīmo mahābāhur dṛṣṭvā rājānam āhave /
MBh, 6, 101, 33.1 tato yuddhaṃ mahāghoraṃ prāvartata sudāruṇam /
MBh, 6, 102, 3.2 dhṛṣṭadyumnaṃ tato viddhvā vinanāda mahābalaḥ //
MBh, 6, 102, 6.2 tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam //
MBh, 6, 102, 13.2 akarot sa mahābāhuḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 6, 102, 16.2 apaśyāma mahārāja hriyamāṇān raṇājire //
MBh, 6, 102, 17.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ /
MBh, 6, 102, 24.1 yatamānāśca te vīrā dravamāṇānmahārathān /
MBh, 6, 102, 25.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 102, 25.1 mahendrasamavīryeṇa vadhyamānā mahācamūḥ /
MBh, 6, 102, 25.2 abhajyata mahārāja na ca dvau saha dhāvataḥ //
MBh, 6, 102, 39.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 6, 102, 39.2 dṛṣṭvā pārthaṃ mahābāhuṃ bhīṣmāyodyantam āhave //
MBh, 6, 102, 41.2 śaravarṣeṇa mahatā na prājñāyata kiṃcana //
MBh, 6, 102, 44.1 sa chinnadhanvā kauravyaḥ punar anyanmahad dhanuḥ /
MBh, 6, 102, 46.2 sādhu pārtha mahābāho sādhu kuntīsuteti ca //
MBh, 6, 102, 52.2 nāmṛṣyata mahābāhur mādhavaḥ paravīrahā //
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 6, 102, 55.2 grasann iva ca cetāṃsi tāvakānāṃ mahāhave //
MBh, 6, 102, 59.2 asaṃbhramaṃ raṇe bhīṣmo vicakarṣa mahad dhanuḥ /
MBh, 6, 102, 60.2 mām adya sātvataśreṣṭha pātayasva mahāhave //
MBh, 6, 102, 62.2 nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai //
MBh, 6, 102, 66.1 nivartasva mahābāho nānṛtaṃ kartum arhasi /
MBh, 6, 102, 69.1 adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam /
MBh, 6, 102, 75.2 vīkṣāṃ cakrur mahārāja pāṇḍavā bhayapīḍitāḥ //
MBh, 6, 102, 77.1 mahārathaṃ bhārata duṣpradharṣaṃ śaraughiṇaṃ pratapantaṃ narendrān /
MBh, 6, 103, 3.2 bhīṣmaṃ ca yudhi saṃrabdham anuyāntaṃ mahārathān //
MBh, 6, 103, 4.1 somakāṃśca jitān dṛṣṭvā nirutsāhānmahārathān /
MBh, 6, 103, 6.1 tato 'vahāraṃ sainyānāṃ kṛtvā tatra mahārathāḥ /
MBh, 6, 103, 11.1 ātmaniḥśreyasaṃ sarve prāptakālaṃ mahābalāḥ /
MBh, 6, 103, 15.1 yathā ghoro mahānāgastakṣako vai viṣolbaṇaḥ /
MBh, 6, 103, 17.2 na tu bhīṣmaḥ susaṃkruddhaḥ śakyo jetuṃ mahāhave //
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 103, 31.1 paśya me vikramaṃ rājanmahendrasyeva saṃyuge /
MBh, 6, 103, 31.2 vimuñcantaṃ mahāstrāṇi pātayiṣyāmi taṃ rathāt //
MBh, 6, 103, 39.1 viparīto mahāvīryo gatasattvo 'lpajīvitaḥ /
MBh, 6, 103, 40.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 6, 103, 41.2 yasya me puruṣavyāghra bhavānnātho mahābalaḥ //
MBh, 6, 103, 42.2 tvayā nāthena govinda kimu bhīṣmaṃ mahāhave //
MBh, 6, 103, 50.2 tato 'bravīnmahārāja vārṣṇeyaḥ kurunandanam /
MBh, 6, 103, 50.3 rocate me mahābāho satataṃ tava bhāṣitam //
MBh, 6, 103, 54.2 pūjayanto mahārāja pāṇḍavā bharatarṣabha /
MBh, 6, 103, 55.1 tān uvāca mahābāhur bhīṣmaḥ kurupitāmahaḥ /
MBh, 6, 103, 61.2 paśyāmastvā mahābāho rathe sūryam iva sthitam //
MBh, 6, 103, 63.1 varṣatā śaravarṣāṇi mahānti puruṣottama /
MBh, 6, 103, 63.2 kṣayaṃ nītā hi pṛtanā bhavatā mahatī mama //
MBh, 6, 103, 70.2 satyam etanmahābāho yathā vadasi pāṇḍava /
MBh, 6, 103, 71.2 nyastaśastraṃ tu māṃ rājan hanyur yudhi mahārathāḥ //
MBh, 6, 103, 75.1 ya eṣa draupado rājaṃstava sainye mahārathaḥ /
MBh, 6, 103, 86.1 krīḍatā hi mayā bālye vāsudeva mahāmanāḥ /
MBh, 6, 103, 94.1 jahi bhīṣmaṃ mahābāho śṛṇu cedaṃ vaco mama /
MBh, 6, 103, 94.2 yathovāca purā śakraṃ mahābuddhir bṛhaspatiḥ //
MBh, 6, 103, 99.1 aham anyānmaheṣvāsān vārayiṣyāmi sāyakaiḥ /
MBh, 6, 104, 4.1 kṛtvā vyūhaṃ mahārāja sarvaśatrunibarhaṇam /
MBh, 6, 104, 6.1 sātyakiścekitānaśca teṣāṃ goptā mahārathaḥ /
MBh, 6, 104, 8.2 drupadaśca mahārāja tataḥ paścād upādravat //
MBh, 6, 104, 10.1 evaṃ vyūhya mahat sainyaṃ pāṇḍavāstava vāhinīm /
MBh, 6, 104, 11.1 tathaiva kuravo rājan bhīṣmaṃ kṛtvā mahābalam /
MBh, 6, 104, 12.1 putraistava durādharṣai rakṣitaḥ sumahābalaiḥ /
MBh, 6, 104, 12.2 tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ //
MBh, 6, 104, 12.2 tato droṇo maheṣvāsaḥ putraścāsya mahārathaḥ //
MBh, 6, 104, 15.1 tathetare maheṣvāsāḥ suśarmapramukhā nṛpāḥ /
MBh, 6, 104, 20.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 6, 104, 21.2 nāśaknuvan vārayituṃ pāṇḍavānāṃ mahad balam //
MBh, 6, 104, 22.2 samprādravad diśo rājan kālyamānaṃ mahārathaiḥ //
MBh, 6, 104, 26.2 ācakṣe te mahārāja yad akārṣīt pitāmahaḥ /
MBh, 6, 104, 29.1 sa pāṇḍavānmaheṣvāsaḥ pāñcālāṃśca sasṛñjayān /
MBh, 6, 104, 30.1 sa pāṇḍavānāṃ pravarān pañca rājanmahārathān /
MBh, 6, 104, 33.1 tam ekaṃ samare bhīṣmaṃ tvaramāṇaṃ mahāratham /
MBh, 6, 104, 35.2 saṃgrāme yudhyamānasya śakracāpanibhaṃ mahat //
MBh, 6, 104, 43.1 jānāmi tvāṃ mahābāho kṣatriyāṇāṃ kṣayaṃkaram /
MBh, 6, 104, 51.1 na hi te saṃyuge pīḍāṃ śaktaḥ kartuṃ mahābalaḥ /
MBh, 6, 104, 51.2 tasmād adya mahābāho vīra bhīṣmam abhidrava //
MBh, 6, 104, 56.2 bhagadattaṃ tathā śūraṃ māgadhaṃ ca mahāratham //
MBh, 6, 104, 57.2 trigartarājaṃ ca raṇe saha sarvair mahārathaiḥ /
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 6, 105, 3.2 ayudhyata mahāvīryaḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 105, 6.1 anekaśatasāhasrāstāvakānāṃ mahārathāḥ /
MBh, 6, 105, 8.1 yudhyamānaṃ maheṣvāsaṃ vinighnantaṃ parāñ śaraiḥ /
MBh, 6, 105, 10.1 na hi bhīṣmaṃ maheṣvāsaṃ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 105, 11.1 athopāyānmahārāja savyasācī paraṃtapaḥ /
MBh, 6, 105, 13.2 siṃhasyeva mṛgā rājan vyadravanta mahābhayāt //
MBh, 6, 105, 20.2 vyadrāvayetāṃ sahasā sainyaṃ mama mahābalau //
MBh, 6, 105, 21.1 vadhyamānasya sainyasya sarvair etair mahābalaiḥ /
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 105, 24.2 pūrvakālaṃ tava mayā pratijñātaṃ mahābala //
MBh, 6, 105, 26.1 adya cāpi mahat karma prakariṣye mahāhave /
MBh, 6, 105, 26.1 adya cāpi mahat karma prakariṣye mahāhave /
MBh, 6, 105, 27.1 adya te puruṣavyāghra pratimokṣye ṛṇaṃ mahat /
MBh, 6, 105, 31.1 pañcālānāṃ ca ye śreṣṭhā rājaputrā mahābalāḥ /
MBh, 6, 105, 32.2 sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ //
MBh, 6, 105, 35.1 te pāṇḍaveyāḥ saṃrabdhā maheṣvāsena pīḍitāḥ /
MBh, 6, 105, 35.2 vadhāyābhyadravan bhīṣmaṃ sṛñjayāśca mahārathāḥ //
MBh, 6, 105, 36.2 avakīrṇo mahābāhuḥ śailo meghair ivāsitaiḥ //
MBh, 6, 105, 37.2 mahatyā senayā sārdhaṃ tato yuddham avartata //
MBh, 6, 106, 4.1 dhṛṣṭadyumnastathā rājan saubhadraśca mahārathaḥ /
MBh, 6, 106, 7.1 pratyudyayustāvakāśca sametāstānmahārathān /
MBh, 6, 106, 8.1 citraseno mahārāja cekitānaṃ samabhyayāt /
MBh, 6, 106, 9.1 dhṛṣṭadyumnaṃ mahārāja bhīṣmāntikam upāgatam /
MBh, 6, 106, 10.2 tvaramāṇo mahārāja saumadattir nyavārayat //
MBh, 6, 106, 13.1 rākṣasaṃ krūrakarmāṇaṃ bhaimaseniṃ mahābalam /
MBh, 6, 106, 14.2 abhimanyuṃ mahārāja yāntaṃ bhīṣmarathaṃ prati /
MBh, 6, 106, 14.3 sudakṣiṇo mahārāja kāmbojaḥ pratyavārayat //
MBh, 6, 106, 17.2 bhīṣmaprepsuṃ mahārāja tāpayantaṃ diśo daśa /
MBh, 6, 106, 17.3 duḥśāsano maheṣvāso vārayāmāsa saṃyuge //
MBh, 6, 106, 18.1 anye ca tāvakā yodhāḥ pāṇḍavānāṃ mahārathān /
MBh, 6, 106, 19.2 abhidravata saṃrabdhā bhīṣmam ekaṃ mahābalam //
MBh, 6, 106, 22.1 iti senāpateḥ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 106, 24.1 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ /
MBh, 6, 106, 24.1 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ /
MBh, 6, 106, 25.2 abhyadravanta saṃgrāme tava putrānmahārathān //
MBh, 6, 106, 29.2 samīyatur mahāsaṃkhye mayaśakrau yathā purā //
MBh, 6, 106, 30.1 duḥśāsano mahārāja pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 6, 106, 33.2 yathā merur mahārāja śṛṅgair atyartham ucchritaiḥ //
MBh, 6, 106, 34.1 so 'tividdho maheṣvāsaḥ putreṇa tava dhanvinā /
MBh, 6, 106, 39.1 tasya kruddho mahārāja pāṇḍavaḥ śatrukarśanaḥ /
MBh, 6, 106, 42.1 nyamajjaṃste mahārāja tasya kāye mahātmanaḥ /
MBh, 6, 106, 42.2 yathā haṃsā mahārāja taḍāgaṃ prāpya bhārata //
MBh, 6, 106, 45.2 nirbibheda mahāvīryo vivyathe naiva cārjunāt //
MBh, 6, 107, 1.3 ārśyaśṛṅgir maheṣvāso vārayāmāsa saṃyuge //
MBh, 6, 107, 5.1 tato rakṣo mahābāhuṃ sātyakiṃ satyavikramam /
MBh, 6, 107, 7.2 tāḍayāmāsa samare tottrair iva mahāgajam //
MBh, 6, 107, 9.1 tasya prāgjyotiṣo rājā mādhavasya mahad dhanuḥ /
MBh, 6, 107, 11.1 so 'tividdho maheṣvāsaḥ sṛkkiṇī saṃlihanmuhuḥ /
MBh, 6, 107, 12.3 sā papāta tadā bhūmau maholkeva hataprabhā //
MBh, 6, 107, 13.2 mahatā rathavaṃśena vārayāmāsa mādhavam //
MBh, 6, 107, 14.1 tathā parivṛtaṃ dṛṣṭvā vārṣṇeyānāṃ mahāratham /
MBh, 6, 107, 15.2 na jīvan pratiniryāti mahato 'smād rathavrajāt /
MBh, 6, 107, 15.3 asmin hate hataṃ manye pāṇḍavānāṃ mahad balam //
MBh, 6, 107, 16.1 tat tatheti vacastasya parigṛhya mahārathāḥ /
MBh, 6, 107, 20.1 tad yuddham āsīt sumahat tayostatra parākrame /
MBh, 6, 107, 21.1 virāṭadrupadau vṛddhau vārayantau mahācamūm /
MBh, 6, 107, 21.2 bhīṣmaṃ ca yudhi saṃrabdhāvādravantau mahārathau //
MBh, 6, 107, 23.2 yatamānaṃ maheṣvāsaṃ drauṇim āhavaśobhinam //
MBh, 6, 107, 26.1 tatrādbhutam apaśyāma vṛddhayoścaritaṃ mahat /
MBh, 6, 107, 28.1 kṛpaśca samare rājanmādrīputraṃ mahāratham /
MBh, 6, 107, 41.1 tayoḥ samabhavad yuddhaṃ bhīṣmahetor mahāraṇe /
MBh, 6, 107, 41.2 anyonyātiśayair yuktaṃ yathā vṛtramahendrayoḥ //
MBh, 6, 107, 42.1 bhīmasenam athāyāntaṃ bhīṣmaṃ prati mahābalam /
MBh, 6, 107, 46.1 bhīmo bhīṣmavadhākāṅkṣī saumadattiṃ mahāratham /
MBh, 6, 107, 47.1 yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam /
MBh, 6, 107, 47.1 yudhiṣṭhiraṃ mahārāja mahatyā senayā vṛtam /
MBh, 6, 107, 49.1 sā senā mahatī rājan pāṇḍuputrasya saṃyuge /
MBh, 6, 107, 51.1 bhīṣmahetoḥ parākrāntaścitraseno mahārathaḥ /
MBh, 6, 107, 52.2 tad yuddham āsīt sumahat tayostatra parākrame //
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 108, 1.3 samādāya mahaccāpaṃ mattavāraṇavāraṇam //
MBh, 6, 108, 2.1 vidhunvāno dhanuḥ śreṣṭhaṃ drāvayāṇo mahārathān /
MBh, 6, 108, 2.2 pṛtanāṃ pāṇḍaveyānāṃ pātayāno mahārathaḥ //
MBh, 6, 108, 4.1 ayaṃ sa divasastāta yatra pārtho mahārathaḥ /
MBh, 6, 108, 8.2 śivāścāśivanirghoṣā vedayantyo mahad bhayam //
MBh, 6, 108, 9.1 papāta mahatī colkā madhyenādityamaṇḍalāt /
MBh, 6, 108, 14.1 senayor ubhayoścaiva samantācchrūyate mahān /
MBh, 6, 108, 16.2 cintayitvā mahābāho bhīṣmārjunasamāgamam //
MBh, 6, 108, 19.1 amaṅgalyadhvajaścaiva yājñasenir mahārathaḥ /
MBh, 6, 108, 25.1 paśya caitanmahābāho vaiśasaṃ samupasthitam /
MBh, 6, 108, 25.2 hemacitrāṇi śūrāṇāṃ mahānti ca śubhāni ca //
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 6, 108, 30.1 brahmaṇyatā damo dānaṃ tapaśca caritaṃ mahat /
MBh, 6, 108, 34.2 mahorminaddhaṃ sumahat timineva nadīmukham //
MBh, 6, 108, 34.2 mahorminaddhaṃ sumahat timineva nadīmukham //
MBh, 6, 108, 38.1 upendrasadṛśaḥ śyāmo mahāśāla ivodgataḥ /
MBh, 6, 108, 39.1 uttamāstrāṇi cādatsva gṛhītvānyanmahad dhanuḥ /
MBh, 6, 108, 41.1 eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm /
MBh, 6, 109, 3.1 mahatyā senayā yuktā nānādeśasamutthayā /
MBh, 6, 109, 3.2 bhīṣmasya samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 109, 7.1 sa tān sarvānmahārāja bhrājamānān pṛthak pṛthak /
MBh, 6, 109, 7.2 pravīrān sarvalokasya dhārtarāṣṭrānmahārathān /
MBh, 6, 109, 7.3 vivyādha bahubhir bāṇair bhīmaseno mahābalaḥ //
MBh, 6, 109, 12.1 sa viddho bahubhir bāṇaistottrair iva mahādvipaḥ /
MBh, 6, 109, 12.2 tataḥ kruddho mahābāhur bhīmasenaḥ pratāpavān /
MBh, 6, 109, 14.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 109, 17.2 mahārathāñ śarair viddhvā vārayitvā mahārathaḥ /
MBh, 6, 109, 24.1 tathetarānmaheṣvāsāṃstribhistribhir ajihmagaiḥ /
MBh, 6, 109, 25.1 te hi yattā maheṣvāsāḥ pāṇḍavaṃ yuddhadurmadam /
MBh, 6, 109, 26.1 so 'tividdho maheṣvāso bhīmaseno na vivyathe /
MBh, 6, 109, 27.1 śalyaṃ ca navabhir bāṇair bhṛśaṃ viddhvā mahāyaśāḥ /
MBh, 6, 109, 32.1 sa tathā pīḍyamāno 'pi sarvatastair mahārathaiḥ /
MBh, 6, 109, 34.1 tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ /
MBh, 6, 109, 34.1 tasya śaktiṃ mahāvegāṃ bhagadatto mahārathaḥ /
MBh, 6, 109, 35.1 tomaraṃ saindhavo rājā paṭṭiśaṃ ca mahābhujaḥ /
MBh, 6, 109, 36.1 athetare maheṣvāsāḥ pañca pañca śilīmukhān /
MBh, 6, 109, 38.2 madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ //
MBh, 6, 109, 40.2 tāṃśca sarvānmaheṣvāsāṃstribhistribhir atāḍayat //
MBh, 6, 109, 41.1 tato dhanaṃjayastatra vartamāne mahāraṇe /
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 109, 43.1 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham /
MBh, 6, 110, 1.2 arjunastu raṇe śalyaṃ yatamānaṃ mahāratham /
MBh, 6, 110, 3.2 durmarṣaṇaṃ ca rājendra āvantyau ca mahārathau //
MBh, 6, 110, 6.2 vivyadhāte mahābāhuṃ bahudhā marmabhedibhiḥ //
MBh, 6, 110, 8.2 apīḍayetāṃ samare trigartānāṃ mahad balam //
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 6, 110, 20.2 gāṅgeyasya rathābhyāśam upajagme mahābhaye //
MBh, 6, 110, 22.1 tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ /
MBh, 6, 110, 22.1 tato bhīmo maheṣvāsaḥ phalgunaśca mahārathaḥ /
MBh, 6, 110, 24.1 tatastāñ śarajālena saṃnivārya mahārathān /
MBh, 6, 110, 25.1 śalyastu samare jiṣṇuṃ krīḍann iva mahārathaḥ /
MBh, 6, 110, 28.1 tribhiḥ śarair mahārāja vāsudevaṃ ca pañcabhiḥ /
MBh, 6, 110, 29.1 tato droṇo mahārāja māgadhaśca mahārathaḥ /
MBh, 6, 110, 29.1 tato droṇo mahārāja māgadhaśca mahārathaḥ /
MBh, 6, 110, 30.1 yatra pārtho mahārāja bhīmasenaśca pāṇḍavaḥ /
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 110, 30.2 kauravyasya mahāsenāṃ jaghnatustau mahārathau //
MBh, 6, 110, 36.2 vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ //
MBh, 6, 110, 44.1 dhṛṣṭadyumno mahārāja sarvasainyānyacodayat /
MBh, 6, 110, 45.2 bhīṣmam evābhyayāt tūrṇaṃ prāṇāṃstyaktvā mahāhave //
MBh, 6, 110, 46.2 āpatantīṃ mahārāja velām iva mahodadhiḥ //
MBh, 6, 111, 1.3 ayudhyata mahāvīryaiḥ pāṇḍavaiḥ sahasṛñjayaiḥ //
MBh, 6, 111, 2.2 ācakṣva me mahāyuddhaṃ bhīṣmasyāhavaśobhinaḥ //
MBh, 6, 111, 6.1 kurubhiḥ sahitaṃ bhīṣmaṃ yudhyamānaṃ mahāratham /
MBh, 6, 111, 7.2 avartata mahāraudraḥ satataṃ samitikṣayaḥ //
MBh, 6, 111, 12.1 cintayitvā mahābāhuḥ pitā devavratastava /
MBh, 6, 111, 12.2 abhyāśasthaṃ mahārāja pāṇḍavaṃ vākyam abravīt //
MBh, 6, 111, 13.1 yudhiṣṭhira mahāprājña sarvaśāstraviśārada /
MBh, 6, 111, 19.1 ayaṃ cāpi maheṣvāsaḥ pārṣato vāhinīpatiḥ /
MBh, 6, 111, 23.2 droṇena sahaputreṇa sahasenā mahābalāḥ //
MBh, 6, 111, 29.1 madrarājaṃ maheṣvāsaṃ sahasainyaṃ yudhiṣṭhiraḥ /
MBh, 6, 111, 33.1 tasminn atimahābhīme senayor vai parākrame /
MBh, 6, 111, 35.2 prādurāsīnmahāñ śabdo dikṣu sarvāsu bhārata //
MBh, 6, 111, 39.1 bāṇaśaṅkhapraṇādāśca bherīṇāṃ ca mahāsvanāḥ /
MBh, 6, 111, 41.1 anyonyaṃ rathinaḥ petur vājinaśca mahāhave /
MBh, 6, 111, 42.1 tad āsīt sumahad yuddhaṃ kurūṇāṃ pāṇḍavaiḥ saha /
MBh, 6, 112, 1.2 abhimanyur mahārāja tava putram ayodhayat /
MBh, 6, 112, 1.3 mahatyā senayā yukto bhīṣmahetoḥ parākramī //
MBh, 6, 112, 4.2 dvidhā cicheda te putraḥ kṣurapreṇa mahārathaḥ //
MBh, 6, 112, 12.1 so 'tividdho maheṣvāso droṇaputreṇa sātvataḥ /
MBh, 6, 112, 12.2 droṇaputraṃ tribhir bāṇair ājaghāna mahāyaśāḥ //
MBh, 6, 112, 13.2 bahudhā dārayāṃcakre maheṣvāsaṃ mahāratham //
MBh, 6, 112, 13.2 bahudhā dārayāṃcakre maheṣvāsaṃ mahāratham //
MBh, 6, 112, 14.1 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ /
MBh, 6, 112, 14.2 triṃśatā niśitair bāṇair vivyādha sumahābalaḥ //
MBh, 6, 112, 15.1 pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ /
MBh, 6, 112, 16.2 ājaghāna mahārāja trisaptatyā śilīmukhaiḥ //
MBh, 6, 112, 17.1 tau tu tatra maheṣvāsau mahāmātrau mahārathau /
MBh, 6, 112, 17.1 tau tu tatra maheṣvāsau mahāmātrau mahārathau /
MBh, 6, 112, 17.2 mahatā śaravarṣeṇa parasparam avarṣatām //
MBh, 6, 112, 18.2 virathāvasiyuddhāya saṃgatau tau mahārathau //
MBh, 6, 112, 19.2 tārakāśatacitrau ca nistriṃśau sumahāprabhau //
MBh, 6, 112, 20.2 vāśitāsaṃgame yattau siṃhāviva mahāvane //
MBh, 6, 112, 22.1 pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā /
MBh, 6, 112, 23.2 ājaghāna śitāgreṇa jatrudeśe mahāsinā //
MBh, 6, 112, 24.1 tāvanyonyaṃ mahārāja samāsādya mahāhave /
MBh, 6, 112, 24.1 tāvanyonyaṃ mahārāja samāsādya mahāhave /
MBh, 6, 112, 34.2 saṃrabdhayor mahārāja samare citrayodhinoḥ /
MBh, 6, 112, 38.1 yudhiṣṭhiro maheṣvāso madrarājānam āhave /
MBh, 6, 112, 38.2 mahatyā senayā guptaṃ pīḍayāmāsa saṃgataḥ //
MBh, 6, 112, 39.1 madreśvaraśca samare dharmaputraṃ mahāratham /
MBh, 6, 112, 41.1 virāṭaśca mahārāja saindhavaṃ vāhinīmukhe /
MBh, 6, 112, 43.1 droṇaḥ pāñcālaputreṇa samāgamya mahāraṇe /
MBh, 6, 112, 43.2 mahāsamudayaṃ cakre śaraiḥ saṃnataparvabhiḥ //
MBh, 6, 112, 44.1 tato droṇo mahārāja pārṣatasya mahad dhanuḥ /
MBh, 6, 112, 44.1 tato droṇo mahārāja pārṣatasya mahad dhanuḥ /
MBh, 6, 112, 46.1 tāñ śarāñ śarasaṃghaistu saṃnivārya mahārathaḥ /
MBh, 6, 112, 47.1 tasya kruddho mahārāja pārṣataḥ paravīrahā /
MBh, 6, 112, 51.2 pārṣataṃ ca maheṣvāsaṃ pīḍayāmāsa saṃyuge //
MBh, 6, 112, 52.1 evam etanmahad yuddhaṃ droṇapārṣatayor abhūt /
MBh, 6, 112, 52.2 bhīṣmaṃ prati mahārāja ghorarūpaṃ bhayānakam //
MBh, 6, 112, 54.2 tridhā bhinnena nāgena madāndhena mahābalaḥ //
MBh, 6, 112, 55.1 tam āpatantaṃ sahasā mahendragajasaṃnibham /
MBh, 6, 112, 57.2 vimalair āyasaistīkṣṇair avidhyata mahāraṇe //
MBh, 6, 112, 58.2 bhīṣmaṃ prati mahārāja jahyenam iti cābravīt //
MBh, 6, 112, 60.1 tato 'rjuno mahārāja bhīṣmam abhyadravad drutam /
MBh, 6, 112, 64.2 nyavārayata sainyaṃ ca pāṇḍavānāṃ mahārathaḥ //
MBh, 6, 112, 65.2 śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat //
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 6, 112, 67.2 nādayan sa diśo bhīṣmaḥ pradiśaśca mahāyaśāḥ //
MBh, 6, 112, 73.2 mahārathāḥ samākhyātāḥ kulaputrāstanutyajaḥ //
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 112, 75.1 na tatrāsīnmahārāja somakānāṃ mahārathaḥ /
MBh, 6, 112, 77.1 na kaścid enaṃ samare pratyudyāti mahārathaḥ /
MBh, 6, 112, 78.2 daśabhir daśabhir bāṇair ājaghāna mahāhave //
MBh, 6, 112, 81.1 arjunastu mahārāja śikhaṇḍinam abhāṣata /
MBh, 6, 112, 82.1 kiṃ te vivakṣayā vīra jahi bhīṣmaṃ mahāratham /
MBh, 6, 112, 86.1 tathaiva ca camūṃ sarvāṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 87.1 tathaiva pāṇḍavā rājan sainyena mahatā vṛtāḥ /
MBh, 6, 112, 92.2 sādinaśca mahārāja dantinaśca mahābalāḥ //
MBh, 6, 112, 92.2 sādinaśca mahārāja dantinaśca mahābalāḥ //
MBh, 6, 112, 95.1 taṃ bhāratamahāmātraṃ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 112, 95.3 ṛte mahendratanayaṃ śvetāśvaṃ kṛṣṇasārathim //
MBh, 6, 112, 101.1 taṃ kṣatriyā mahārāja dadṛśur ghoram āhave /
MBh, 6, 112, 103.2 te bhayaṃ sumahat tyaktvā pāṇḍavān pratiyudhyata //
MBh, 6, 112, 107.2 arjunaṃ prati saṃyattā balavanto mahārathāḥ //
MBh, 6, 112, 108.2 abhipetur niṣādāśca sauvīrāśca mahāraṇe //
MBh, 6, 112, 111.1 sa tān sarvān sahānīkānmahārāja mahārathān /
MBh, 6, 112, 111.1 sa tān sarvān sahānīkānmahārāja mahārathān /
MBh, 6, 112, 112.1 sa tair astrair mahāvegair dadāhāśu mahābalaḥ /
MBh, 6, 112, 112.1 sa tair astrair mahāvegair dadāhāśu mahābalaḥ /
MBh, 6, 112, 114.1 te śarārtā mahārāja viprakīrṇarathadhvajāḥ /
MBh, 6, 112, 117.1 atha pārtho mahābāhur drāvayitvā varūthinīm /
MBh, 6, 112, 122.1 pūrvāhṇe tu tathā rājan parājitya mahārathān /
MBh, 6, 112, 123.2 anyān api mahārāja pātayāmāsa pārthivān //
MBh, 6, 112, 124.1 parāṅmukhīkṛtya tadā śaravarṣair mahārathān /
MBh, 6, 112, 124.2 prāvartayata saṃgrāme śoṇitodāṃ mahānadīm /
MBh, 6, 112, 127.2 patitaiḥ pātyamānaiśca rājaputrair mahārathaiḥ //
MBh, 6, 112, 134.1 śvetacchatrasahasrāṇi sadhvajāśca mahārathāḥ /
MBh, 6, 112, 136.1 tato bhīṣmo mahārāja divyam astram udīrayan /
MBh, 6, 113, 3.2 mahān vyatikaro raudraḥ senayoḥ samapadyata //
MBh, 6, 113, 4.2 kṣaye tasminmahāraudre nirviśeṣam ajāyata //
MBh, 6, 113, 10.1 petur ārtasvaraṃ kṛtvā tatra tatra mahāgajāḥ /
MBh, 6, 113, 11.2 tasminn atimahābhīme rājan vīravarakṣaye /
MBh, 6, 113, 14.1 pāṇḍavāpi mahārāja smaranto vividhān bahūn /
MBh, 6, 113, 16.1 senāpatistu samare prāha senāṃ mahārathaḥ /
MBh, 6, 113, 21.3 gajāśvam amitaṃ hatvā hatāḥ sapta mahārathāḥ //
MBh, 6, 113, 22.2 narāṇāṃ ca mahāyuddhe sahasrāṇi caturdaśa //
MBh, 6, 113, 25.2 sahasrāṇi mahārāja rājñāṃ bhallair nyapātayat //
MBh, 6, 113, 28.1 sa kṛtvā sumahat karma tasmin vai daśame 'hani /
MBh, 6, 113, 37.2 sātyakiśca mahārāja saubhadro 'tha ghaṭotkacaḥ //
MBh, 6, 113, 38.2 suśarmā ca virāṭaśca pāṇḍaveyā mahābalāḥ //
MBh, 6, 113, 43.2 dudruvuḥ samare bhīṣmaṃ samudyatamahāyudhāḥ //
MBh, 6, 113, 46.3 jaghāna drupadānīke rathān sapta mahārathaḥ //
MBh, 6, 114, 5.2 neminirhrādasaṃnādo mahāstrodayapāvakaḥ //
MBh, 6, 114, 6.1 citracāpamahājvālo vīrakṣayamahendhanaḥ /
MBh, 6, 114, 6.1 citracāpamahājvālo vīrakṣayamahendhanaḥ /
MBh, 6, 114, 10.1 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ /
MBh, 6, 114, 11.1 tasya te niśitān bāṇān saṃnivārya mahārathāḥ /
MBh, 6, 114, 12.1 śikhaṇḍī tu raṇe bāṇān yānmumoca mahāvrate /
MBh, 6, 114, 14.1 bhīṣmasya dhanuṣaśchedaṃ nāmṛṣyanta mahārathāḥ /
MBh, 6, 114, 16.1 uttamāstrāṇi divyāni darśayanto mahārathāḥ /
MBh, 6, 114, 19.1 taṃ śabdaṃ tumulaṃ śrutvā pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 114, 31.2 yadyeṣāṃ na bhaved goptā viṣvakseno mahābalaḥ //
MBh, 6, 114, 35.1 yat te vyavasitaṃ vīra asmākaṃ sumahat priyam /
MBh, 6, 114, 35.2 tat kuruṣva maheṣvāsa yuddhād buddhiṃ nivartaya //
MBh, 6, 114, 37.1 devadundubhayaścaiva sampraṇedur mahāsvanāḥ /
MBh, 6, 114, 38.2 ṛte bhīṣmaṃ mahābāhuṃ māṃ cāpi munitejasā //
MBh, 6, 114, 39.1 saṃbhramaśca mahān āsīt tridaśānāṃ viśāṃ pate /
MBh, 6, 114, 41.1 śikhaṇḍī tu mahārāja bharatānāṃ pitāmaham /
MBh, 6, 114, 42.2 nākampata mahārāja kṣitikampe yathācalaḥ //
MBh, 6, 114, 45.1 evam anyair api bhṛśaṃ vadhyamāno mahāraṇe /
MBh, 6, 114, 48.3 nimeṣāntaramātreṇa āttam āttaṃ mahāraṇe //
MBh, 6, 114, 50.2 so 'tividdho maheṣvāso duḥśāsanam abhāṣata //
MBh, 6, 114, 51.1 eṣa pārtho raṇe kruddhaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 114, 75.2 pīḍyamānāḥ śitaiḥ śastraiḥ pradravāma mahāraṇāt //
MBh, 6, 114, 82.2 patamāne rathād bhīṣme babhūva sumahān svanaḥ //
MBh, 6, 114, 84.1 sa papāta mahābāhur vasudhām anunādayan /
MBh, 6, 114, 85.1 śaratalpe maheṣvāsaṃ śayānaṃ puruṣarṣabham /
MBh, 6, 114, 90.2 maharṣīn haṃsarūpeṇa preṣayāmāsa tatra vai //
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 6, 114, 101.1 evaṃ kurūṇāṃ patite śṛṅge bhīṣme mahaujasi /
MBh, 6, 114, 102.1 tasmin hate mahāsattve bharatānām amadhyame /
MBh, 6, 114, 104.1 dadhyuścaiva mahārāja na yuddhe dadhire manaḥ /
MBh, 6, 114, 105.1 avadhye śaṃtanoḥ putre hate bhīṣme mahaujasi /
MBh, 6, 114, 105.2 abhāvaḥ sumahān rājan kurūn āgād atandritaḥ //
MBh, 6, 114, 107.2 sarve dadhmur mahāśaṅkhāñ śūrāḥ parighabāhavaḥ /
MBh, 6, 114, 108.1 tatastūryasahasreṣu nadatsu sumahābalaḥ /
MBh, 6, 114, 111.1 ṛṣayaḥ pitaraścaiva praśaśaṃsur mahāvratam /
MBh, 6, 114, 112.1 mahopaniṣadaṃ caiva yogam āsthāya vīryavān /
MBh, 6, 115, 17.2 sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān //
MBh, 6, 115, 18.2 apaśyāma raṇe rājan bhīmasenaṃ mahābalam /
MBh, 6, 115, 18.3 ākrīḍamānaṃ kaunteyaṃ harṣeṇa mahatā yutam //
MBh, 6, 115, 19.1 nihatya samare śatrūnmahābalasamanvitān /
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 6, 115, 31.1 svāgataṃ vo mahābhāgāḥ svāgataṃ vo mahārathāḥ /
MBh, 6, 115, 35.2 dhanaṃjayaṃ dīrghabāhuṃ sarvalokamahāratham //
MBh, 6, 115, 36.1 dhanaṃjaya mahābāho śiraso me 'sya lambataḥ /
MBh, 6, 115, 37.1 sa saṃnyasya mahaccāpam abhivādya pitāmaham /
MBh, 6, 115, 40.1 tvaṃ hi pārtha mahābāho śreṣṭhaḥ sarvadhanuṣmatām /
MBh, 6, 115, 42.2 tribhistīkṣṇair mahāvegair udagṛhṇācchiraḥ śaraiḥ //
MBh, 6, 115, 46.1 evam etanmahābāho dharmeṣu pariniṣṭhitam /
MBh, 6, 115, 57.2 sahitāḥ pāṇḍavāḥ sarve kuravaśca mahārathāḥ //
MBh, 6, 115, 60.1 niviṣṭān pāṇḍavāṃścāpi prīyamāṇānmahārathān /
MBh, 6, 115, 60.2 bhīṣmasya patanāddhṛṣṭān upagamya mahārathān /
MBh, 6, 115, 61.2 avadhyo mānuṣair eṣa satyasaṃdho mahārathaḥ //
MBh, 6, 116, 1.2 vyuṣṭāyāṃ tu mahārāja rajanyāṃ sarvapārthivāḥ /
MBh, 6, 116, 14.2 dhanaṃjayaṃ mahābāhum abhyabhāṣata bhārata //
MBh, 6, 116, 15.1 athopetya mahābāhur abhivādya pitāmaham /
MBh, 6, 116, 17.1 dahyate 'daḥ śarīraṃ me saṃsyūto 'smi maheṣubhiḥ /
MBh, 6, 116, 18.2 tvaṃ hi śakto maheṣvāsa dātum ambho yathāvidhi //
MBh, 6, 116, 22.1 saṃdhāya ca śaraṃ dīptam abhimantrya mahāyaśāḥ /
MBh, 6, 116, 29.1 naitaccitraṃ mahābāho tvayi kauravanandana /
MBh, 6, 116, 30.1 vāsudevasahāyastvaṃ mahat karma kariṣyasi /
MBh, 6, 116, 41.1 yāvat kṛṣṇo mahābāhuḥ svādhīnaḥ kurusaṃsadi /
MBh, 6, 116, 45.2 yāvaccamūṃ mahārāja nāśayanti na sarvaśaḥ /
MBh, 6, 117, 1.3 tūṣṇīṃbhūte mahārāja bhīṣme śaṃtanunandane //
MBh, 6, 117, 4.2 abhyetya pādayos tasya nipapāta mahādyutiḥ //
MBh, 6, 117, 19.2 saṃgaccha tair mahābāho mama ced icchasi priyam //
MBh, 6, 117, 21.2 jānāmy ahaṃ mahāprājña sarvam etan na saṃśayaḥ /
MBh, 7, 1, 3.2 parājitya maheṣvāsān pāṇḍavān rājyam icchati //
MBh, 7, 1, 7.2 āmbikeyo mahārāja dhṛtarāṣṭro 'nvapṛcchata //
MBh, 7, 1, 10.1 tasmin vinihate śūre durādharṣe mahaujasi /
MBh, 7, 1, 11.1 tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya /
MBh, 7, 1, 19.1 tatastūryaninādaiśca bherīṇāṃ ca mahāsvanaiḥ /
MBh, 7, 1, 27.1 svādharṣā hatasiṃheva mahatī girikandarā /
MBh, 7, 1, 33.1 sa hi nāyudhyata tadā daśāhāni mahāyaśāḥ /
MBh, 7, 1, 34.1 bhīṣmeṇa hi mahābāhuḥ sarvakṣatrasya paśyataḥ /
MBh, 7, 1, 37.1 tvayā tu pāṇḍaveyeṣu nihateṣu mahāmṛdhe /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 1, 39.1 evam uktvā mahārāja daśāhāni mahāyaśāḥ /
MBh, 7, 1, 41.1 tasmiṃstu nihate śūre satyasaṃdhe mahaujasi /
MBh, 7, 1, 44.1 sa hi śakto raṇe rājaṃstrātum asmānmahābhayāt /
MBh, 7, 1, 44.2 tridaśān iva govindaḥ satataṃ sumahābhayāt //
MBh, 7, 2, 2.1 śrutvā tu karṇaḥ puruṣendram acyutaṃ nipātitaṃ śāṃtanavaṃ mahāratham /
MBh, 7, 2, 6.2 sūryodaye ko hi vimuktasaṃśayo bhāvaṃ kurvītādya mahāvrate hate //
MBh, 7, 2, 8.2 mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi /
MBh, 7, 2, 8.2 mahāprabhāve varade nipātite lokaśreṣṭhe śāṃtanave mahaujasi /
MBh, 7, 2, 10.1 pravartamāne tu punar mahāhave vigāhyamānāsu camūṣu pārthivaiḥ /
MBh, 7, 2, 10.2 athābravīddharṣakaraṃ vacastadā ratharṣabhān sarvamahāratharṣabhaḥ //
MBh, 7, 2, 12.1 nipātite śāṃtanave mahārathe divākare bhūtalam āsthite yathā /
MBh, 7, 2, 28.2 tūṇāṃśca pūrṇānmahataḥ śarāṇām āsajya gātrāvaraṇāni caiva //
MBh, 7, 2, 36.1 varūthinā mahatā sadhvajena suvarṇamuktāmaṇivajraśālinā /
MBh, 7, 2, 37.2 sthito rarājādhirathir mahārathaḥ svayaṃ vimāne surarāḍ iva sthitaḥ //
MBh, 7, 3, 1.3 mahāvātasamūhena samudram iva śoṣitam //
MBh, 7, 3, 2.1 divyair astrair maheṣvāsaṃ pātitaṃ savyasācinā /
MBh, 7, 3, 4.1 mahāntam iva mainākam asahyaṃ bhuvi pātitam /
MBh, 7, 3, 6.2 dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam //
MBh, 7, 3, 16.1 samiddho 'gnir yathā vīra mahājvālo drumān dahet /
MBh, 7, 4, 7.2 bahavaśca jitā vīrāstvayā karṇa mahaujasā //
MBh, 7, 4, 14.1 so 'bhivīkṣya naraughāṇāṃ sthānam apratimaṃ mahat /
MBh, 7, 4, 15.1 karṇaṃ dṛṣṭvā maheṣvāsaṃ yuddhāya samavasthitam /
MBh, 7, 5, 30.1 ugradhanvā maheṣvāso divyaṃ visphārayan dhanuḥ /
MBh, 7, 5, 32.2 siṃhanādena mahatā harṣayantastavātmajam //
MBh, 7, 5, 33.2 duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ //
MBh, 7, 5, 38.1 tato vāditraghoṣeṇa saha puṃsāṃ mahāsvanaiḥ /
MBh, 7, 6, 1.2 senāpatyaṃ tu samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 6, 5.2 yayur aśvair mahāvegaiḥ śakāśca yavanaiḥ saha //
MBh, 7, 6, 9.1 tasya dīpto mahākāyaḥ svānyanīkāni harṣayan /
MBh, 7, 6, 23.1 tataḥ prayāte sahasā bhāradvāje mahārathe /
MBh, 7, 6, 28.1 pariveṣo mahāṃścāpi savidyutstanayitnumān /
MBh, 7, 6, 32.1 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ /
MBh, 7, 6, 32.1 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ /
MBh, 7, 6, 32.1 sa pāṇḍavānāṃ mahatīṃ maheṣvāso mahādyutiḥ /
MBh, 7, 6, 34.1 saṃkṣobhyamāṇā droṇena bhidyamānā mahācamūḥ /
MBh, 7, 6, 37.1 tato divyāstravicchūro yājñasenir mahārathaḥ /
MBh, 7, 6, 39.2 svam anīkaṃ mahābāhuḥ pārṣataṃ samupādravat //
MBh, 7, 6, 40.1 sa bāṇavarṣaṃ sumahad asṛjat pārṣataṃ prati /
MBh, 7, 7, 3.2 paryagṛhṇaṃstataḥ sarve samāyāntaṃ mahārathāḥ //
MBh, 7, 7, 5.2 cekitānaśca saṃkruddho yuyutsuśca mahārathaḥ //
MBh, 7, 7, 16.2 kṛtvā śūnyān rathopasthān udakrośanmahārathaḥ //
MBh, 7, 7, 18.2 dhanuḥśabdena cākāśe śabdaḥ samabhavanmahān //
MBh, 7, 7, 20.1 taṃ kārmukamahāvegam astrajvalitapāvakam /
MBh, 7, 7, 34.2 aho dhig iti bhūtānāṃ śabdaḥ samabhavanmahān //
MBh, 7, 7, 35.2 dadṛśur nihataṃ tatra bhāradvājaṃ mahāratham //
MBh, 7, 7, 36.2 tena nādena mahatā samakampata medinī //
MBh, 7, 8, 5.2 kurvāṇaṃ dāruṇaṃ karma raṇe yattaṃ mahāratham //
MBh, 7, 8, 32.1 divi śakra iva śreṣṭho mahāsattvo mahābalaḥ /
MBh, 7, 8, 32.1 divi śakra iva śreṣṭho mahāsattvo mahābalaḥ /
MBh, 7, 9, 3.2 parivavrur mahārājam aspṛśaṃścaiva pāṇibhiḥ //
MBh, 7, 9, 9.2 yo hyeko hi mahābāhur nirdahed ghoracakṣuṣā /
MBh, 7, 9, 29.1 yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm /
MBh, 7, 9, 35.2 samāsādya maheṣvāsaṃ ke vīrāḥ paryavārayan //
MBh, 7, 9, 37.2 yamavaiśravaṇādityamahendravaruṇopamam //
MBh, 7, 9, 38.1 mahārathasamākhyātaṃ droṇāyodyantam āhave /
MBh, 7, 9, 50.2 cekitānaṃ maheṣvāsaṃ kastaṃ droṇād avārayat //
MBh, 7, 9, 55.1 dhanuṣmatāṃ varaṃ śūraṃ satyasaṃdhaṃ mahābalam /
MBh, 7, 9, 56.1 yaḥ putraṃ kāśirājasya vārāṇasyāṃ mahāratham /
MBh, 7, 9, 57.1 dhṛṣṭadyumnaṃ maheṣvāsaṃ pārthānāṃ mantradhāriṇam /
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 9, 60.2 mahatā rathavaṃśena mukhyārighno mahārathaḥ //
MBh, 7, 9, 68.1 sadyo vṛkodarājjāto mahābalaparākramaḥ /
MBh, 7, 9, 68.2 māyāvī rākṣaso ghoro yasmānmama mahad bhayam //
MBh, 7, 9, 69.2 ghaṭotkacaṃ mahābāhuṃ kastaṃ droṇād avārayat //
MBh, 7, 10, 5.1 pralambaṃ narakaṃ jambhaṃ pīṭhaṃ cāpi mahāsuram /
MBh, 7, 10, 6.1 tathā kaṃso mahātejā jarāsaṃdhena pālitaḥ /
MBh, 7, 10, 12.1 jarāsaṃdhaṃ mahābāhum upāyena janārdanaḥ /
MBh, 7, 10, 21.2 āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ //
MBh, 7, 10, 22.2 mahendrabhavanād vīraḥ pārijātam upānayat //
MBh, 7, 10, 24.1 yacca tanmahad āścaryaṃ sabhāyāṃ mama saṃjaya /
MBh, 7, 10, 35.2 kauravāṃśca mahābāhuḥ kuntyai dadyāt sa medinīm //
MBh, 7, 10, 48.2 yasya kopānmaheṣvāsau bhīṣmadroṇau nipātitau //
MBh, 7, 11, 2.1 senāpatitvaṃ samprāpya bhāradvājo mahārathaḥ /
MBh, 7, 12, 6.1 sa tvam adya mahābāho yudhyasva madanantaram /
MBh, 7, 12, 14.3 prāvādyanta mahārāja pāṇḍavānāṃ niveśane //
MBh, 7, 12, 24.2 trāsayanto mahārāja pāṇḍaveyasya vāhinīm //
MBh, 7, 12, 26.2 vīkṣituṃ samare kruddhaṃ mahendram iva dānavāḥ //
MBh, 7, 13, 1.2 tataḥ sa pāṇḍavānīke janayaṃstumulaṃ mahat /
MBh, 7, 13, 14.1 mahārathaśatāvartāṃ bhūmireṇūrmimālinīm /
MBh, 7, 13, 14.2 mahāvīryavatāṃ saṃkhye sutarāṃ bhīrudustarām //
MBh, 7, 13, 15.2 chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām //
MBh, 7, 13, 24.1 tatastau virathau rājan gadāhastau mahābalau /
MBh, 7, 13, 27.2 bhīmaṃ cakre mahārāja tataḥ sainyānyapūjayan //
MBh, 7, 13, 32.1 taṃ kṛpaḥ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 13, 36.2 saha matsyair mahāvīryaistad adbhutam ivābhavat //
MBh, 7, 13, 38.2 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 13, 39.1 bhūriśravā raṇe rājan yājñaseniṃ mahāratham /
MBh, 7, 13, 39.2 mahatā sāyakaughena chādayāmāsa vīryavān //
MBh, 7, 13, 43.2 yathā devāsure yuddhe balaśakrau mahābalau //
MBh, 7, 13, 46.1 tato 'bhiyāya tvarito yuddhākāṅkṣī mahābalaḥ /
MBh, 7, 13, 46.2 tena cakre mahad yuddham abhimanyur ariṃdamaḥ //
MBh, 7, 13, 57.1 sa barhiṇamahāvājaṃ kiṅkiṇīśatajālavat /
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 13, 67.2 sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ //
MBh, 7, 13, 70.1 tataścarma ca khaḍgaṃ ca samutkṣipya mahābalaḥ /
MBh, 7, 13, 79.2 abhyākiranmahārāja jaladā iva parvatam //
MBh, 7, 14, 5.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 7, 14, 6.1 saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām /
MBh, 7, 14, 8.1 tathaiva madrarājo 'pi bhīmaṃ dṛṣṭvā mahābalam /
MBh, 7, 14, 9.2 siṃhanādāśca saṃjajñur bherīṇāṃ ca mahāsvanāḥ //
MBh, 7, 14, 13.2 prajajvāla tathāviddhā bhīmena mahatī gadā //
MBh, 7, 14, 14.2 mahāvidyutpratīkāśā śalyasya śuśubhe gadā //
MBh, 7, 14, 17.1 tāḍitā bhīmasenena śalyasya mahatī gadā /
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 14, 20.2 tāpayāmāsa tat sainyaṃ maholkā patatī yathā //
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 14, 22.1 nakhair iva mahāvyāghrau dantair iva mahāgajau /
MBh, 7, 14, 26.1 tathā bhīmagadāvegais tāḍyamāno mahābalaḥ /
MBh, 7, 14, 27.1 āpetatur mahāvegau samucchritamahāgadau /
MBh, 7, 14, 27.1 āpetatur mahāvegau samucchritamahāgadau /
MBh, 7, 14, 30.2 śalyam abhyapatat tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 14, 31.1 dṛṣṭvā cainaṃ mahārāja gadayābhinipīḍitam /
MBh, 7, 14, 32.2 apovāha raṇāt tūrṇaṃ kṛtavarmā mahārathaḥ //
MBh, 7, 14, 33.2 bhīmo 'pi sumahābāhur gadāpāṇir adṛśyata //
MBh, 7, 14, 36.1 nirjitya dhārtarāṣṭrāṃstu pāṇḍaveyā mahārathāḥ /
MBh, 7, 15, 1.2 tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān /
MBh, 7, 15, 3.1 tasya dīptā mahābāṇā viniśceruḥ sahasraśaḥ /
MBh, 7, 15, 3.2 bhānor iva mahābāho grīṣmakāle marīcayaḥ //
MBh, 7, 15, 4.1 tenārditā mahārāja rathinaḥ sādinastathā /
MBh, 7, 15, 10.1 chādayanto mahārāja draupadeyānmahārathān /
MBh, 7, 15, 10.1 chādayanto mahārāja draupadeyānmahārathān /
MBh, 7, 15, 16.2 mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ //
MBh, 7, 15, 17.2 tvadīyam avadhīt sainyaṃ sampradrutamahāratham //
MBh, 7, 15, 23.1 kumārastu tato droṇaṃ sāyakena mahāhave /
MBh, 7, 15, 24.1 saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ /
MBh, 7, 15, 30.1 yugaṃdharastato rājan bhāradvājaṃ mahāratham /
MBh, 7, 15, 35.1 tvaritaṃ siṃhasenastu droṇaṃ viddhvā mahāratham /
MBh, 7, 15, 36.2 talaśabdaṃ mahat kṛtvā droṇastaṃ samupādravat //
MBh, 7, 15, 38.1 tān pramṛdya śaravrātaiḥ pāṇḍavānāṃ mahārathān /
MBh, 7, 15, 39.1 tato 'bhavanmahāśabdo rājan yaudhiṣṭhire bale /
MBh, 7, 15, 41.1 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ /
MBh, 7, 15, 43.1 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām /
MBh, 7, 15, 44.2 chādayann iṣujālena mahatā mohayann iva //
MBh, 7, 15, 46.2 adṛśyata mahārāja bāṇabhūtam ivābhavat //
MBh, 7, 15, 47.2 bāṇāndhakāre mahati kṛte gāṇḍīvadhanvanā //
MBh, 7, 16, 18.2 nyavartanta mahārāja kṛtvā śapatham āhave //
MBh, 7, 16, 43.2 pratijñātaṃ ca tenaitad grahaṇaṃ me mahāratha //
MBh, 7, 17, 2.2 udakrośannaravyāghrāḥ śabdena mahatā tadā //
MBh, 7, 17, 7.1 evam uktvā mahābāhur hṛṣīkeśaṃ tato 'rjunaḥ /
MBh, 7, 17, 8.2 dadhmau vegena mahatā phalgunaḥ pūrayan diśaḥ //
MBh, 7, 17, 24.1 tato jaghāna saṃkruddho vāsavistāṃ mahācamūm /
MBh, 7, 17, 27.1 tatastrigartarāṭ kruddhastān uvāca mahārathān /
MBh, 7, 18, 10.2 devadattaṃ mahāśaṅkhaṃ pūrayāmāsa pāṇḍavaḥ //
MBh, 7, 18, 34.1 rajaśca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ /
MBh, 7, 18, 37.1 sā bhūmir bharataśreṣṭha nihataistair mahārathaiḥ /
MBh, 7, 18, 39.2 yudhiṣṭhiraṃ parīpsantastadāsīt tumulaṃ mahat //
MBh, 7, 19, 1.2 pariṇāmya niśāṃ tāṃ tu bhāradvājo mahārathaḥ /
MBh, 7, 19, 3.1 vyūḍhānīkastato droṇaḥ pāṇḍavānāṃ mahācamūm /
MBh, 7, 19, 5.1 mukham āsīt suparṇasya bhāradvājo mahārathaḥ /
MBh, 7, 19, 12.2 mahatyā senayā tasthau nānādhvajasamutthayā //
MBh, 7, 19, 13.2 bhūmiṃjayo vṛṣakrātho naiṣadhaśca mahābalaḥ //
MBh, 7, 19, 14.1 vṛtā balena mahatā brahmalokapuraskṛtāḥ /
MBh, 7, 19, 19.2 abhivṛṣṭo mahāmeghair yathā syāt parvato mahān //
MBh, 7, 19, 19.2 abhivṛṣṭo mahāmeghair yathā syāt parvato mahān //
MBh, 7, 19, 29.2 bhāradvājaṃ śaraugheṇa mahatā samavārayat //
MBh, 7, 19, 48.2 diśo jagmur mahānāgāḥ kecid ekacarā iva //
MBh, 7, 19, 55.2 sacakrāśca vicakrāśca rathair eva mahārathāḥ //
MBh, 7, 19, 58.2 dīpyamānaiḥ parikṣiptā dāvair iva mahādrumāḥ //
MBh, 7, 19, 61.1 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ /
MBh, 7, 19, 62.1 taṃ vāhanamahānaubhir yodhā jayadhanaiṣiṇaḥ /
MBh, 7, 20, 1.3 mahatā śaravarṣeṇa pratyagṛhṇād abhītavat //
MBh, 7, 20, 2.2 jighṛkṣati mahāsiṃhe gajānām iva yūthapam //
MBh, 7, 20, 8.1 saṃchādyamānaṃ samare droṇaṃ dṛṣṭvā mahāratham /
MBh, 7, 20, 10.1 droṇastu śaravarṣeṇa chādyamāno mahārathaḥ /
MBh, 7, 20, 10.2 vegaṃ cakre mahāvegaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 20, 16.1 sa satyajitam ālakṣya tathodīrṇaṃ mahāhave /
MBh, 7, 20, 28.2 balī śūro maheṣvāso mitrāṇām abhayaṃkaraḥ //
MBh, 7, 20, 30.1 droṇastu pāṇḍavānīke cakāra kadanaṃ mahat /
MBh, 7, 20, 31.2 mahānubhāvaḥ kālānte raudrīṃ bhīruvibhīṣaṇām //
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 20, 37.2 niṣevitāṃ mahāraudraiḥ piśitāśaiḥ samantataḥ //
MBh, 7, 20, 39.1 tāṃstu śūrānmaheṣvāsāṃs tāvakābhyudyatāyudhāḥ /
MBh, 7, 20, 48.2 hata droṇaṃ hata droṇam ityāsīt tumulaṃ mahat //
MBh, 7, 20, 52.1 tāvakāstu mahārāja jayaṃ labdhvā mahāhave /
MBh, 7, 20, 52.1 tāvakāstu mahārāja jayaṃ labdhvā mahāhave /
MBh, 7, 21, 1.2 bhāradvājena bhagneṣu pāṇḍaveṣu mahāmṛdhe /
MBh, 7, 21, 5.1 maheṣvāsaṃ naravyāghraṃ dviṣatām aghavardhanam /
MBh, 7, 21, 8.2 sindhor iva mahaughena hriyamāṇān yathā plavān //
MBh, 7, 21, 12.2 yathā tu bhagnā droṇena vāteneva mahādrumāḥ //
MBh, 7, 21, 18.2 naiṣa jātu mahābāhur jīvann āhavam utsṛjet /
MBh, 7, 21, 21.1 nikṛto hi mahābāhur amitaujā vṛkodaraḥ /
MBh, 7, 21, 24.1 śūrāśca balavantaśca vikrāntāśca mahārathāḥ /
MBh, 7, 21, 27.3 kākā iva mahānāgaṃ mā vai hanyur yatavratam //
MBh, 7, 21, 29.1 tatrārāvo mahān āsīd ekaṃ droṇaṃ jighāṃsatām /
MBh, 7, 22, 7.2 rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata //
MBh, 7, 22, 8.1 taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ /
MBh, 7, 22, 14.1 tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 7, 22, 19.2 kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham //
MBh, 7, 22, 27.2 taṃ bṛhanto mahākāyā yuyutsum avahan raṇe //
MBh, 7, 23, 4.1 sa eva mahatīṃ senāṃ samāvartayad āhave /
MBh, 7, 23, 10.1 madhye rājñāṃ mahābāhuṃ sadā yuddhābhinandinam /
MBh, 7, 24, 1.2 mahad bhairavam āsīnnaḥ saṃnivṛtteṣu pāṇḍuṣu /
MBh, 7, 24, 3.1 tāṃstu śūrānmaheṣvāsān krūraṃ karma cikīrṣataḥ /
MBh, 7, 24, 6.2 taṃ ca bhīmo 'tudad bāṇaistadāsīt tumulaṃ mahat //
MBh, 7, 24, 10.2 ugradhanvā maheṣvāsaṃ yatto droṇād avārayat //
MBh, 7, 24, 13.1 yuyutsuṃ pāṇḍavārthāya yatamānaṃ mahāratham /
MBh, 7, 24, 19.2 yathā mahāyūthapayor dvipayoḥ samprabhinnayoḥ //
MBh, 7, 24, 27.2 caitrasenir mahārāja tava pautro nyavārayat //
MBh, 7, 24, 34.1 vikarṇastu mahāprājño yājñaseniṃ śikhaṇḍinam /
MBh, 7, 24, 38.1 durmukhastu maheṣvāso vīraṃ purujitaṃ balī /
MBh, 7, 25, 22.1 tataḥ sarvasya sainyasya nādaḥ samabhavanmahān /
MBh, 7, 25, 32.2 rathānīkena mahatā sarvataḥ paryavārayat //
MBh, 7, 25, 36.1 śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ /
MBh, 7, 25, 41.2 gajavājikṛtaḥ śabdaḥ sumahān samajāyata //
MBh, 7, 25, 52.2 saṃsyūta iva sūryasya raśmibhir jalado mahān //
MBh, 7, 26, 1.3 tacchṛṇuṣva mahārāja pārtho yad akaronmṛdhe //
MBh, 7, 26, 10.1 taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ /
MBh, 7, 26, 18.2 vyasṛjann arjune rājan saṃśaptakamahārathāḥ //
MBh, 7, 27, 12.1 tato dhanaṃjayo bāṇaistata eva mahārathān /
MBh, 7, 27, 17.2 vyadīryata mahārāja naur ivāsādya parvatam //
MBh, 7, 27, 26.2 śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata //
MBh, 7, 27, 27.1 tataḥ sa śarajālena mahatābhyavakīrya tau /
MBh, 7, 27, 29.1 samprāptam api neyeṣa parāvṛttaṃ mahādvipam /
MBh, 7, 28, 34.2 viyuktaṃ paramāstreṇa jahi pārtha mahāsuram //
MBh, 7, 28, 37.1 tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ /
MBh, 7, 28, 37.1 tataḥ pārtho mahābāhur asaṃbhrānto mahāmanāḥ /
MBh, 7, 28, 39.2 nadann ārtasvaraṃ prāṇān utsasarja mahādvipaḥ //
MBh, 7, 29, 3.2 avidhyetāṃ mahāvegair niśitair āśugair bhṛśam //
MBh, 7, 29, 7.1 hatāśvāt tu rathāt tūrṇam avatīrya mahābhujaḥ /
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 29, 22.2 viruvanto mahārāvān vineśuḥ sarvato hatāḥ //
MBh, 7, 29, 24.1 tat tamo 'streṇa mahatā jyotiṣeṇārjuno 'vadhīt /
MBh, 7, 29, 29.2 dvaidhībhūtā mahārāja gaṅgevāsādya parvatam //
MBh, 7, 29, 30.1 droṇam evānvapadyanta kecit tatra mahārathāḥ /
MBh, 7, 29, 35.2 maheṣvāsaṃ naravyāghraṃ nograṃ kaścid avārayat //
MBh, 7, 30, 11.2 tyaktvā prāṇānnyavartanta ghnanto droṇaṃ mahāhave //
MBh, 7, 30, 13.2 dṛṣṭapūrvaṃ mahārāja śrutapūrvam athāpi vā //
MBh, 7, 30, 14.2 pravartatā balaughena mahatā bhārapīḍitā //
MBh, 7, 30, 28.1 acintayaṃśca te sarve pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 31, 4.1 bhīmaseno 'pi tān sarvān pratyavidhyanmahābalaḥ /
MBh, 7, 31, 8.2 maheṣvāsavarair guptaṃ droṇānīkaṃ bibhitsavaḥ //
MBh, 7, 31, 9.1 samāpetur mahāvīryā bhīmaprabhṛtayo rathāḥ /
MBh, 7, 31, 10.1 mahābalān atirathān vīrān samaraśobhinaḥ /
MBh, 7, 31, 23.1 nirmaryādaṃ mahad yuddham avartata sudāruṇam /
MBh, 7, 31, 39.2 cedipāñcālapāṇḍūnām akarot kadanaṃ mahat //
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 7, 31, 53.1 dhṛṣṭadyumnaśca bhīmaśca sātyakiśca mahārathaḥ /
MBh, 7, 31, 56.1 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ /
MBh, 7, 31, 56.2 dīpyamānā mahāśaktyo jagmur ādhirathiṃ prati //
MBh, 7, 31, 69.1 evam eṣa mahāraudraḥ kṣayārthaṃ sarvadhanvinām /
MBh, 7, 31, 72.2 mahadbhistair abhītānāṃ yamarāṣṭravivardhanam //
MBh, 7, 31, 74.1 rathair dvipā dviradavarair mahāhayā hayair narā vararathibhiśca vājinaḥ /
MBh, 7, 31, 76.2 mahābalāste kupitāḥ parasparaṃ niṣūdayantaḥ pravicerur ojasā //
MBh, 7, 32, 12.2 adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham //
MBh, 7, 33, 12.2 cakravyūho mahārāja ācāryeṇābhikalpitaḥ /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 33, 19.2 sutāstava mahārāja triṃśat tridaśasaṃnibhāḥ //
MBh, 7, 33, 20.2 pārśvataḥ sindhurājasya vyarājanta mahārathāḥ //
MBh, 7, 34, 2.2 kuntibhojaśca vikrānto drupadaśca mahārathaḥ //
MBh, 7, 34, 4.2 uttamaujāśca durdharṣo virāṭaśca mahārathaḥ //
MBh, 7, 34, 5.2 kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ //
MBh, 7, 34, 7.2 asaṃbhrāntaḥ śaraugheṇa mahatā samavārayat //
MBh, 7, 34, 8.1 mahaughāḥ salilasyeva girim āsādya durbhidam /
MBh, 7, 34, 15.2 cakravyūhaṃ mahābāho pañcamo 'nyo na vidyate //
MBh, 7, 34, 28.1 rakṣitaṃ puruṣavyāghrair maheṣvāsaiḥ prahāribhiḥ /
MBh, 7, 35, 10.2 droṇam abhyadravan rājanmahāvegaparākramāḥ //
MBh, 7, 35, 12.2 yuyutsayā droṇamukhān mahārathān samāsadat siṃhaśiśur yathā gajān //
MBh, 7, 35, 16.1 taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam /
MBh, 7, 35, 25.1 sapratodamahāśaṅkhān sakuntān sakacagrahān /
MBh, 7, 35, 27.1 taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ /
MBh, 7, 35, 40.2 tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat /
MBh, 7, 36, 6.2 saubhadraṃ śaravarṣeṇa mahatā samavākiran //
MBh, 7, 36, 8.1 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān /
MBh, 7, 36, 8.1 tāñ śaraugheṇa mahatā sāśvasūtān mahārathān /
MBh, 7, 36, 19.2 nṛtyann iva mahārāja cāpahastaḥ pratāpavān //
MBh, 7, 36, 20.2 vidarśayan vai sumahacchikṣaurasakṛtaṃ balam //
MBh, 7, 36, 26.1 so 'tikruddho maheṣvāsair abhimanyur ajihmagaiḥ /
MBh, 7, 36, 32.2 udakrośanmahābāhustava sainyāni bhīṣayan //
MBh, 7, 36, 35.1 prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam /
MBh, 7, 37, 1.2 tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ /
MBh, 7, 37, 2.2 śṛṇu rājan kumārasya raṇe vikrīḍitaṃ mahat /
MBh, 7, 37, 4.2 udakrośanmahāśabdaṃ tiṣṭha tiṣṭheti cābravīt //
MBh, 7, 37, 7.2 vāyuneva mahācaityaḥ saṃbhagno 'mitatejasā /
MBh, 7, 37, 11.1 bāṇaśabdena mahatā khuranemisvanena ca /
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 37, 20.1 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata /
MBh, 7, 37, 21.1 śarān vicitrānmahato rukmapuṅkhāñ śilāśitān /
MBh, 7, 37, 22.1 kṣuraprair vatsadantaiśca vipāṭhaiśca mahāyaśāḥ /
MBh, 7, 38, 5.2 duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam //
MBh, 7, 38, 9.1 athābravīnmahāprājño bhāradvājaḥ pratāpavān /
MBh, 7, 38, 15.2 duḥśāsanaṃ madrarājaṃ tāṃstāṃścānyānmahārathān //
MBh, 7, 38, 22.1 aham enaṃ haniṣyāmi mahārāja bravīmi te /
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 39, 11.2 duḥśāsano mahārāja kaśmalaṃ cāviśanmahat //
MBh, 7, 39, 11.2 duḥśāsano mahārāja kaśmalaṃ cāviśanmahat //
MBh, 7, 39, 16.2 dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ //
MBh, 7, 39, 19.1 tato 'bhavanmahad yuddhaṃ tvadīyānāṃ paraiḥ saha /
MBh, 7, 39, 20.1 duryodhano mahārāja rādheyam idam abravīt /
MBh, 7, 40, 6.2 anyān api maheṣvāsāṃstūrṇam evābhidudruve //
MBh, 7, 40, 7.2 jhaṣaḥ kruddha ivābhindad abhimanyur mahāyaśāḥ //
MBh, 7, 40, 18.3 śakticāpāyudhaiścāpi patitaiśca mahādhvajaiḥ //
MBh, 7, 40, 20.2 prādurāsīnmahāśabdo bhīrūṇāṃ bhayavardhanaḥ /
MBh, 7, 40, 23.2 abhimanyuṃ mahārāja pratapantaṃ dviṣadgaṇān //
MBh, 7, 40, 24.2 abhimanyur mahārāja sainyamadhye vyarocata //
MBh, 7, 41, 5.1 tatastad vimukhaṃ dṛṣṭvā tava sūnor mahad balam /
MBh, 7, 41, 6.1 saindhavasya mahārāja putro rājā jayadrathaḥ /
MBh, 7, 41, 7.1 ugradhanvā maheṣvāso divyam astram udīrayan /
MBh, 7, 41, 11.3 mānāt sa taptavān rājā varārthī sumahat tapaḥ //
MBh, 7, 42, 3.2 tasyābhyaśobhayat ketur vārāho rājato mahān //
MBh, 7, 42, 6.1 sa visphārya mahaccāpaṃ kirann iṣugaṇān bahūn /
MBh, 7, 42, 9.2 iṣujālena mahatā tad adbhutam ivābhavat //
MBh, 7, 43, 15.1 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ /
MBh, 7, 44, 4.1 satyaśravasi cākṣipte tvaramāṇā mahārathāḥ /
MBh, 7, 44, 8.1 mahāgrāhagṛhīteva vātavegabhayārditā /
MBh, 7, 44, 16.1 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ /
MBh, 7, 45, 8.2 iṣvastravinmahātejā lakṣmaṇo ''rjunim abhyayāt //
MBh, 7, 45, 9.2 anu duryodhanaṃ cānye nyavartanta mahārathāḥ //
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 45, 14.2 pautrastava mahārāja tava pautram abhāṣata //
MBh, 7, 45, 16.2 udbabarha mahābāhur nirmuktoragasaṃnibham //
MBh, 7, 45, 20.2 vegenābhyapatat kruddhaḥ saindhavasya mahad balam //
MBh, 7, 46, 5.2 sainyaṃ tava mahārāja yudhiṣṭhiram upādravat //
MBh, 7, 46, 6.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 46, 7.1 tāṃstu sarvānmaheṣvāsān sarvavidyāsu niṣṭhitān /
MBh, 7, 46, 9.1 rukmapuṅkhair mahāvegair ā karṇasamacoditaiḥ /
MBh, 7, 46, 16.2 pratyavidhyanmahātejā balavān apakāriṇam //
MBh, 7, 46, 24.2 viṣṭambhayanmaheṣvāsān yodhāṃstava śarāmbubhiḥ //
MBh, 7, 47, 6.1 athetarānmaheṣvāsān daśabhir daśabhiḥ śaraiḥ /
MBh, 7, 47, 18.1 tato droṇo maheṣvāsaḥ sarvāṃstān pratyabhāṣata /
MBh, 7, 47, 22.2 antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ //
MBh, 7, 47, 23.1 asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ /
MBh, 7, 47, 29.1 etat kuru maheṣvāsa rādheya yadi śakyate /
MBh, 7, 47, 33.1 tvaramāṇāstvarākāle virathaṃ ṣaṇ mahārathāḥ /
MBh, 7, 47, 36.2 vivyadhustaṃ maheṣvāsāḥ samare chidradarśinaḥ //
MBh, 7, 48, 3.2 mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām //
MBh, 7, 48, 3.2 mahārathastataḥ kārṣṇiḥ saṃjagrāha mahāgadām //
MBh, 7, 48, 13.1 gadāvegena mahatā vyāyāmena ca mohitaḥ /
MBh, 7, 48, 18.1 taṃ bhūmau patitaṃ dṛṣṭvā tāvakāste mahārathāḥ /
MBh, 7, 48, 21.1 droṇakarṇamukhaiḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 48, 35.1 ityevaṃ sa mahātejā duḥkhitebhyo mahādyutiḥ /
MBh, 7, 48, 37.1 hatvā daśasahasrāṇi kausalyaṃ ca mahāratham /
MBh, 7, 48, 40.2 apayātā mahārāja glāniṃ prāptā vicetasaḥ //
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 48, 44.2 mahārathair bhūḥ śuśubhe vicūrṇitaiḥ purair ivāmitrahatair narādhipa //
MBh, 7, 48, 50.1 mahābhayā vaitaraṇīva dustarā pravartitā yodhavaraistadā nadī /
MBh, 7, 48, 53.1 apetavidhvastamahārhabhūṣaṇaṃ nipātitaṃ śakrasamaṃ mahāratham /
MBh, 7, 49, 3.2 abhimanyau hate vīre bhrātuḥ putre mahārathe //
MBh, 7, 49, 5.1 yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe /
MBh, 7, 49, 7.1 sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam /
MBh, 7, 49, 17.1 mahendraśatravo yena hiraṇyapuravāsinaḥ /
MBh, 7, 49, 19.1 bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam /
MBh, 7, 49, 19.1 bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam /
MBh, 7, 50, 22.1 bhittvānīkaṃ maheṣvāsaḥ pareṣāṃ bahuśo yudhi /
MBh, 7, 50, 23.1 lohitākṣaṃ mahābāhuṃ jātaṃ siṃham ivādriṣu /
MBh, 7, 50, 24.1 sukumāraṃ maheṣvāsaṃ vāsavasyātmajātmajam /
MBh, 7, 50, 30.1 mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam /
MBh, 7, 50, 30.1 mahotsāhaṃ mahābāhuṃ dīrgharājīvalocanam /
MBh, 7, 50, 44.2 duḥkhena mahatāviṣṭo yudhiṣṭhiram apṛcchata //
MBh, 7, 50, 50.1 kathaṃ bāle maheṣvāse nṛśaṃsā marmabhedinaḥ /
MBh, 7, 50, 56.1 aśaknuvanto bībhatsuṃ bālaṃ hatvā mahārathāḥ /
MBh, 7, 50, 59.1 iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ /
MBh, 7, 50, 60.2 adhakṣyaṃ tān ahaṃ sarvāṃstadā krūrānmahārathān //
MBh, 7, 50, 66.1 sa ca vīrān raṇe hatvā rājaputrān mahābalān /
MBh, 7, 51, 1.2 tvayi yāte mahābāho saṃśaptakabalaṃ prati /
MBh, 7, 51, 11.1 parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ /
MBh, 7, 51, 21.2 bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham //
MBh, 7, 52, 1.2 śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām /
MBh, 7, 52, 9.1 praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam /
MBh, 7, 53, 1.3 vāsudevo mahābāhur dhanaṃjayam abhāṣata //
MBh, 7, 53, 5.2 siṃhanādaḥ savāditraḥ sumahān iha taiḥ śrutaḥ //
MBh, 7, 53, 7.1 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja /
MBh, 7, 53, 7.1 sumahāñ śabdasaṃpātaḥ kauravāṇāṃ mahābhuja /
MBh, 7, 53, 19.2 yo 'rjunasyāstram astreṇa pratihanyānmahāhave //
MBh, 7, 53, 21.2 padātinā mahātejā girau himavati prabhuḥ //
MBh, 7, 53, 38.1 yaśca goptā maheṣvāsastasya pāpasya durmateḥ /
MBh, 7, 53, 40.1 draṣṭāsi śvo maheṣvāsān nārācais tigmatejanaiḥ /
MBh, 7, 53, 56.2 tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam //
MBh, 7, 54, 5.1 cukṣubhuśca mahārāja sāgarā makarālayāḥ /
MBh, 7, 54, 8.2 śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ //
MBh, 7, 54, 9.1 atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ /
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 54, 22.1 vyūḍhorasko mahābāhur anivartī varapraṇut /
MBh, 7, 54, 23.2 sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ //
MBh, 7, 54, 24.2 śvaḥ priyaṃ sumahacchrutvā viśokā bhava nandini //
MBh, 7, 55, 7.1 yo 'nvāsyata purā vīro varastrībhir mahābhujaḥ /
MBh, 7, 55, 38.2 kṛtavān yādṛg adyaikastava putro mahārathaḥ //
MBh, 7, 55, 39.2 pārthasyaiva mahābāhuḥ pārśvam āgād ariṃdamaḥ //
MBh, 7, 56, 9.1 tat kathaṃ nu mahābāhur vāsaviḥ paravīrahā /
MBh, 7, 56, 10.2 putraśokābhitaptena pratijñā mahatī kṛtā //
MBh, 7, 56, 16.2 kṛcchreṇa mahatā rājan rajanī vyatyavartata //
MBh, 7, 56, 26.1 śvo nirīkṣantu me vīryaṃ trayo lokā mahāhave /
MBh, 7, 57, 2.2 āsasāda mahātejā dhyāyantaṃ garuḍadhvajaḥ //
MBh, 7, 57, 5.1 tataḥ kṛṣṇo mahātejā jānan pārthasya niścayam /
MBh, 7, 57, 10.1 mayā pratijñā mahatī jayadrathavadhe kṛtā /
MBh, 7, 57, 11.2 pṛṣṭhataḥ saindhavaḥ kāryaḥ sarvair gupto mahārathaiḥ //
MBh, 7, 57, 15.1 idaṃ vākyaṃ mahātejā babhāṣe puṣkarekṣaṇaḥ /
MBh, 7, 57, 18.2 tatastasya prasādāt tvaṃ bhaktaḥ prāpsyasi tanmahat //
MBh, 7, 57, 29.1 vṛṣadaṃśaṃ ca śailendraṃ mahāmandaram eva ca /
MBh, 7, 57, 36.1 nayanānāṃ sahasraiśca vicitrāṅgaṃ mahaujasam /
MBh, 7, 57, 56.2 namo viśvasya pataye mahatāṃ pataye namaḥ //
MBh, 7, 57, 72.1 tatastau rudramāhātmyāddhitvā rūpaṃ mahoragau /
MBh, 7, 58, 4.2 āḍambarāśca śaṅkhāśca dundubhyaśca mahāsvanāḥ //
MBh, 7, 58, 6.1 sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam /
MBh, 7, 58, 11.1 hariṇā candanenāṅgam anulipya mahābhujaḥ /
MBh, 7, 58, 16.1 akṣataiḥ sumanobhiśca vācayitvā mahābhujaḥ /
MBh, 7, 58, 22.1 tatastasya mahābāhostiṣṭhataḥ paricārakāḥ /
MBh, 7, 58, 25.2 rūpam āsīnmahārāja dviṣatāṃ śokavardhanam //
MBh, 7, 58, 28.1 tato muhūrtād āsīt tu bandināṃ nisvano mahān /
MBh, 7, 59, 6.1 ekasminn āsane vīrāvupaviṣṭau mahābalau /
MBh, 7, 59, 6.2 kṛṣṇaśca yuyudhānaśca mahātmānau mahādyutī //
MBh, 7, 59, 12.1 sa bhavāṃstārayatvasmād duḥkhāmarṣamahārṇavāt /
MBh, 7, 59, 15.1 vīryavān astrasampannaḥ parākrānto mahābalaḥ /
MBh, 7, 59, 16.1 sa yuvā vṛṣabhaskandho dīrghabāhur mahābalaḥ /
MBh, 7, 60, 4.1 vyaktam arjuna saṃgrāme dhruvaste vijayo mahān /
MBh, 7, 60, 5.1 tam abravīt tato jiṣṇur mahad āścaryam uttamam /
MBh, 7, 60, 15.2 stūyamāno jayāśībhir āruroha mahāratham //
MBh, 7, 60, 26.2 yuyudhānaṃ maheṣvāsam idaṃ vacanam abravīt //
MBh, 7, 60, 29.2 tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe //
MBh, 7, 60, 30.1 sa tvam adya mahābāho rājānaṃ paripālaya /
MBh, 7, 60, 31.1 tvayi cāhaṃ parāśvasya pradyumne vā mahārathe /
MBh, 7, 60, 33.1 na hi yatra mahābāhur vāsudevo vyavasthitaḥ /
MBh, 7, 61, 4.1 kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 61, 5.2 paridevo mahān atra śruto me nābhinandanam //
MBh, 7, 61, 12.2 droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam //
MBh, 7, 61, 15.1 droṇaputraṃ maheṣvāsaṃ gāyanā nartakāśca ye /
MBh, 7, 61, 16.1 vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ /
MBh, 7, 61, 17.1 nityapramuditānāṃ ca tālagītasvano mahān /
MBh, 7, 61, 20.2 vāditranāditānāṃ ca so 'dya na śrūyate mahān //
MBh, 7, 61, 40.2 draupadeyā virāṭaśca drupadaśca mahārathaḥ /
MBh, 7, 61, 46.1 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān /
MBh, 7, 61, 48.2 apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ //
MBh, 7, 62, 1.3 śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān //
MBh, 7, 63, 11.2 bhāradvājo mahārāja jayadratham athābravīt //
MBh, 7, 63, 12.1 tvaṃ caiva saumadattiśca karṇaścaiva mahārathaḥ /
MBh, 7, 63, 16.2 samprāyāt saha gāndhārair vṛtastaiśca mahārathaiḥ /
MBh, 7, 63, 24.1 evam etaṃ mahāvyūhaṃ vyūhya droṇo vyavasthitaḥ /
MBh, 7, 63, 24.2 sūcīmukhe maheṣvāsaḥ kṛtavarmā vyavasthitaḥ //
MBh, 7, 63, 27.1 teṣāṃ ca pṛṣṭhato rāja balena mahatā vṛtaḥ /
MBh, 7, 63, 29.1 śvetavarmāmbaroṣṇīṣo vyūḍhorasko mahābhujaḥ /
MBh, 7, 63, 31.1 siddhacāraṇasaṃghānāṃ vismayaḥ sumahān abhūt /
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 7, 64, 13.1 evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ /
MBh, 7, 64, 13.2 maheṣvāsair vṛto rājanmaheṣvāso vyavasthitaḥ //
MBh, 7, 64, 13.2 maheṣvāsair vṛto rājanmaheṣvāso vyavasthitaḥ //
MBh, 7, 64, 16.2 jayo jetā sthitaḥ satye pārayiṣyanmahāvratam //
MBh, 7, 64, 19.1 so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ /
MBh, 7, 64, 25.1 tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ /
MBh, 7, 64, 27.2 siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ //
MBh, 7, 64, 30.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 64, 34.1 tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi /
MBh, 7, 64, 46.2 mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ //
MBh, 7, 64, 53.1 yathodayan vai gagane sūryo hanti mahat tamaḥ /
MBh, 7, 64, 57.1 māruteneva mahatā meghānīkaṃ vidhūyatā /
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 65, 7.2 duḥśāsano mahārāja savyasācinam āvṛṇot //
MBh, 7, 65, 11.1 siṃhanādena mahatā narasiṃho dhanaṃjayaḥ /
MBh, 7, 65, 12.1 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam /
MBh, 7, 65, 12.1 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam /
MBh, 7, 65, 26.2 adṛśyanta mahārāja tasmin paramasaṃkule //
MBh, 7, 65, 29.2 sragbhir ābharaṇair vastraiḥ patitaiśca mahādhvajaiḥ //
MBh, 7, 65, 31.2 samprādravanmahārāja vyathitaṃ vai sanāyakam //
MBh, 7, 66, 14.1 etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ /
MBh, 7, 66, 28.2 vāsudevo mahābuddhiḥ kāryavattām acintayat //
MBh, 7, 66, 29.2 pārtha pārtha mahābāho na naḥ kālātyayo bhavet //
MBh, 7, 66, 31.1 tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyānmahābhujaḥ /
MBh, 7, 66, 34.3 tvarāyukto mahābāhustat sainyaṃ samupādravat //
MBh, 7, 66, 36.1 tato jayo mahārāja kṛtavarmā ca sātvataḥ /
MBh, 7, 66, 41.2 maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan //
MBh, 7, 67, 1.2 saṃniruddhastu taiḥ pārtho mahābalaparākramaḥ /
MBh, 7, 67, 7.2 antevāsinam ācāryo maheṣvāsaṃ samardayat //
MBh, 7, 67, 11.1 kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ /
MBh, 7, 67, 22.1 athānyad dhanur ādāya kṛtavarmā mahārathaḥ /
MBh, 7, 67, 35.2 abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ //
MBh, 7, 67, 37.2 ājaghāna bhṛśaṃ kruddhastottrair iva mahādvipam //
MBh, 7, 67, 42.1 aśvāṃścāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ /
MBh, 7, 67, 42.2 vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ //
MBh, 7, 67, 44.2 parṇāśā jananī yasya śītatoyā mahānadī //
MBh, 7, 67, 54.1 hāhākāro mahāṃstatra sainyānāṃ samajāyata /
MBh, 7, 67, 65.1 sā jvalantī maholkeva tam āsādya mahāratham /
MBh, 7, 67, 65.1 sā jvalantī maholkeva tam āsādya mahāratham /
MBh, 7, 68, 9.1 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ /
MBh, 7, 68, 9.1 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ /
MBh, 7, 68, 13.1 etasminn eva kāle tu so 'cyutāyur mahārathaḥ /
MBh, 7, 68, 15.2 siṃhanādo mahān āsīddhataṃ matvā dhanaṃjayam //
MBh, 7, 68, 21.1 prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ /
MBh, 7, 68, 22.1 te jaghnustau maheṣvāsau tābhyāṃ sṛṣṭāṃśca sāyakān /
MBh, 7, 68, 23.2 pratasthe tatra tatraiva yodhayan vai mahārathān //
MBh, 7, 68, 58.2 āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham //
MBh, 7, 68, 63.1 atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām /
MBh, 7, 69, 4.2 gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm //
MBh, 7, 69, 10.1 so 'sau pārtho vyatikrānto miṣataste mahādyute /
MBh, 7, 69, 23.2 evaṃ mayā pratijñātaṃ kṣatramadhye mahābhuja //
MBh, 7, 69, 40.1 raṇe tasmin sumahati vijayāya sutasya te /
MBh, 7, 69, 43.2 svasty astv apādakebhyaś ca nityaṃ tava mahāraṇe //
MBh, 7, 69, 50.2 brahmāṇaṃ śaraṇaṃ jagmur vṛtrād bhītā mahāsurāt //
MBh, 7, 69, 51.3 gatir bhava suraśreṣṭha trāhi no mahato bhayāt //
MBh, 7, 69, 61.2 viditaṃ me yathā devāḥ kṛtyeyaṃ sumahābalā /
MBh, 7, 69, 64.1 nānāvidhaiśca śastraughaiḥ pātyamānair mahāraṇe /
MBh, 7, 69, 68.2 evam uktvā tato droṇastava putraṃ mahādyutiḥ /
MBh, 7, 69, 71.2 preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ //
MBh, 7, 69, 72.1 sa saṃnaddho mahābāhur ācāryeṇa mahātmanā /
MBh, 7, 69, 73.2 aśvānām ayutenaiva tathānyaiśca mahārathaiḥ //
MBh, 7, 69, 74.1 vṛtaḥ prāyānmahābāhur arjunasya rathaṃ prati /
MBh, 7, 69, 75.1 tataḥ śabdo mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 70, 1.2 praviṣṭayor mahārāja pārthavārṣṇeyayostadā /
MBh, 7, 70, 2.1 javenābhyadravan droṇaṃ mahatā nisvanena ca /
MBh, 7, 70, 7.1 mahāmeghāvivodīrṇau miśravātau himātyaye /
MBh, 7, 70, 8.1 sametya tu mahāsene cakratur vegam uttamam /
MBh, 7, 70, 9.2 gadāvidyunmahāraudraḥ saṃgrāmajalado mahān //
MBh, 7, 70, 9.2 gadāvidyunmahāraudraḥ saṃgrāmajalado mahān //
MBh, 7, 70, 10.2 abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam //
MBh, 7, 70, 11.1 samudram iva gharmānte vivān ghoro mahānilaḥ /
MBh, 7, 70, 12.2 bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva //
MBh, 7, 70, 14.2 mahābalā raṇe śūrāḥ pāñcālān anvavārayan //
MBh, 7, 70, 22.2 vyadhamaccāpi tānyasya dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 70, 29.2 ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ //
MBh, 7, 70, 34.2 nāsīt kaścinmahārāja yo 'tyākṣīt saṃyugaṃ bhayāt //
MBh, 7, 70, 35.2 viviṃśatiścitraseno vikarṇaśca mahārathaḥ //
MBh, 7, 70, 37.1 bāhlīkarājastejasvī kulaputro mahārathaḥ /
MBh, 7, 70, 41.2 catuḥśatair maheṣvāsaiścekitānam avārayam //
MBh, 7, 70, 43.2 prāṇāṃstyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi //
MBh, 7, 70, 47.1 alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ /
MBh, 7, 70, 47.2 sainyena mahatā yuktaḥ kruddharūpam avārayat //
MBh, 7, 70, 51.1 nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ /
MBh, 7, 71, 3.2 ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ //
MBh, 7, 71, 5.1 virāṭaśca mahārāja tāvubhau samare sthitau /
MBh, 7, 71, 7.1 bāhlīkaṃ rabhasaṃ yuddhe yājñasenir mahābalaḥ /
MBh, 7, 71, 11.1 śaibyo govāsano yuddhe kāśyaputraṃ mahāratham /
MBh, 7, 71, 12.1 bāhlīkarājaḥ saṃrabdho draupadeyānmahārathān /
MBh, 7, 71, 15.1 so 'tividdho balavatā maheṣvāsena dhanvinā /
MBh, 7, 71, 16.1 samāśvastastu vārṣṇeyastava putraṃ mahāratham /
MBh, 7, 71, 22.1 tanmūlaḥ sa mahārāja prāvartata janakṣayaḥ /
MBh, 7, 71, 25.1 vimukhaṃ cainam ālokya mādrīputrau mahārathau /
MBh, 7, 71, 25.2 vavarṣatuḥ punar bāṇair yathā meghau mahāgirim //
MBh, 7, 71, 28.1 tayor yuddhaṃ mahārāja citrarūpam ivābhavat /
MBh, 7, 71, 30.2 yathā pūrvaṃ mahad yuddhaṃ śambarāmararājayoḥ //
MBh, 7, 71, 31.2 ayodhayan bhīmasenaṃ mahatyā senayā vṛtāḥ //
MBh, 7, 72, 2.1 jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat /
MBh, 7, 72, 3.2 dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe //
MBh, 7, 72, 5.1 saṃkṣaye tu tathā bhūte vartamāne mahābhaye /
MBh, 7, 72, 10.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 72, 12.2 adṛśyanta mahārāja tasmin paramasaṃkule //
MBh, 7, 72, 33.1 sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave /
MBh, 7, 73, 2.1 amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 73, 4.1 saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan /
MBh, 7, 73, 4.2 naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ //
MBh, 7, 73, 6.1 śarapātamahāvarṣaṃ rathaghoṣabalāhakam /
MBh, 7, 73, 21.2 upāramanmahārāja vyājahāra na kaścana //
MBh, 7, 73, 30.2 siddhacāraṇasaṃghāśca vidyādharamahoragāḥ //
MBh, 7, 73, 32.1 hastalāghavam astreṣu darśayantau mahābalau /
MBh, 7, 73, 33.2 patribhiḥ sudṛḍhair āśu dhanuścaiva mahādyute //
MBh, 7, 73, 45.1 tataḥ kruddho mahārāja dhanurvedasya pāragaḥ /
MBh, 7, 73, 46.1 tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ /
MBh, 7, 73, 46.2 astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat //
MBh, 7, 73, 47.1 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau /
MBh, 7, 74, 19.1 tāvarjuno mahārāja navabhir nataparvabhiḥ /
MBh, 7, 74, 26.2 hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ //
MBh, 7, 74, 27.2 gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ //
MBh, 7, 74, 34.2 siṃhanādena mahatā sarvataḥ paryavārayan //
MBh, 7, 74, 43.1 tam ekaṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 74, 46.1 tatra pārthasya bhujayor mahad balam adṛśyata /
MBh, 7, 74, 48.2 saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata //
MBh, 7, 74, 49.1 tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ /
MBh, 7, 74, 54.2 asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt //
MBh, 7, 74, 58.2 śaraveśmani pārthena kṛte tasminmahāraṇe //
MBh, 7, 75, 2.1 vāsudevo rathāt tūrṇam avatīrya mahādyutiḥ /
MBh, 7, 75, 3.1 adṛṣṭapūrvaṃ tad dṛṣṭvā siṃhanādo mahān abhūt /
MBh, 7, 75, 8.1 astravegena mahatā pārtho bāhubalena ca /
MBh, 7, 75, 9.2 apūjayanmahārāja kauravāḥ paramādbhutam //
MBh, 7, 75, 17.2 samāsthāya mahātejāḥ sārjunaḥ prayayau drutam //
MBh, 7, 75, 24.2 adṛṣṭapūrvaṃ saṃgrāme tad dṛṣṭvā mahad adbhutam //
MBh, 7, 75, 29.1 taṃ prayāntaṃ mahābāhuṃ sarvaśastrabhṛtāṃ varam /
MBh, 7, 75, 36.2 duryodhanastvagāt pārthaṃ tvaramāṇo mahāhave //
MBh, 7, 76, 6.1 matsyāviva mahājālaṃ vidārya vigatajvarau /
MBh, 7, 76, 11.1 tau tu dṛṣṭvā vyatikrāntau droṇānīkaṃ mahādyutī /
MBh, 7, 76, 11.2 nāśaśaṃsur mahārāja sindhurājasya jīvitam //
MBh, 7, 76, 13.2 droṇānīkaṃ mahārāja bhojānīkaṃ ca dustaram //
MBh, 7, 76, 16.1 asau madhye kṛtaḥ ṣaḍbhir dhārtarāṣṭrair mahārathaiḥ /
MBh, 7, 76, 18.1 iti kṛṣṇau mahābāhū mithaḥ kathayatāṃ tadā /
MBh, 7, 76, 20.2 adṛśyetāṃ mahābāhū yathā mṛtyujarātigau //
MBh, 7, 76, 24.1 śastraughānmahato muktau droṇahārdikyarakṣitān /
MBh, 7, 76, 28.2 tapānte saritaḥ pūrṇā mahāgrāhasamākulāḥ //
MBh, 7, 76, 29.1 iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau /
MBh, 7, 76, 31.2 tava yodhā mahārāja hatam eva jayadratham //
MBh, 7, 76, 32.1 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau /
MBh, 7, 76, 38.1 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ /
MBh, 7, 77, 2.1 dūrapātī maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 7, 77, 2.2 dṛḍhāstraścitrayodhī ca dhārtarāṣṭro mahābalaḥ //
MBh, 7, 77, 3.1 atyantasukhasaṃvṛddho mānitaśca mahārathaiḥ /
MBh, 7, 77, 5.2 eṣa mūlam anarthānāṃ pāṇḍavānāṃ mahārathaḥ //
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 77, 23.2 na cakāra bhayaṃ prāpte bhaye mahati māriṣa //
MBh, 7, 77, 25.2 mahānnādo hyabhūt tatra dṛṣṭvā rājānam āhave //
MBh, 7, 77, 30.2 vyākrośetāṃ mahānādaṃ dadhmatuścāmbujottamau //
MBh, 7, 78, 1.3 pratyavidhyanmahāvegaiścaturbhiścaturo hayān //
MBh, 7, 78, 9.1 vismayo me mahān pārtha tava dṛṣṭvā śarān imān /
MBh, 7, 78, 25.1 śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ /
MBh, 7, 78, 32.2 astravarṣeṇa mahatā janaughaiścāpi saṃvṛtau //
MBh, 7, 78, 36.2 mahatā śaravarṣeṇa talaśabdena cārjunaḥ //
MBh, 7, 78, 43.1 tena śabdena mahatā pūriteyaṃ vasuṃdharā /
MBh, 7, 78, 45.2 saṃrambhaṃ paramaṃ prāptāstvaramāṇā mahārathāḥ //
MBh, 7, 79, 2.1 suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ /
MBh, 7, 79, 5.1 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ /
MBh, 7, 79, 7.1 kaulūtakā hayāścitrā vahantastānmahārathān /
MBh, 7, 79, 8.1 ājāneyair mahāvegair nānādeśasamutthitaiḥ /
MBh, 7, 79, 10.1 te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ /
MBh, 7, 79, 16.1 mahārathasamākhyātā duryodhanahitaiṣiṇaḥ /
MBh, 7, 79, 17.1 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ /
MBh, 7, 79, 17.1 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ /
MBh, 7, 79, 20.1 sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat /
MBh, 7, 79, 21.1 tato duryodhano 'ṣṭau ca rājānaste mahārathāḥ /
MBh, 7, 79, 33.2 pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva //
MBh, 7, 80, 4.2 kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ //
MBh, 7, 80, 7.2 dodhūyamānā rathināṃ śobhayanti mahārathān //
MBh, 7, 80, 12.2 āhave khaṃ mahārāja dadṛśe pūrayann iva //
MBh, 7, 80, 15.1 sa tena bhrājate rājan govṛṣeṇa mahārathaḥ /
MBh, 7, 80, 24.1 śalasya tu mahārāja rājato dvirado mahān /
MBh, 7, 80, 24.1 śalasya tu mahārāja rājato dvirado mahān /
MBh, 7, 80, 25.2 yathā śveto mahānāgo devarājacamūṃ tathā //
MBh, 7, 80, 27.2 dhvajena mahatā saṃkhye kurūṇām ṛṣabhastadā //
MBh, 7, 80, 29.1 daśamastvarjunasyāsīd eka eva mahākapiḥ /
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 80, 35.1 aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ /
MBh, 7, 80, 36.1 tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ /
MBh, 7, 80, 37.1 tataste 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ /
MBh, 7, 80, 38.2 mahān āsīt samuddhūtastasya sainyasya nisvanaḥ //
MBh, 7, 81, 2.2 aparāhṇe mahārāja saṃgrāme lomaharṣaṇe /
MBh, 7, 81, 5.2 tad anīkaṃ bibhitsanto mahāstrāṇi vyadarśayan //
MBh, 7, 81, 7.1 tam abhyagād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 81, 8.1 taṃ tu pratyudiyācchīghraṃ kṣemadhūrtir mahāyaśāḥ /
MBh, 7, 81, 9.2 tvarito 'bhyadravad droṇaṃ mahendra iva śambaram //
MBh, 7, 81, 10.2 vīradhanvā maheṣvāsastvaramāṇaḥ samabhyayāt //
MBh, 7, 81, 11.1 yudhiṣṭhiraṃ mahārāja jigīṣuṃ samavasthitam /
MBh, 7, 81, 16.2 pratyavārayad āyāntam ārśyaśṛṅgir mahārathaḥ //
MBh, 7, 81, 23.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 81, 28.3 svarṇadaṇḍāṃ mahāghorām aṣṭaghaṇṭāṃ bhayāvahām //
MBh, 7, 81, 34.2 aśāmayanmahāprājño brahmāstreṇaiva bhārata //
MBh, 7, 81, 35.2 kṣurapreṇa ca tīkṣṇena cichedāsya mahad dhanuḥ //
MBh, 7, 81, 45.2 ityāsīt sumahāñ śabdaḥ pāṇḍusainyasya sarvataḥ //
MBh, 7, 82, 1.3 kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ //
MBh, 7, 82, 5.2 vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham //
MBh, 7, 82, 8.1 taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ /
MBh, 7, 82, 9.2 vīradhanvā maheṣvāso vārayāmāsa bhārata //
MBh, 7, 82, 11.2 mahāvane tīvramadau vāraṇāviva yūthapau //
MBh, 7, 82, 12.2 yuyudhāte mahāvīryau parasparajighāṃsayā //
MBh, 7, 82, 15.1 tad utsṛjya dhanuśchinnaṃ cedirājo mahārathaḥ /
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 82, 18.1 tasmin vinihate śūre trigartānāṃ mahārathe /
MBh, 7, 82, 19.2 nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe //
MBh, 7, 82, 21.1 taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam /
MBh, 7, 82, 22.1 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ /
MBh, 7, 82, 24.1 kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ /
MBh, 7, 82, 26.1 sahadevastataḥ kruddho niramitraṃ mahāhave /
MBh, 7, 82, 28.1 taṃ tu hatvā mahābāhuḥ sahadevo vyarocata /
MBh, 7, 82, 28.2 yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam //
MBh, 7, 82, 29.1 hāhākāro mahān āsīt trigartānāṃ janeśvara /
MBh, 7, 82, 29.2 rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam //
MBh, 7, 82, 37.2 vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ //
MBh, 7, 83, 1.2 draupadeyānmaheṣvāsān saumadattir mahāyaśāḥ /
MBh, 7, 83, 1.2 draupadeyānmaheṣvāsān saumadattir mahāyaśāḥ /
MBh, 7, 83, 5.1 sa tān prati mahārāja cikṣipe pañca sāyakān /
MBh, 7, 83, 5.2 ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ //
MBh, 7, 83, 10.2 kṣurapreṇa śiro rājannicakarta mahāmanāḥ //
MBh, 7, 83, 13.1 alambusastu samare bhīmasenaṃ mahābalam /
MBh, 7, 83, 18.1 so 'tividdhastadā bhīmo rākṣasena mahābalaḥ /
MBh, 7, 83, 24.2 mahatā śaravarṣeṇa bhṛśaṃ taṃ samavākirat //
MBh, 7, 83, 32.2 vāditraninadaścograḥ sumahāṃl lomaharṣaṇaḥ //
MBh, 7, 83, 35.2 taiḥ śaraistava sainyasya vidrāvaḥ sumahān abhūt //
MBh, 7, 83, 36.2 rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat //
MBh, 7, 83, 39.1 apūjayanmārutiṃ ca saṃhṛṣṭāste mahābalam /
MBh, 7, 84, 5.1 tathā tau bhṛśasaṃkruddhau rākṣasendrau mahābalau /
MBh, 7, 84, 15.2 punar vivyādha saptatyā nanāda ca mahābalaḥ //
MBh, 7, 84, 16.1 so 'tividdho maheṣvāsaḥ sarvatastair mahārathaiḥ /
MBh, 7, 84, 16.1 so 'tividdho maheṣvāsaḥ sarvatastair mahārathaiḥ /
MBh, 7, 84, 18.1 so 'tividdho balavatā rākṣasendro mahābalaḥ /
MBh, 7, 84, 19.2 ruṣitāḥ pannagā yadvad girim ugrā mahābalāḥ //
MBh, 7, 84, 26.1 tāvakāśca hataṃ dṛṣṭvā rākṣasendraṃ mahābalam /
MBh, 7, 84, 30.1 tato ninādaḥ sumahān samutthitaḥ saśaṅkhanānāvidhabāṇaghoṣavān /
MBh, 7, 85, 2.2 śṛṇu rājanmahāprājña saṃgrāmaṃ lomaharṣaṇam /
MBh, 7, 85, 4.1 tam āpatantaṃ sahasā bhāradvājaṃ mahāratham /
MBh, 7, 85, 9.1 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ /
MBh, 7, 85, 9.1 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ /
MBh, 7, 85, 16.1 asau droṇo maheṣvāso yuyudhānena saṃyuge /
MBh, 7, 85, 20.1 tatrārāvo mahān āsīd droṇam ekaṃ yuyutsatām /
MBh, 7, 85, 21.1 te sametya naravyāghrā bhāradvājaṃ mahāratham /
MBh, 7, 85, 25.1 tāṃstu sarvānmaheṣvāsān droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 7, 85, 27.1 droṇasya ca vyadṛśyanta visarpanto mahāśarāḥ /
MBh, 7, 85, 28.2 mahārathasamākhyātā dhṛṣṭadyumnasya saṃmatāḥ //
MBh, 7, 85, 30.2 droṇastasthau mahārāja vyāditāsya ivāntakaḥ //
MBh, 7, 85, 31.2 droṇo 'jayanmahābāhuḥ śataśo 'tha sahasraśaḥ //
MBh, 7, 85, 56.1 mahāskandho mahorasko mahābāhur mahādhanuḥ /
MBh, 7, 85, 56.1 mahāskandho mahorasko mahābāhur mahādhanuḥ /
MBh, 7, 85, 56.1 mahāskandho mahorasko mahābāhur mahādhanuḥ /
MBh, 7, 85, 56.1 mahāskandho mahorasko mahābāhur mahādhanuḥ /
MBh, 7, 85, 56.2 mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ //
MBh, 7, 85, 56.2 mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ //
MBh, 7, 85, 56.2 mahābalo mahāvīryaḥ sa mahātmā mahārathaḥ //
MBh, 7, 85, 58.2 rāmo vāpyaniruddho vā pradyumno vā mahārathaḥ //
MBh, 7, 85, 59.2 sahāyārthaṃ mahārāja saṃgrāmottamamūrdhani //
MBh, 7, 85, 66.1 satyasya ca mahābāho anukampārtham eva ca /
MBh, 7, 85, 66.2 anurūpaṃ maheṣvāsa karma tvaṃ kartum arhasi //
MBh, 7, 85, 67.2 pūrvam eva tu yātāste kauravāṇāṃ mahārathāḥ //
MBh, 7, 85, 68.1 sumahānninadaścaiva śrūyate vijayaṃ prati /
MBh, 7, 85, 70.2 mahāntaṃ ca raṇe śabdaṃ dīryamāṇāṃ ca bhāratīm //
MBh, 7, 85, 71.1 mahāmārutavegena samudram iva parvasu /
MBh, 7, 85, 81.1 sūryodaye mahābāhur divasaścātivartate /
MBh, 7, 85, 81.3 kurūṇāṃ cāpi tat sainyaṃ sāgarapratimaṃ mahat //
MBh, 7, 85, 82.2 aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe //
MBh, 7, 85, 82.2 aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe //
MBh, 7, 85, 83.3 pratyakṣaṃ te mahābāho yathāsau carati dvijaḥ //
MBh, 7, 85, 84.2 mahārthaṃ laghusaṃyuktaṃ kartum arhasi mādhava //
MBh, 7, 85, 90.2 pradyumnaśca mahābāhustvaṃ ca sātvata viśrutaḥ //
MBh, 7, 85, 93.2 tat tvāṃ yad abhivakṣyāmi tat kuruṣva mahābala //
MBh, 7, 85, 94.2 nānyathā tāṃ mahābāho samprakartum ihārhasi //
MBh, 7, 85, 101.1 praviśya ca yathānyāyaṃ saṃgamya ca mahārathaiḥ /
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne vā mahārathe /
MBh, 7, 86, 12.1 tvayi vāhaṃ mahābāho pradyumne vā mahārathe /
MBh, 7, 86, 20.1 sa tvam adya mahābāho priyārthaṃ mama mādhava /
MBh, 7, 86, 22.1 tasyāpi ca mahābāho nityaṃ paśyati saṃyuge /
MBh, 7, 86, 27.2 na sa jātu mahābāhur bhāram udyamya sīdati //
MBh, 7, 86, 28.2 udīcyā dākṣiṇātyāśca ye cānye 'pi mahārathāḥ //
MBh, 7, 86, 30.2 sarākṣasagaṇā rājan sakiṃnaramahoragā //
MBh, 7, 86, 31.2 evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye //
MBh, 7, 86, 32.1 yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau /
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 86, 37.1 na hyahaṃ tvā mahārāja anikṣipya mahāhave /
MBh, 7, 86, 39.2 evam etanmahābāho yathā vadasi mādhava /
MBh, 7, 86, 42.2 mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ //
MBh, 7, 86, 43.1 pārṣataśca sasodaryaḥ pārthivāśca mahābalāḥ /
MBh, 7, 86, 44.2 virāṭo drupadaścaiva śikhaṇḍī ca mahārathaḥ //
MBh, 7, 87, 19.2 ete rukmarathā nāma rājaputrā mahārathāḥ //
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 7, 87, 45.1 apramattā mahārāja mām eva pratyupasthitāḥ /
MBh, 7, 87, 57.1 mahādhvajena siṃhena hemakesaramālinā /
MBh, 7, 87, 62.1 ālabhya vīrakāṃsyaṃ ca harṣeṇa mahatānvitaḥ /
MBh, 7, 87, 64.2 tena mūrdhanyupāghrāta āruroha mahāratham //
MBh, 7, 88, 1.3 dharmarājo mahārāja svenānīkena saṃvṛtaḥ /
MBh, 7, 88, 4.1 mahārathā hi bahavo yatiṣyantyasya nirjaye /
MBh, 7, 88, 5.2 tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati //
MBh, 7, 88, 6.1 prakampyamānā mahatī tava putrasya vāhinī /
MBh, 7, 88, 6.2 sātvatena mahārāja śatadhābhivyadīryata //
MBh, 7, 88, 7.1 tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ /
MBh, 7, 88, 7.2 sapta vīrānmaheṣvāsān agrānīke vyapothayat //
MBh, 7, 88, 18.1 nivārya tu raṇe droṇo yuyudhānaṃ mahāratham /
MBh, 7, 88, 20.2 sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ //
MBh, 7, 88, 30.1 etad ālokyate sainyam āvantyānāṃ mahāprabham /
MBh, 7, 88, 30.2 asyānantaratastvetad dākṣiṇātyaṃ mahābalam //
MBh, 7, 88, 31.1 tadanantaram etacca bāhlikānāṃ balaṃ mahat /
MBh, 7, 88, 31.2 bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam //
MBh, 7, 88, 36.2 sa vyatīyāya yatrograṃ karṇasya sumahad balam //
MBh, 7, 88, 37.2 yuyudhānaṃ mahābāhuṃ gacchantam anivartinam //
MBh, 7, 88, 38.1 karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ /
MBh, 7, 88, 42.2 sātvatena mahārāja kṛtavarmā na cakṣame //
MBh, 7, 88, 50.2 sa papāta hataḥ sūto hārdikyasya mahārathāt /
MBh, 7, 88, 52.2 vyapetabhīr amitrāṇām āvahat sumahad bhayam /
MBh, 7, 88, 53.2 prayayau tvaritastūrṇaṃ kāmbojānāṃ mahācamūm //
MBh, 7, 88, 54.1 sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ /
MBh, 7, 88, 59.2 atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ //
MBh, 7, 89, 14.1 droṇagambhīrapātālaṃ kṛtavarmamahāhradam /
MBh, 7, 89, 14.2 jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam //
MBh, 7, 89, 21.1 bhṛtāśca bahavo yodhāḥ parīkṣyaiva mahārathāḥ /
MBh, 7, 89, 41.2 pāñcālāstaṃ maheṣvāsaṃ pratyayudhyan kathaṃ raṇe //
MBh, 7, 89, 42.2 bhāradvājastathā teṣu kṛtavairo mahārathaḥ //
MBh, 7, 90, 3.2 vāsudevastato yuddhaṃ kurūṇām akaronmahat //
MBh, 7, 90, 4.1 ātmāparādhāt sumahān prāptaste vipulaḥ kṣayaḥ /
MBh, 7, 90, 7.2 dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ //
MBh, 7, 90, 10.2 śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān //
MBh, 7, 90, 14.1 kṛtavarmā tato rājan sarvatastānmahārathān /
MBh, 7, 90, 15.1 athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ /
MBh, 7, 90, 19.1 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ /
MBh, 7, 90, 22.2 dyotayantī diśo rājanmaholkeva divaścyutā /
MBh, 7, 90, 23.1 tato 'nyad dhanur ādāya vegavat sumahāsvanam /
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 27.1 tribhistribhir maheṣvāso yatamānānmahārathān /
MBh, 7, 90, 28.1 śikhaṇḍinastataḥ kruddhaḥ kṣurapreṇa mahārathaḥ /
MBh, 7, 90, 30.1 bhrāmayitvā mahācarma cāmīkaravibhūṣitam /
MBh, 7, 90, 31.1 sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ /
MBh, 7, 90, 32.1 etasminn eva kāle tu tvaramāṇā mahārathāḥ /
MBh, 7, 90, 33.1 athānyad dhanur ādāya tyaktvā tacca mahad dhanuḥ /
MBh, 7, 90, 35.1 dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ /
MBh, 7, 90, 36.2 abhidudrāva vegena yājñaseniṃ mahāratham //
MBh, 7, 90, 40.1 tāpayantau śaraistīkṣṇair anyonyaṃ tau mahārathau /
MBh, 7, 90, 41.1 kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham /
MBh, 7, 90, 44.2 apovāha raṇād yantā tvaramāṇo mahāratham //
MBh, 7, 90, 46.1 tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ /
MBh, 7, 90, 47.2 kekayāṃśca mahāvīryān kṛtavarmā mahārathaḥ //
MBh, 7, 90, 47.2 kekayāṃśca mahāvīryān kṛtavarmā mahārathaḥ //
MBh, 7, 90, 50.1 te drāvyamāṇāḥ samare hārdikyena mahārathāḥ /
MBh, 7, 91, 3.1 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave /
MBh, 7, 91, 9.2 atītya sa mahārāja droṇānīkamahārṇavam //
MBh, 7, 91, 9.2 atītya sa mahārāja droṇānīkamahārṇavam //
MBh, 7, 91, 12.2 sumahat kuñjarānīkaṃ yasya rukmaratho mukham //
MBh, 7, 91, 13.3 rājaputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ //
MBh, 7, 91, 19.2 parvatān iva varṣeṇa tapānte jalado mahān //
MBh, 7, 91, 22.1 saṃbhinnavarmaghaṇṭāśca saṃnikṛttamahādhvajāḥ /
MBh, 7, 91, 24.1 tasmin drute gajānīke jalasaṃdho mahārathaḥ /
MBh, 7, 91, 27.2 aśobhata mahārāja savidyud iva toyadaḥ //
MBh, 7, 91, 29.2 akrudhyata raṇe rājañ jalasaṃdho mahābalaḥ //
MBh, 7, 91, 30.1 tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ /
MBh, 7, 91, 30.2 avidhyata śineḥ pautraṃ jalasaṃdho mahorasi //
MBh, 7, 91, 33.2 nākampata mahābāhustad adbhutam ivābhavat //
MBh, 7, 91, 35.1 etāvad uktvā śaineyo jalasaṃdhaṃ mahorasi /
MBh, 7, 91, 36.1 kṣurapreṇa ca pītena muṣṭideśe mahad dhanuḥ /
MBh, 7, 91, 38.1 sa nirbhidya bhujaṃ savyaṃ mādhavasya mahāraṇe /
MBh, 7, 91, 38.2 abhyagād dharaṇīṃ ghoraḥ śvasann iva mahoragaḥ //
MBh, 7, 91, 40.1 pragṛhya tu tataḥ khaḍgaṃ jalasaṃdho mahābalaḥ /
MBh, 7, 91, 40.2 ārṣabhaṃ carma ca mahacchatacandram alaṃkṛtam /
MBh, 7, 91, 49.2 ghoram ārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ //
MBh, 7, 91, 50.1 hāhākāro mahān āsīt tava sainyasya māriṣa /
MBh, 7, 91, 52.2 abhyayājjavanair aśvair yuyudhānaṃ mahāratham //
MBh, 7, 92, 1.3 tvaramāṇā mahārāja yuyudhānam ayodhayan //
MBh, 7, 92, 5.1 duryodhanaśca mahatā śaravarṣeṇa mādhavam /
MBh, 7, 92, 5.2 apīḍayad raṇe rājañ śūrāścānye mahārathāḥ //
MBh, 7, 92, 6.1 sarvataḥ pratividdhastu tava putrair mahārathaiḥ /
MBh, 7, 92, 9.1 tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ /
MBh, 7, 92, 9.2 abhyayāt sātyakistūrṇaṃ putraṃ tava mahāratham //
MBh, 7, 92, 11.2 adṛśyaṃ samare 'nyonyaṃ cakratustau mahārathau //
MBh, 7, 92, 18.1 pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ /
MBh, 7, 92, 19.1 sa chādyamāno bahubhistava putrair mahārathaiḥ /
MBh, 7, 92, 21.3 sārathiṃ pātayāmāsa kṣurapreṇa mahāyaśāḥ //
MBh, 7, 92, 22.1 etasminn antare caiva kururājaṃ mahāratham /
MBh, 7, 92, 25.1 taṃ tu śabdaṃ mahacchrutvā kṛtavarmā mahārathaḥ /
MBh, 7, 92, 25.1 taṃ tu śabdaṃ mahacchrutvā kṛtavarmā mahārathaḥ /
MBh, 7, 92, 27.2 yuyudhāno mahārāja yantāram idam abravīt //
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 92, 37.2 vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam //
MBh, 7, 92, 44.1 samāśvāsya ca hārdikyo gṛhya cānyanmahad dhanuḥ /
MBh, 7, 93, 1.3 bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat //
MBh, 7, 93, 4.2 vyarocata mahārāja triśṛṅga iva parvataḥ //
MBh, 7, 93, 9.1 samutpatanti valmīkād yathā kruddhā mahoragāḥ /
MBh, 7, 93, 13.1 lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ /
MBh, 7, 93, 15.1 sātyakistu tataḥ kruddho dhanustyaktvā mahārathaḥ /
MBh, 7, 93, 15.2 gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat //
MBh, 7, 93, 22.1 droṇo 'pi samare rājanmādhavasya mahad dhanuḥ /
MBh, 7, 93, 25.1 tataḥ śaraśatenaiva yuyudhāno mahārathaḥ /
MBh, 7, 93, 31.1 te sātyakim apāsyāśu rājan yudhi mahārathāḥ /
MBh, 7, 94, 3.1 tam evam uktvā śinipuṃgavastadā mahāmṛdhe so 'gryadhanurdharo 'rihā /
MBh, 7, 95, 2.2 khaḍgamatsyaṃ gadāgrāhaṃ śūrāyudhamahāsvanam //
MBh, 7, 95, 4.1 tīrṇāḥ sma dustaraṃ tāta droṇānīkamahārṇavam /
MBh, 7, 95, 14.2 idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya //
MBh, 7, 95, 16.2 tathāpi saṃbhramo na syāt tvām āśritya mahābhuja //
MBh, 7, 95, 19.3 keṣāṃ vaivasvato rājā smarate 'dya mahābhuja //
MBh, 7, 95, 28.2 dṛṣṭvā duryodhano rājā saṃtapsyati mahāmṛdhe //
MBh, 7, 95, 43.2 jitāḥ saṃkhye mahārāja yuyudhānena daṃśitāḥ //
MBh, 7, 95, 45.2 yavanānāṃ ca tat sainyaṃ śakānāṃ ca mahad balam //
MBh, 7, 96, 3.2 rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam //
MBh, 7, 96, 12.1 atha śabdo mahān āsīt tava sainyasya māriṣa /
MBh, 7, 96, 16.1 etad balārṇavaṃ tāta vārayiṣye mahāraṇe /
MBh, 7, 96, 17.1 paśya me sūta vikrāntam indrasyeva mahāmṛdhe /
MBh, 7, 96, 23.2 asaṃbhramaṃ mahārāja tāvakān avadhīd bahūn //
MBh, 7, 96, 24.1 āścaryaṃ tatra rājendra sumahad dṛṣṭavān aham /
MBh, 7, 96, 25.2 śaineyavelām āsādya sthitaḥ sainyamahārṇavaḥ //
MBh, 7, 96, 32.2 tān avidhyanmahārāja sarvān eva tribhistribhiḥ //
MBh, 7, 96, 39.1 tān sarvān sahitāñ śūrān yatamānānmahārathān /
MBh, 7, 97, 1.2 saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam /
MBh, 7, 97, 3.2 kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ //
MBh, 7, 97, 5.2 ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ //
MBh, 7, 97, 10.2 yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ //
MBh, 7, 97, 16.1 tato rathasahasreṇa mahārathaśatena ca /
MBh, 7, 97, 17.1 śaravarṣāṇi muñcanto vividhāni mahārathāḥ /
MBh, 7, 97, 18.2 duḥśāsano mahārāja sātyakiṃ paryavārayat //
MBh, 7, 97, 19.1 tatrādbhutam apaśyāma śaineyacaritaṃ mahat /
MBh, 7, 97, 24.3 supratīkakule jātā mahāpadmakule tathā //
MBh, 7, 97, 37.1 tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ /
MBh, 7, 97, 40.2 nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ //
MBh, 7, 97, 45.2 eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ //
MBh, 7, 98, 3.1 rājaputro bhavān atra rājabhrātā mahārathaḥ /
MBh, 7, 98, 4.1 svayaṃ vairaṃ mahat kṛtvā pāñcālaiḥ pāṇḍavaiḥ saha /
MBh, 7, 98, 18.1 yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm /
MBh, 7, 98, 18.1 yāvad bhīmo mahābāhur vigāhya mahatīṃ camūm /
MBh, 7, 98, 23.1 sainyena mahatā yukto mlecchānām anivartinām /
MBh, 7, 98, 26.1 tato droṇo mahārāja nāma viśrāvya saṃyuge /
MBh, 7, 98, 26.2 pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat //
MBh, 7, 98, 29.1 tatrādbhutaṃ mahārāja dṛṣṭavān asmi saṃyuge /
MBh, 7, 98, 32.2 mahājaladharān vyomni mātariśvā vivān iva //
MBh, 7, 98, 33.1 tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham /
MBh, 7, 98, 35.2 parvatāgrād iva mahāṃścampako vāyupīḍitaḥ //
MBh, 7, 98, 36.1 tasmin hate maheṣvāse rājaputre mahābale /
MBh, 7, 98, 36.1 tasmin hate maheṣvāse rājaputre mahābale /
MBh, 7, 98, 39.1 sa vadhyamāno bahudhā rājaputrair mahārathaiḥ /
MBh, 7, 98, 40.1 tathāparaiḥ suniśitair bhallaisteṣāṃ mahāyaśāḥ /
MBh, 7, 98, 43.1 pāñcālānnihatān dṛṣṭvā devakalpānmahārathān /
MBh, 7, 98, 46.1 tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ /
MBh, 7, 98, 47.1 sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ /
MBh, 7, 98, 49.1 avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ /
MBh, 7, 98, 50.1 pratyāśvastastato droṇo dhanur gṛhya mahābalaḥ /
MBh, 7, 98, 50.3 yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham //
MBh, 7, 98, 52.1 sa vadhyamāno bahubhiḥ sāyakaistair mahābalaḥ /
MBh, 7, 98, 53.1 āruhya svarathaṃ vīraḥ pragṛhya ca mahad dhanuḥ /
MBh, 7, 98, 53.2 vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 7, 98, 54.2 kṣatriyāśca mahārāja ye cānye tatra sainikāḥ //
MBh, 7, 99, 6.1 te tu taṃ rathavaṃśena mahatā paryavārayan /
MBh, 7, 99, 8.2 mahāmārutavegena rugṇā iva mahādrumāḥ //
MBh, 7, 99, 8.2 mahāmārutavegena rugṇā iva mahādrumāḥ //
MBh, 7, 99, 10.2 aśobhata mahārāja kiṃśukair iva puṣpitaiḥ //
MBh, 7, 99, 12.2 bhayāt patagarājasya gartānīva mahoragāḥ //
MBh, 7, 99, 15.2 rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ //
MBh, 7, 99, 16.1 sātyakiṃ tu mahārāja prahasann iva bhārata /
MBh, 7, 99, 22.2 sātvato 'pi mahārāja taṃ vivyādha stanāntare /
MBh, 7, 99, 22.3 tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ //
MBh, 7, 99, 23.1 tato 'sya vāhānniśitaiḥ śarair jaghne mahārathaḥ /
MBh, 7, 99, 26.2 na jaghāna mahābāhur bhīmasenavacaḥ smaran //
MBh, 7, 100, 1.2 kiṃ tasyāṃ mama senāyāṃ nāsan kecinmahārathāḥ /
MBh, 7, 100, 2.2 śakratulyabalo yuddhe mahendro dānaveṣviva //
MBh, 7, 100, 11.2 tatrāsīt sumahāñ śabdastumulo lomaharṣaṇaḥ //
MBh, 7, 100, 15.2 kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā //
MBh, 7, 100, 18.1 tathaiva tāvakā rājan prārthayanto mahad yaśaḥ /
MBh, 7, 100, 19.1 tasmiṃstu tumule yuddhe vartamāne mahābhaye /
MBh, 7, 100, 21.2 duryodhano mahārāja vyagāhata mahad balam //
MBh, 7, 100, 21.2 duryodhano mahārāja vyagāhata mahad balam //
MBh, 7, 100, 22.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 100, 24.1 ekasya ca bahūnāṃ ca saṃnipāto mahāhave /
MBh, 7, 100, 33.1 tasya tānnighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 100, 37.1 taṃ tathā vādinaṃ rājaṃstava putraṃ mahāratham /
MBh, 7, 100, 39.1 tatra rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 101, 1.2 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 7, 101, 3.1 tava priyahite yukto maheṣvāso mahābalaḥ /
MBh, 7, 101, 3.1 tava priyahite yukto maheṣvāso mahābalaḥ /
MBh, 7, 101, 5.1 tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ /
MBh, 7, 101, 6.2 mahāmegho yathā varṣaṃ vimuñcan gandhamādane //
MBh, 7, 101, 7.1 tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān /
MBh, 7, 101, 11.1 tato 'bhavanmahārāja tava sainyasya vismayaḥ /
MBh, 7, 101, 12.1 tato droṇo mahārāja kekayaṃ vai viśeṣayan /
MBh, 7, 101, 12.2 prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ //
MBh, 7, 101, 13.2 brāhmeṇaiva mahābāhur āhave samudīritam //
MBh, 7, 101, 17.1 so 'tividdho mahārāja droṇenāstravidā bhṛśam /
MBh, 7, 101, 17.2 krodhena mahatāviṣṭo vyāvṛtya nayane śubhe //
MBh, 7, 101, 20.1 vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham /
MBh, 7, 101, 21.1 sa gāḍhaviddhastenāśu mahārāja stanāntare /
MBh, 7, 101, 22.1 bṛhatkṣatre hate rājan kekayānāṃ mahārathe /
MBh, 7, 101, 28.1 athānyad dhanur ādāya śaiśupālir mahārathaḥ /
MBh, 7, 101, 29.1 tasya droṇo hayān hatvā sārathiṃ ca mahābalaḥ /
MBh, 7, 101, 34.1 tomaraṃ tu tribhir bāṇair droṇaśchittvā mahāmṛdhe /
MBh, 7, 101, 34.2 śaktiṃ cicheda sahasā kṛtahasto mahābalaḥ //
MBh, 7, 101, 37.2 tathā droṇo 'grasacchūro dhṛṣṭaketuṃ mahāmṛdhe //
MBh, 7, 101, 39.2 mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī //
MBh, 7, 101, 39.2 mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī //
MBh, 7, 101, 41.1 sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ /
MBh, 7, 101, 45.1 tato droṇo maheṣvāso nāma viśrāvya saṃyuge /
MBh, 7, 101, 47.1 te vadhyamānā droṇena śakreṇeva mahāsurāḥ /
MBh, 7, 101, 49.2 ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ //
MBh, 7, 101, 50.1 cedayaśca mahārāja sṛñjayāḥ somakāstathā /
MBh, 7, 101, 51.2 yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim /
MBh, 7, 101, 55.1 brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat /
MBh, 7, 101, 58.1 yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ /
MBh, 7, 101, 63.2 atha droṇaṃ samārohaccekitāno mahārathaḥ //
MBh, 7, 101, 67.2 pāñcālān pāṇḍavāṃścaiva mahad bhayam athāviśat //
MBh, 7, 101, 70.1 atha droṇaṃ mahārāja vicarantam abhītavat /
MBh, 7, 101, 71.1 tato 'bravīnmahārāja drupado buddhimānnṛpa /
MBh, 7, 101, 74.1 evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ /
MBh, 7, 102, 8.1 lokopakrośabhīrutvād dharmarājo mahāyaśāḥ /
MBh, 7, 102, 8.2 acintayanmahābāhuḥ śaineyasya rathaṃ prati //
MBh, 7, 102, 16.2 sa tu mitroparodhena gauravācca mahābalaḥ /
MBh, 7, 102, 18.3 gamanaṃ rocate mahyaṃ yatra yātau mahārathau //
MBh, 7, 102, 35.2 śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ //
MBh, 7, 102, 36.1 vyūḍhorasko mahāskandho mattadviradavikramaḥ /
MBh, 7, 102, 37.2 arjunārthaṃ mahābāho sātvatasya ca kāraṇāt //
MBh, 7, 102, 39.1 taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham /
MBh, 7, 102, 39.2 sa taṃ mahārathaṃ paścād anuyātastavānujam /
MBh, 7, 102, 39.3 tam apaśyanmahābāhum ahaṃ vindāmi kaśmalam //
MBh, 7, 102, 41.2 sātyakiśca mahāvīryaḥ kartavyaṃ yadi manyase /
MBh, 7, 102, 45.4 dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ //
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 102, 46.1 viditaṃ te mahābāho yathā droṇo mahārathaḥ /
MBh, 7, 102, 50.1 tam abravīnmahārāja dhṛṣṭadyumno vṛkodaram /
MBh, 7, 102, 50.2 īpsitena mahābāho gaccha pārthāvicārayan //
MBh, 7, 102, 54.1 bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī /
MBh, 7, 102, 55.1 tasya kārṣṇāyasaṃ varma hemacitraṃ maharddhimat /
MBh, 7, 102, 58.1 taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat /
MBh, 7, 102, 58.2 punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata //
MBh, 7, 102, 60.1 nūnaṃ vyasanam āpanne sumahat savyasācini /
MBh, 7, 102, 61.1 nūnam āryā mahat kuntī pāpam adya nidarśanam /
MBh, 7, 102, 67.1 taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ sahasomakāḥ /
MBh, 7, 102, 68.1 taṃ sasenā mahārāja sodaryāḥ paryavārayan /
MBh, 7, 102, 73.1 te mahāstrāṇi divyāni tatra vīrā adarśayan /
MBh, 7, 102, 80.2 mām anirjitya samare śatrumadhye mahābala //
MBh, 7, 102, 90.1 tataḥ kruddho mahārāja bhīmasenaḥ parākramī /
MBh, 7, 102, 91.1 te vadhyamānāḥ samare tava putrā mahārathāḥ /
MBh, 7, 102, 93.1 āpatantīṃ mahāśaktiṃ tava putrapracoditām /
MBh, 7, 102, 97.1 vadhyamānā mahārāja putrāstava balīyasā /
MBh, 7, 102, 102.1 anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam /
MBh, 7, 102, 103.1 vadhyamānā mahārāja bhīmasenena tāvakāḥ /
MBh, 7, 102, 104.1 tāṃstu nirjitya samare bhīmaseno mahābalaḥ /
MBh, 7, 102, 105.1 talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ /
MBh, 7, 102, 105.1 talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ /
MBh, 7, 103, 5.2 ghoṣeṇa mahatā rājan pūrayitveva medinīm /
MBh, 7, 103, 6.1 tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejo'bhisaṃvṛtām /
MBh, 7, 103, 9.2 bhāradvājo mahārāja bhīmasenaṃ samabhyayāt //
MBh, 7, 103, 11.1 tad yuddham āsīt sumahad ghoraṃ devāsuropamam /
MBh, 7, 103, 11.2 droṇasya ca mahārāja bhīmasya ca mahātmanaḥ //
MBh, 7, 103, 15.2 īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ //
MBh, 7, 103, 18.1 tataḥ svaratham āsthāya bhīmaseno mahābalaḥ /
MBh, 7, 103, 24.1 bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam /
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 103, 26.2 taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ //
MBh, 7, 103, 27.1 tataḥ pārtho mahānādaṃ muñcan vai mādhavaśca ha /
MBh, 7, 103, 27.2 abhyayātāṃ mahārāja nardantau govṛṣāviva //
MBh, 7, 103, 29.2 aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 103, 30.1 viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat /
MBh, 7, 103, 31.2 smitaṃ kṛtvā mahābāhur dharmaputro yudhiṣṭhiraḥ //
MBh, 7, 103, 39.1 kālakeyasahasrāṇi caturdaśa mahāraṇe /
MBh, 7, 104, 1.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam /
MBh, 7, 104, 3.1 gadām udyacchamānasya kālasyeva mahāmṛdhe /
MBh, 7, 104, 9.2 tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham /
MBh, 7, 104, 14.2 vāhanāni mahārāja babhūvur vimanāṃsi ca //
MBh, 7, 104, 17.2 sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ //
MBh, 7, 104, 18.1 tasya karṇo maheṣvāsaḥ sāyakāṃścaturo 'kṣipat /
MBh, 7, 104, 20.1 cicheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ /
MBh, 7, 104, 21.2 vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ //
MBh, 7, 104, 27.2 vāhāṃśca caturaḥ saṃkhye vyasūṃścakre mahārathaḥ //
MBh, 7, 104, 28.2 syandanaṃ vṛṣasenasya samārohanmahārathaḥ //
MBh, 7, 104, 29.2 nanāda sumahānādaṃ parjanyaninadopamam //
MBh, 7, 104, 32.2 aśrūyata mahārāja sarvasainyeṣu bhārata //
MBh, 7, 105, 4.1 vijitya sarvasainyāni sumahānti mahārathāḥ /
MBh, 7, 105, 4.1 vijitya sarvasainyāni sumahānti mahārathāḥ /
MBh, 7, 105, 5.1 yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ /
MBh, 7, 105, 11.2 cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu /
MBh, 7, 105, 11.3 trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 105, 18.2 saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha //
MBh, 7, 105, 19.1 atra sarve mahārāja tyaktvā jīvitam ātmanaḥ /
MBh, 7, 105, 24.1 tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā /
MBh, 7, 105, 26.2 mahārathasamākhyātau kṣatriyapravarau yudhi //
MBh, 7, 105, 32.1 hatāśvasūtāt sa rathād avaplutya mahārathaḥ /
MBh, 7, 105, 36.1 pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau /
MBh, 7, 106, 1.2 yau tau karṇaśca bhīmaśca samprayuddhau mahābalau /
MBh, 7, 106, 2.2 kathaṃ bhūyastu rādheyo bhīmam āgānmahārathaḥ //
MBh, 7, 106, 3.2 mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham //
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 106, 12.1 yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ /
MBh, 7, 106, 18.2 abhyavarṣanmahārāja megho vṛṣṭyeva parvatam //
MBh, 7, 106, 21.1 avakragāmibhir bāṇair abhyavarṣanmahāyasaiḥ /
MBh, 7, 106, 22.2 taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ //
MBh, 7, 106, 24.2 sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ //
MBh, 7, 106, 25.1 sa yathāvanmahārāja vidyayā vai supūjitaḥ /
MBh, 7, 106, 25.2 ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe //
MBh, 7, 106, 28.2 vivyādha balavān kruddhastottrair iva mahādvipam //
MBh, 7, 106, 32.2 prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ //
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 7, 106, 35.2 bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe //
MBh, 7, 106, 37.2 bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam //
MBh, 7, 106, 41.1 hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ /
MBh, 7, 106, 44.2 karṇo vaikartano yuddhe bhīmasenaṃ mahāratham //
MBh, 7, 106, 48.1 tat tu bhīmo mahārāja karṇasya caritaṃ raṇe /
MBh, 7, 106, 48.2 nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī //
MBh, 7, 106, 50.2 marmasvamaravikrāntaḥ sūtaputraṃ mahāraṇe //
MBh, 7, 106, 54.1 sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ /
MBh, 7, 107, 4.1 cāpaśabdaṃ mahat kṛtvā talaśabdaṃ ca bhairavam /
MBh, 7, 107, 5.1 punar eva tato rājanmahān āsīt sudāruṇaḥ /
MBh, 7, 107, 6.1 saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau /
MBh, 7, 107, 7.1 krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau /
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 107, 20.1 mahāratho mahābāhur mahāvegair mahābalaḥ /
MBh, 7, 107, 20.1 mahāratho mahābāhur mahāvegair mahābalaḥ /
MBh, 7, 107, 20.1 mahāratho mahābāhur mahāvegair mahābalaḥ /
MBh, 7, 107, 20.1 mahāratho mahābāhur mahāvegair mahābalaḥ /
MBh, 7, 107, 27.2 sitāsitā mahārāja yathā vyomni balāhakāḥ //
MBh, 7, 107, 28.2 saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ //
MBh, 7, 107, 30.1 samājam iva taccitraṃ prekṣamāṇā mahārathāḥ /
MBh, 7, 107, 31.1 tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ /
MBh, 7, 107, 33.1 tāvanyonyaṃ jighāṃsantau śaraistīkṣṇair mahārathau /
MBh, 7, 107, 38.2 kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ //
MBh, 7, 107, 38.2 kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ //
MBh, 7, 108, 7.2 na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya //
MBh, 7, 108, 14.2 hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam //
MBh, 7, 108, 18.1 mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ /
MBh, 7, 108, 21.1 pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām /
MBh, 7, 108, 21.2 samutkṣipya ca rādheyaḥ saṃdhāya ca mahābalaḥ /
MBh, 7, 108, 22.2 nanāda sumahānādaṃ balavān sūtanandanaḥ /
MBh, 7, 108, 26.2 vikṛṣya ca mahātejā vyasṛjat sāyakānnava //
MBh, 7, 108, 27.2 vasuṣeṇena nirmuktānnava rājanmahāśarān /
MBh, 7, 108, 27.3 chittvā bhīmo mahārāja nādaṃ siṃha ivānadat //
MBh, 7, 108, 29.2 anyonyam abhivīkṣantau goṣṭheṣviva maharṣabhau //
MBh, 7, 108, 30.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 108, 31.1 nirdahantau mahārāja śaravṛṣṭyā parasparam /
MBh, 7, 109, 2.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 109, 6.2 tottrair iva mahānāgaṃ kaśābhir iva vājinam //
MBh, 7, 109, 7.1 so 'tividdho mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 109, 8.1 tataḥ śaraṃ mahārāja sarvakāyāvadāraṇam /
MBh, 7, 109, 12.1 tato bhīmo mahābāhuḥ kṣurābhyāṃ bharatarṣabha /
MBh, 7, 109, 16.2 taṃ rathena naraśreṣṭhaṃ saṃpādaya mahāratham //
MBh, 7, 109, 19.1 tataḥ karṇaṃ mahārāja vārayitvā śilīmukhaiḥ /
MBh, 7, 109, 20.1 tasmin kṣaṇe mahārāja navabhir nataparvabhiḥ /
MBh, 7, 109, 25.1 te tasya kavacaṃ bhittvā svarṇapuṅkhā mahaujasaḥ /
MBh, 7, 109, 25.2 hemacitrā mahārāja dyotayanto diśo daśa //
MBh, 7, 109, 27.2 ardhapraviṣṭāḥ saṃrabdhā bilānīva mahoragāḥ //
MBh, 7, 109, 33.1 sa vihvalo mahārāja karṇo bhīmabalārditaḥ /
MBh, 7, 109, 33.2 prādravajjavanair aśvai raṇaṃ hitvā mahāyaśāḥ //
MBh, 7, 110, 8.1 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam /
MBh, 7, 110, 10.1 karṇastveko mahābāhuḥ svabāhubalam āśritaḥ /
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 110, 20.2 ātmāparādhāt sumahannūnaṃ tapyati putrakaḥ //
MBh, 7, 110, 25.1 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ /
MBh, 7, 110, 26.1 svayaṃ pītvā mahārāja kālakūṭaṃ sudurjaram /
MBh, 7, 110, 28.2 nāmṛṣyanta maheṣvāsāḥ sodaryāḥ pañca māriṣa //
MBh, 7, 110, 30.1 te samantānmahābāhuṃ parivārya vṛkodaram /
MBh, 7, 110, 32.2 abhyavartata rādheyo bhīmasenaṃ mahābalam //
MBh, 7, 110, 36.2 citrapuṣpadharā bhagnā vāteneva mahādrumāḥ //
MBh, 7, 110, 38.2 sūtaputro mahārāja bhīmasenam avaikṣata //
MBh, 7, 110, 39.2 visphārya sumahaccāpaṃ muhuḥ karṇam avaikṣata //
MBh, 7, 111, 1.3 krodhena mahatāviṣṭo nirviṇṇo 'bhūt sa jīvitāt //
MBh, 7, 111, 7.2 prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ //
MBh, 7, 111, 8.2 tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam //
MBh, 7, 111, 8.2 tat papāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam //
MBh, 7, 111, 9.1 avārohad rathāt tasmād atha karṇo mahārathaḥ /
MBh, 7, 111, 12.1 tān iṣūn iṣubhiḥ karṇo vārayitvā mahāmṛdhe /
MBh, 7, 111, 14.1 tato bhīmo mahārāja navabhir nataparvaṇām /
MBh, 7, 111, 19.1 āgacchatastān sahasā bhīmo rājanmahārathaḥ /
MBh, 7, 111, 20.1 dṛṣṭvā vinihatān putrāṃstava rājanmahārathān /
MBh, 7, 111, 22.2 vyabhrājetāṃ mahārāja puṣpitāviva kiṃśukau //
MBh, 7, 111, 24.1 raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau /
MBh, 7, 111, 29.1 tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu /
MBh, 7, 111, 31.1 sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān /
MBh, 7, 111, 31.2 bhīmamegho mahārāja karṇaparvatam abhyayāt //
MBh, 7, 111, 35.2 putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha //
MBh, 7, 112, 4.1 sa tāmranayanaḥ krodhācchvasann iva mahoragaḥ /
MBh, 7, 112, 9.1 khaṃ pūrayanmahāvegān khagamān khagavāsasaḥ /
MBh, 7, 112, 11.2 mahataśca śaraughāṃstānnaivāvyathata vīryavān //
MBh, 7, 112, 16.1 kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ /
MBh, 7, 112, 19.2 te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe //
MBh, 7, 112, 22.1 te 'pīḍayan bhīmasenaṃ kruddhāḥ sapta mahārathāḥ /
MBh, 7, 112, 25.2 bhīmaseno mahārāja pūrvavairam anusmaran //
MBh, 7, 112, 27.2 vyarājanta mahārāja suparṇā iva khecarāḥ //
MBh, 7, 112, 29.2 girisānuruhā bhagnā dvipeneva mahādrumāḥ //
MBh, 7, 112, 31.1 tānnihatya mahābāhū rādheyasyaiva paśyataḥ /
MBh, 7, 112, 32.2 ācakhyāviva tad yuddhaṃ vijayaṃ cātmano mahat //
MBh, 7, 112, 33.1 taṃ śrutvā sumahānādaṃ bhīmasenasya dhanvinaḥ /
MBh, 7, 112, 34.1 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ /
MBh, 7, 112, 34.1 tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ /
MBh, 7, 112, 35.2 harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare //
MBh, 7, 112, 36.1 ekatriṃśanmahārāja putrāṃstava mahārathān /
MBh, 7, 112, 36.1 ekatriṃśanmahārāja putrāṃstava mahārathān /
MBh, 7, 112, 44.1 pravarān ātmajānāṃ te sutāṃścānyānmahārathān /
MBh, 7, 112, 44.3 putrāṃstava mahābāho tvarayā tāñ jaghāna ha //
MBh, 7, 113, 1.2 mahān apanayaḥ sūta mamaivātra viśeṣataḥ /
MBh, 7, 113, 4.2 karṇabhīmau mahārāja parākrāntau mahāhave /
MBh, 7, 113, 4.2 karṇabhīmau mahārāja parākrāntau mahāhave /
MBh, 7, 113, 7.1 tayoḥ śarair mahārāja saṃpatadbhiḥ samantataḥ /
MBh, 7, 113, 11.2 protsāritaṃ mahāvegaiḥ karṇapāṇḍavayoḥ śaraiḥ //
MBh, 7, 113, 15.1 tataḥ prāvartata nadī ghorarūpā mahāhave /
MBh, 7, 113, 26.2 tathābhūtaṃ mahat sainyam āsīd bhārata saṃyuge /
MBh, 7, 114, 1.2 tataḥ karṇo mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 114, 2.1 vadhyamāno mahārāja sūtaputreṇa pāṇḍavaḥ /
MBh, 7, 114, 4.1 sa kuṇḍalaṃ mahat karṇāt karṇasyāpātayad bhuvi /
MBh, 7, 114, 4.2 tapanīyaṃ mahārāja dīptaṃ jyotir ivāmbarāt //
MBh, 7, 114, 5.2 ājaghāna bhṛśaṃ bhīmaḥ smayann iva mahābalaḥ //
MBh, 7, 114, 6.2 raṇe praiṣīnmahāvegān yamadaṇḍopamāṃstathā //
MBh, 7, 114, 9.2 vegaṃ cakre mahāvego bhīmasenavadhaṃ prati //
MBh, 7, 114, 12.1 tataḥ karṇo mahārāja pāṇḍavaṃ niśitaiḥ śaraiḥ /
MBh, 7, 114, 15.1 tato bhīmo mahābāhū rādheyasya mahātmanaḥ /
MBh, 7, 114, 16.1 tad apāsya dhanuśchinnaṃ sūtaputro mahāmanāḥ /
MBh, 7, 114, 19.1 sa visphārya mahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 7, 114, 23.2 karṇasyāsīnmahārāja savyadakṣiṇam asyataḥ //
MBh, 7, 114, 24.2 prācchādayanmahārāja diśaḥ sūryasya ca prabhām //
MBh, 7, 114, 27.2 mahāvegān pradīptāgrānmumocādhirathiḥ śarān //
MBh, 7, 114, 34.1 rukmapṛṣṭhaṃ mahaccāpaṃ bhīmasyāsīd viśāṃ pate /
MBh, 7, 114, 47.1 sa vidhanvā mahārāja rathaśaktiṃ parāmṛśat /
MBh, 7, 114, 48.2 āpatantīṃ maholkābhāṃ cicheda daśabhiḥ śaraiḥ //
MBh, 7, 114, 51.1 sa vicarmā mahārāja virathaḥ krodhamūrchitaḥ /
MBh, 7, 114, 60.1 tau sametau mahāraṅge spardhamānau mahābalau /
MBh, 7, 114, 60.1 tau sametau mahāraṅge spardhamānau mahābalau /
MBh, 7, 114, 84.2 karṇo bhīmād apāyāsīd rathena mahatā drutam //
MBh, 7, 114, 88.2 dhanaṃjayabhayāt karṇam ujjihīrṣur mahārathaḥ //
MBh, 7, 114, 89.2 śilīmukhair mahārāja mā gāstiṣṭheti cābravīt //
MBh, 7, 115, 5.1 apriyaṃ sumahat kṛtvā sindhurājaḥ kirīṭinaḥ /
MBh, 7, 115, 7.1 yacca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt /
MBh, 7, 116, 1.2 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati /
MBh, 7, 116, 2.1 trigartānāṃ maheṣvāsāḥ suvarṇavikṛtadhvajāḥ /
MBh, 7, 116, 4.1 ajayad rājaputrāṃstān yatamānānmahāraṇe /
MBh, 7, 116, 11.2 atha pārthaṃ mahābāhur dhanaṃjayam upāsadat //
MBh, 7, 116, 18.1 kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ /
MBh, 7, 116, 19.1 bahūn ekarathenājau yodhayitvā mahārathān /
MBh, 7, 116, 26.2 na me priyaṃ mahābāho yanmām abhyeti sātyakiḥ //
MBh, 7, 116, 28.1 etena hi mahābāho rakṣitavyaḥ sa pārthivaḥ /
MBh, 7, 116, 31.2 śrāntaścaiṣa mahābāhur alpaprāṇaśca sāṃpratam //
MBh, 7, 116, 33.3 goṣpadaṃ prāpya sīdeta mahaujāḥ śinipuṃgavaḥ //
MBh, 7, 117, 2.1 tam abravīnmahābāhuḥ kauravyaḥ śinipuṃgavam /
MBh, 7, 117, 9.1 adya yuddhaṃ mahāghoraṃ tava dāsyāmi sātvata /
MBh, 7, 117, 26.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 117, 32.2 virathāvasiyuddhāya sameyātāṃ mahāraṇe //
MBh, 7, 117, 40.2 bhīmo 'bhavanmahāśabdo vajraparvatayor iva //
MBh, 7, 117, 41.1 dvipāviva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau /
MBh, 7, 117, 43.2 yodhitaśca mahāvīryaiḥ sarvair bhārata bhārataiḥ //
MBh, 7, 117, 47.1 atha kṛṣṇo mahābāhur arjunaṃ pratyabhāṣata /
MBh, 7, 117, 50.3 mahādvipeneva vane mattena hariyūthapam //
MBh, 7, 117, 51.1 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha /
MBh, 7, 117, 51.2 yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi //
MBh, 7, 117, 55.2 tava śiṣyaṃ mahābāho dhanuṣy anavaraṃ tvayā //
MBh, 7, 117, 57.1 evam ukto mahābāhur vāsudevena pāṇḍavaḥ /
MBh, 7, 117, 59.2 mahādvipam ivāraṇye mṛgendra iva karṣati //
MBh, 7, 117, 60.2 vāsudevaṃ mahābāhur arjunaḥ pratyabhāṣata //
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 118, 16.1 evam uktvā mahābāhur yūpaketur mahāyaśāḥ /
MBh, 7, 118, 18.2 dhyāyanmahopaniṣadaṃ yogayukto 'bhavanmuniḥ //
MBh, 7, 118, 23.1 mama sarve 'pi rājāno jānantyetanmahāvratam /
MBh, 7, 118, 28.1 etat pārthasya tu vacastataḥ śrutvā mahādyutiḥ /
MBh, 7, 118, 28.2 yūpaketur mahārāja tūṣṇīm āsīd avāṅmukhaḥ //
MBh, 7, 118, 49.2 evam ukte mahārāja sarve kauravapāṇḍavāḥ /
MBh, 7, 118, 50.1 mantrair hi pūtasya mahādhvareṣu yaśasvino bhūrisahasradasya /
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 119, 4.2 budhasyāsīnmahendrābhaḥ putra ekaḥ purūravāḥ //
MBh, 7, 119, 7.2 śūrasya śaurir nṛvaro vasudevo mahāyaśāḥ //
MBh, 7, 119, 11.2 nāmṛṣyata mahātejāḥ somadattaḥ śiner nṛpa //
MBh, 7, 119, 28.2 kururāja naraśreṣṭha tava hyapanayo mahān //
MBh, 7, 120, 2.3 vāsudevaṃ mahābāhur arjunaḥ samacūcudat //
MBh, 7, 120, 3.2 astam eti mahābāho tvaramāṇo divākaraḥ //
MBh, 7, 120, 4.1 etaddhi puruṣavyāghra mahad abhyudyataṃ mayā /
MBh, 7, 120, 4.2 kāryaṃ saṃrakṣyate caiṣa kurusenāmahārathaiḥ //
MBh, 7, 120, 6.1 tataḥ kṛṣṇo mahābāhū rajatapratimān hayān /
MBh, 7, 120, 7.2 tvaramāṇā mahārāja senāmukhyāḥ samāvrajan //
MBh, 7, 120, 22.1 sa tvaṃ karṇa mayā sārdhaṃ śūraiścānyair mahārathaiḥ /
MBh, 7, 120, 33.1 śirāṃsi ca mahābāhuścicheda niśitaiḥ śaraiḥ /
MBh, 7, 120, 39.2 nāmṛṣyanta maheṣvāsāḥ phalgunaṃ puruṣarṣabhāḥ //
MBh, 7, 120, 48.1 athainaṃ kauravaśreṣṭhāḥ sarva eva mahārathāḥ /
MBh, 7, 120, 48.2 mahatā rathavaṃśena sarvataḥ paryavārayan //
MBh, 7, 120, 54.2 sūryāstamayam icchantastvaramāṇā mahārathāḥ //
MBh, 7, 120, 56.1 te mahāstrāṇi divyāni tatra rājan vyadarśayan /
MBh, 7, 120, 59.2 sūtaputraṃ mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 7, 120, 61.1 tān karṇaḥ prativivyādha ṣaṣṭyā ṣaṣṭyā mahārathaḥ /
MBh, 7, 120, 63.1 phalgunastu mahābāhuḥ karṇaṃ vaikartanaṃ raṇe /
MBh, 7, 120, 69.1 tau vṛṣāviva nardantau narasiṃhau mahārathau /
MBh, 7, 120, 72.2 ayudhyetāṃ mahārāja parasparavadhaiṣiṇau //
MBh, 7, 120, 77.2 aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat //
MBh, 7, 120, 79.2 pṛthak pṛthaṅ mahārāja kṛṣṇapārthāvavidhyatām //
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 120, 87.1 kirīṭamālī mahatā mahāyaśāḥ śarāsanenāsya śarān anīkajit /
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 121, 8.1 ādadānaṃ maheṣvāsaṃ saṃdadhānaṃ ca pāṇḍavam /
MBh, 7, 121, 14.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇaḥ śarāhataḥ /
MBh, 7, 121, 17.2 sa kāleneha mahatā saindhavaṃ prāptavān sutam //
MBh, 7, 121, 22.1 saṃgrāme yudhyamānasya vahato mahatīṃ dhuram /
MBh, 7, 121, 25.1 tasmājjayadrathasya tvaṃ śiraśchittvā mahāmṛdhe /
MBh, 7, 121, 40.2 vāsudevaśca bībhatsuṃ praśaśaṃsa mahāratham //
MBh, 7, 121, 42.2 siṃhanādena mahatā pūrayāmāsa rodasī //
MBh, 7, 121, 43.1 taṃ śrutvā tu mahānādaṃ dharmaputro yudhiṣṭhiraḥ /
MBh, 7, 121, 46.2 saindhave nihate rājann ayudhyanta mahārathāḥ //
MBh, 7, 121, 48.2 ayodhayanmahārāja hatvā saindhavakaṃ nṛpam //
MBh, 7, 122, 3.1 mahatā śaravarṣeṇa pāṇḍavaṃ samavākirat /
MBh, 7, 122, 5.1 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ /
MBh, 7, 122, 5.1 sa tathā śaravarṣābhyāṃ sumahadbhyāṃ mahābhujaḥ /
MBh, 7, 122, 11.1 tasmin sanne mahārāja kṛpe śāradvate yudhi /
MBh, 7, 122, 12.2 ratha eva maheṣvāsaḥ kṛpaṇaṃ paryadevayat //
MBh, 7, 122, 13.1 paśyann idaṃ mahāprājñaḥ kṣattā rājānam uktavān /
MBh, 7, 122, 14.2 asmāddhi kurumukhyānāṃ mahad utpatsyate bhayam //
MBh, 7, 122, 19.1 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ /
MBh, 7, 122, 28.1 upāyāntaṃ tu rādheyaṃ dṛṣṭvā pārtho mahārathaḥ /
MBh, 7, 122, 31.1 evam ukto mahābāhuḥ keśavaḥ savyasācinā /
MBh, 7, 122, 31.2 pratyuvāca mahātejāḥ kālayuktam idaṃ vacaḥ //
MBh, 7, 122, 32.1 alam eṣa mahābāhuḥ karṇāyaiko hi pāṇḍava /
MBh, 7, 122, 33.2 prajvalantī maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 122, 37.2 hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe /
MBh, 7, 122, 39.3 ratho me yujyatāṃ kālyam iti rājanmahābalaḥ //
MBh, 7, 122, 42.2 dadhmau śaṅkhaṃ mahāvegam ārṣabheṇātha mādhavaḥ //
MBh, 7, 122, 45.2 hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ //
MBh, 7, 122, 48.1 rādheyo 'pi mahārāja śaravarṣaṃ samutsṛjan /
MBh, 7, 122, 50.2 tayor dṛṣṭvā mahārāja karma saṃmūḍhacetanam //
MBh, 7, 122, 55.1 anyonyaṃ tau mahārāja śaravarṣair avarṣatām /
MBh, 7, 122, 56.2 karṇaḥ śokasamāviṣṭo mahoraga iva śvasan //
MBh, 7, 122, 58.2 mahatā śaravarṣeṇa gajaḥ pratigajaṃ yathā //
MBh, 7, 122, 72.1 drauṇiśca kṛtavarmā ca tathaivānye mahārathāḥ /
MBh, 7, 122, 83.1 karṇasyāpi mahārāja śaṅkhagokṣīrapāṇḍuraiḥ /
MBh, 7, 123, 5.1 etad vrataṃ mahābāho tvayā saha kṛtaṃ mayā /
MBh, 7, 123, 15.2 kuru tvaṃ sarvakṛtyāni mahat te bhayam āgatam //
MBh, 7, 123, 18.2 mahān sutumulaḥ śabdo babhūva rathināṃ tadā //
MBh, 7, 123, 19.1 tasminn ākulasaṃgrāme vartamāne mahābhaye /
MBh, 7, 123, 21.1 diṣṭyā sampāditā jiṣṇo pratijñā mahatī tvayā /
MBh, 7, 123, 24.1 mahāprabhāvā bahavastvayā tulyādhikāpi vā /
MBh, 7, 123, 30.2 darśayāmāsa pārthāya krūram āyodhanaṃ mahat //
MBh, 7, 123, 31.2 prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ /
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 124, 4.1 kṛṣṇa diṣṭyā mama prītir mahatī pratipāditā /
MBh, 7, 124, 20.2 udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe //
MBh, 7, 124, 27.1 tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 7, 124, 27.1 tato bhīmo mahābāhuḥ sātyakiśca mahārathaḥ /
MBh, 7, 124, 27.3 sthitāvāstāṃ maheṣvāsau pāñcālyaiḥ parivāritau //
MBh, 7, 124, 30.2 diṣṭyā droṇo jitaḥ saṃkhye hārdikyaśca mahābalaḥ //
MBh, 7, 125, 3.1 nirjitya hi raṇe pārthaḥ sarvānmama mahārathān /
MBh, 7, 125, 4.1 sarvathā hatam evaitat kauravāṇāṃ mahad balam /
MBh, 7, 125, 9.1 tatastat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat /
MBh, 7, 125, 20.1 jalasaṃdhaṃ maheṣvāsaṃ paśya sātyakinā hatam /
MBh, 7, 125, 20.2 madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham //
MBh, 7, 125, 26.2 śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja //
MBh, 7, 126, 3.2 niṣṭānako mahān āsīt sainyānāṃ tava bhārata /
MBh, 7, 126, 13.1 tad idaṃ vartate ghoram āgataṃ vaiśasaṃ mahat /
MBh, 7, 126, 28.1 madhye mahārathānāṃ ca yatrāhanyata saindhavaḥ /
MBh, 7, 126, 37.2 raṇāya mahate rājaṃstvayā vākśalyapīḍitaḥ //
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 7, 128, 4.2 prāvartata mahad yuddhaṃ nighnatām itaretaram //
MBh, 7, 128, 5.1 vāraṇāśca mahārāja samāsādya parasparam /
MBh, 7, 128, 6.2 bibhidustumule yuddhe prārthayanto mahad yaśaḥ //
MBh, 7, 128, 7.1 pattayaśca mahābāho śataśaḥ śastrapāṇayaḥ /
MBh, 7, 128, 11.2 duryodhano mahārāja vyavagāhata tad balam //
MBh, 7, 128, 14.2 abhavat sarvasainyānām abhāvakaraṇo mahān //
MBh, 7, 128, 26.1 tasya tānnighnataḥ śatrūn rukmapṛṣṭhaṃ mahad dhanuḥ /
MBh, 7, 128, 30.1 tataḥ pāñcālasainyānāṃ bhṛśam āsīd ravo mahān /
MBh, 7, 128, 34.1 tato rājanmahān āsīt saṃgrāmo bhūrivardhanaḥ /
MBh, 7, 129, 2.2 kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan //
MBh, 7, 129, 5.3 sātyakiśca maheṣvāso droṇam evābhyadhāvatām //
MBh, 7, 129, 9.1 draupadeyā maheṣvāsā rākṣasaśca ghaṭotkacaḥ /
MBh, 7, 129, 9.2 sasenāste 'bhyavartanta droṇam eva mahādyutim //
MBh, 7, 129, 11.1 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 129, 16.1 tataḥ sainyeṣu rājendra śabdaḥ samabhavanmahān /
MBh, 7, 129, 16.2 bherīśabdena mahatā mṛdaṅgānāṃ svanena ca //
MBh, 7, 129, 18.2 droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ //
MBh, 7, 129, 26.1 tato 'bhavanmahāśabdastumulo lomaharṣaṇaḥ /
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 129, 27.1 sā niśīthe mahārāja senādṛśyata bhāratī /
MBh, 7, 129, 33.1 tasmin rātrimukhe ghore mahāśabdaninādite /
MBh, 7, 130, 3.2 yad abhyagānmahātejāḥ pāñcālān aparājitaḥ //
MBh, 7, 130, 7.1 praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ /
MBh, 7, 130, 8.1 sarveṣu sainyeṣu ca saṃgateṣu rātrau sameteṣu mahāratheṣu /
MBh, 7, 130, 13.1 tasya pramukhato rājan ye 'vartanta mahārathāḥ /
MBh, 7, 130, 14.1 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham /
MBh, 7, 130, 15.1 tam āpatantaṃ samprekṣya pāṇḍavānāṃ mahāratham /
MBh, 7, 130, 22.1 taṃ karṇo bhrātaraścāsya nāmṛṣyanta mahārathāḥ /
MBh, 7, 130, 24.1 taṃ nihatya mahārāja bhīmaseno mahābalaḥ /
MBh, 7, 130, 24.1 taṃ nihatya mahārāja bhīmaseno mahābalaḥ /
MBh, 7, 130, 28.2 mahatā śaravarṣeṇa chādayanto vṛkodaram //
MBh, 7, 130, 37.2 mahābalaḥ kamalavibuddhalocano yudhiṣṭhiraṃ nṛpatim apūjayad balī //
MBh, 7, 130, 40.1 tato 'bhavat timiraghanair ivāvṛtaṃ mahābhaye bhayadam atīva dāruṇam /
MBh, 7, 131, 4.1 dvāveva kila vṛṣṇīnāṃ tatra khyātau mahārathau /
MBh, 7, 131, 4.2 pradyumnaśca mahābāhustvaṃ caiva yudhi sātvata //
MBh, 7, 131, 8.1 evam uktvā susaṃkruddhaḥ somadatto mahābalaḥ /
MBh, 7, 131, 9.1 tataḥ kamalapattrākṣaḥ siṃhadaṃṣṭro mahābalaḥ /
MBh, 7, 131, 10.1 hato bhūriśravā vīrastava putro mahārathaḥ /
MBh, 7, 131, 17.3 syālastava mahābāhur vajrasaṃhanano yuvā //
MBh, 7, 131, 18.2 somadattaṃ maheṣvāsaṃ samantāt paryarakṣata //
MBh, 7, 131, 19.3 dhṛṣṭadyumno 'bhyayāt kruddhaḥ pragṛhya mahatīṃ camūm //
MBh, 7, 131, 23.2 apovāha raṇād vīraṃ somadattaṃ mahāratham //
MBh, 7, 131, 26.1 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat /
MBh, 7, 131, 30.1 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ /
MBh, 7, 131, 42.1 vegena mahatā gacchad vikṣiptaṃ drauṇinā śaraiḥ /
MBh, 7, 131, 54.1 atha dṛṣṭvā hataṃ putram aśvatthāmnā mahābalam /
MBh, 7, 131, 63.1 ityuktvā roṣatāmrākṣo rākṣasaḥ sumahābalaḥ /
MBh, 7, 131, 68.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 131, 77.2 mahābalair bhīmaravaiḥ saṃrambhodvṛttalocanaiḥ //
MBh, 7, 131, 81.2 na tvetad adbhutaṃ manye yat te mahad idaṃ manaḥ /
MBh, 7, 131, 93.1 bhūyaścāñjalikenāsya mārgaṇena mahāprabham /
MBh, 7, 131, 94.1 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat /
MBh, 7, 131, 100.3 ṛte ghaṭotkacād vīrād rākṣasendrānmahābalāt //
MBh, 7, 131, 103.2 aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām //
MBh, 7, 131, 105.1 sāśvasūtadhvajaṃ vāhaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 131, 107.2 mumoca niśitān bāṇān punar drauṇer mahorasi //
MBh, 7, 131, 120.1 kaṅkagṛdhramahāgrāhāṃ naikāyudhajhaṣākulām /
MBh, 7, 131, 120.2 rathakṣiptamahāvaprāṃ patākāruciradrumām //
MBh, 7, 131, 121.1 śaramīnāṃ mahāraudrāṃ prāsaśaktyugraḍuṇḍubhām /
MBh, 7, 131, 121.2 majjāmāṃsamahāpaṅkāṃ kabandhāvarjitoḍupām //
MBh, 7, 131, 123.1 śoṇitaughamahāvegāṃ drauṇiḥ prāvartayannadīm /
MBh, 7, 131, 124.1 prāyād atimahāghoraṃ yamakṣayamahodadhim /
MBh, 7, 131, 124.1 prāyād atimahāghoraṃ yamakṣayamahodadhim /
MBh, 7, 131, 125.2 sa nārācagaṇaiḥ pārthān drauṇir viddhvā mahābalaḥ //
MBh, 7, 131, 131.1 sa bhittvā hṛdayaṃ tasya rākṣasasya mahāśaraḥ /
MBh, 7, 131, 132.1 taṃ hataṃ patitaṃ jñātvā dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 132, 3.2 mahatā śaravarṣeṇa chādayāmāsa sarvataḥ //
MBh, 7, 132, 10.2 śarīre somadattasya sa papāta mahārathaḥ //
MBh, 7, 132, 13.2 nicakhāna mahābāhuḥ puraṃdara ivāśanim //
MBh, 7, 132, 20.1 amarṣayanto nihataṃ śatacandraṃ mahāratham /
MBh, 7, 132, 30.2 jaghānāstrair mahābāhuḥ kumbhayoner avitrasan //
MBh, 7, 132, 36.2 droṇapārthau maheṣvāsau sarvayuddhaviśāradau //
MBh, 7, 132, 39.2 mahadbhyāṃ rathavaṃśābhyāṃ parigṛhya balaṃ tava //
MBh, 7, 132, 40.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 132, 41.1 tau tadā sṛñjayāścaiva pāñcālāśca mahaujasaḥ /
MBh, 7, 132, 41.2 anvagacchanmahārāja matsyāśca saha sātvataiḥ //
MBh, 7, 132, 42.3 nāśakyanta mahārāja yodhā vārayituṃ tadā //
MBh, 7, 133, 1.2 udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam /
MBh, 7, 133, 2.2 trāyasva samare karṇa sarvān yodhānmahābala //
MBh, 7, 133, 3.1 pāñcālair matsyakaikeyaiḥ pāṇḍavaiśca mahārathaiḥ /
MBh, 7, 133, 9.1 tasmin hate maheṣvāse bhrātarastasya mānada /
MBh, 7, 133, 12.3 smayann iva mahābāhuḥ sūtaputram idaṃ vacaḥ //
MBh, 7, 133, 38.1 drupadasya tathā putrā drupadaśca mahāstravit /
MBh, 7, 133, 43.1 mahān apanayastveṣa tava nityaṃ hi sūtaja /
MBh, 7, 133, 58.2 yatra bhīṣmo mahābāhuḥ śete śaraśatācitaḥ //
MBh, 7, 134, 3.3 nyavārayanmahārāja kṛpaśca dvipadāṃ varaḥ //
MBh, 7, 134, 7.2 mahat kāryaṃ samāyattaṃ prasīda dvijasattama //
MBh, 7, 134, 10.2 saṃrabdhasya mahārāja siṃhanādavināditam //
MBh, 7, 134, 11.2 dṛṣṭvā karṇaṃ mahābāhum uccaiḥ śabdam athānadan //
MBh, 7, 134, 12.1 ayaṃ karṇaḥ kutaḥ karṇastiṣṭha karṇa mahāraṇe /
MBh, 7, 134, 16.1 mahatā śaravarṣeṇa chādayanto mahārathāḥ /
MBh, 7, 134, 16.1 mahatā śaravarṣeṇa chādayanto mahārathāḥ /
MBh, 7, 134, 17.1 tāṃstu sarvāṃstathā dṛṣṭvā dhāvamānānmahārathān /
MBh, 7, 134, 19.1 sāyakaughena balavān kṣiprakārī mahābalaḥ /
MBh, 7, 134, 21.2 śaravarṣeṇa mahatā samantād vyakirat prabho //
MBh, 7, 134, 24.1 nivārya ca śaraughāṃstān pārthivānāṃ mahārathaḥ /
MBh, 7, 134, 32.1 tad yathā paśyamānānāṃ sūtaputraṃ mahāratham /
MBh, 7, 134, 33.1 tato drauṇiḥ kṛpaḥ śalyo hārdikyaśca mahārathaḥ /
MBh, 7, 134, 36.1 sa hyaspardhata pārthena nityam eva mahārathaḥ /
MBh, 7, 134, 41.1 tasya tal lāghavaṃ pārtho nāmṛṣyata mahābalaḥ /
MBh, 7, 134, 44.1 punar ādāya taccāpaṃ nimeṣārdhānmahābalaḥ /
MBh, 7, 134, 46.2 chādayetāṃ maheṣvāsau kṛtapratikṛtaiṣiṇau //
MBh, 7, 134, 48.1 tataḥ pārtho maheṣvāso dṛṣṭvā karṇasya vikramam /
MBh, 7, 134, 60.1 ityuktvā prayayau rājā sainyena mahatā vṛtaḥ /
MBh, 7, 134, 61.1 taṃ prayāntaṃ mahābāhuṃ dṛṣṭvā śāradvatastadā /
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 134, 78.1 tān vāraya mahābāho kekayāṃśca narottama /
MBh, 7, 134, 79.2 tvam utpanno mahābāho pāñcālānāṃ vadhaṃ prati //
MBh, 7, 135, 1.3 pratyuvāca mahābāho yathā vadasi kaurava //
MBh, 7, 135, 4.2 kṣapayeyur mahābāho na syāma yadi saṃyuge //
MBh, 7, 135, 15.1 evam uktvā mahābāhuḥ putraṃ duryodhanaṃ tava /
MBh, 7, 135, 16.2 praharadhvam itaḥ sarve mama gātre mahārathāḥ /
MBh, 7, 135, 17.2 drauṇiṃ prati mahārāja jalaṃ jaladharā iva //
MBh, 7, 135, 20.2 dhṛṣṭadyumno mahārāja drauṇim abhyadravad yudhi //
MBh, 7, 135, 22.1 putraḥ pāñcālarājasya dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 135, 37.1 nākampata mahābāhuḥ svadhairyaṃ samupāśritaḥ /
MBh, 7, 135, 38.3 utsṛjantau maheṣvāsau śaravṛṣṭīḥ samantataḥ //
MBh, 7, 135, 40.2 alakṣyau samayudhyetāṃ mahat kṛtvā śaraistamaḥ //
MBh, 7, 135, 42.1 ayudhyetāṃ mahābāhū citraṃ laghu ca suṣṭhu ca /
MBh, 7, 135, 46.1 tato drauṇir mahārāja pārṣatasya mahātmanaḥ /
MBh, 7, 135, 48.2 dṛṣṭvā drauṇer mahat karma vāsavasyeva saṃyuge //
MBh, 7, 135, 49.1 śatena ca śataṃ hatvā pāñcālānāṃ mahārathaḥ /
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 135, 52.1 sa jitvā samare śatrūn droṇaputro mahārathaḥ /
MBh, 7, 135, 52.2 nanāda sumahānādaṃ tapānte jalado yathā //
MBh, 7, 136, 1.3 droṇaputraṃ mahārāja samantāt paryavārayan //
MBh, 7, 136, 2.3 ghorarūpaṃ mahārāja bhīrūṇāṃ bhayavardhanam //
MBh, 7, 136, 12.2 mahatā rathavaṃśena parigṛhya balaṃ tava //
MBh, 7, 136, 13.2 bhāradvājaṃ śaraughābhyāṃ mahadbhyām abhyavarṣatām //
MBh, 7, 136, 14.1 tau tadā sṛñjayāścaiva pāñcālāśca mahārathāḥ /
MBh, 7, 136, 14.2 anvagacchanmahārāja matsyāśca saha somakaiḥ //
MBh, 7, 136, 15.2 mahatyā senayā sārdhaṃ jagmur droṇarathaṃ prati //
MBh, 7, 136, 17.2 na śakyante mahārāja yodhā vārayituṃ tadā //
MBh, 7, 136, 18.1 sā pāṇḍuputrasya śarair dāryamāṇā mahācamūḥ /
MBh, 7, 136, 19.2 prādravanta mahārāja bhayāviṣṭāḥ samantataḥ //
MBh, 7, 137, 1.2 somadattaṃ tu samprekṣya vidhunvānaṃ mahad dhanuḥ /
MBh, 7, 137, 3.1 tataḥ saṃpreṣayad yantā saindhavāṃstānmahājavān /
MBh, 7, 137, 5.2 somadatto mahābāhur asaṃbhrānto 'bhyavartata //
MBh, 7, 137, 14.1 sampradīpitasarvāṅgau sāyakaistau mahārathau /
MBh, 7, 137, 15.1 tato yudhi mahārāja somadatto mahārathaḥ /
MBh, 7, 137, 15.1 tato yudhi mahārāja somadatto mahārathaḥ /
MBh, 7, 137, 15.2 ardhacandreṇa cicheda mādhavasya mahad dhanuḥ //
MBh, 7, 137, 22.1 athānyad dhanur ādāya somadatto mahārathaḥ /
MBh, 7, 137, 22.2 sātyakiṃ chādayāmāsa śaravṛṣṭyā mahābalaḥ //
MBh, 7, 137, 27.1 sa papāta dvidhā chinna āyasaḥ parigho mahān /
MBh, 7, 137, 27.2 mahīdharasyeva mahacchikharaṃ vajradāritam //
MBh, 7, 137, 31.1 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam /
MBh, 7, 137, 33.1 so 'tividdho balavatā sātvatena mahārathaḥ /
MBh, 7, 137, 33.2 somadatto mahābāhur nipapāta mamāra ca //
MBh, 7, 137, 34.1 taṃ dṛṣṭvā nihataṃ tatra somadattaṃ mahārathāḥ /
MBh, 7, 137, 34.2 mahatā śaravarṣeṇa yuyudhānam upādravan //
MBh, 7, 137, 35.2 mahatyā senayā sārdhaṃ droṇānīkam upādravat //
MBh, 7, 137, 36.1 tato yudhiṣṭhiraḥ kruddhastāvakānāṃ mahābalam /
MBh, 7, 137, 38.2 so 'tividdho mahābāhuḥ sṛkkiṇī parisaṃlihan /
MBh, 7, 137, 42.2 krodhena mahatāviṣṭo vāyavyāstram avāsṛjat //
MBh, 7, 137, 44.2 yudhiṣṭhira mahābāho yat tvā vakṣyāmi tacchṛṇu //
MBh, 7, 137, 50.1 rathaghoṣeṇa mahatā nādayan vasudhātalam /
MBh, 7, 138, 2.1 anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat /
MBh, 7, 138, 4.1 vadhyamānāni sainyāni samantāt tair mahārathaiḥ /
MBh, 7, 138, 5.2 ahanyanta mahārāja dhāvamānāśca saṃyuge //
MBh, 7, 138, 6.1 mahārathasahasrāṇi jaghnur anyonyam āhave /
MBh, 7, 138, 19.1 chatrāṇi bālavyajanānuṣaṅgā dīptā maholkāśca tathaiva rājan /
MBh, 7, 138, 22.2 vaktrāṇyaśobhanta tadā narāṇāṃ vāyvīritānīva mahāmbujāni //
MBh, 7, 138, 23.1 mahāvane dāva iva pradīpte yathā prabhā bhāskarasyāpi naśyet /
MBh, 7, 138, 23.2 tathā tavāsīd dhvajinī pradīptā mahābhaye bhārata bhīmarūpā //
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 139, 8.1 tato 'rjuno mahārāja kauravāṇām anīkinīm /
MBh, 7, 139, 13.1 yat prāviśanmaheṣvāsaḥ pāñcālān aparājitaḥ /
MBh, 7, 139, 16.3 duryodhano mahārāja vaśyān bhrātṝn abhāṣata //
MBh, 7, 139, 19.1 trigartānāṃ ca ye śūrā hataśiṣṭā mahārathāḥ /
MBh, 7, 139, 22.1 te yūyaṃ sahitāḥ sarve bhṛśaṃ yattā mahārathāḥ /
MBh, 7, 139, 22.2 droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnānmahārathāt //
MBh, 7, 139, 26.1 tathārjunaṃ raṇe karṇo vijeṣyati mahārathaḥ /
MBh, 7, 139, 27.2 tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ //
MBh, 7, 139, 33.2 yuddhaṃ yādṛśam evāsīt tāṃ rātriṃ sumahābhayam //
MBh, 7, 140, 7.1 sahadevam athāyāntaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 140, 11.2 duḥśāsano mahārāja yatto yattam avārayat //
MBh, 7, 140, 13.2 vārayāmāsa samare droṇaprepsuṃ mahāratham //
MBh, 7, 140, 16.1 arjunaṃ ca yudhāṃ śreṣṭhaṃ prādravantaṃ mahāratham /
MBh, 7, 140, 16.2 alambuso mahārāja rākṣasendro nyavārayat //
MBh, 7, 140, 17.1 tathā droṇaṃ maheṣvāsaṃ nighnantaṃ śātravān raṇe /
MBh, 7, 140, 18.1 tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān /
MBh, 7, 140, 19.1 gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe /
MBh, 7, 140, 21.2 samāgacchanmahārāja vinadantaḥ pṛthak pṛthak //
MBh, 7, 140, 31.2 cikṣepa bharataśreṣṭha rathe nyasya mahad dhanuḥ //
MBh, 7, 140, 32.1 sā hemacitrā mahatī pāṇḍavena praveritā /
MBh, 7, 140, 41.2 punar droṇasya jugupe cakram eva mahābalaḥ //
MBh, 7, 141, 4.1 tāvanyonyaṃ mahārāja tatakṣāte śarair bhṛśam /
MBh, 7, 141, 5.1 tayor āsīnmahārāja śastravṛṣṭiḥ sudāruṇā /
MBh, 7, 141, 7.1 tataḥ kruddho mahārāja śaineyaḥ prahasann iva /
MBh, 7, 141, 11.1 chinnadhanvā mahārāja sātyakiḥ krodhamūrchitaḥ /
MBh, 7, 141, 11.2 prajahāra mahāvegāṃ śaktiṃ tasya mahorasi //
MBh, 7, 141, 11.2 prajahāra mahāvegāṃ śaktiṃ tasya mahorasi //
MBh, 7, 141, 13.1 taṃ tu dṛṣṭvā hataṃ śūram aśvatthāmā mahārathaḥ /
MBh, 7, 141, 14.2 ghaṭotkaco 'bravīd rājannādaṃ muktvā mahārathaḥ //
MBh, 7, 141, 20.2 vyakāśata mahārāja śvāvicchalalito yathā //
MBh, 7, 141, 24.2 vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ //
MBh, 7, 141, 24.2 vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ //
MBh, 7, 141, 25.2 ghorarūpo mahārāja yodhānāṃ harṣavardhanaḥ //
MBh, 7, 141, 30.1 sa tair abhyāyatair viddho rākṣasena mahābalaḥ /
MBh, 7, 141, 33.1 pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ /
MBh, 7, 141, 36.1 so 'tividdho mahārāja rathopastha upāviśat /
MBh, 7, 141, 38.2 nanāda sumahānādaṃ droṇaputro mahābalaḥ //
MBh, 7, 141, 38.2 nanāda sumahānādaṃ droṇaputro mahābalaḥ //
MBh, 7, 141, 48.1 athānyad dhanur ādāya bhīmaseno mahābalaḥ /
MBh, 7, 141, 50.1 āttam āttaṃ mahārāja bhīmasya dhanur ācchinat /
MBh, 7, 141, 50.2 tava putro mahārāja jitakāśī madotkaṭaḥ //
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 141, 53.1 tato bhīmo mahārāja gadāṃ gurvīṃ mahāprabhām /
MBh, 7, 141, 56.1 tato bhīmo hataṃ matvā tava putraṃ mahāratham /
MBh, 7, 141, 56.2 siṃhanādaṃ mahaccakre tarjayann iva kauravān //
MBh, 7, 141, 61.1 tatrāsīt sumahad yuddhaṃ droṇasyātha paraiḥ saha /
MBh, 7, 142, 7.1 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām /
MBh, 7, 142, 7.1 tato gurvīṃ mahāghorāṃ hemacitrāṃ mahāgadām /
MBh, 7, 142, 10.2 sahadevo mahārāja dṛṣṭvā karṇaṃ vyavasthitam /
MBh, 7, 142, 17.2 kuntyāḥ smṛtvā vaco rājan satyasaṃdho mahārathaḥ //
MBh, 7, 142, 19.2 janamejayasya samare tvarāyukto mahārathaḥ //
MBh, 7, 142, 22.1 madrarājo mahārāja virāṭaṃ vāhinīpatim /
MBh, 7, 142, 25.1 hatāśvāt tu rathāt tūrṇam avaplutya mahārathaḥ /
MBh, 7, 142, 27.1 śatānīkam athāyāntaṃ madrarājo mahāmṛdhe /
MBh, 7, 142, 31.1 so 'tividdho mahārāja rathopastha upāviśat /
MBh, 7, 142, 32.1 tataḥ sā mahatī senā prādravanniśi bhārata /
MBh, 7, 142, 35.3 kārṣṇāyasamayaṃ ghoram ṛkṣacarmāvṛtaṃ mahat //
MBh, 7, 142, 43.1 vadhyamānā mahārāja pāṇḍavena yaśasvinā /
MBh, 7, 143, 3.1 citraseno mahārāja śatānīkaṃ punar yudhi /
MBh, 7, 143, 6.2 dhanuścaiva mahārāja yatamānasya saṃyuge //
MBh, 7, 143, 7.1 sa chinnadhanvā samare vivarmā ca mahārathaḥ /
MBh, 7, 143, 7.2 dhanur anyanmahārāja jagrāhārividāraṇam //
MBh, 7, 143, 8.2 vivyādha samare kruddho bharatānāṃ mahārathaḥ //
MBh, 7, 143, 10.1 avaplutya rathāt tasmāccitraseno mahārathaḥ /
MBh, 7, 143, 13.1 drupadaṃ tu sahānīkaṃ droṇaprepsuṃ mahāratham /
MBh, 7, 143, 14.1 yajñasenastu samare karṇaputraṃ mahāratham /
MBh, 7, 143, 16.2 vyabhrājetāṃ mahārāja śvāvidhau śalalair iva //
MBh, 7, 143, 17.2 rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe //
MBh, 7, 143, 20.2 karṇaputro mahārāja varṣamāṇa ivāmbudaḥ //
MBh, 7, 143, 23.2 prāvṛṭkāle mahārāja vidyudbhir iva toyadaḥ //
MBh, 7, 143, 25.2 vyarājanta mahārāja pradīpair avabhāsitāḥ //
MBh, 7, 143, 28.1 sa vijitya raṇe śūrān somakānāṃ mahārathān /
MBh, 7, 143, 29.2 duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ //
MBh, 7, 143, 32.2 virarāja mahābāhuḥ saśṛṅga iva parvataḥ //
MBh, 7, 143, 33.1 duḥśāsanaṃ tu samare prativindhyo mahārathaḥ /
MBh, 7, 143, 39.1 taṃ dṛṣṭvā virathaṃ tatra bhrātaro 'sya mahārathāḥ /
MBh, 7, 143, 39.2 anvavartanta vegena mahatyā senayā saha //
MBh, 7, 143, 40.2 dhanur gṛhya mahārāja vivyādha tanayaṃ tava //
MBh, 7, 143, 41.2 abhyavartanta saṃgrāme mahatyā senayā vṛtāḥ //
MBh, 7, 144, 4.2 vyarājetāṃ mahārāja kaṇṭakair iva śālmalī //
MBh, 7, 144, 12.1 so 'tividdho mahārāja rathopastha upāviśat /
MBh, 7, 144, 17.1 tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ /
MBh, 7, 144, 18.1 mahad yuddhaṃ tayor āsīd ghorarūpaṃ viśāṃ pate /
MBh, 7, 144, 19.1 śarajālāvṛtaṃ vyoma cakratustau mahārathau /
MBh, 7, 144, 21.1 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ /
MBh, 7, 144, 21.1 śikhaṇḍī tu mahārāja gautamasya mahad dhanuḥ /
MBh, 7, 144, 23.2 sāpatanmedinīṃ dīptā bhāsayantī mahāprabhā //
MBh, 7, 144, 24.2 prācchādayacchitair bāṇair mahārāja śikhaṇḍinam //
MBh, 7, 144, 27.1 vimukhaṃ taṃ raṇe dṛṣṭvā yājñaseniṃ mahāratham /
MBh, 7, 144, 28.2 mahatyā senayā sārdhaṃ tato yuddham abhūt punaḥ //
MBh, 7, 144, 31.2 akampata mahārāja bhayatrasteva cāṅganā //
MBh, 7, 144, 33.1 tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ /
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 144, 36.2 adṛśyanta mahārāja maholkā iva khāccyutāḥ //
MBh, 7, 145, 1.3 dhṛṣṭadyumno mahārāja droṇam evābhyavartata //
MBh, 7, 145, 3.2 parivavrur mahārāja pāñcālāḥ pāṇḍavaiḥ saha //
MBh, 7, 145, 6.1 tato droṇaṃ mahārāja pāñcālyaḥ pañcabhiḥ śaraiḥ /
MBh, 7, 145, 7.2 cichedānyena bhallena dhanur asya mahāprabham //
MBh, 7, 145, 9.1 tataḥ kruddho mahārāja dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 145, 11.1 sa visṛṣṭo balavatā śaro ghoro mahāmṛdhe /
MBh, 7, 145, 17.2 pāñcālyaṃ tvaritāvidhyan sarva eva mahārathāḥ //
MBh, 7, 145, 23.2 mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā //
MBh, 7, 145, 26.2 abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam //
MBh, 7, 145, 30.1 tam āyāntaṃ maheṣvāsaṃ sātyakiṃ yuddhadurmadam /
MBh, 7, 145, 31.1 taṃ sātyakir mahārāja vivyādha daśabhiḥ śaraiḥ /
MBh, 7, 145, 34.2 sūtaputro mahārāja sātyakiṃ pratyayodhayat //
MBh, 7, 145, 37.1 tāvakāśca mahārāja karṇaputraśca daṃśitaḥ /
MBh, 7, 145, 40.1 tataḥ karṇo hataṃ matvā vṛṣasenaṃ mahārathaḥ /
MBh, 7, 145, 41.1 pīḍyamānastu karṇena yuyudhāno mahārathaḥ /
MBh, 7, 145, 44.2 atīva śuśruve rājan gāṇḍīvasya mahāsvanaḥ //
MBh, 7, 145, 46.2 pauravāṃśca maheṣvāsān gāṇḍīvaninado mahān //
MBh, 7, 145, 46.2 pauravāṃśca maheṣvāsān gāṇḍīvaninado mahān //
MBh, 7, 145, 50.2 viddhānāṃ śataśo rājañ śrūyate ninado mahān /
MBh, 7, 145, 54.2 asaṃśayaṃ mahārāja dhruvo no vijayo bhavet //
MBh, 7, 145, 55.1 saubhadravad imau vīrau parivārya mahārathau /
MBh, 7, 145, 55.2 prayatāmo mahārāja nihantuṃ vṛṣṇipārṣatau //
MBh, 7, 145, 62.1 jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula /
MBh, 7, 145, 64.2 mahatyā senayā sārdhaṃ tava putraistathā vibho //
MBh, 7, 145, 66.2 balena mahatā yuktaḥ sūtaputrastu sātvatam //
MBh, 7, 145, 68.1 mahad yuddhaṃ tadāsīt tu droṇasya niśi bhārata /
MBh, 7, 146, 3.1 athainaṃ koṣṭhakīkṛtya sarvataste mahārathāḥ /
MBh, 7, 146, 4.2 tvaramāṇā mahāvīryā mādhavasya vadhaiṣiṇaḥ //
MBh, 7, 146, 5.2 pratyagṛhṇānmahābāhuḥ pramuñcan viśikhān bahūn //
MBh, 7, 146, 6.1 tatra vīro maheṣvāsaḥ sātyakir yuddhadurmadaḥ /
MBh, 7, 146, 10.1 tena śabdena mahatā pūritāsīd vasuṃdharā /
MBh, 7, 146, 18.1 śaineyastu raṇe kruddhastava putraṃ mahāratham /
MBh, 7, 146, 22.1 athāpareṇa bhallena muṣṭideśe mahad dhanuḥ /
MBh, 7, 146, 26.1 te mahāstrāṇi divyāni vikiranto 'rjunaṃ prati /
MBh, 7, 146, 29.1 punaścaiva śatenāsya saṃrurodha mahāratham /
MBh, 7, 146, 30.1 athetarānmaheṣvāsāṃstribhistribhir avidhyata /
MBh, 7, 146, 31.1 bhujaiśchinnair mahārāja śarīraiśca sahasraśaḥ /
MBh, 7, 146, 32.2 ulūkaṃ tribhir ājaghne tribhir eva mahāyasaiḥ //
MBh, 7, 146, 33.2 nanāda ca mahānādaṃ pūrayan vasudhātalam //
MBh, 7, 146, 36.1 tāvekaratham ārūḍhau pitāputrau mahārathau /
MBh, 7, 146, 37.1 tau tu viddhvā mahārāja pāṇḍavo niśitaiḥ śaraiḥ /
MBh, 7, 146, 42.1 dhṛṣṭadyumno mahārāja droṇaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 7, 146, 45.1 taṃ nivārya śaraistūrṇaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 146, 49.1 atha dadhmur mahāśaṅkhān dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 7, 146, 50.1 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ /
MBh, 7, 147, 1.3 krodhena mahatāviṣṭaḥ putrastava viśāṃ pate //
MBh, 7, 147, 11.1 atha droṇo maheṣvāso daśabhiḥ śinipuṃgavam /
MBh, 7, 147, 21.1 dravamāṇaṃ tu tat sainyaṃ droṇakarṇau mahārathau /
MBh, 7, 147, 23.1 droṇakarṇau maheṣvāsāvetau pārṣatasātyakī /
MBh, 7, 147, 24.1 etayoḥ śaravarṣeṇa prabhagnā no mahārathāḥ /
MBh, 7, 147, 28.2 ruṣito 'bhyeti vegena droṇakarṇau mahābalau //
MBh, 7, 147, 29.1 etena sahito yudhya pāñcālaiśca mahārathaiḥ /
MBh, 7, 147, 31.1 tatastat punar āvṛttaṃ yudhiṣṭhirabalaṃ mahat /
MBh, 7, 147, 32.1 sa saṃprahārastumulo niśi pratyabhavanmahān /
MBh, 7, 147, 35.2 praharadbhir mahārāja svayaṃvara ivāhave //
MBh, 7, 147, 36.1 niḥśabdam āsīt sahasā punaḥ śabdo mahān abhūt /
MBh, 7, 147, 38.1 tathā saṃyudhyamānānāṃ vigāḍhābhūnmahāniśā /
MBh, 7, 148, 3.1 tāvanyonyaṃ śaraiḥ saṃkhye saṃchādya sumahārathau /
MBh, 7, 148, 8.2 śaṅkhavarṇānmahāvegān saindhavān sādhuvāhinaḥ //
MBh, 7, 148, 9.1 labdhalakṣyastu rādheyaḥ pāñcālānāṃ mahārathān /
MBh, 7, 148, 10.1 sā pīḍyamānā karṇena pāñcālānāṃ mahācamūḥ /
MBh, 7, 148, 12.1 dhāvamānasya yodhasya kṣurapraiḥ sa mahāmṛdhe /
MBh, 7, 148, 14.1 nājñāsiṣur dhāvamānā bahavaśca mahārathāḥ /
MBh, 7, 148, 21.1 paśya karṇaṃ maheṣvāsaṃ dhanuṣpāṇim avasthitam /
MBh, 7, 148, 25.1 evam ukto mahābāhuḥ pārthaḥ kṛṣṇam athābravīt /
MBh, 7, 148, 30.1 sa bhavān atra yātvāśu yatra karṇo mahārathaḥ /
MBh, 7, 148, 33.2 samāgamaṃ mahābāho sūtaputreṇa saṃyuge //
MBh, 7, 148, 34.1 dīpyamānā maholkeva tiṣṭhatyasya hi vāsavī /
MBh, 7, 148, 34.2 tvadarthaṃ hi mahābāho raudrarūpaṃ bibharti ca //
MBh, 7, 148, 35.1 ghaṭotkacastu rādheyaṃ pratyudyātu mahābalaḥ /
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 7, 148, 43.1 eṣa karṇo maheṣvāso matimān dṛḍhavikramaḥ /
MBh, 7, 148, 44.1 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ /
MBh, 7, 148, 47.1 sa tvaṃ kuru mahābāho karma yuktam ihātmanaḥ /
MBh, 7, 148, 52.1 jahi karṇaṃ maheṣvāsaṃ niśīthe māyayā raṇe /
MBh, 7, 148, 55.2 sātyakiḥ pṛṣṭhagopaste bhaviṣyati mahārathaḥ //
MBh, 7, 148, 60.2 evam uktvā mahābāhur haiḍimbaḥ paravīrahā /
MBh, 7, 149, 3.1 abhiyāti drutaṃ karṇaṃ tad vāraya mahāratham /
MBh, 7, 149, 3.2 vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ //
MBh, 7, 149, 3.2 vṛtaḥ sainyena mahatā yāhi yatra mahābalaḥ //
MBh, 7, 149, 9.1 tathetyuktvā mahākāyaḥ samāhūya ghaṭotkacam /
MBh, 7, 149, 10.2 haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva //
MBh, 7, 149, 15.1 alaṃbalastataḥ kruddho bhaimaseniṃ mahāmṛdhe /
MBh, 7, 149, 15.2 ājaghne niśitair bāṇaistottrair iva mahādvipam //
MBh, 7, 149, 19.1 jaṭāsurir mahārāja viratho hatasārathiḥ /
MBh, 7, 149, 25.2 yuyudhāte mahāvīryāvindravairocanāviva //
MBh, 7, 149, 26.2 punar meghamahāvātau punar vajramahācalau /
MBh, 7, 149, 26.2 punar meghamahāvātau punar vajramahācalau /
MBh, 7, 149, 29.2 yuyudhāte mahāmāyau rākṣasapravarau yudhi //
MBh, 7, 149, 31.1 gṛhītvā ca mahākāyaṃ rākṣasendram alaṃbalam /
MBh, 7, 149, 34.1 abhyetya ca mahābāhuḥ smayamānaḥ sa rākṣasaḥ /
MBh, 7, 149, 37.2 vismāpanaṃ mahārāja nararākṣasayor mṛdhe //
MBh, 7, 150, 4.2 lohitākṣo mahākāyastāmrāsyo nimnitodaraḥ /
MBh, 7, 150, 4.3 ūrdhvaromā hariśmaśruḥ śaṅkukarṇo mahāhanuḥ //
MBh, 7, 150, 6.2 mahākāyo mahābāhur mahāśīrṣo mahābalaḥ //
MBh, 7, 150, 6.2 mahākāyo mahābāhur mahāśīrṣo mahābalaḥ //
MBh, 7, 150, 6.2 mahākāyo mahābāhur mahāśīrṣo mahābalaḥ //
MBh, 7, 150, 6.2 mahākāyo mahābāhur mahāśīrṣo mahābalaḥ //
MBh, 7, 150, 7.2 sthūlasphig gūḍhanābhiśca śithilopacayo mahān //
MBh, 7, 150, 8.1 tathaiva hastābharaṇī mahāmāyo 'ṅgadī tathā /
MBh, 7, 150, 10.2 dhārayan vipulaṃ kāṃsyaṃ kavacaṃ ca mahāprabham //
MBh, 7, 150, 11.2 ṛkṣacarmāvanaddhāṅgaṃ nalvamātraṃ mahāratham //
MBh, 7, 150, 15.1 saṃsakta iva cābhreṇa yathādrir mahatā mahān /
MBh, 7, 150, 15.1 saṃsakta iva cābhreṇa yathādrir mahatā mahān /
MBh, 7, 150, 15.2 divaspṛk sumahān ketuḥ syandane 'sya samucchritaḥ /
MBh, 7, 150, 19.2 samakampanta sarvāṇi sindhor iva mahormayaḥ //
MBh, 7, 150, 23.1 tau pragṛhya mahāvege dhanuṣī bhīmanisvane /
MBh, 7, 150, 23.2 prācchādayetām anyonyaṃ takṣamāṇau maheṣubhiḥ //
MBh, 7, 150, 25.1 tau nakhair iva śārdūlau dantair iva mahādvipau /
MBh, 7, 150, 28.2 nākampayetām anyonyaṃ yatamānau mahādyutī //
MBh, 7, 150, 31.3 prāduścakre mahāmāyāṃ rākṣasaḥ pāṇḍunandanaḥ //
MBh, 7, 150, 32.2 rakṣasāṃ ghorarūpāṇāṃ mahatyā senayā vṛtaḥ //
MBh, 7, 150, 33.1 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ /
MBh, 7, 150, 35.1 tato 'śmavṛṣṭir atyugrā mahatyāsīt samantataḥ /
MBh, 7, 150, 40.1 tataste rudhirābhyaktā bhittvā karṇaṃ mahāhave /
MBh, 7, 150, 48.2 pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt //
MBh, 7, 150, 55.1 bhaimasenir mahāmāyo māyayā kurusattama /
MBh, 7, 150, 55.2 pracakāra mahāmāyāṃ mohayann iva bhārata //
MBh, 7, 150, 57.1 punaścāpi mahākāyaḥ saṃchinnaḥ śatadhā raṇe /
MBh, 7, 150, 58.2 punaścāpi mahākāyaḥ śataśīrṣaḥ śatodaraḥ //
MBh, 7, 150, 59.1 vyadṛśyata mahābāhur maināka iva parvataḥ /
MBh, 7, 150, 67.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 150, 72.2 jaghānāstraṃ mahārāja ghaṭotkacasamīritam //
MBh, 7, 150, 73.1 tataḥ prahasya samare bhaimasenir mahābalaḥ /
MBh, 7, 150, 73.2 prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham //
MBh, 7, 150, 73.2 prāduścakre mahāmāyāṃ karṇaṃ prati mahāratham //
MBh, 7, 150, 76.3 dṛṣṭvā karṇo maheṣvāso yodhayāmāsa rākṣasam //
MBh, 7, 150, 78.1 bhūyaścāñjalikenātha samārgaṇagaṇaṃ mahat /
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 150, 80.1 tataḥ karṇo mahārāja preṣayāmāsa sāyakān /
MBh, 7, 150, 85.1 ṛte ghaṭotkacād rājan rākṣasendrānmahābalāt /
MBh, 7, 150, 86.2 maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ //
MBh, 7, 150, 90.2 aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām //
MBh, 7, 150, 92.1 sāśvasūtadhvajaṃ yānaṃ bhasma kṛtvā mahāprabhā /
MBh, 7, 150, 93.2 yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim //
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 7, 150, 99.1 tataḥ kruddho mahārāja bhaimasenir mahābalaḥ /
MBh, 7, 150, 99.1 tataḥ kruddho mahārāja bhaimasenir mahābalaḥ /
MBh, 7, 151, 2.1 mahatyā senayā yuktaḥ suyodhanam upāgamat /
MBh, 7, 151, 3.2 kirmīraśca mahātejā hiḍimbaśca sakhā tathā //
MBh, 7, 151, 6.1 viditaṃ te mahārāja yathā bhīmena rākṣasāḥ /
MBh, 7, 151, 14.2 ṛkṣacarmāvanaddhāṅgo nalvamātro mahārathaḥ //
MBh, 7, 151, 15.2 śataṃ yuktā mahākāyā māṃsaśoṇitabhojanāḥ //
MBh, 7, 151, 16.1 tasyāpi rathanirghoṣo mahāmegharavopamaḥ /
MBh, 7, 151, 16.2 tasyāpi sumahaccāpaṃ dṛḍhajyaṃ balavattaram //
MBh, 7, 151, 17.2 so 'pi vīro mahābāhur yathaiva sa ghaṭotkacaḥ //
MBh, 7, 151, 21.1 te cāpi sarve pravarā narendrā mahābalā varmiṇaścarmiṇaśca /
MBh, 7, 152, 7.2 tava sainyaṃ mahārāja nirāśaṃ karṇajīvite //
MBh, 7, 152, 9.2 kurute karma sumahad yad asyaupayikaṃ mṛdhe //
MBh, 7, 152, 13.2 tathetyuktvā mahābāhur ghaṭotkacam upādravat //
MBh, 7, 152, 23.1 sa tāḍyamāno balibhir bhīmaseno mahābalaḥ /
MBh, 7, 152, 25.1 tāṃstrāsyamānān bhīmena dṛṣṭvā rakṣo mahābalam /
MBh, 7, 152, 32.1 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave /
MBh, 7, 152, 32.1 taṃ tu dṛṣṭvā mahāghoraṃ vartamānaṃ mahāhave /
MBh, 7, 152, 33.1 paśya bhīmaṃ mahābāho rākṣasendravaśaṃ gatam /
MBh, 7, 152, 34.2 sahitā draupadeyāśca karṇaṃ yāntu mahārathāḥ //
MBh, 7, 152, 36.1 tvam apīmāṃ mahābāho camūṃ droṇapuraskṛtām /
MBh, 7, 152, 36.2 vārayasva naravyāghra mahaddhi bhayam āgatam //
MBh, 7, 152, 37.1 evam ukte tu kṛṣṇena yathoddiṣṭā mahārathāḥ /
MBh, 7, 152, 39.1 hayāṃścāsya śitair bāṇaiḥ sārathiṃ ca mahābalaḥ /
MBh, 7, 152, 41.1 tatastāṃ bhīmanirghoṣām āpatantīṃ mahāgadām /
MBh, 7, 152, 46.2 mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ //
MBh, 7, 153, 2.1 paśya bhīmaṃ mahābāho rakṣasā grastam antikāt /
MBh, 7, 153, 2.2 paśyatāṃ sarvasainyānāṃ tava caiva mahādyute //
MBh, 7, 153, 3.2 jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi //
MBh, 7, 153, 6.1 āttāyudhaḥ susaṃkruddho yuyudhāno mahārathaḥ /
MBh, 7, 153, 8.2 dhṛṣṭadyumnaśikhaṇḍyādīn pāñcālānāṃ mahārathān //
MBh, 7, 153, 10.2 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 7, 153, 12.1 sa tu tena prahāreṇa bhaimasenir mahābalaḥ /
MBh, 7, 153, 14.1 sā hayān sārathiṃ caiva rathaṃ cāsya mahāsvanā /
MBh, 7, 153, 17.2 mahāṃścaṭacaṭāśabdastatrāsīddhi mahāhave //
MBh, 7, 153, 17.2 mahāṃścaṭacaṭāśabdastatrāsīddhi mahāhave //
MBh, 7, 153, 23.2 utpāṭya ca mahāśākhair vividhair jagatīruhaiḥ //
MBh, 7, 153, 25.2 mahadbhiḥ samare tasmin anyonyam abhijaghnatuḥ //
MBh, 7, 153, 26.2 teṣāṃ śabdo mahān āsīd vajrāṇāṃ bhidyatām iva //
MBh, 7, 153, 29.1 tāvanyonyam abhidrutya keśeṣu sumahābalau /
MBh, 7, 153, 29.2 bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau //
MBh, 7, 153, 29.2 bhujābhyāṃ paryagṛhṇītāṃ mahākāyau mahābalau //
MBh, 7, 153, 30.2 rudhiraṃ ca mahākāyāvabhivṛṣṭāvivācalau //
MBh, 7, 153, 31.2 balenākṣipya haiḍimbaścakartāsya śiro mahat //
MBh, 7, 153, 32.2 tadā sutumulaṃ nādaṃ nanāda sumahābalaḥ //
MBh, 7, 153, 33.1 hataṃ dṛṣṭvā mahākāyaṃ bakajñātim ariṃdamam /
MBh, 7, 153, 36.1 alāyudhasya tu śiro bhaimasenir mahābalaḥ /
MBh, 7, 154, 2.2 tāvakānāṃ mahārāja bhayam āsīt sudāruṇam //
MBh, 7, 154, 3.1 alāyudhaviṣaktaṃ tu bhaimaseniṃ mahābalam /
MBh, 7, 154, 3.2 dṛṣṭvā karṇo mahābāhuḥ pāñcālān samupādravat //
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 30.2 śilāhatānāṃ ca mahārathānāṃ mahānninādaḥ patatāṃ babhūva //
MBh, 7, 154, 33.1 tāṃ rākṣasīṃ ghoratarāṃ subhīmāṃ vṛṣṭiṃ mahāśastramayīṃ patantīm /
MBh, 7, 154, 33.2 dṛṣṭvā balaughāṃśca nipātyamānān mahad bhayaṃ tava putrān viveśa //
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 7, 154, 51.2 mahacca śrutvā ninadaṃ kauravāṇāṃ matiṃ dadhre śaktimokṣāya karṇaḥ //
MBh, 7, 154, 60.2 avākśirāḥ stabdhagātro vijihvo ghaṭotkaco mahad āsthāya rūpam //
MBh, 7, 155, 2.1 vāsudevastu harṣeṇa mahatābhipariplutaḥ /
MBh, 7, 155, 2.3 vinadya ca mahānādaṃ paryaṣvajata phalgunam //
MBh, 7, 155, 3.1 sa vinadya mahānādam abhīśūn saṃniyamya ca /
MBh, 7, 155, 5.1 prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam /
MBh, 7, 155, 12.1 śaktiṃ ghaṭotkacenemāṃ vyaṃsayitvā mahādyute /
MBh, 7, 155, 21.2 vāsavena mahābāho prāptā yāsau ghaṭotkace //
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 155, 29.1 jarāsaṃdhaścedirājo mahātmā mahābalaścaikalavyo niṣādaḥ /
MBh, 7, 156, 2.2 jarāsaṃdhaścedirājo naiṣādiśca mahābalaḥ /
MBh, 7, 156, 15.1 vinābhūtaḥ sa gadayā jarāsaṃdho mahāmṛdhe /
MBh, 7, 156, 25.1 yadi hyenaṃ nāhaniṣyat karṇaḥ śaktyā mahāmṛdhe /
MBh, 7, 157, 3.1 āhūto na nivarteyam iti tasya mahāvratam /
MBh, 7, 157, 12.1 ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ /
MBh, 7, 157, 12.1 ghaṭotkacaṃ mahāvīryaṃ mahābuddhir janārdanaḥ /
MBh, 7, 157, 13.2 na rakṣed yadi kṛṣṇastaṃ pārthaṃ karṇānmahārathāt //
MBh, 7, 157, 18.2 etam arthaṃ mahābuddhe yat tvayā nāvabodhitaḥ //
MBh, 7, 157, 30.1 tataḥ kṛṣṇaṃ mahābāhuḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 157, 30.2 papraccha rathaśārdūla karṇaṃ prati mahāratham //
MBh, 7, 157, 33.1 karṇa karṇa maheṣvāsa raṇe 'mitaparākrama /
MBh, 7, 157, 34.1 ṛte mahārathāt pārthāt kuntīputrād dhanaṃjayāt /
MBh, 7, 157, 42.1 ataḥ praharṣaḥ sumahān yuyudhānādya me 'bhavat /
MBh, 7, 158, 1.3 apanītaṃ mahat tāta tava caiva viśeṣataḥ //
MBh, 7, 158, 21.1 abravīcca mahābāhur bhīmasenaṃ paraṃtapaḥ /
MBh, 7, 158, 21.3 haiḍimbasyābhighātena moho mām āviśanmahān //
MBh, 7, 158, 26.1 viditā te mahābāho dharmāṇāṃ paramā gatiḥ /
MBh, 7, 158, 28.2 asau kṛṣṇa maheṣvāsaḥ kāmyake mām upasthitaḥ /
MBh, 7, 158, 32.1 bhaktaśca me mahābāhuḥ priyo 'syāhaṃ priyaśca me /
MBh, 7, 158, 33.2 droṇakarṇau ca saṃyattau paśya yuddhe mahārathau //
MBh, 7, 158, 34.2 gajābhyām iva mattābhyāṃ yathā naḍavanaṃ mahat //
MBh, 7, 158, 38.2 nihato rākṣasaḥ kṛṣṇa bhaimasenir mahābalaḥ //
MBh, 7, 158, 39.2 nāsīt tatra raṇe kṛṣṇa savyasācī mahārathaḥ //
MBh, 7, 158, 42.3 tathetare maheṣvāsāḥ saubhadraṃ yudhyapātayan //
MBh, 7, 158, 46.2 tatrāvadhīnmahābāhuḥ saindhavaṃ dūravāsinam //
MBh, 7, 158, 47.3 bhīmaseno mahābāhur droṇānīkena saṃgataḥ //
MBh, 7, 158, 48.2 sa visphārya mahaccāpaṃ śaṅkhaṃ pradhmāpya bhairavam //
MBh, 7, 158, 51.1 tato 'bravīnmahābāhur vāsudevo dhanaṃjayam /
MBh, 7, 159, 2.1 dṛṣṭvā bhīmena mahatīṃ vāryamāṇāṃ camūṃ tava /
MBh, 7, 159, 7.2 pādātāśca raṇe droṇaṃ prāpayantu mahāratham //
MBh, 7, 159, 12.1 nidrāndhāste mahārāja pariśrāntāśca saṃyuge /
MBh, 7, 159, 12.2 nābhyapadyanta samare kāṃcicceṣṭāṃ mahārathāḥ //
MBh, 7, 159, 19.1 nānāvāco vimuñcanto nidrāndhāste mahāraṇe /
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 7, 159, 34.1 iti te taṃ naravyāghraṃ praśaṃsanto mahārathāḥ /
MBh, 7, 159, 38.2 viśīrṇā girayo yadvanniḥśvasadbhir mahoragaiḥ //
MBh, 7, 159, 44.2 raśmijālaṃ mahaccandro mandaṃ mandam avāsṛjat //
MBh, 7, 159, 48.2 bubudhe śatapatrāṇāṃ vanaṃ mahad ivāmbhasi //
MBh, 7, 160, 13.2 tasya vīryaṃ mahābāho śṛṇu satyena kaurava //
MBh, 7, 161, 5.2 droṇakarṇau maheṣvāsau savyataḥ paryavartata //
MBh, 7, 161, 15.2 tamaśca ghoraṃ śabdaśca tadā samabhavanmahān //
MBh, 7, 161, 27.2 anye cānvapatan droṇaṃ tyaktātmāno mahaujasaḥ //
MBh, 7, 161, 30.2 cedayaśca maheṣvāsā droṇam evābhyayur yudhi //
MBh, 7, 161, 32.2 matsyāṃścaivājayat sarvān bhāradvājo mahārathaḥ //
MBh, 7, 161, 33.2 droṇaṃ prati mahārāja virāṭaścaiva saṃyuge //
MBh, 7, 161, 36.2 śaśāpa rathināṃ madhye dhṛṣṭadyumno mahāmanāḥ //
MBh, 7, 161, 47.1 dhṛṣṭadyumno 'pi pāñcālyaḥ praviśya mahatīṃ camūm /
MBh, 7, 161, 47.2 āsasāda raṇe droṇaṃ tadāsīt tumulaṃ mahat //
MBh, 7, 161, 48.2 yathā sūryodaye rājan samutpiñjo 'bhavanmahān //
MBh, 7, 162, 1.2 te tathaiva mahārāja daṃśitā raṇamūrdhani /
MBh, 7, 162, 8.2 krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat //
MBh, 7, 162, 9.1 vivṛddhastumulaḥ śabdo dyām agacchanmahāsvanaḥ /
MBh, 7, 162, 10.1 bhūmāvaśrūyata mahāṃstadāsīt kṛpaṇaṃ mahat /
MBh, 7, 162, 10.1 bhūmāvaśrūyata mahāṃstadāsīt kṛpaṇaṃ mahat /
MBh, 7, 162, 14.2 nikṛṣṭayuddhaṃ saṃsaktaṃ mahad āsīt sudāruṇam //
MBh, 7, 162, 22.1 āvignam abhavat sarvaṃ kauravāṇāṃ mahad balam /
MBh, 7, 162, 23.2 pṛthivyāṃ rājavaṃśānām utthite mahati kṣaye //
MBh, 7, 162, 34.1 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ /
MBh, 7, 162, 38.1 spardhinaste maheṣvāsāḥ kṛtayatnā dhanurdharāḥ /
MBh, 7, 162, 39.2 yatra sarve na yugapad vyaśīryanta mahārathāḥ //
MBh, 7, 162, 48.2 kirañ śaraśatair hṛṣṭastatra nādo mahān abhūt //
MBh, 7, 163, 12.2 vegena mahatānyonyaṃ saṃrabdhāvabhipetatuḥ //
MBh, 7, 163, 21.1 tathā droṇārjunau citram ayudhyetāṃ mahārathau /
MBh, 7, 163, 25.1 tayoḥ samabhavad yuddhaṃ droṇapāṇḍavayor mahat /
MBh, 7, 163, 25.2 āmiṣārthaṃ mahārāja gagane śyenayor iva //
MBh, 7, 163, 41.1 nemau śakyau maheṣvāsau raṇe kṣepayituṃ paraiḥ /
MBh, 7, 163, 42.1 ityabruvanmahārāja dṛṣṭvā tau puruṣarṣabhau /
MBh, 7, 163, 45.1 tatastrāso mahān āsīt kurupāṇḍavasenayoḥ /
MBh, 7, 164, 1.3 duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat //
MBh, 7, 164, 3.2 nādṛśyata mahārāja pārṣatasya śaraiścitaḥ //
MBh, 7, 164, 8.1 saṃprahāram akurvaṃste sarve sapta mahārathāḥ /
MBh, 7, 164, 19.1 duryodhano mahārāja kirañ śoṇitabhojanān /
MBh, 7, 164, 32.2 necchāmyetad ahaṃ draṣṭuṃ mitrāṇāṃ vyasanaṃ mahat //
MBh, 7, 164, 39.2 duryodhano mahārāja dāśārhaśarapīḍitaḥ //
MBh, 7, 164, 42.2 agner iva mahākakṣe śabdaḥ samabhavanmahān //
MBh, 7, 164, 42.2 agner iva mahākakṣe śabdaḥ samabhavanmahān //
MBh, 7, 164, 44.1 na tu taṃ marṣayāmāsa bhīmaseno mahābalaḥ /
MBh, 7, 164, 49.1 ye naḥ prāṇāḥ śiro ye no ye no yodhā mahābalāḥ /
MBh, 7, 164, 53.1 te rājñā coditā vīrā yotsyamānā mahārathāḥ /
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 164, 58.1 pāñcālānāṃ tato droṇo 'pyakarot kadanaṃ mahat /
MBh, 7, 164, 59.1 droṇāstreṇa mahārāja vadhyamānāḥ pare yudhi /
MBh, 7, 164, 59.2 nātrasanta raṇe droṇāt sattvavanto mahārathāḥ //
MBh, 7, 164, 60.1 vadhyamānā mahārāja pāñcālāḥ sṛñjayāstathā /
MBh, 7, 164, 60.2 droṇam evābhyayur yuddhe mohayanto mahāratham //
MBh, 7, 164, 63.2 pāṇḍaveyā mahārāja nāśaṃsur vijayaṃ tadā //
MBh, 7, 164, 71.1 tato bhīmo mahābāhur anīke sve mahāgajam /
MBh, 7, 164, 71.1 tato bhīmo mahābāhur anīke sve mahāgajam /
MBh, 7, 164, 80.2 śirāṃsyapātayaccāpi pāñcālānāṃ mahāmṛdhe /
MBh, 7, 164, 88.2 bhṛgavo 'ṅgirasaścaiva sūkṣmāścānye maharṣayaḥ //
MBh, 7, 164, 100.2 śrutvaiva taṃ mahārāja vadhopāyaṃ mahātmanaḥ //
MBh, 7, 164, 105.2 bhāvitvācca mahārāja vaktuṃ samupacakrame //
MBh, 7, 164, 108.1 yudhiṣṭhirāt tu tad vākyaṃ śrutvā droṇo mahārathaḥ /
MBh, 7, 164, 112.1 ya iṣṭvā manujendreṇa drupadena mahāmakhe /
MBh, 7, 164, 114.2 droṇaṃ jighāṃsuḥ pāñcālyo mahājvālam ivānalam //
MBh, 7, 164, 123.1 tatastaṃ śaravarṣeṇa mahatā samavākirat /
MBh, 7, 164, 126.1 so 'tividdho maheṣvāsaḥ saṃbhrānta iva saṃyuge /
MBh, 7, 164, 126.2 bhallena śitadhāreṇa cichedāsya mahad dhanuḥ //
MBh, 7, 164, 129.1 dhṛṣṭadyumnarathasyāśvān svarathāśvair mahārathaḥ /
MBh, 7, 164, 131.2 tathā rejur mahārāja miśritā raṇamūrdhani //
MBh, 7, 164, 134.1 tām asya viśikhaistīkṣṇaiḥ kṣipyamāṇāṃ mahārathaḥ /
MBh, 7, 164, 138.1 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ /
MBh, 7, 164, 144.2 nāmṛṣyata yudhāṃ śreṣṭho yājñasenir mahārathaḥ //
MBh, 7, 164, 158.2 mahārathān upakrīḍan vṛṣṇīnāṃ kīrtivardhanaḥ //
MBh, 7, 165, 3.1 bhagnacakrai rathaiścāpi pātitaiśca mahādhvajaiḥ /
MBh, 7, 165, 4.2 ceṣṭanto vividhāśceṣṭā vyadṛśyanta mahāhave //
MBh, 7, 165, 5.3 abhidravata saṃyattāḥ kumbhayoniṃ mahārathāḥ //
MBh, 7, 165, 7.1 yādṛśāni hi rūpāṇi dṛśyante no mahāraṇe /
MBh, 7, 165, 8.1 yudhiṣṭhirasamājñaptāḥ sṛñjayānāṃ mahārathāḥ /
MBh, 7, 165, 9.1 tān samāpatataḥ sarvān bhāradvājo mahārathaḥ /
MBh, 7, 165, 11.1 papāta mahatī colkā ādityānnirgateva ha /
MBh, 7, 165, 11.2 dīpayantīva tāpena śaṃsantīva mahad bhayam //
MBh, 7, 165, 13.1 hataujā iva cāpyāsīd bhāradvājo mahārathaḥ /
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 7, 165, 23.1 sa mahāstrair mahārāja droṇam ācchādayad raṇe /
MBh, 7, 165, 23.1 sa mahāstrair mahārāja droṇam ācchādayad raṇe /
MBh, 7, 165, 33.3 karṇa karṇa maheṣvāsa kṛpa duryodhaneti ca //
MBh, 7, 165, 35.1 iti tatra mahārāja prākrośad drauṇim eva ca /
MBh, 7, 165, 39.1 tathoktvā yogam āsthāya jyotirbhūto mahātapāḥ /
MBh, 7, 165, 44.2 mahimānaṃ mahārāja yogamuktasya gacchataḥ //
MBh, 7, 165, 48.1 harṣeṇa mahatā yukto bhāradvāje nipātite /
MBh, 7, 165, 50.1 uktavāṃśca mahābāhuḥ kuntīputro dhanaṃjayaḥ /
MBh, 7, 165, 54.1 dhṛṣṭadyumnastu tad rājan bhāradvājaśiro mahat /
MBh, 7, 165, 54.2 tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat //
MBh, 7, 165, 57.3 apaśyāma divaṃ stabdhvā gacchantaṃ taṃ mahādyutim //
MBh, 7, 165, 58.2 abhyadravanmahāvegāstataḥ sainyaṃ vyadīryata //
MBh, 7, 165, 60.1 parājayam athāvāpya paratra ca mahad bhayam /
MBh, 7, 165, 62.1 pāṇḍavāstu jayaṃ labdhvā paratra ca mahad yaśaḥ /
MBh, 7, 165, 65.1 etāvad uktvā bhīmastu harṣeṇa mahatā yutaḥ /
MBh, 7, 165, 69.2 ārtasvareṇa mahatā putraṃ te paryavārayan //
MBh, 7, 165, 76.2 parigṛhya mahāsenāṃ sūtaputro 'payād bhayāt //
MBh, 7, 165, 82.2 duryodhano mahārāja prāyāt tatra mahārathaḥ //
MBh, 7, 165, 82.2 duryodhano mahārāja prāyāt tatra mahārathaḥ //
MBh, 7, 165, 92.2 kaccit kṣemaṃ mahābāho tava sainyasya bhārata //
MBh, 7, 165, 117.1 tacchrutvā vimanāstatra ācāryo mahad apriyam /
MBh, 7, 166, 25.1 tad idaṃ pārṣateneha mahad ādharmikaṃ kṛtam /
MBh, 7, 166, 30.2 pretya ceha ca samprāptaṃ trāṇāya mahato bhayāt //
MBh, 7, 166, 38.1 kṛśāśvatanayā hyadya matprayuktā mahāmṛdhe /
MBh, 7, 166, 40.2 śatrūnnipātayiṣyāmi mahāvāta iva drumān //
MBh, 7, 166, 49.1 ete praśamane yogā mahāstrasya paraṃtapa /
MBh, 7, 166, 54.2 ayomukhaiśca vihagair drāvayiṣye mahārathān /
MBh, 7, 166, 55.1 so 'haṃ nārāyaṇāstreṇa mahatā śatrutāpana /
MBh, 7, 166, 57.2 tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ //
MBh, 7, 167, 5.2 kathaṃ kathābhavat tīvrā dṛṣṭvā tad vyākulaṃ mahat //
MBh, 7, 167, 10.2 nihate vajrahastena yathā vṛtre mahāsure //
MBh, 7, 167, 19.2 rathanemisvanaścātra vimiśraḥ śrūyate mahān //
MBh, 7, 167, 24.1 ka eṣa kauravān dīrṇān avasthāpya mahārathaḥ /
MBh, 7, 167, 27.1 hrīmantaṃ taṃ mahābāhuṃ mattadviradagāminam /
MBh, 7, 167, 33.2 dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ //
MBh, 7, 167, 42.2 tasyedānīṃ vikāro 'yam adharmo yatkṛto mahān //
MBh, 7, 168, 1.2 arjunasya vacaḥ śrutvā nocustatra mahārathāḥ /
MBh, 7, 168, 1.3 apriyaṃ vā priyaṃ vāpi mahārāja dhanaṃjayam //
MBh, 7, 168, 2.1 tataḥ kruddho mahābāhur bhīmaseno 'bhyabhāṣata /
MBh, 7, 168, 20.2 aham enaṃ gadāpāṇir jeṣyāmyeko mahāhave //
MBh, 7, 169, 2.1 tasmin ākruśyati droṇe maharṣitanaye tadā /
MBh, 7, 169, 43.1 tam āpatantaṃ sahasā mahābalam amarṣaṇam /
MBh, 7, 169, 44.1 codito vāsudevena bhīmaseno mahābalaḥ /
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 7, 169, 61.2 yatnena mahatā vīrau vārayāmāsatustataḥ //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 7, 170, 4.1 tato vegena mahatā vinadya sa nararṣabhaḥ /
MBh, 7, 170, 8.2 siṃhanādena mahatā vyapohya sumahad bhayam //
MBh, 7, 170, 8.2 siṃhanādena mahatā vyapohya sumahad bhayam //
MBh, 7, 170, 11.2 saṃrabdhānāṃ mahāvegaḥ prādurāsīd raṇājire //
MBh, 7, 170, 14.2 abhavat tasya sainyasya sumahān adbhutopamaḥ //
MBh, 7, 170, 17.1 te diśaḥ khaṃ ca sainyaṃ ca samāvṛṇvanmahāhave /
MBh, 7, 170, 21.1 yathā yathā hyayudhyanta pāṇḍavānāṃ mahārathāḥ /
MBh, 7, 170, 57.2 avardhata mahārāja yathāgnir aniloddhataḥ //
MBh, 7, 170, 58.2 pāṇḍusainyam ṛte bhīmaṃ sumahad bhayam āviśat //
MBh, 7, 171, 9.2 yudhiṣṭhirapurogāṃśca vimukhāṃstānmahārathān //
MBh, 7, 171, 10.1 arjuno vāsudevaśca tvaramāṇau mahādyutī /
MBh, 7, 171, 14.1 apakṛṣyamāṇaḥ kaunteyo nadatyeva mahārathaḥ /
MBh, 7, 171, 24.2 duryodhano mahārāja droṇaputram athābravīt //
MBh, 7, 171, 38.2 ādadat sarvalokasya prāṇān iva mahāraṇe //
MBh, 7, 171, 43.1 vyaśvasūtarathaṃ cainaṃ drauṇiścakre mahāhave /
MBh, 7, 171, 47.1 so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ /
MBh, 7, 171, 59.1 tataste vivyadhuḥ sarve drauṇiṃ rājanmahārathāḥ /
MBh, 7, 172, 4.2 savyasācī maheṣvāsam aśvatthāmānam abravīt //
MBh, 7, 172, 13.1 evam uktaḥ śvasan krodhānmaheṣvāsatamo nṛpa /
MBh, 7, 172, 19.1 bhrāntasarvamahābhūtam āvarjitadivākaram /
MBh, 7, 172, 24.1 dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ /
MBh, 7, 172, 25.1 apare pradrutāstatra dahyamānā mahāgajāḥ /
MBh, 7, 172, 28.1 dṛṣṭvā tu pāṇḍavīṃ senāṃ dahyamānāṃ mahāhave /
MBh, 7, 172, 30.2 tamasā saṃvṛte loke nādṛśyata mahāhave //
MBh, 7, 172, 32.1 arjunastu mahārāja brāhmam astram udairayat /
MBh, 7, 172, 35.1 tato vīrau maheṣvāsau vimuktau keśavārjunau /
MBh, 7, 172, 50.2 mahāntam etam arthaṃ māṃ yaṃ tvaṃ pṛcchasi vismayāt /
MBh, 7, 172, 52.2 ūrdhvabāhur mahātejā jvalanādityasaṃnibhaḥ //
MBh, 7, 172, 54.1 athāparaṃ tapastaptvā dvistato 'nyat punar mahat /
MBh, 7, 172, 75.1 na ca tvā prasahiṣyanti devāsuramahoragāḥ /
MBh, 7, 172, 80.1 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim /
MBh, 7, 172, 82.1 tathaiva karmaṇaḥ kṛtsnaṃ mahatastapaso 'pi ca /
MBh, 7, 172, 84.1 śubham aurvaṃ navaṃ kṛtvā mahāpuruṣavigraham /
MBh, 7, 172, 91.2 tasya tad vacanaṃ śrutvā droṇaputro mahārathaḥ /
MBh, 7, 172, 92.1 hṛṣṭalomā ca vaśyātmā namaskṛtya maharṣaye /
MBh, 8, 1, 16.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe vṛṣaḥ /
MBh, 8, 1, 24.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat //
MBh, 8, 1, 25.2 hate karṇe mahārāja niśi gāvalgaṇis tadā /
MBh, 8, 1, 38.1 yasya prasādāt kaunteyā rājaputrā mahābalāḥ /
MBh, 8, 1, 38.2 mahārathatvaṃ samprāptās tathānye vasudhādhipāḥ //
MBh, 8, 1, 39.2 satyasaṃdhaṃ maheṣvāsaṃ bhṛśaṃ me vyathitaṃ manaḥ //
MBh, 8, 2, 1.2 hate droṇe maheṣvāse tava putrā mahārathāḥ /
MBh, 8, 2, 1.2 hate droṇe maheṣvāse tava putrā mahārathāḥ /
MBh, 8, 2, 5.2 adṛśyanta mahārāja nakṣatrāṇi yathā divi //
MBh, 8, 2, 6.2 svaṃ balaṃ tan mahārāja rājā duryodhano 'bravīt //
MBh, 8, 2, 10.2 pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam //
MBh, 8, 2, 10.2 pracarantaṃ maheṣvāsaṃ divyair astrair mahābalam //
MBh, 8, 2, 12.1 yena nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 8, 2, 17.1 evam ukte mahārāja karṇo vaikartano nṛpaḥ /
MBh, 8, 2, 17.2 siṃhanādaṃ vinadyoccaiḥ prāyudhyata mahābalaḥ //
MBh, 8, 2, 18.2 kekayānāṃ videhānām akarot kadanaṃ mahat //
MBh, 8, 3, 1.2 etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 3, 2.2 ārtanādo mahān āsīt strīṇāṃ bharatasattama //
MBh, 8, 3, 3.2 śokārṇave mahāghore nimagnā bharatastriyaḥ //
MBh, 8, 3, 13.2 hato vaikartano rājan saha putrair mahārathaiḥ /
MBh, 8, 3, 13.3 bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ //
MBh, 8, 4, 1.2 etacchrutvā mahārāja dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 8, 4, 5.1 tato droṇo maheṣvāsaḥ pāñcālānāṃ rathavrajān /
MBh, 8, 4, 7.1 viviṃśatir mahārāja rājaputro mahābalaḥ /
MBh, 8, 4, 7.1 viviṃśatir mahārāja rājaputro mahābalaḥ /
MBh, 8, 4, 10.1 vindānuvindāv āvantyau rājaputrau mahābalau /
MBh, 8, 4, 12.2 arjunena hato rājan mahāvīryo jayadrathaḥ //
MBh, 8, 4, 17.1 tathā kauravadāyādaḥ saumadattir mahāyaśāḥ /
MBh, 8, 4, 19.2 duḥśāsano mahārāja bhīmasenena pātitaḥ //
MBh, 8, 4, 22.1 bahuśo yodhayitvā ca bhīmasenaṃ mahārathaḥ /
MBh, 8, 4, 24.2 vṛṣaseno mahātejāḥ śīghrāstraḥ kṛtaniścayaḥ //
MBh, 8, 4, 29.1 bhagadattasuto rājan kṛtaprajño mahābalaḥ /
MBh, 8, 4, 31.1 jayatsenas tathā rājañ jārāsaṃdhir mahābalaḥ /
MBh, 8, 4, 32.1 putras te durmukho rājan duḥsahaś ca mahārathaḥ /
MBh, 8, 4, 33.1 durmarṣaṇo durviṣaho durjayaś ca mahārathaḥ /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 36.1 vasātayo mahārāja dvisāhasrāḥ prahāriṇaḥ /
MBh, 8, 4, 39.1 syālau tava mahārāja rājānau vṛṣakācalau /
MBh, 8, 4, 40.1 ugrakarmā maheṣvāso nāmataḥ karmatas tathā /
MBh, 8, 4, 40.2 śālvarājo mahārāja bhīmasenena pātitaḥ //
MBh, 8, 4, 41.1 oghavāṃś ca mahārāja bṛhantaḥ sahito raṇe /
MBh, 8, 4, 43.1 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ /
MBh, 8, 4, 43.1 tathā rājā maheṣvāso jalasaṃdho mahābalaḥ /
MBh, 8, 4, 43.2 sumahat kadanaṃ kṛtvā hataḥ sātyakinā raṇe //
MBh, 8, 4, 45.1 rādheyāḥ sūtaputrāś ca bhrātaraś ca mahārathāḥ /
MBh, 8, 4, 49.2 kālena mahatā yattāḥ kule ye ca vivardhitāḥ //
MBh, 8, 4, 52.1 mahendreṇa yathā vṛtro yathā rāmeṇa rāvaṇaḥ /
MBh, 8, 4, 53.2 raṇe kṛtvā mahāyuddhaṃ ghoraṃ trailokyaviśrutam //
MBh, 8, 4, 56.1 ucyamāno mahārāja bandhubhir hitakāṅkṣibhiḥ /
MBh, 8, 4, 56.2 tad idaṃ samanuprāptaṃ vyasanaṃ tvāṃ mahātyayam //
MBh, 8, 4, 59.2 kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ /
MBh, 8, 4, 59.2 kuntayo yudhi vikrāntā mahāsattvā mahābalāḥ /
MBh, 8, 4, 63.1 sa eṣa kadanaṃ kṛtvā mahad raṇaviśāradaḥ /
MBh, 8, 4, 64.2 dauḥśāsanir mahārāja saubhadraṃ hatavān raṇe //
MBh, 8, 4, 65.1 bṛhantas tu maheṣvāsaḥ kṛtāstro yuddhadurmadaḥ /
MBh, 8, 4, 67.1 aṃśumān bhojarājas tu sahasainyo mahārathaḥ /
MBh, 8, 4, 68.1 citrāyudhaś citrayodhī kṛtvā tau kadanaṃ mahat /
MBh, 8, 4, 70.2 durmukhena mahārāja tava putreṇa pātitaḥ //
MBh, 8, 4, 78.1 sucitraś citradharmā ca pitāputrau mahārathau /
MBh, 8, 4, 78.2 pracarantau mahāvīryau droṇena nihatau raṇe //
MBh, 8, 4, 79.1 vārdhakṣemir mahārāja kṛtvā kadanam āhave /
MBh, 8, 4, 79.2 bāhlikena mahārāja kauraveṇa nipātitaḥ //
MBh, 8, 4, 80.1 dhṛṣṭaketur mahārāja cedīnāṃ pravaro rathaḥ /
MBh, 8, 4, 84.1 śreṇimāṃś ca mahārāja yudhyamānaḥ parākramī /
MBh, 8, 4, 87.1 ete cānye ca bahavaḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 4, 90.2 yasmin mahāstrāṇi samarpitāni citrāṇi śubhrāṇi caturvidhāni /
MBh, 8, 4, 91.1 mahārathaḥ kṛtimān kṣiprahasto dṛḍhāyudho dṛḍhamuṣṭir dṛḍheṣuḥ /
MBh, 8, 4, 92.1 ānartavāsī hṛdikātmajo 'sau mahārathaḥ sātvatānāṃ variṣṭhaḥ /
MBh, 8, 4, 93.1 śāradvato gautamaś cāpi rājan mahābalo bahucitrāstrayodhī /
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 4, 98.1 duryodhano nāgakulasya madhye mahāvīryaḥ saha sainyapravīraiḥ /
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 4, 105.2 vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya //
MBh, 8, 4, 108.2 vyākulaṃ me manas tāta śrutvā sumahad apriyam /
MBh, 8, 5, 2.1 prāptavān paramaṃ duḥkhaṃ putravyasanajaṃ mahat /
MBh, 8, 5, 5.1 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ /
MBh, 8, 5, 9.2 vilalāpa mahārāja dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 8, 5, 11.2 śatror api mahendrasya vajrasaṃhanano yuvā //
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 5, 13.2 duryodhano 'karod vairaṃ pāṇḍuputrair mahābalaiḥ //
MBh, 8, 5, 21.2 varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ //
MBh, 8, 5, 28.1 śrute maharṣipratimaḥ kṛtakṛtyo 'si pārthiva /
MBh, 8, 5, 30.2 pratāpya śaravarṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 8, 5, 39.1 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya /
MBh, 8, 5, 43.1 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ /
MBh, 8, 5, 50.2 abravīt sa mahābāhus tāta saṃśāmya pāṇḍavaiḥ //
MBh, 8, 5, 58.1 tasmin hate maheṣvāse karṇe yudhi kirīṭinā /
MBh, 8, 5, 61.2 yuktayogo maheṣvāsaḥ śarair bahubhir ācitaḥ /
MBh, 8, 5, 67.1 bhīṣmadroṇamukhān vīrān yo 'vamanya mahārathān /
MBh, 8, 5, 67.2 jāmadagnyān mahāghoraṃ brāhmam astram aśikṣata //
MBh, 8, 5, 68.2 saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ //
MBh, 8, 5, 74.1 ko hi śakto raṇe karṇaṃ vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 5, 76.2 iti yasya mahāghoraṃ vratam āsīn mahātmanaḥ //
MBh, 8, 5, 88.2 prabhagnaṃ ca balaṃ dṛṣṭvā vadhyamānaṃ mahārathaiḥ //
MBh, 8, 5, 94.1 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ /
MBh, 8, 5, 94.1 kṛtavarmā maheṣvāsaḥ sātvatānāṃ mahārathaḥ /
MBh, 8, 5, 96.1 yuvā rūpeṇa sampanno darśanīyo mahāyaśāḥ /
MBh, 8, 5, 98.1 madrarājo maheṣvāsaḥ śalyaḥ samitiśobhanaḥ /
MBh, 8, 5, 103.2 kathaṃ ca vaḥ sametānāṃ hataḥ karṇo mahārathaḥ //
MBh, 8, 5, 104.1 pāṇḍavāś ca kathaṃ śūrāḥ pratyudīyur mahāratham /
MBh, 8, 5, 105.1 sa ca sarpamukho divyo maheṣupravaras tadā /
MBh, 8, 5, 107.1 tau hi vīrau maheṣvāsau madarthe kurusattamau /
MBh, 8, 6, 1.2 hate droṇe maheṣvāse tasminn ahani bhārata /
MBh, 8, 6, 1.3 kṛte ca moghasaṃkalpe droṇaputre mahārathe //
MBh, 8, 6, 2.1 dravamāṇe mahārāja kauravāṇāṃ bale tathā /
MBh, 8, 6, 8.2 tān ābhāṣya maheṣvāsān prāptakālam abhāṣata //
MBh, 8, 6, 13.1 lokapravīrā ye 'smākaṃ devakalpā mahārathāḥ /
MBh, 8, 6, 17.2 duryodhano mahārāja rādheyam idam abravīt //
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 6, 21.1 vṛddhau ca tau maheṣvāsau sāpekṣau ca dhanaṃjaye /
MBh, 8, 6, 22.1 pitāmahatvaṃ samprekṣya pāṇḍuputrā mahāraṇe /
MBh, 8, 6, 23.2 śikhaṇḍinaṃ puraskṛtya phalgunena mahāhave //
MBh, 8, 6, 29.3 jahi śatrugaṇān sarvān mahendra iva dānavān //
MBh, 8, 6, 30.1 avasthitaṃ raṇe jñātvā pāṇḍavās tvāṃ mahāratham /
MBh, 8, 6, 30.3 tasmāt tvaṃ puruṣavyāghra prakarṣethā mahācamūm //
MBh, 8, 6, 34.2 sthiro bhava mahārāja jitān viddhi ca pāṇḍavān //
MBh, 8, 6, 35.2 evam ukto mahātejās tato duryodhano nṛpaḥ /
MBh, 8, 6, 37.1 toyapūrṇair viṣāṇaiś ca dvīpikhaḍgamaharṣabhaiḥ /
MBh, 8, 6, 39.1 jaya pārthān sagovindān sānugāṃs tvaṃ mahāhave /
MBh, 8, 6, 42.2 āttaśastrasya samare mahendrasyeva dānavāḥ //
MBh, 8, 7, 2.2 akarot kiṃ mahāprājñas tan mamācakṣva saṃjaya //
MBh, 8, 7, 4.1 mahaty apararātre tu tava putrasya māriṣa /
MBh, 8, 7, 4.2 yogo yogeti sahasā prādurāsīn mahāsvanaḥ //
MBh, 8, 7, 6.2 babhūva tumulaḥ śabdo divaspṛk sumahāṃs tadā //
MBh, 8, 7, 10.2 vidhunvānaṃ mahac cāpaṃ kārtasvaravibhūṣitam //
MBh, 8, 7, 11.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ rathasthaṃ rathināṃ varam /
MBh, 8, 7, 14.1 vyūhaṃ vyūhya maheṣvāso mākaraṃ śatrutāpanaḥ /
MBh, 8, 7, 15.2 netrābhyāṃ śakuniḥ śūra ulūkaś ca mahārathaḥ //
MBh, 8, 7, 16.2 madhye duryodhano rājā balena mahatā vṛtaḥ //
MBh, 8, 7, 18.2 trigartaiś ca maheṣvāsair dākṣiṇātyaiś ca saṃvṛtaḥ //
MBh, 8, 7, 19.2 mahatyā senayā sārdhaṃ madradeśasamutthayā //
MBh, 8, 7, 20.1 dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ /
MBh, 8, 7, 21.1 pucche āstāṃ mahāvīrau bhrātarau pārthivau tadā /
MBh, 8, 7, 21.2 citrasenaś ca citraś ca mahatyā senayā vṛtau //
MBh, 8, 7, 23.1 paśya pārtha mahāsenāṃ dhārtarāṣṭrasya saṃyuge /
MBh, 8, 7, 23.2 karṇena nirmitāṃ vīra guptāṃ vīrair mahārathaiḥ //
MBh, 8, 7, 24.1 hatavīratamā hy eṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 7, 24.2 phalguśeṣā mahābāho tṛṇais tulyā matā mama //
MBh, 8, 7, 25.1 eko hy atra maheṣvāsaḥ sūtaputro vyavasthitaḥ /
MBh, 8, 7, 25.2 sadevāsuragandharvaiḥ sakiṃnaramahoragaiḥ /
MBh, 8, 7, 26.1 taṃ hatvādya mahābāho vijayas tava phalguna /
MBh, 8, 7, 26.3 evaṃ jñātvā mahābāho vyūhaṃ vyūha yathecchasi //
MBh, 8, 7, 28.2 dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ //
MBh, 8, 7, 28.2 dakṣiṇe ca maheṣvāso dhṛṣṭadyumno mahābalaḥ //
MBh, 8, 7, 32.1 evam etan mahāvyūhaṃ vyūhya bhārata pāṇḍavāḥ /
MBh, 8, 7, 32.2 tāvakāś ca maheṣvāsā yuddhāyaiva mano dadhuḥ //
MBh, 8, 7, 36.1 senayor ubhayo rājan prāvādyanta mahāsvanāḥ /
MBh, 8, 7, 38.2 dṛṣṭvā karṇaṃ maheṣvāsaṃ mukhe vyūhasya daṃśitam //
MBh, 8, 7, 39.1 ubhe sene mahāsattve prahṛṣṭanarakuñjare /
MBh, 8, 7, 42.2 rathināṃ ca mahārāja anyonyaṃ nighnatāṃ dṛḍham //
MBh, 8, 8, 2.1 tato gajā rathāś cāśvāḥ pattayaś ca mahāhave /
MBh, 8, 8, 12.2 pāṇipādaiś ca śastraiś ca rathaiś ca kadanaṃ mahat //
MBh, 8, 8, 15.1 bhṛtā vittena mahatā pāṇḍyāś cauḍrāḥ sakeralāḥ /
MBh, 8, 8, 21.1 tasya sainyasya mahato mahāmātravarair vṛtaḥ /
MBh, 8, 8, 26.2 yadṛcchayā drumavator mahāparvatayor iva //
MBh, 8, 8, 30.2 vātoddhūtapatākābhyāṃ yuyudhāte mahābalau //
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 8, 38.2 mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ //
MBh, 8, 9, 1.2 tataḥ karṇo maheṣvāsaḥ pāṇḍavānām anīkinīm /
MBh, 8, 9, 2.2 karṇasya pramukhe kruddhā vinijaghnur mahārathāḥ //
MBh, 8, 9, 3.1 karṇo rājan mahābāhur nyavadhīt pāṇḍavīṃ camūm /
MBh, 8, 9, 5.2 nakulo 'bhyadravat tūrṇaṃ sūtaputraṃ mahāraṇe //
MBh, 8, 9, 10.2 duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān //
MBh, 8, 9, 12.2 viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave //
MBh, 8, 9, 14.1 tau sātyakir mahārāja prahasan sarvatodiśam /
MBh, 8, 9, 16.1 tayos tu dhanuṣī citre chittvā śaurir mahāhave /
MBh, 8, 9, 17.1 athānye dhanuṣī mṛṣṭe pragṛhya ca mahāśarān /
MBh, 8, 9, 18.1 tābhyāṃ muktā mahābāṇāḥ kaṅkabarhiṇavāsasaḥ /
MBh, 8, 9, 19.1 bāṇāndhakāram abhavat tayo rājan mahāhave /
MBh, 8, 9, 19.2 anyonyasya dhanuś caiva cichidus te mahārathāḥ //
MBh, 8, 9, 20.1 tataḥ kruddho mahārāja sātvato yuddhadurmadaḥ /
MBh, 8, 9, 21.1 tacchiro nyapatad bhūmau kuṇḍalotpīḍitaṃ mahat /
MBh, 8, 9, 21.2 śambarasya śiro yadvan nihatasya mahāraṇe /
MBh, 8, 9, 22.1 taṃ dṛṣṭvā nihataṃ śūraṃ bhrātā tasya mahārathaḥ /
MBh, 8, 9, 24.1 sa sātyakiṃ punaḥ kruddhaḥ kekayānāṃ mahārathaḥ /
MBh, 8, 9, 27.2 vyarocetāṃ mahāraṅge nistriṃśavaradhāriṇau /
MBh, 8, 9, 27.3 yathā devāsure yuddhe jambhaśakrau mahābalau //
MBh, 8, 9, 28.1 maṇḍalāni tatas tau ca vicarantau mahāraṇe /
MBh, 8, 9, 31.1 taṃ carantaṃ mahāraṅge nistriṃśavaradhāriṇam /
MBh, 8, 9, 32.1 savarmā kekayo rājan dvidhā chinno mahāhave /
MBh, 8, 9, 32.2 nipapāta maheṣvāso vajranunna ivācalaḥ //
MBh, 8, 9, 34.2 kekayānāṃ mahat sainyaṃ vyadhamat sātyakiḥ śaraiḥ //
MBh, 8, 9, 35.1 sā vadhyamānā samare kekayasya mahācamūḥ /
MBh, 8, 10, 1.2 śrutakarmā mahārāja citrasenaṃ mahīpatim /
MBh, 8, 10, 4.1 etasminn antare cainaṃ śrutakīrtir mahāyaśāḥ /
MBh, 8, 10, 5.1 pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ /
MBh, 8, 10, 12.2 vivyādha bharataśreṣṭha śrutakarmā mahāyaśāḥ //
MBh, 8, 10, 14.1 tacchiro nyapatad bhūmau sumahac citravarmaṇaḥ /
MBh, 8, 10, 16.1 tataḥ kruddho maheṣvāsas tat sainyaṃ prādravaccharaiḥ /
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 8, 10, 23.1 śaktiṃ tāṃ prahatāṃ dṛṣṭvā citro gṛhya mahāgadām /
MBh, 8, 10, 24.1 sā jaghāna hayāṃs tasya sārathiṃ ca mahāraṇe /
MBh, 8, 10, 26.1 tām āpatantīṃ jagrāha citro rājan mahāmanāḥ /
MBh, 8, 10, 27.1 samāsādya raṇe śūraṃ prativindhyaṃ mahāprabhā /
MBh, 8, 10, 29.2 jagāma dharaṇīṃ tūrṇaṃ mahoraga ivāśayam //
MBh, 8, 10, 33.1 tān apāsya mahābāhuḥ śarajālena saṃyuge /
MBh, 8, 10, 35.2 drauṇir eko 'bhyayāt tūrṇaṃ bhīmasenaṃ mahābalam //
MBh, 8, 11, 11.1 tāv anyonyaṃ śarair ghoraiś chādayānau mahārathau /
MBh, 8, 11, 13.1 kṛtapratikṛte yatnaṃ kurvāṇau ca mahāraṇe /
MBh, 8, 11, 14.1 vyāghrāv iva ca saṃgrāme ceratus tau mahārathau /
MBh, 8, 11, 19.2 babhūva tumulaṃ yuddhaṃ tayos tatra mahāmṛdhe //
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 11, 22.1 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ /
MBh, 8, 11, 22.1 tato drauṇir mahāstrāṇi prāduścakre mahārathaḥ /
MBh, 8, 11, 23.1 tato ghoraṃ mahārāja astrayuddham avartata /
MBh, 8, 11, 27.1 tatra siddhā mahārāja saṃpatanto 'bruvan vacaḥ /
MBh, 8, 11, 35.1 anyonyaṃ chādayantau sma śaravṛṣṭyā mahārathau /
MBh, 8, 11, 36.1 tāv anyonyaṃ dhvajau viddhvā sārathī ca mahārathau /
MBh, 8, 11, 37.1 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave /
MBh, 8, 11, 37.1 tataḥ kruddhau mahārāja bāṇau gṛhya mahāhave /
MBh, 8, 11, 38.1 tau sāyakau mahārāja dyotamānau camūmukhe /
MBh, 8, 11, 39.2 nipetatur mahāvīrau svarathopasthayos tadā //
MBh, 8, 12, 3.2 vyakṣobhayad amitraghno mahāvāta ivārṇavam //
MBh, 8, 12, 12.3 rathān viśakalīkurvan mahābhrāṇīva mārutaḥ //
MBh, 8, 12, 13.2 mahārathasahasrasya samaṃ karmārjuno 'karot //
MBh, 8, 12, 17.1 ity etan mahad āścaryaṃ dṛṣṭvā śrutvā ca bhārata /
MBh, 8, 12, 21.2 yad atrānantaraṃ prāptaṃ praśādhi tvaṃ mahābhuja //
MBh, 8, 12, 32.1 śarajālena mahatā viddhvā keśavapāṇḍavau /
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 12, 43.1 dhanaṃjayayugāntārkaḥ saṃśaptakamahārṇavam /
MBh, 8, 12, 44.1 punar drauṇimahāśailaṃ nārācaiḥ sūryasaṃnibhaiḥ /
MBh, 8, 12, 44.2 nirbibheda mahāvegais tvaran vajrīva parvatam //
MBh, 8, 12, 61.2 pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam //
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 13, 18.2 gajāt patantau yugapad virejatur yathādriśṛṅgāt patitau mahoragau //
MBh, 8, 13, 21.2 tathā kṛtās tena yathaiva tau dvipau tataḥ prabhagnaṃ sumahad ripor balam //
MBh, 8, 14, 15.2 śarair nijaghnivān pārtho mahendra iva dānavān //
MBh, 8, 14, 20.1 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ /
MBh, 8, 14, 20.1 tadāyudhamahāvarṣaṃ kṣiptaṃ yodhamahāmbudaiḥ /
MBh, 8, 14, 21.1 sāśvapattidviparathaṃ mahāśastraugham aplavam /
MBh, 8, 14, 27.1 eṣa pārtha mahāraudro vartate bharatakṣayaḥ /
MBh, 8, 14, 27.2 pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān //
MBh, 8, 14, 28.2 mahatām apaviddhāni kalāpān iṣudhīs tathā //
MBh, 8, 14, 44.1 yodhānāṃ ca mahāśaṅkhān pāṇḍurāṃś ca prakīrṇakān /
MBh, 8, 14, 56.2 vyutkrāntāḥ samadṛśyanta tatra tatra mahāraṇe //
MBh, 8, 14, 58.1 etat tavaivānurūpaṃ karmārjuna mahāhave /
MBh, 8, 14, 59.2 gacchann evāśṛṇocchabdaṃ duryodhanabale mahat //
MBh, 8, 15, 14.1 muṣṭiśliṣṭāyudhābhyāṃ ca vyāyatābhyāṃ mahad dhanuḥ /
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 8, 15, 15.1 śaravarṣair mahāvegair amitrān abhivarṣataḥ /
MBh, 8, 15, 17.1 mahatā rathaghoṣeṇa divaṃ bhūmiṃ ca nādayan /
MBh, 8, 15, 33.1 sūtam ekeṣuṇā hatvā mahājaladanisvanam /
MBh, 8, 15, 35.2 tam adhyatiṣṭhan malayeśvaro mahān yathādriśṛṅgaṃ harir unnadaṃs tathā //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 15, 38.2 mahendravajrābhihataṃ mahāvanaṃ yathādriśṛṅgaṃ dharaṇītale tathā //
MBh, 8, 15, 40.2 jaghāna ṣaḍbhiḥ ṣaḍ ṛtūttamatviṣaḥ sa pāṇḍyarājānucarān mahārathān //
MBh, 8, 16, 3.1 tasmān mahad bhayaṃ tīvram amitraghnād dhanaṃjayāt /
MBh, 8, 16, 5.2 tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat /
MBh, 8, 16, 6.1 etacchrutvā ca dṛṣṭvā ca bhrātur ghoraṃ mahad bhayam /
MBh, 8, 16, 10.1 gadāḥ prāsān asīn kuntān bhiṇḍipālān mahāṅkuśān /
MBh, 8, 16, 12.1 tena śabdena mahatā saṃhṛṣṭāś cakrur āhavam /
MBh, 8, 16, 12.2 vīrā vīrair mahāghoraṃ kalahāntaṃ titīrṣavaḥ //
MBh, 8, 16, 13.2 tāḍitānāṃ ca patatāṃ ninādaḥ sumahān abhūt //
MBh, 8, 16, 17.1 yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇam āhave /
MBh, 8, 16, 25.2 gadābhir musalaiś cānye parighaiś ca mahārathāḥ //
MBh, 8, 17, 24.1 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ /
MBh, 8, 17, 26.2 śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ //
MBh, 8, 17, 30.2 duḥśāsano mahārāja bhrātā bhrātaram abhyayāt //
MBh, 8, 17, 31.1 tau sametau mahāyuddhe dṛṣṭvā tatra narādhipāḥ /
MBh, 8, 17, 34.1 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave /
MBh, 8, 17, 35.1 sahadevas tataḥ kruddhaḥ khaḍgaṃ gṛhya mahāhave /
MBh, 8, 17, 36.1 samārgaṇagaṇaṃ cāpaṃ chittvā tasya mahān asiḥ /
MBh, 8, 17, 40.1 tato bāṇāṃś catuḥṣaṣṭiṃ tava putro mahāraṇe /
MBh, 8, 17, 42.1 sa nivārya mahābāṇāṃs tava putreṇa preṣitān /
MBh, 8, 17, 43.1 tataḥ kruddho mahārāja sahadevaḥ pratāpavān /
MBh, 8, 17, 44.1 sa taṃ nirbhidya vegena bhittvā ca kavacaṃ mahat /
MBh, 8, 17, 44.3 tataḥ sa mumuhe rājaṃs tava putro mahārathaḥ //
MBh, 8, 17, 60.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 17, 67.2 cicheda sa śarāṃs tūrṇaṃ śarair eva mahārathaḥ //
MBh, 8, 17, 75.1 te sene vadhyamāne tu tābhyāṃ divyair mahāśaraiḥ /
MBh, 8, 17, 84.1 tataḥ karṇo mahārāja dhanuś chittvā mahātmanaḥ /
MBh, 8, 17, 88.1 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ /
MBh, 8, 17, 92.1 tataḥ sa śuśubhe rājan kaṇṭhāsaktamahādhanuḥ /
MBh, 8, 17, 95.1 evam uktvā mahārāja vyasarjayata taṃ tataḥ /
MBh, 8, 17, 99.1 tatrākrando mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 17, 100.1 tatrākaron mahārāja kadanaṃ sūtanandanaḥ /
MBh, 8, 17, 102.2 davāgninā parītāṅgā yathaiva syur mahāvane //
MBh, 8, 17, 105.1 apare niṣṭanantaḥ sma vyadṛśyanta mahādvipāḥ /
MBh, 8, 17, 116.1 mahān vyatikaro raudro yodhānām anvadṛśyata /
MBh, 8, 17, 118.1 taṃ dahantam anīkāni tatra tatra mahāratham /
MBh, 8, 17, 119.1 hataśeṣās tu ye vīrāḥ pāñcālānāṃ mahārathāḥ /
MBh, 8, 17, 120.1 tāpayāmāsa tān bāṇaiḥ sūtaputro mahārathaḥ /
MBh, 8, 18, 1.2 yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam /
MBh, 8, 18, 4.2 anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ //
MBh, 8, 18, 7.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ /
MBh, 8, 18, 7.1 sa chinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ /
MBh, 8, 18, 12.1 śatānīkaṃ mahārāja śrutakarmā sutas tava /
MBh, 8, 18, 13.1 hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ /
MBh, 8, 18, 21.2 syālas tava mahāvīryas tatas te cukruśur janāḥ //
MBh, 8, 18, 23.2 pataṃgānām iva vrātāḥ śaravrātā mahāratham //
MBh, 8, 18, 24.2 pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ //
MBh, 8, 18, 26.1 tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ /
MBh, 8, 18, 29.2 caturviṃśan mahārāja śikṣābalasamanvitaḥ //
MBh, 8, 18, 31.1 tataḥ kruddho mahārāja saubalaḥ paravīrahā /
MBh, 8, 18, 34.1 sa chinnaḥ sahasā bhūmau nipapāta mahān asiḥ /
MBh, 8, 18, 35.2 prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ //
MBh, 8, 18, 36.3 sutasomas tato 'gacchacchrutakīrter mahāratham //
MBh, 8, 18, 38.1 tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate /
MBh, 8, 18, 39.1 tāny anīkāni dṛptāni śastravanti mahānti ca /
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 18, 46.1 apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt /
MBh, 8, 18, 58.1 tataḥ prāyān mahārāja sārathis tvarayan hayān /
MBh, 8, 18, 58.2 yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ //
MBh, 8, 18, 60.2 pārṣataṃ prādravad yantaṃ mahendra iva śambaram //
MBh, 8, 18, 62.1 śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham /
MBh, 8, 18, 63.2 dhanur ekena cicheda hasan rājan mahārathaḥ //
MBh, 8, 18, 69.2 śākhāpratānair vimalaiḥ sumahān sa yathā drumaḥ //
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 18, 72.1 kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ /
MBh, 8, 19, 1.2 śvetāśvo 'pi mahārāja vyadhamat tāvakaṃ balam /
MBh, 8, 19, 4.2 putraiś caiva maheṣvāsair nānāśastradharair yudhi //
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 19, 11.1 athetarān mahārāja yatamānān mahārathān /
MBh, 8, 19, 12.1 satyasenas tu saṃkruddhas tomaraṃ vyasṛjan mahat /
MBh, 8, 19, 13.2 ayasmayo mahācaṇḍo jagāma dharaṇīṃ tadā //
MBh, 8, 19, 14.1 mādhavasya tu viddhasya tomareṇa mahāraṇe /
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 19, 16.2 satyasenaṃ śarais tīkṣṇair dārayitvā mahābalaḥ //
MBh, 8, 19, 17.1 tataḥ suniśitair bāṇai rājñas tasya mahacchiraḥ /
MBh, 8, 19, 20.2 mitradevasya cicheda kṣurapreṇa mahāyaśāḥ /
MBh, 8, 19, 22.2 aindram astram ameyātmā prāduścakre mahārathaḥ /
MBh, 8, 19, 27.3 aśrūyata mahāñ śabdas tatra tatra viśāṃ pate //
MBh, 8, 19, 30.1 nihatai rājaputraiś ca kṣatriyaiś ca mahābalaiḥ /
MBh, 8, 19, 31.2 nighnataḥ śātravān bhallair hastyaśvaṃ cāmitaṃ mahat //
MBh, 8, 19, 33.2 śrameṇa mahatā yuktā manomārutaraṃhasaḥ //
MBh, 8, 19, 35.2 rarāja sa mahārāja vidhūmo 'gnir iva jvalan //
MBh, 8, 19, 36.1 yudhiṣṭhiraṃ mahārāja visṛjantaṃ śarān bahūn /
MBh, 8, 19, 37.1 tam āpatantaṃ sahasā tava putraṃ mahābalam /
MBh, 8, 19, 40.1 caturbhiś caturo vāhāṃs tasya hatvā mahārathaḥ /
MBh, 8, 19, 45.1 atha tūryasahasrāṇi prāvādyanta mahāmṛdhe /
MBh, 8, 19, 47.1 dvaṃdvāny āsan mahārāja prekṣaṇīyāni saṃyuge /
MBh, 8, 19, 48.1 ayudhyanta mahāvegāḥ parasparavadhaiṣiṇaḥ /
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 19, 56.1 nimittaṃ manyamānās tu pariṇamya mahāgajāḥ /
MBh, 8, 19, 59.1 sarathaṃ sādinaṃ tatra apare tu mahāgajāḥ /
MBh, 8, 19, 60.2 vyākṣipan sahasā tatra ghorarūpe mahāmṛdhe //
MBh, 8, 19, 61.1 nārācair nihataś cāpi nipapāta mahāgajaḥ /
MBh, 8, 19, 64.1 mṛtam anyo mahārāja padbhyāṃ tāḍitavāṃs tadā /
MBh, 8, 19, 65.1 muṣṭiyuddhaṃ mahac cāsīd yodhānāṃ tatra bhārata /
MBh, 8, 19, 68.2 mahāraṅgānuraktāni vastrāṇīva cakāśire //
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 19, 71.1 svān sve jaghnur mahārāja parāṃś caiva samāgatān /
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 19, 73.2 kṣaṇenāsīn mahārāja kṣatajaughapravartinī //
MBh, 8, 19, 75.2 aparāhṇe mahārāja kāṅkṣantyor vipulaṃ jayam //
MBh, 8, 20, 3.1 duryodhanas tu virathaḥ kṛtas tatra mahāraṇe /
MBh, 8, 20, 6.1 krodhena mahatāviṣṭaḥ saviṣo bhujago yathā /
MBh, 8, 20, 10.2 sametya ca mahāvīryau saṃnaddhau yuddhadurmadau /
MBh, 8, 20, 10.3 tatakṣatur maheṣvāsau śarair anyonyam āhave //
MBh, 8, 20, 15.2 anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau //
MBh, 8, 20, 16.2 virejatur mahārāja puṣpitāv iva kiṃśukau //
MBh, 8, 20, 17.2 talayoś ca tathā śabdān dhanuṣoś ca mahāhave //
MBh, 8, 20, 18.2 anyonyaṃ ca mahārāja pīḍayāṃcakratur bhṛśam //
MBh, 8, 20, 21.2 sarvapāraśavīṃ tīkṣṇāṃ maholkāpratimāṃ tadā //
MBh, 8, 20, 23.1 nipapāta tataḥ sātha hemadaṇḍā mahāghanā /
MBh, 8, 20, 23.2 nipatantī maholkeva vyarājacchikhisaṃnibhā //
MBh, 8, 20, 26.1 samādhatta ca taṃ bāṇaṃ dhanuṣy ugraṃ mahābalaḥ /
MBh, 8, 20, 27.1 sa tu bāṇaḥ samāsādya tava putraṃ mahāratham /
MBh, 8, 20, 29.2 dharmarājo mahāśaktiṃ prāhiṇot tava sūnave /
MBh, 8, 20, 29.3 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva //
MBh, 8, 20, 29.3 dīpyamānāṃ mahāvegāṃ maholkāṃ jvalitām iva //
MBh, 8, 20, 30.1 rathasthaḥ sa tayā viddho varma bhittvā mahāhave /
MBh, 8, 20, 32.1 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām /
MBh, 8, 21, 3.2 dviradarathahayā mahāhave varapuruṣaiḥ puruṣāś ca vāhanaiḥ //
MBh, 8, 21, 12.2 drupadasutasakhas tadākarot puruṣarathāśvagajakṣayaṃ mahat //
MBh, 8, 21, 18.1 tam antakam iva kruddham anivāryaṃ mahāratham /
MBh, 8, 21, 36.1 tamasā ca mahārāja rajasā ca viśeṣataḥ /
MBh, 8, 21, 37.1 te trasanto maheṣvāsā rātriyuddhasya bhārata /
MBh, 8, 22, 13.3 sūtaputraṃ maheṣvāsaṃ bandhum ātyayikeṣv iva //
MBh, 8, 22, 16.1 karṇo hy eko mahābāhur hanyāt pārthān sasomakān /
MBh, 8, 22, 17.2 parākrāntān pāṇḍusutān dṛṣṭvā cāpi mahāhave //
MBh, 8, 22, 19.1 aho bata mahad duḥkhaṃ yatra pāṇḍusutān raṇe /
MBh, 8, 22, 29.2 sametya ca mahābāhur duryodhanam abhāṣata //
MBh, 8, 22, 35.1 kāyasya mahato bhede lāghave dūrapātane /
MBh, 8, 22, 38.2 yena yotsye mahābāhum arjunaṃ jayatāṃ varam /
MBh, 8, 22, 45.1 jyā tasya dhanuṣo divyā tathākṣayyau maheṣudhī /
MBh, 8, 22, 46.1 vijayaṃ ca mahad divyaṃ mamāpi dhanur uttamam /
MBh, 8, 22, 54.2 tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ //
MBh, 8, 22, 57.1 etat kṛtaṃ mahārāja tvayecchāmi paraṃtapa /
MBh, 8, 22, 61.2 evam uktvā mahārāja tava putrāḥ pratāpavān /
MBh, 8, 23, 1.2 putras tava mahārāja madrarājam idaṃ vacaḥ /
MBh, 8, 23, 11.1 karṇo hy eko mahābāhur asmatpriyahite rataḥ /
MBh, 8, 23, 11.2 bhavāṃś ca puruṣavyāghra sarvalokamahārathaḥ /
MBh, 8, 23, 14.1 bhāgo 'vaśiṣṭaḥ karṇasya tava caiva mahādyute /
MBh, 8, 23, 20.1 krodharakte mahānetre parivartya mahābhujaḥ /
MBh, 8, 23, 20.1 krodharakte mahānetre parivartya mahābhujaḥ /
MBh, 8, 23, 37.2 mahārathaḥ samākhyātaḥ sevyaḥ stavyaś ca bandinām //
MBh, 8, 23, 50.1 yathāśvahṛdayaṃ veda vāsudevo mahāmanāḥ /
MBh, 8, 24, 2.1 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ /
MBh, 8, 24, 3.1 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ /
MBh, 8, 24, 13.2 puratrayavisṛṣṭyarthaṃ mayaṃ vavrur mahāsuram /
MBh, 8, 24, 20.3 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ //
MBh, 8, 24, 23.1 tārakākṣasutaś cāsīddharir nāma mahābalaḥ /
MBh, 8, 24, 27.2 mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ /
MBh, 8, 24, 54.2 mayādhitiṣṭhatā datto dānavebhyo mahān varaḥ //
MBh, 8, 24, 58.2 jayadhvaṃ yudhi tāñ śatrūn saṃghāto hi mahābalaḥ //
MBh, 8, 24, 66.3 rathaṃ te kalpayiṣyāma deveśvara mahaujasam //
MBh, 8, 24, 69.1 mandaraṃ parvataṃ cākṣaṃ jaṅghās tasya mahānadīḥ /
MBh, 8, 24, 77.1 evaṃ tasmin mahārāja kalpite rathasattame /
MBh, 8, 24, 131.1 bhārgavāṇāṃ kule jāto jamadagnir mahātapāḥ /
MBh, 8, 24, 142.1 etasminn eva kāle tu daityā āsan mahābalāḥ /
MBh, 8, 24, 156.1 anujñāṃ prāpya deveśāj jagāma sa mahātapāḥ /
MBh, 8, 24, 160.1 sakuṇḍalaṃ sakavacaṃ dīrghabāhuṃ mahāratham /
MBh, 8, 26, 10.1 tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat /
MBh, 8, 26, 10.2 āruroha mahātejāḥ śalyaḥ siṃha ivācalam //
MBh, 8, 26, 16.1 taṃ rathasthaṃ mahāvīraṃ yāntaṃ cāmitatejasam /
MBh, 8, 26, 18.1 manogataṃ mama hy āsīd bhīṣmadroṇau mahārathau /
MBh, 8, 26, 19.1 tābhyāṃ yad akṛtaṃ vīra vīrakarma mahāmṛdhe /
MBh, 8, 26, 24.1 codayāśvān mahābāho yāvaddhanmi dhanaṃjayam /
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 27.3 sarvāstrajñān maheṣvāsān sarvān eva mahārathān //
MBh, 8, 26, 31.1 dṛṣṭvā karṇaṃ maheṣvāsaṃ yuyutsuṃ samavasthitam /
MBh, 8, 26, 34.1 niścaranto vyadṛśyanta sūryāt sapta mahāgrahāḥ /
MBh, 8, 26, 35.2 apasavyaṃ tadā cakrur vedayanto mahad bhayam //
MBh, 8, 26, 42.1 nāhaṃ mahendrād api vajrapāṇeḥ kruddhād bibhemy āttadhanū rathasthaḥ /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 26, 44.2 kathaṃ na sarvān ahitān raṇe 'vadhīn mahāstravid brāhmaṇapuṃgavo guruḥ //
MBh, 8, 26, 45.1 sa saṃsmaran droṇahavaṃ mahāhave bravīmi satyaṃ kuravo nibodhata /
MBh, 8, 26, 46.1 śikṣā prasādaś ca balaṃ dhṛtiś ca droṇe mahāstrāṇi ca saṃnatiś ca /
MBh, 8, 26, 60.1 yamavaruṇakuberavāsavā vā yadi yugapat sagaṇā mahāhave /
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 26, 71.2 yadi sa jayati māṃ mahāhave tata idam astu sukatthitaṃ tava //
MBh, 8, 27, 14.2 duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat //
MBh, 8, 27, 17.1 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham /
MBh, 8, 27, 36.1 mā sūtaputrāhvaya rājaputraṃ mahāvīryaṃ kesariṇaṃ yathaiva /
MBh, 8, 27, 37.1 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham /
MBh, 8, 27, 38.2 mahāviṣaṃ pūrṇakośaṃ yat pārthaṃ yoddhum icchasi //
MBh, 8, 27, 43.1 mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi /
MBh, 8, 27, 43.1 mahāghoṣaṃ mahāmeghaṃ darduraḥ pratinardasi /
MBh, 8, 27, 48.1 yāvad gāṇḍīvanirghoṣaṃ na śṛṇoṣi mahāhave /
MBh, 8, 27, 55.1 arjunasya mahāstrāṇi krodhaṃ vīryaṃ dhanuḥ śarān /
MBh, 8, 27, 59.1 ekavīro mahāraudras tanutrāsthividāraṇaḥ /
MBh, 8, 27, 59.2 nirbhindyāṃ yena ruṣṭo 'ham api meruṃ mahāgirim //
MBh, 8, 27, 66.1 tvaṃ tu duṣprakṛtir mūḍho mahāyuddheṣv akovidaḥ /
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 28, 41.2 mahābhūtaśatodbhāsī nabhaso 'pi viśiṣyate //
MBh, 8, 28, 51.2 kāka kāketi vāśantaṃ nimajjantaṃ mahārṇave //
MBh, 8, 29, 2.1 śaure rathaṃ vāhayato 'rjunasya balaṃ mahāstrāṇi ca pāṇḍavasya /
MBh, 8, 29, 6.1 pṛṣṭaś cāhaṃ tam avocaṃ maharṣiṃ sūto 'ham asmīti sa māṃ śaśāpa /
MBh, 8, 29, 8.2 mahānagaṃ yaḥ kurute samudraṃ velaiva taṃ vārayaty aprameyam //
MBh, 8, 29, 10.1 evaṃ balenātibalaṃ mahāstraṃ samudrakalpaṃ sudurāpam ugram /
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 8, 30, 1.2 tataḥ punar mahārāja madrarājam ariṃdamam /
MBh, 8, 30, 30.2 gavyasya tṛptā māṃsasya pītvā gauḍaṃ mahāsavam //
MBh, 8, 30, 46.2 ekarātrā śamīgehe maholūkhalamekhalā //
MBh, 8, 30, 52.2 āgacchatā mahārāja bāhlīkeṣu niśāmitam //
MBh, 8, 31, 3.2 pativyūhya mahātejā yathāvad bharatarṣabha //
MBh, 8, 31, 7.2 kathaṃ caitan mahāyuddhaṃ prāvartata sudāruṇam //
MBh, 8, 31, 12.1 teṣāṃ prapakṣe śakunir ulūkaś ca mahārathaḥ /
MBh, 8, 31, 16.2 āhvayanto 'rjunaṃ tasthuḥ keśavaṃ ca mahābalam //
MBh, 8, 31, 19.1 ayoratnir mahābāhuḥ sūryavaiśvānaradyutiḥ /
MBh, 8, 31, 19.2 mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ /
MBh, 8, 31, 20.1 tam anvayān mahārāja svayaṃ duryodhano nṛpaḥ /
MBh, 8, 31, 21.1 rakṣyamāṇo mahāvīryaiḥ sahitair madrakekayaiḥ /
MBh, 8, 31, 21.2 aśobhata mahārāja devair iva śatakratuḥ //
MBh, 8, 31, 22.1 aśvatthāmā kurūṇāṃ ca ye pravīrā mahārathāḥ /
MBh, 8, 31, 26.2 nṛtyatīva mahāvyūhaḥ pareṣām ādadhad bhayam //
MBh, 8, 31, 29.1 paśyārjuna mahāvyūhaṃ karṇena vihitaṃ raṇe /
MBh, 8, 31, 30.1 tad etad vai samālokya pratyamitraṃ mahad balam /
MBh, 8, 31, 39.1 śrūyate tumulaḥ śabdo rathanemisvano mahān /
MBh, 8, 31, 40.2 pravāty eṣa mahāvāyur abhitas tava vāhinīm /
MBh, 8, 31, 41.1 paśya karṇa mahāghoraṃ bhayadaṃ lomaharṣaṇam /
MBh, 8, 31, 44.1 sitāś cāśvāḥ samāyuktās tava karṇa mahārathe /
MBh, 8, 31, 45.1 udīryato hayān paśya mahākāyān mahājavān /
MBh, 8, 31, 45.1 udīryato hayān paśya mahākāyān mahājavān /
MBh, 8, 31, 58.3 ko vānilaṃ nigṛhṇīyāt pibed vā ko mahārṇavam //
MBh, 8, 31, 62.2 prabhāsantaṃ mahābāhuṃ sthitaṃ merum ivācalam //
MBh, 8, 32, 3.2 tat sthāne samavasthāpya pratyamitraṃ mahābalam /
MBh, 8, 32, 4.2 dhṛṣṭadyumnamukhair vyūḍham aśobhata mahad balam //
MBh, 8, 32, 13.1 tasmin sainye mahāvarte pātālāvartasaṃnibhe /
MBh, 8, 32, 19.2 guptaḥ kurupravīraiś ca madrāṇāṃ ca mahārathaiḥ //
MBh, 8, 32, 21.1 karṇo 'pi niśitair bāṇair vinihatya mahācamūm /
MBh, 8, 32, 26.2 pratyudyayur mahārāja haṃsā iva mahārṇavam //
MBh, 8, 32, 26.2 pratyudyayur mahārāja haṃsā iva mahārṇavam //
MBh, 8, 32, 35.2 parivavrur mahārāja pāñcālānāṃ rathavrajāḥ //
MBh, 8, 32, 38.2 hāhākāro mahān āsīt pāñcālānāṃ mahāhave //
MBh, 8, 32, 38.2 hāhākāro mahān āsīt pāñcālānāṃ mahāhave //
MBh, 8, 32, 41.1 pṛṣṭhagopas tu karṇasya jyeṣṭhaḥ putro mahārathaḥ /
MBh, 8, 32, 58.1 taṃ suṣeṇo mahārāja viddhvā daśabhir āśugaiḥ /
MBh, 8, 32, 58.2 cicheda ca dhanuḥ śīghraṃ kṣurapreṇa mahārathaḥ //
MBh, 8, 32, 62.1 tad yuddhaṃ sumahad ghoram āsīd devāsuropamam /
MBh, 8, 32, 67.1 athānyaṃ ratham āsthāya vṛṣaseno mahārathaḥ /
MBh, 8, 32, 72.2 abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe //
MBh, 8, 32, 72.2 abhyardayan maheṣvāsaṃ sūtaputraṃ mahāmṛdhe //
MBh, 8, 32, 74.2 apaśyāma mahārāja tad adbhutam ivābhavat //
MBh, 8, 32, 75.2 vimuñcantaṃ ca saṃrambhād dadṛśus te mahāratham //
MBh, 8, 32, 79.1 tān pramṛdnan maheṣvāsān rādheyaḥ śaravṛṣṭibhiḥ /
MBh, 8, 32, 82.2 yattāḥ senāmaheṣvāsāḥ paryarakṣanta sarvaśaḥ //
MBh, 8, 33, 12.2 tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ /
MBh, 8, 33, 12.3 yuddhaśraddhāṃ sa te 'dyāhaṃ vineṣyāmi mahāhave //
MBh, 8, 33, 13.1 evam uktvā mahārāja karṇaṃ pāṇḍusutas tadā /
MBh, 8, 33, 14.2 vatsadantair maheṣvāsaḥ prahasann iva bhārata //
MBh, 8, 33, 26.1 tataḥ śaramahājvālo vīryoṣmā karṇapāvakaḥ /
MBh, 8, 33, 27.1 sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām /
MBh, 8, 33, 27.1 sa saṃvārya mahāstrāṇi maheṣvāso mahātmanām /
MBh, 8, 33, 32.2 sā chinnā bhūmim apatan maheṣvāsasya sāyakaiḥ //
MBh, 8, 33, 37.2 prajahyāt samare śatrūn prāṇān rakṣan mahāhave //
MBh, 8, 33, 39.2 mā cainān apriyaṃ brūhi mā ca vraja mahāraṇam //
MBh, 8, 33, 40.1 evam uktvā tataḥ pārthaṃ visṛjya ca mahābalaḥ /
MBh, 8, 33, 41.2 cedipāṇḍavapāñcālāḥ sātyakiś ca mahārathaḥ /
MBh, 8, 33, 44.2 śrutakīrter mahārāja dṛṣṭavān karṇavikramam //
MBh, 8, 33, 46.1 tato rājñābhyanujñātāḥ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 33, 57.1 tad dṛṣṭvā mahad āścaryaṃ pratyakṣaṃ svargalipsayā /
MBh, 8, 33, 62.2 lohitodā mahāghorā nadī lohitakardamā /
MBh, 8, 33, 66.3 viṣādaḥ sumahān āsīt prāyaḥ sainyasya bhārata //
MBh, 8, 33, 68.2 putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham //
MBh, 8, 33, 70.2 siṃhārditaṃ mahāraṇye yathā gajakulaṃ tathā //
MBh, 8, 34, 4.1 te preṣitā mahārāja śalyenāhavaśobhinā /
MBh, 8, 34, 6.3 saṃśayān mahato muktaṃ kathaṃcit prekṣato mama //
MBh, 8, 34, 10.1 evam uktvā mahābāhuḥ prāyād ādhirathiṃ prati /
MBh, 8, 34, 10.2 siṃhanādena mahatā sarvāḥ saṃnādayan diśaḥ //
MBh, 8, 34, 12.1 paśya karṇa mahābāhuṃ kruddhaṃ pāṇḍavanandanam /
MBh, 8, 34, 24.1 abhiyāsi mahābāho bhīmasenaṃ mahābalam /
MBh, 8, 34, 24.1 abhiyāsi mahābāho bhīmasenaṃ mahābalam /
MBh, 8, 34, 27.2 yatra bhīmo maheṣvāso vyadrāvayata vāhinīm //
MBh, 8, 34, 28.1 tatas tūryaninādaś ca bherīṇāṃ ca mahāsvanaḥ /
MBh, 8, 34, 30.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe /
MBh, 8, 34, 37.1 sa kārmuke mahāvegaṃ bhārasādhanam uttamam /
MBh, 8, 34, 38.2 taṃ mumoca maheṣvāsaḥ kruddhaḥ karṇajighāṃsayā //
MBh, 8, 34, 42.1 tataḥ parājite karṇe dhārtarāṣṭrīṃ mahācamūm /
MBh, 8, 35, 1.3 yena karṇo mahābāhū rathopasthe nipātitaḥ //
MBh, 8, 35, 4.2 vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave /
MBh, 8, 35, 4.3 mahatyā senayā rājan sodaryān samabhāṣata //
MBh, 8, 35, 9.1 ete rathaiḥ parivṛtā vīryavanto mahābalāḥ /
MBh, 8, 35, 10.1 sa tair abhyardyamānas tu bhīmaseno mahābalaḥ /
MBh, 8, 35, 11.3 bhīmena ca mahārāja sa papāta hato bhuvi //
MBh, 8, 35, 13.1 tato 'parābhyāṃ bhallābhyāṃ putrayos te mahāhave /
MBh, 8, 35, 17.1 teṣāṃ saṃlulite sainye bhīmaseno mahābalaḥ /
MBh, 8, 35, 19.1 putrāṃs te nihatān dṛṣṭvā sūtaputro mahāmanāḥ /
MBh, 8, 35, 20.1 te preṣitā mahārāja madrarājena vājinaḥ /
MBh, 8, 35, 21.2 āsīd raudro mahārāja karṇapāṇḍavayor mṛdhe //
MBh, 8, 35, 22.1 dṛṣṭvā mama mahārāja tau sametau mahārathau /
MBh, 8, 35, 22.1 dṛṣṭvā mama mahārāja tau sametau mahārathau /
MBh, 8, 35, 24.2 gadāhasto mahābāhur apatat syandanottamāt //
MBh, 8, 35, 37.1 teṣām āsīn mahāñ śabdas tāḍitānāṃ ca sarvaśaḥ /
MBh, 8, 35, 40.1 tataḥ sampradrutaṃ saṃkhye rathaṃ dṛṣṭvā mahārathaḥ /
MBh, 8, 35, 47.1 madhyāhne tapato rājan bhāskarasya mahāprabhāḥ /
MBh, 8, 35, 50.1 te sene bhṛśasaṃvigne dṛṣṭvānyonyaṃ mahāraṇe /
MBh, 8, 35, 50.2 harṣeṇa mahatā yukte parigṛhya parasparam //
MBh, 8, 35, 53.1 āsīn ninādaḥ sumahān balaughānāṃ parasparam /
MBh, 8, 35, 53.2 garjatāṃ sāgaraughāṇāṃ yathā syān nisvano mahān //
MBh, 8, 35, 55.2 kurūṇāṃ pāṇḍavānāṃ ca lipsatāṃ sumahad yaśaḥ //
MBh, 8, 35, 60.1 tatas te pāṇḍavā rājan kauravāś ca mahārathāḥ /
MBh, 8, 36, 1.2 kṣatriyās te mahārāja parasparavadhaiṣiṇaḥ /
MBh, 8, 36, 2.2 gajaughāś ca mahārāja saṃsaktāḥ sma parasparam //
MBh, 8, 36, 15.2 himāgame mahārāja vyabhrā iva mahīdharāḥ //
MBh, 8, 36, 18.2 pratimānaiś ca kumbhaiś ca petur urvyāṃ mahāhave //
MBh, 8, 36, 24.1 teṣāṃ chinnā mahārāja bhujāḥ kanakabhūṣaṇāḥ /
MBh, 8, 36, 29.2 śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt //
MBh, 8, 37, 1.3 gāṇḍīvasya mahān ghoṣaḥ śuśruve yudhi māriṣa //
MBh, 8, 37, 5.2 āsasāda raṇe pārthaḥ suśarmāṇaṃ mahāratham //
MBh, 8, 37, 8.1 sa vānaravaro rājan viśvakarmakṛto mahān /
MBh, 8, 37, 8.2 nanāda sumahan nādaṃ bhīṣayan vai nanarda ca //
MBh, 8, 37, 11.3 parivavrus tadā sarve pāṇḍavasya mahāratham //
MBh, 8, 37, 13.1 apare jagṛhuś caiva keśavasya mahābhujau /
MBh, 8, 37, 13.2 pārtham anye mahārāja rathasthaṃ jagṛhur mudā //
MBh, 8, 37, 15.1 tataḥ kruddho raṇe pārthaḥ saṃvṛtas tair mahārathaiḥ /
MBh, 8, 37, 17.1 paśya kṛṣṇa mahābāho saṃśaptakagaṇān mayā /
MBh, 8, 37, 20.2 saṃcacāla mahārāja vitrastā cābhavad bhṛśam //
MBh, 8, 37, 21.2 nāgam astraṃ mahārāja saṃprodīrya muhur muhuḥ //
MBh, 8, 37, 25.2 sauparṇam astraṃ tvaritaḥ prāduścakre mahārathaḥ //
MBh, 8, 37, 29.1 tāṃ mahāstramayīṃ vṛṣṭiṃ saṃchidya śaravṛṣṭibhiḥ /
MBh, 8, 37, 34.1 paśyatāṃ tatra vīrāṇām ahanyata mahad balam /
MBh, 8, 37, 38.1 tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate /
MBh, 8, 38, 6.1 kṛpas tu śaravarṣaṃ tad vinihatya mahāstravit /
MBh, 8, 38, 8.1 tataḥ kṛpaḥ śarais tīkṣṇaiḥ so 'tividdho mahārathaḥ /
MBh, 8, 38, 9.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 38, 12.2 pratyudyayau kṛpaṃ tūrṇaṃ dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 38, 13.2 pratijagrāha vegena kṛtavarmā mahārathaḥ //
MBh, 8, 38, 15.1 nakulaṃ sahadevaṃ ca tvaramāṇau mahārathau /
MBh, 8, 38, 20.1 sa vicarmā mahārāja khaḍgapāṇir upādravat /
MBh, 8, 38, 21.1 śāradvataśarair grastaṃ kliśyamānaṃ mahābalam /
MBh, 8, 38, 30.1 tasmin hate mahārāja trastās tasya padānugāḥ /
MBh, 8, 38, 31.1 dhṛṣṭadyumnaṃ tu samare saṃnivārya mahābalaḥ /
MBh, 8, 38, 41.1 dhṛṣṭadyumnas tu balavāñ jitvā śatruṃ mahāratham /
MBh, 8, 39, 8.1 lāghavaṃ droṇaputrasya dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 39, 8.2 vyasmayanta mahārāja na cainaṃ prativīkṣitum /
MBh, 8, 39, 10.1 vadhyamāne tataḥ sainye draupadeyā mahārathāḥ /
MBh, 8, 39, 17.1 athānyad dhanur ādāya śrutakīrtir mahārathaḥ /
MBh, 8, 39, 18.1 tato drauṇir mahārāja śaravarṣeṇa bhārata /
MBh, 8, 39, 20.1 tato dharmasuto rājan pragṛhyānyan mahad dhanuḥ /
MBh, 8, 39, 26.2 prahasan pratijagrāha droṇaputro mahāraṇe //
MBh, 8, 39, 27.1 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ /
MBh, 8, 39, 29.1 dṛṣṭvā te ca mahārāja droṇaputraparākramam /
MBh, 8, 39, 30.1 yudhiṣṭhiras tu tvarito drauṇiṃ śliṣya mahāratham /
MBh, 8, 39, 33.1 miṣatas te mahābāho jeṣyāmi yudhi kauravān /
MBh, 8, 39, 34.1 evam ukto mahārāja droṇaputraḥ smayann iva /
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 39, 38.1 tato yudhiṣṭhiro rājā tyaktvā drauṇiṃ mahāhave /
MBh, 8, 40, 2.1 tatas tu cedikārūṣān sṛñjayāṃś ca mahārathān /
MBh, 8, 40, 4.2 sṛñjayāṃś ca maheṣvāsān nijaghāna sahasraśaḥ //
MBh, 8, 40, 5.2 pāñcāleṣu tathā karṇaḥ kṣayaṃ cakrūr mahārathāḥ //
MBh, 8, 40, 13.2 śarair vavarṣatur ghorair mahāmeghau yathācalam //
MBh, 8, 40, 14.1 tataḥ kruddho mahārāja tava putro mahārathaḥ /
MBh, 8, 40, 14.1 tataḥ kruddho mahārāja tava putro mahārathaḥ /
MBh, 8, 40, 14.2 pāṇḍuputrau maheṣvāsau vārayāmāsa patribhiḥ //
MBh, 8, 40, 17.1 te tu bāṇā mahārāja hemapuṅkhāḥ śilāśitāḥ /
MBh, 8, 40, 19.1 parākramaṃ tu taṃ dṛṣṭvā tava sūnor mahārathāḥ /
MBh, 8, 40, 21.1 mādrīputrau tataḥ śūrau vyatikramya mahārathau /
MBh, 8, 40, 26.2 aśobhata maheṣvāso dhṛṣṭadyumnaḥ kṛtavraṇaḥ //
MBh, 8, 40, 29.1 so 'tividdho mahārāja putras te 'tivyarājata /
MBh, 8, 40, 33.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahāmanāḥ /
MBh, 8, 40, 39.1 karṇas tu sātyakiṃ jitvā rājagṛddhī mahābalaḥ /
MBh, 8, 40, 41.1 sa bhārata mahān āsīd yodhānāṃ sumahātmanām /
MBh, 8, 40, 41.2 karṇapārṣatayor madhye tvadīyānāṃ mahāraṇaḥ //
MBh, 8, 40, 44.1 pāñcālās tu mahārāja tvaritā vijigīṣavaḥ /
MBh, 8, 40, 49.1 athāparān mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 40, 51.1 siṃhaketuṃ rocamānaṃ śalabhaṃ ca mahāratham /
MBh, 8, 40, 51.2 nijaghāna susaṃkruddhaś cedīnāṃ ca mahārathān //
MBh, 8, 40, 52.2 śoṇitābhyukṣitāṅgasya rudrasyevorjitaṃ mahat //
MBh, 8, 40, 53.2 sarvato 'bhyadravan bhītāḥ kurvanto mahad ākulam //
MBh, 8, 40, 57.2 nareṣu ca naravyāghra kṛtaṃ sma kadanaṃ mahat //
MBh, 8, 40, 60.2 tathā karṇam anuprāpya na jīvanti mahārathāḥ //
MBh, 8, 40, 69.2 ekaḥ saṃkhye maheṣvāso yodhayan bahv aśobhata //
MBh, 8, 40, 75.1 niśceṣṭaṃ tumule dīnaṃ babhau tasmin mahāraṇe /
MBh, 8, 40, 80.1 ete dhāvanti sagaṇāḥ saṃśaptakamahārathāḥ /
MBh, 8, 40, 81.1 dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe /
MBh, 8, 40, 81.1 dīryate ca mahat sainyaṃ sṛñjayānāṃ mahāraṇe /
MBh, 8, 40, 82.1 na ca karṇaṃ raṇe śaktā jetum anye mahārathāḥ /
MBh, 8, 40, 84.1 varjayitvā raṇe yāhi sūtaputraṃ mahāratham /
MBh, 8, 40, 85.1 etacchrutvā mahārāja govindaḥ prahasann iva /
MBh, 8, 40, 86.1 tatas tava mahat sainyaṃ govindapreritā hayāḥ /
MBh, 8, 40, 88.1 tau vidārya mahāsenāṃ praviṣṭau keśavārjunau /
MBh, 8, 40, 88.2 kruddhau saṃrambharaktākṣau vyabhrājetāṃ mahādyutī //
MBh, 8, 40, 90.2 talaśabdena ruṣitau yathā nāgau mahāhave //
MBh, 8, 40, 93.2 caturdaśasahasraiś ca turagāṇāṃ mahāhave //
MBh, 8, 40, 94.3 abhyavartanta tau vīrau chādayanto mahārathāḥ //
MBh, 8, 40, 97.1 kirīṭibhujanirmuktaiḥ saṃpatadbhir mahāśaraiḥ /
MBh, 8, 40, 99.1 hatvā daśa sahasrāṇi pārthivānāṃ mahārathaḥ /
MBh, 8, 40, 109.3 anyonyena mahārāja kṛto ghoro janakṣayaḥ //
MBh, 8, 40, 111.1 vidhunvāno mahac cāpaṃ kārtasvaravibhūṣitam /
MBh, 8, 40, 112.1 taiḥ patadbhir mahārāja drauṇimuktaiḥ samantataḥ /
MBh, 8, 40, 121.1 drauṇipāṇḍavayor evaṃ vartamāne mahāraṇe /
MBh, 8, 40, 121.2 vardhamāne ca rājendra droṇaputre mahābale /
MBh, 8, 40, 127.1 taṃ visaṃjñaṃ mahārāja kirīṭibhayapīḍitam /
MBh, 8, 41, 2.1 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam /
MBh, 8, 41, 2.2 asau bhīmo maheṣvāsaḥ saṃnivṛtto raṇaṃ prati //
MBh, 8, 41, 3.3 nivṛttaiś ca tathā pārthair bhagnaṃ śatrubalaṃ mahat //
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 41, 6.2 tato rājan prādurāsīn mahāghoro mahāraṇaḥ //
MBh, 8, 41, 6.2 tato rājan prādurāsīn mahāghoro mahāraṇaḥ //
MBh, 8, 42, 4.1 dhṛṣṭadyumno mahārāja sahitaḥ sarvarājabhiḥ /
MBh, 8, 42, 4.2 karṇam evābhidudrāva pāṇḍavāś ca mahārathāḥ //
MBh, 8, 42, 6.1 tam āsādya tu te karṇaṃ vyaśīryanta mahārathāḥ /
MBh, 8, 42, 6.3 tayor āsīn mahārāja saṃgrāmo lomaharṣaṇaḥ //
MBh, 8, 42, 8.1 vijayaṃ tu dhanuḥśreṣṭhaṃ vidhunvāno mahārathaḥ /
MBh, 8, 42, 10.1 tad apāsya dhanuś chinnaṃ dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 42, 11.2 droṇaśatruṃ maheṣvāso vivyādha niśitaiḥ śaraiḥ //
MBh, 8, 42, 12.1 tasya karṇo mahārāja śaraṃ kanakabhūṣaṇam /
MBh, 8, 42, 18.1 etasminn antare drauṇir abhyayāt sumahābalam /
MBh, 8, 42, 20.3 yatamānaṃ paraṃ śaktyā yatamāno mahārathaḥ //
MBh, 8, 42, 23.1 athābravīn mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 42, 28.1 evam uktvā mahārāja senāpatir amarṣaṇaḥ /
MBh, 8, 42, 30.2 dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ //
MBh, 8, 42, 32.1 rādheyo 'pi mahārāja pāñcālān saha pāṇḍavaiḥ /
MBh, 8, 42, 32.2 draupadeyān yudhāmanyuṃ sātyakiṃ ca mahāratham /
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 42, 37.3 nātarad bharataśreṣṭha yatamāno mahārathaḥ //
MBh, 8, 42, 41.1 taṃ mocaya mahābāho pārṣataṃ śatrutāpanam /
MBh, 8, 42, 42.1 evam uktvā mahārāja vāsudevaḥ pratāpavān /
MBh, 8, 42, 44.1 dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau /
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 42, 45.2 śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ //
MBh, 8, 42, 49.1 arjuno 'pi mahārāja drauṇiṃ vivyādha patribhiḥ /
MBh, 8, 42, 50.3 sa brāhmaṇasyāṃsadeśe nipapāta mahādyutiḥ //
MBh, 8, 42, 51.1 sa vihvalo mahārāja śaravegena saṃyuge /
MBh, 8, 42, 52.1 tataḥ karṇo mahārāja vyākṣipad vijayaṃ dhanuḥ /
MBh, 8, 42, 52.3 dvairathaṃ cāpi pārthena kāmayāno mahāraṇe //
MBh, 8, 42, 54.1 athotkruṣṭaṃ mahārāja pāñcālair jitakāśibhiḥ /
MBh, 8, 42, 55.2 siṃhanādaś ca saṃjajñe dṛṣṭvā ghoraṃ mahādbhutam //
MBh, 8, 43, 2.1 eṣa pāṇḍava te bhrātā dhārtarāṣṭrair mahābalaiḥ /
MBh, 8, 43, 2.2 jighāṃsubhir maheṣvāsair drutaṃ pārthānusaryate //
MBh, 8, 43, 3.2 yudhiṣṭhiraṃ mahātmānaṃ parīpsanto mahājavāḥ //
MBh, 8, 43, 8.2 samudram iva vāryoghāḥ prāvṛṭkāle mahārathāḥ //
MBh, 8, 43, 9.2 balavanto maheṣvāsā vidhunvanto dhanūṃṣi ca //
MBh, 8, 43, 16.2 anyair api ca pārthasya hṛtaṃ varma mahārathaiḥ //
MBh, 8, 43, 18.1 na jīvati mahārājo manye pārtha yudhiṣṭhiraḥ /
MBh, 8, 43, 19.2 dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakāśinām //
MBh, 8, 43, 20.2 saṃcodayaty asau karṇo dhārtarāṣṭrān mahābalān //
MBh, 8, 43, 21.2 pracchādayanto rājānam anuyānti mahārathāḥ /
MBh, 8, 43, 26.2 paśya paśya yathā pārtha gacchanty ete mahārathāḥ //
MBh, 8, 43, 31.2 śakreṇeva yathā daityān hanyamānān mahāhave //
MBh, 8, 43, 35.1 eṣa sarvātmanā pāṇḍūṃs trāsayitvā mahāraṇe /
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 43, 41.1 paśya hy enaṃ mahābāho vidhunvānaṃ mahad dhanuḥ /
MBh, 8, 43, 41.2 śarāṃś cāśīviṣākārān visṛjantaṃ mahābalam //
MBh, 8, 43, 49.1 sūtaputre maheṣvāse darśayātmānam ātmanā /
MBh, 8, 43, 52.1 asau bhimo mahābāhuḥ saṃnivṛttaś camūmukhe /
MBh, 8, 43, 64.1 sarvataś cābhipannaiṣā dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 43, 66.1 sunimagnāṃś ca bhīmāstrair dhārtarāṣṭrān mahārathān /
MBh, 8, 43, 66.3 viṣaṇṇabhūyiṣṭharathā dhārtarāṣṭrī mahācamūḥ //
MBh, 8, 43, 68.2 svāny anīkāni mṛdnanto dravanty ete mahāgajāḥ //
MBh, 8, 44, 3.2 dṛṣṭvā bhīmaṃ mahābāhuṃ sūtaputraḥ pratāpavān /
MBh, 8, 44, 4.2 yatnena mahatā rājan paryavasthāpayad balī //
MBh, 8, 44, 5.1 vyavasthāpya mahābāhus tava putrasya vāhinīm /
MBh, 8, 44, 6.1 pratyudyayus tu rādheyaṃ pāṇḍavānāṃ mahārathāḥ /
MBh, 8, 44, 9.2 abhyadravanta tvaritā jighāṃsanto mahārathāḥ //
MBh, 8, 44, 11.2 duḥśāsanaṃ mahārāja mahatyā senayā vṛtam //
MBh, 8, 44, 11.2 duḥśāsanaṃ mahārāja mahatyā senayā vṛtam //
MBh, 8, 44, 13.2 arjunaṃ ca raṇe yattaṃ droṇaputro mahārathaḥ //
MBh, 8, 44, 14.1 yudhāmanyuṃ maheṣvāsaṃ gautamo 'bhyapatad raṇe /
MBh, 8, 44, 15.2 sahānīkān mahābāhur eka evābhyavārayat //
MBh, 8, 44, 16.2 bhīṣmahantā mahārāja vārayāmāsa patribhiḥ //
MBh, 8, 44, 19.1 so 'tividdho maheṣvāsaḥ sūtaputreṇa saṃyuge /
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 44, 21.1 hatāśvāt tu tato yānād avaplutya mahārathaḥ /
MBh, 8, 44, 24.1 tataḥ karṇo mahārāja pāṇḍusainyāny aśātayat /
MBh, 8, 44, 24.2 tūlarāśiṃ samāsādya yathā vāyur mahājavaḥ //
MBh, 8, 44, 25.1 dhṛṣṭadyumno mahārāja tava putreṇa pīḍitaḥ /
MBh, 8, 44, 28.1 āpatantaṃ mahāvegaṃ dhṛṣṭadyumnasamīritam /
MBh, 8, 44, 44.2 sārathiṃ ca mahārāja tribhir eva samārdayat /
MBh, 8, 44, 45.2 āruroha rathaṃ tūrṇam ulūkasya mahārathaḥ /
MBh, 8, 44, 49.3 tatra rāvo mahān āsīd bhīmam ekaṃ jighāṃsatām //
MBh, 8, 44, 51.2 tato 'pāyād rathenaiva yudhāmanyur mahārathaḥ //
MBh, 8, 44, 53.1 tad yuddhaṃ sumahac cāsīd ghorarūpaṃ paraṃtapa /
MBh, 8, 45, 1.2 drauṇis tu rathavaṃśena mahatā parivāritaḥ /
MBh, 8, 45, 3.1 tataḥ kruddho mahārāja droṇaputraḥ pratāpavān /
MBh, 8, 45, 4.1 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 45, 6.2 tat tad astraṃ maheṣvāso droṇaputro vyaśātayat //
MBh, 8, 45, 12.1 tato 'rjunaṃ mahārāja drauṇir āyamya patriṇā /
MBh, 8, 45, 22.1 pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 45, 22.1 pāṇḍavais tu mahārāja dhārtarāṣṭrī mahācamūḥ /
MBh, 8, 45, 23.1 paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām /
MBh, 8, 45, 24.1 vāryamāṇā mahāsenā putrais tava janeśvara /
MBh, 8, 45, 25.1 tato yodhair mahārāja palāyadbhis tatas tataḥ /
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 45, 27.1 athotkruṣṭaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 8, 45, 29.2 etaj jñātvā mahābāho kuru prāptam ariṃdama //
MBh, 8, 45, 31.1 etacchrutvā tu rādheyo duryodhanavaco mahat /
MBh, 8, 45, 33.1 evam uktvā mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 45, 33.3 sajyaṃ kṛtvā mahārāja saṃmṛjya ca punaḥ punaḥ //
MBh, 8, 45, 34.2 prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ //
MBh, 8, 45, 35.2 koṭiśaś ca śarās tīkṣṇā niragacchan mahāmṛdhe //
MBh, 8, 45, 36.1 jvalitais tair mahāghoraiḥ kaṅkabarhiṇavājitaiḥ /
MBh, 8, 45, 37.1 hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 45, 39.2 vyākulaṃ sarvam abhavat pāṇḍavānāṃ mahad balam //
MBh, 8, 45, 42.3 ārtanādo mahāṃs tatra pretānām iva saṃplave //
MBh, 8, 45, 45.2 bhārgavāstraṃ mahāghoraṃ dṛṣṭvā tatra sabhīritam //
MBh, 8, 45, 46.1 paśya kṛṣṇa mahābāho bhārgavāstrasya vikramam /
MBh, 8, 45, 47.1 sūtaputraṃ ca saṃrabdhaṃ paśya kṛṣṇa mahāraṇe /
MBh, 8, 45, 55.1 drauṇiṃ parājitya tatogradhanvā kṛtvā mahad duṣkaram āryakarma /
MBh, 8, 45, 61.1 sa saṃśayaṃ gamitaḥ pāṇḍavāgryaḥ saṃkhye 'dya karṇena mahānubhāvaḥ /
MBh, 8, 45, 62.2 tvam eva jānīhi mahānubhāva rājñaḥ pravṛttiṃ bharatarṣabhasya /
MBh, 8, 45, 72.2 hate mahāsure jambhe śakraviṣṇū yathā guruḥ //
MBh, 8, 46, 1.2 mahāsattvau tu tau dṛṣṭvā sahitau keśavārjunau /
MBh, 8, 46, 4.1 akṣatābhyām ariṣṭābhyāṃ kathaṃ yudhya mahāratham /
MBh, 8, 46, 6.1 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam /
MBh, 8, 46, 8.1 apradhṛṣyaṃ mahāyuddhe devair api savāsavaiḥ /
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 46, 13.1 etāñ jitvā mahāvīryān karṇaḥ śatrugaṇān bahūn /
MBh, 8, 46, 13.2 jitavān māṃ mahābāho yatamānaṃ mahāraṇe //
MBh, 8, 46, 13.2 jitavān māṃ mahābāho yatamānaṃ mahāraṇe //
MBh, 8, 46, 23.2 tat prāptam adya me yuddhe sūtaputrān mahārathāt //
MBh, 8, 46, 26.1 mahārathaḥ samākhyātaḥ sarvayuddhaviśāradaḥ /
MBh, 8, 47, 10.1 mahājhaṣasyeva mukhaṃ prapannāḥ prabhadrakāḥ karṇam abhidravanti /
MBh, 8, 49, 6.2 kasmād bhavān mahākhaḍgaṃ parigṛhṇāti satvaram //
MBh, 8, 49, 31.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 8, 49, 32.2 sumahat prāpnuyāt pāpam āpagām iva kauśikaḥ //
MBh, 8, 49, 46.1 tenādharmeṇa mahatā vāgduruktena kauśikaḥ /
MBh, 8, 49, 47.1 vṛddhān apṛṣṭvā saṃdehaṃ mahacchvabhram ito 'rhati /
MBh, 8, 49, 57.2 yathā brūyān mahāprājño yathā brūyān mahāmatiḥ /
MBh, 8, 49, 65.2 yadāvamānaṃ labhate mahāntaṃ tadā jīvan mṛta ity ucyate saḥ //
MBh, 8, 49, 77.1 mahābalo vaiśravaṇāntakopamaḥ prasahya hantā dviṣatāṃ yathārham /
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 49, 83.1 avāmaṃsthā māṃ draupadītalpasaṃstho mahārathān pratihanmi tvadarthe /
MBh, 8, 49, 110.1 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ /
MBh, 8, 49, 111.1 śaraṇaṃ tvāṃ mahārāja prapannau sva ubhāv api /
MBh, 8, 50, 4.1 sa bhavān dharmabhīrutvād dhruvam aiṣyan mahattamaḥ /
MBh, 8, 50, 8.1 etad atra mahābāho prāptakālaṃ mataṃ mama /
MBh, 8, 50, 9.1 tato 'rjuno mahārāja lajjayā vai samanvitaḥ /
MBh, 8, 50, 13.1 ruditvā tu ciraṃ kālaṃ bhrātarau sumahādyutī /
MBh, 8, 50, 15.1 karṇena me mahābāho sarvasainyasya paśyataḥ /
MBh, 8, 50, 15.3 śaraiḥ kṛttā maheṣvāsa yatamānasya saṃyuge //
MBh, 8, 50, 22.1 evaṃ cāpi hi me kāmo nityam eva mahāratha /
MBh, 8, 50, 30.1 dhanaṃjaya mahābāho mānito 'smi dṛḍhaṃ tvayā /
MBh, 8, 50, 36.2 āyudhāni ca sarvāṇi sajyantāṃ vai mahārathe //
MBh, 8, 50, 38.1 evam ukte mahārāja phalgunena mahātmanā /
MBh, 8, 50, 41.1 tasya rājā mahāprājño dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 42.1 taṃ prayāntaṃ maheṣvāsaṃ dṛṣṭvā bhūtāni bhārata /
MBh, 8, 50, 47.1 prayātasyātha pārthasya mahān svedo vyajāyata /
MBh, 8, 50, 52.1 śrutāyuṣaṃ mahāvīryam acyutāyuṣam eva ca /
MBh, 8, 50, 56.1 brahmaṇā ca prajāḥ sṛṣṭā gāṇḍīvaṃ ca mahādbhutam /
MBh, 8, 50, 57.2 māvamaṃsthā mahābāho karṇam āhavaśobhinam //
MBh, 8, 50, 58.1 karṇo hi balavān dhṛṣṭaḥ kṛtāstraś ca mahārathaḥ /
MBh, 8, 50, 60.1 ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ /
MBh, 8, 51, 7.2 anyatra pāṇḍavān yuddhe tvayā guptān mahārathān //
MBh, 8, 51, 12.1 ko hi śakto raṇe pārtha pāñcālānāṃ mahārathau /
MBh, 8, 51, 17.1 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata /
MBh, 8, 51, 21.1 dhārtarāṣṭram udagraṃ hi vyūḍhaṃ dṛṣṭvā mahābalam /
MBh, 8, 51, 23.1 māgadhānām adhipatir jayatseno mahābalaḥ /
MBh, 8, 51, 25.1 tad evaṃ samare tāta vartamāne mahābhaye /
MBh, 8, 51, 36.1 taṃ śikhaṇḍī samāsādya tvayā gupto mahāratham /
MBh, 8, 51, 38.2 kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān //
MBh, 8, 51, 38.2 kṛtvā vyūhaṃ mahāyuddhe pātayitvā mahārathān //
MBh, 8, 51, 39.1 jayadrathasya samare kṛtvā rakṣāṃ mahārathaḥ /
MBh, 8, 51, 44.1 nivārya senāṃ mahatīṃ hatvā śūrāṃś ca pārthivān /
MBh, 8, 51, 45.2 anāścaryaṃ hi tat tvattas tvaṃ hi pārtha mahārathaḥ //
MBh, 8, 51, 50.1 teṣāṃ hatāvaśiṣṭās tu pañca santi mahārathāḥ /
MBh, 8, 51, 51.1 tāṃs tvam adya naravyāghra hatvā pañca mahārathān /
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 8, 51, 64.2 vāsudevaṃ sarājānaṃ vijeṣyāmi mahāraṇe //
MBh, 8, 51, 67.1 yac ca tad dhārtarāṣṭrāṇāṃ krūraiḥ ṣaḍbhir mahārathaiḥ /
MBh, 8, 51, 68.1 droṇadrauṇikṛpān vīrān kampayanto mahārathān /
MBh, 8, 51, 68.2 nirmanuṣyāṃś ca mātaṅgān virathāṃś ca mahārathān //
MBh, 8, 51, 70.1 vidhamantam anīkāni vyathayantaṃ mahārathān /
MBh, 8, 51, 76.1 tataś chinnāyudhaṃ tena raṇe pañca mahārathāḥ /
MBh, 8, 51, 85.2 adya karṇaṃ mahāvegāḥ preṣayantu yamakṣayam //
MBh, 8, 51, 88.1 hastikakṣyo mahān asya bhallenonmathitas tvayā /
MBh, 8, 51, 94.1 abhyāhatānāṃ karṇena pāñcālānāṃ mahāraṇe /
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 8, 51, 95.2 na hi mṛtyuṃ maheṣvāsā gaṇayanti mahārathāḥ //
MBh, 8, 51, 102.2 samāvṛtya mahāsenāṃ jvalati svena tejasā //
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 51, 110.1 etat kṛtvā mahat karma hatvā karṇaṃ mahāratham /
MBh, 8, 52, 4.2 prāpayeyaṃ paraṃ lokaṃ kimu karṇaṃ mahāraṇe //
MBh, 8, 52, 6.2 sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim //
MBh, 8, 52, 10.2 putrebhyaś ca mahābāho dhṛtarāṣṭro viyokṣyate //
MBh, 8, 52, 25.1 adya karṇe hate yuddhe somakānāṃ mahārathāḥ /
MBh, 8, 52, 27.1 ahaṃ hatvā raṇe karṇaṃ putraṃ cāsya mahāratham /
MBh, 8, 52, 28.2 adhyānṛṇyaṃ gamiṣyāmi hatvā karṇaṃ mahāraṇe //
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 53, 2.2 hiraṇyacitrāyudhavaidyutaṃ ca mahārathair āvṛtaśabdavacca //
MBh, 8, 53, 6.2 gāndhārarājaṃ sahadevaḥ kṣudhārto maharṣabhaṃ siṃha ivābhyadhāvat //
MBh, 8, 54, 1.3 mahābhaye sārathim ity uvāca bhīmaś camūṃ vārayan dhārtarāṣṭrīm /
MBh, 8, 54, 9.2 bhītaṃ diśo 'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 8, 55, 10.2 praviveśa mahābāhur makaraḥ sāgaraṃ yathā //
MBh, 8, 55, 12.1 tatrābhidravatāṃ pārtham ārāvaḥ sumahān abhūt /
MBh, 8, 55, 13.1 te tu taṃ puruṣavyāghraṃ vyāghrā iva mahārathāḥ /
MBh, 8, 55, 14.2 arjuno vyadhamat sainyaṃ mahāvāto ghanān iva //
MBh, 8, 55, 15.2 abhiyāya maheṣvāsā vivyadhur niśitaiḥ śaraiḥ //
MBh, 8, 55, 17.2 tatra tatra sma līyante bhaye jāte mahārathāḥ //
MBh, 8, 55, 18.1 teṣāṃ catuḥśatān vīrān yatamānān mahārathān /
MBh, 8, 55, 20.1 teṣāṃ śabdo mahān āsīd dravatāṃ vāhinīmukhe /
MBh, 8, 55, 20.2 mahaughasyeva bhadraṃ te girim āsādya dīryataḥ //
MBh, 8, 55, 22.1 tasya śabdo mahān āsīt parān abhimukhasya vai /
MBh, 8, 55, 23.1 taṃ tu śabdam abhiśrutya bhīmaseno mahābalaḥ /
MBh, 8, 55, 24.2 tyaktvā prāṇān mahārāja senāṃ tava mamarda ha //
MBh, 8, 55, 26.2 vyabhrāmyata mahārāja bhinnā naur iva sāgare //
MBh, 8, 55, 30.1 sainikān sa maheṣvāso yodhāṃś ca bharatarṣabha /
MBh, 8, 55, 34.2 nirviśeṣaṃ mahārāja yathā hi vijayas tathā //
MBh, 8, 55, 36.1 sa vidārya mahāsenāṃ śaraiḥ saṃnataparvabhiḥ /
MBh, 8, 55, 44.2 duryodhano mahārāja śakuniṃ vākyam abravīt //
MBh, 8, 55, 45.1 jaya mātula saṃgrāme bhīmasenaṃ mahābalam /
MBh, 8, 55, 45.2 asmiñ jite jitaṃ manye pāṇḍaveyaṃ mahābalam //
MBh, 8, 55, 46.1 tataḥ prāyān mahārāja saubaleyaḥ pratāpavān /
MBh, 8, 55, 46.2 raṇāya mahate yukto bhrātṛbhiḥ parivāritaḥ //
MBh, 8, 55, 49.2 nyamajjanta mahārāja kaṅkabarhiṇavāsasaḥ //
MBh, 8, 55, 51.2 cicheda śatadhā rājan kṛtahasto mahābalaḥ //
MBh, 8, 55, 54.1 tais tasya tu mahārāja bhallaiḥ saṃnataparvabhiḥ /
MBh, 8, 55, 56.1 tataḥ kruddho mahārāja bhīmasenaḥ pratāpavān /
MBh, 8, 55, 60.1 athotkruṣṭaṃ mahārāja dhārtarāṣṭraiḥ samantataḥ /
MBh, 8, 55, 61.1 sa saṃgṛhya dhanuḥ sajyaṃ tvaramāṇo mahārathaḥ /
MBh, 8, 55, 61.3 saubalasya balaṃ saṃkhye tyaktvātmānaṃ mahābalaḥ //
MBh, 8, 55, 67.2 pradudruvur diśo bhītā bhīmāj jāte mahābhaye //
MBh, 8, 55, 68.2 bhayena mahatā bhagnaḥ putro duryodhanas tava /
MBh, 8, 55, 71.3 sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ //
MBh, 8, 55, 71.3 sa hi teṣāṃ mahāvīryo dvīpo 'bhūt sumahābalaḥ //
MBh, 8, 56, 6.1 putrā vā mama durdharṣā rājāno vā mahārathāḥ /
MBh, 8, 56, 7.2 aparāhṇe mahārāja sūtaputraḥ pratāpavān /
MBh, 8, 56, 9.1 madrarājas tataḥ śalyaḥ śvetān aśvān mahājavān /
MBh, 8, 56, 9.2 prāhiṇoc cedipāñcālān karūṣāṃś ca mahābalaḥ //
MBh, 8, 56, 12.1 tato rathasya ninadaḥ prādurāsīn mahāraṇe /
MBh, 8, 56, 14.2 parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 8, 56, 14.2 parivavrur maheṣvāsāḥ pāṇḍavānāṃ mahārathāḥ //
MBh, 8, 56, 18.2 vivyādha samare kruddho jatrudeśe mahābalaḥ //
MBh, 8, 56, 19.2 mumoca niśitān bāṇān pīḍayan sumahābalaḥ /
MBh, 8, 56, 23.2 pāñcālān ahanacchūraś cedīnāṃ ca mahārathān //
MBh, 8, 56, 24.3 tāñ jaghāna śitair bāṇaiḥ sūtaputro mahārathaḥ //
MBh, 8, 56, 26.2 pāṇḍaveyān mahārāja śarair vāritavān raṇe //
MBh, 8, 56, 28.1 apūjayan maheṣvāsā dhārtarāṣṭrā narottamam /
MBh, 8, 56, 29.1 tataḥ karṇo mahārāja dadāha ripuvāhinīm /
MBh, 8, 56, 29.2 kakṣam iddho yathā vahnir nidāghe jvalito mahān //
MBh, 8, 56, 30.2 prādravanta raṇe bhītāḥ karṇaṃ dṛṣṭvā mahābalam //
MBh, 8, 56, 31.1 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe /
MBh, 8, 56, 31.1 tatrākrando mahān āsīt pāñcālānāṃ mahāraṇe /
MBh, 8, 56, 32.1 tena śabdena vitrastā pāṇḍavānāṃ mahācamūḥ /
MBh, 8, 56, 35.2 dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm //
MBh, 8, 56, 35.2 dahaṃs tasthau mahābāhuḥ pāṇḍavānāṃ mahācamūm //
MBh, 8, 56, 36.1 śirāṃsi ca mahārāja karṇāṃś cañcalakuṇḍalān /
MBh, 8, 56, 42.2 saṃchāditā mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 42.2 saṃchāditā mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 43.2 abhajyanta mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 43.2 abhajyanta mahārāja yatamānā mahārathāḥ //
MBh, 8, 56, 44.2 karṇas tu samare yodhāṃs tatra tatra mahāyaśāḥ /
MBh, 8, 56, 45.2 abhijagmur maheṣvāsā ruvanto bhairavān ravān //
MBh, 8, 56, 47.1 pāñcālāpi maheṣvāsā bhagnā bhagnā narottamāḥ /
MBh, 8, 56, 48.2 anekaśo mahārāja babhañja puruṣarṣabhaḥ //
MBh, 8, 56, 52.1 evam etān mahārāja naravājirathadvipān /
MBh, 8, 56, 52.2 hatvā tasthau maheṣvāsaḥ karṇo 'rigaṇasūdanaḥ //
MBh, 8, 56, 53.1 yathā bhūtagaṇān hatvā kālas tiṣṭhen mahābalaḥ /
MBh, 8, 56, 53.2 tathā sa somakān hatvā tasthāv eko mahārathaḥ //
MBh, 8, 56, 56.3 tatra yuddhaṃ tadā hy āsīt krūraṃ viśasanaṃ mahat //
MBh, 8, 56, 58.2 tāvakānām api raṇe bhīmaṃ prāpya mahābalam //
MBh, 8, 57, 1.2 arjunas tu mahārāja kṛtvā sainyaṃ pṛthagvidham /
MBh, 8, 57, 1.3 sūtaputraṃ susaṃrabdhaṃ dṛṣṭvā caiva mahāraṇe //
MBh, 8, 57, 3.2 bhīmasenādayaś caite yodhayanti mahārathān /
MBh, 8, 57, 5.1 kṛpaś ca kṛtavarmā ca drauṇiś caiva mahābalaḥ /
MBh, 8, 57, 7.1 tatra me buddhir utpannā vāhayātra mahāratham /
MBh, 8, 57, 8.1 rādheyo 'py anyathā pārthān sṛñjayāṃś ca mahārathān /
MBh, 8, 57, 9.2 karṇaṃ prati maheṣvāsaṃ dvairathe savyasācinā //
MBh, 8, 57, 10.1 prayātaś ca mahābāhuḥ pāṇḍavānujñayā hariḥ /
MBh, 8, 57, 11.2 vāsavāśanitulyasya mahaughasyeva māriṣa //
MBh, 8, 57, 12.1 mahatā rathaghoṣeṇa pāṇḍavaḥ satyavikramaḥ /
MBh, 8, 57, 28.1 ete dravanti samare dhārtarāṣṭrā mahārathāḥ /
MBh, 8, 57, 33.3 pratibhāsi mahābāho vibhīś caiva dhanaṃjayāt //
MBh, 8, 57, 34.2 eko 'dya nihaniṣyāmi pāṇḍavānāṃ mahācamūm //
MBh, 8, 57, 37.2 tam īdṛśaṃ pratiyotsyāmi pārthaṃ mahāhave paśya ca pauruṣaṃ me //
MBh, 8, 57, 42.1 śvetāśvayuktaṃ ca sughoṣam agryaṃ rathaṃ mahābāhur adīnasattvaḥ /
MBh, 8, 57, 42.2 maheṣudhī cākṣayau divyarūpau śastrāṇi divyāni ca havyavāhāt //
MBh, 8, 57, 44.1 mahādevaṃ toṣayāmāsa caiva sākṣāt suyuddhena mahānubhāvaḥ /
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 57, 49.1 ubhau hi śūrau kṛtinau dṛḍhāstrau mahārathau saṃhananopapannau /
MBh, 8, 57, 51.2 kṛpaṃ ca bhojaṃ ca mahābhujāv ubhau tathaiva gāndhāranṛpaṃ sahānujam /
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 57, 56.2 jighāṃsubhis tān kuśalaiḥ śarottamān mahāhave saṃjavitān prayatnataḥ /
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 57, 64.2 tataḥ prakīrṇaṃ sumahad balaṃ tava pradāritaṃ setur ivāmbhasā yathā /
MBh, 8, 57, 66.1 athābhisṛtya prativārya tān arīn dhanaṃjayasyābhi rathaṃ mahārathāḥ /
MBh, 8, 57, 69.1 śarāndhakāre tu mahātmabhiḥ kṛte mahāmṛdhe yodhavaraiḥ parasparam /
MBh, 8, 58, 4.2 dhanaṃjayo mahārāja kurūṇām antako 'bhavat //
MBh, 8, 58, 7.2 raṇabhūmir abhūd rājan mahāvaitaraṇī yathā //
MBh, 8, 58, 10.2 paryastānīva śṛṅgāṇi sasattvāni mahāgireḥ //
MBh, 8, 58, 13.1 vyasphūrjayac ca gāṇḍīvaṃ sumahad bhairavasvanam /
MBh, 8, 58, 14.2 mahāvātasamāviddhā mahānaur iva sāgare //
MBh, 8, 58, 14.2 mahāvātasamāviddhā mahānaur iva sāgare //
MBh, 8, 58, 16.1 mahāgirau veṇuvanaṃ niśi prajvalitaṃ yathā /
MBh, 8, 58, 16.2 tathā tava mahat sainyaṃ prāsphuraccharapīḍitam //
MBh, 8, 58, 18.1 mahāvane mṛgagaṇā dāvāgnigrasitā yathā /
MBh, 8, 58, 19.1 utsṛjya hi mahābāhuṃ bhīmasenaṃ tadā raṇe /
MBh, 8, 58, 28.1 tāṃs tu bhallair mahāvegair daśabhir daśa kauravān /
MBh, 8, 59, 1.2 taṃ tu yāntaṃ mahāvegair aśvaiḥ kapivaradhvajam /
MBh, 8, 59, 2.1 kṛṣṇaḥ śvetān mahāvegān aśvān kanakabhūṣaṇān /
MBh, 8, 59, 7.2 putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ //
MBh, 8, 59, 8.2 prācchādayan maheṣvāsāḥ kuravaḥ kurunandanam //
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 59, 15.1 tato gāṇḍīvanirghoṣo mahān āsīd viśāṃ pate /
MBh, 8, 59, 17.1 rathā hīnā mahārāja rathibhir vājibhis tathā /
MBh, 8, 59, 18.1 aśvārohā mahārāja dhāvamānās tatas tataḥ /
MBh, 8, 59, 20.1 tatas tryaṅgeṇa mahatā balena bharatarṣabha /
MBh, 8, 59, 23.1 hatāvaśiṣṭāṃs turagān arjunena mahājavān /
MBh, 8, 59, 23.2 bhīmo vyadhamad abhrānto gadāpāṇir mahāhave //
MBh, 8, 59, 27.1 hatvā tu tad gajānīkaṃ bhīmaseno mahābalaḥ /
MBh, 8, 59, 28.2 vyālambata mahārāja prāyaśaḥ śastraveṣṭitam //
MBh, 8, 59, 30.1 tataḥ kurūṇām abhavad ārtanādo mahāmṛdhe /
MBh, 8, 59, 37.1 putrās tu te mahārāja jagmuḥ karṇarathaṃ prati /
MBh, 8, 59, 38.1 kuravo hi mahārāja nirviṣāḥ pannagā iva /
MBh, 8, 59, 40.1 tathā karṇaṃ maheṣvāsaṃ putrās tava narādhipa /
MBh, 8, 59, 45.1 tato raṇo mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 8, 60, 1.3 pāñcālaputrān vyadhamat sūtaputro maheṣubhir vāta ivābhrasaṃghān //
MBh, 8, 60, 14.1 atrāntare sumahat sūtaputraś cakre yuddhaṃ somakān saṃpramṛdnan /
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 60, 21.1 parājitāḥ pañca mahārathās tu te mahāhave sūtasutena māriṣa /
MBh, 8, 60, 26.2 sametya pāñcālarathā mahāraṇe marudgaṇāḥ śakram ivārinigrahe //
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 8, 61, 15.2 punar āha mahārāja smayaṃs tau keśavārjunau //
MBh, 8, 62, 1.2 duḥśāsane tu nihate putrās tava mahārathāḥ /
MBh, 8, 62, 1.3 mahākrodhaviṣā vīrāḥ samareṣv apalāyinaḥ /
MBh, 8, 62, 1.4 daśa rājan mahāvīryo bhīmaṃ prācchādayañ śaraiḥ //
MBh, 8, 62, 3.2 bhīmasenaṃ mahābāhuṃ mārgaṇaiḥ samavārayan //
MBh, 8, 62, 4.1 sa vāryamāṇo viśikhaiḥ samantāt tair mahārathaiḥ /
MBh, 8, 62, 5.1 tāṃs tu bhallair mahāvegair daśabhir daśabhiḥ śitaiḥ /
MBh, 8, 62, 7.1 tataḥ karṇo mahārāja praviveśa mahāraṇam /
MBh, 8, 62, 7.1 tataḥ karṇo mahārāja praviveśa mahāraṇam /
MBh, 8, 62, 13.1 sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ /
MBh, 8, 62, 14.2 tam udvaha mahābāho yathāśakti yathābalam /
MBh, 8, 62, 20.2 divyair mahāstrair nakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ //
MBh, 8, 62, 20.2 divyair mahāstrair nakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ //
MBh, 8, 62, 21.1 tataḥ kruddho nakulas taṃ mahātmā śarair maholkāpratimair avidhyat /
MBh, 8, 62, 28.2 tasyeṣubhir vyadhamat karṇaputro mahāraṇe carma sahasratāram //
MBh, 8, 62, 37.1 kuṇindaputro daśabhir mahāyasaiḥ kṛpaṃ sasūtāśvam apīḍayad bhṛśam /
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 62, 42.1 tataḥ śatānīkahatān mahāgajāṃs tathā rathān pattigaṇāṃś ca tāvakān /
MBh, 8, 62, 43.2 nipetur urvyāṃ vyasavaḥ prapātitās tathā yathā vajrahatā mahācalāḥ //
MBh, 8, 62, 47.2 savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ //
MBh, 8, 62, 47.2 savājisūteṣvasanas tathāpatad yathā mahāvātahato mahādrumaḥ //
MBh, 8, 62, 48.2 tato vṛkaṃ sāśvarathaṃ mahājavaṃ tvaraṃś caturbhiś caraṇe vyapothayat //
MBh, 8, 62, 51.1 tataḥ śatānīkahatā mahāgajā hayā rathāḥ pattigaṇāś ca tāvakāḥ /
MBh, 8, 62, 56.1 tam āpatantaṃ naravīram ugraṃ mahāhave bāṇasahasradhāriṇam /
MBh, 8, 62, 56.2 abhyāpatat karṇasuto mahāratho yathaiva cendraṃ namuciḥ purātane //
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 63, 9.2 cakrur bāhuvalaṃ caiva tathā celavalaṃ mahat //
MBh, 8, 63, 13.2 pragṛhītamahācāpau śaraśaktigadāyudhau //
MBh, 8, 63, 16.2 mahāgrahāv iva krūrau yugānte samupasthitau //
MBh, 8, 63, 21.2 sārathī pravarau caiva tayor āstāṃ mahābalau //
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 63, 22.1 tau tu dṛṣṭvā mahārāja rājamānau mahārathau /
MBh, 8, 63, 28.1 tau tu sthitau mahārāja samare yuddhaśālinau /
MBh, 8, 63, 29.2 bhīmarūpadharāv āstāṃ mahādhūmāv iva grahau //
MBh, 8, 63, 36.3 viṣavanto mahāroṣā nāgāś cārjunato 'bhavan //
MBh, 8, 63, 44.2 maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ //
MBh, 8, 63, 45.2 antarikṣe mahārāja vinadanto 'vatasthire //
MBh, 8, 63, 51.2 bibharti ca mahātejā dhanurvedam aśeṣataḥ //
MBh, 8, 63, 61.3 rathau ca tau śvetahayau yuktaketū mahāsvanau //
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 8, 63, 69.2 abhyadravat susaṃkruddhā nāgakakṣyā mahākapim //
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 8, 64, 10.1 mahādhanurmaṇḍalamadhyagāv ubhau suvarcasau bāṇasahasraraśminau /
MBh, 8, 64, 11.2 mahāhave vīravarau samīyatur yathendrajambhāv iva karṇapāṇḍavau //
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 64, 12.1 tato mahāstrāṇi mahādhanurdharau vimuñcamānāv iṣubhir bhayānakaiḥ /
MBh, 8, 64, 14.2 mahārathāḥ pañca dhanaṃjayācyutau śaraiḥ śarīrāntakarair atāḍayan //
MBh, 8, 64, 21.1 hato gurur brahmasamo mahāstravit tathaiva bhīṣmapramukhā nararṣabhāḥ /
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 8, 65, 4.2 yathācalau vā galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ //
MBh, 8, 65, 4.2 yathācalau vā galitau mahābalau tathā mahāstrair itaretaraṃ ghnataḥ //
MBh, 8, 65, 5.1 sa saṃnipātas tu tayor mahān abhūt sureśavairocanayor yathā purā /
MBh, 8, 65, 6.1 prabhūtapadmotpalamatsyakacchapau mahāhradau pakṣigaṇānunāditau /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 7.1 ubhau mahendrasya samānavikramāv ubhau mahendrapratimau mahārathau /
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 65, 7.2 mahendravajrapratimaiś ca sāyakair mahendravṛtrāv iva samprajahratuḥ //
MBh, 8, 65, 12.1 tataḥ karṇaḥ prathamaṃ tatra pārthaṃ maheṣubhir daśabhiḥ paryavidhyat /
MBh, 8, 65, 14.1 amṛṣyamāṇaś ca mahāvimarde tatrākrudhyad bhīmaseno mahātmā /
MBh, 8, 65, 14.3 kathaṃ nu tvāṃ sūtaputraḥ kirīṭin maheṣubhir daśabhir avidhyad agre //
MBh, 8, 65, 20.1 kirātarūpī bhagavān yayā ca tvayā mahatyā paritoṣito 'bhūt /
MBh, 8, 65, 23.1 prāduṣkaromy eṣa mahāstram ugraṃ śivāya lokasya vadhāya sauteḥ /
MBh, 8, 65, 26.2 tribhis tribhir bhīmabalo nihatya nanāda ghoraṃ mahatā svareṇa //
MBh, 8, 65, 39.2 dhanaṃjayas te nyapatan pṛthivyāṃ mahāhayas takṣakaputrapakṣāḥ //
MBh, 8, 66, 2.2 kruddhena pārthena tadāśu sṛṣṭaṃ vadhāya karṇasya mahāvimarde //
MBh, 8, 66, 3.1 rāmād upāttena mahāmahimnā ātharvaṇenārivināśanena /
MBh, 8, 66, 4.1 tato vimardaḥ sumahān babhūva tasyārjunasyādhiratheś ca rājan /
MBh, 8, 66, 6.1 sadārcitaṃ candanacūrṇaśāyinaṃ suvarṇanālīśayanaṃ mahāviṣam /
MBh, 8, 66, 17.2 gireḥ sujātāṅkurapuṣpitadrumaṃ mahendravajraḥ śikharaṃ yathottamam //
MBh, 8, 66, 20.1 balāhakaḥ karṇabhujeritas tato hutāśanārkapratimadyutir mahān /
MBh, 8, 66, 20.2 mahoragaḥ kṛtavairo 'rjunena kirīṭam āsādya samutpapāta //
MBh, 8, 66, 21.2 tataḥ kṛṣṇaḥ pārtham uvāca saṃkhye mahoragaṃ kṛtavairaṃ jahi tvam //
MBh, 8, 66, 28.1 tato vṛṣo bāṇanipātakopito mahorago daṇḍavighaṭṭito yathā /
MBh, 8, 66, 28.2 tathāśukārī vyasṛjaccharottamān mahāviṣaḥ sarpa ivottamaṃ viṣam //
MBh, 8, 66, 35.1 mahādhanurmaṇḍalaniḥsṛtaiḥ śitaiḥ kriyāprayatnaprahitair balena ca /
MBh, 8, 66, 41.1 bāhvantarād ādhirather vimuktān bāṇān mahāhīn iva dīpyamānān /
MBh, 8, 66, 50.2 prādurāsan mahāvīryāḥ karṇasya ratham antikāt //
MBh, 8, 66, 51.1 tān karṇas tv agrato 'bhyastān moghāṃś cakre mahārathaḥ /
MBh, 8, 66, 59.2 tato 'grasan mahī cakraṃ rādheyasya mahāmṛdhe //
MBh, 8, 66, 65.1 tvaṃ hi kṣatriyadāyādo mahākulavivardhanaḥ /
MBh, 8, 67, 7.2 prādurāsan mahārāja tad adbhutam ivābhavat //
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 8, 67, 15.2 tadā kurūṇāṃ hṛdayāni cāpatan babhūva hāheti ca nisvano mahān //
MBh, 8, 67, 16.1 atha tvaran karṇavadhāya pāṇḍavo mahendravajrānaladaṇḍasaṃnibham /
MBh, 8, 67, 19.1 yuktvā mahāstreṇa pareṇa mantravid vikṛṣya gāṇḍīvam uvāca sasvanam /
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 8, 67, 25.2 pareṇa kṛcchreṇa śarīram atyajad gṛhaṃ maharddhīva sasaṅgam īśvaraḥ //
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 8, 67, 36.2 avekṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ vapuṣā jvalantam //
MBh, 8, 68, 8.2 anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ //
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 20.1 śaraprahārābhihatair mahābalair avekṣyamāṇaiḥ patitaiḥ sahasraśaḥ /
MBh, 8, 68, 21.2 prāṇān nirasyāśu mahīm atīyur mahoragā vāsam ivābhito 'straiḥ //
MBh, 8, 68, 31.2 svadharmaniṣṭhāṃ mahatīm avāpya vyāptāṃś ca lokān yaśasā samīyuḥ //
MBh, 8, 68, 33.2 nirīkṣamāṇā muhur arjunasya dhvajaṃ mahāntaṃ yaśasā jvalantam //
MBh, 8, 68, 48.2 diśaḥ sadhūmāś ca bhṛśaṃ prajajvalur mahārṇavāś cukṣubhire ca sasvanāḥ //
MBh, 8, 68, 56.1 suvarṇajālāvatatau mahāsvanau himāvadātau parigṛhya pāṇibhiḥ /
MBh, 8, 68, 60.1 mahāhave taṃ bahu śobhamānaṃ dhanaṃjayaṃ bhūtagaṇāḥ sametāḥ /
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 8, 68, 63.1 sadevagandharvamanuṣyacāraṇair maharṣibhir yakṣamahoragair api /
MBh, 8, 69, 16.1 hato vaikartanaḥ krūraḥ sūtaputro mahābalaḥ /
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 8, 69, 23.2 kathām etāṃ mahābāho divyām akathayat prabhuḥ //
MBh, 8, 69, 26.1 evam uktvā mahārāja taṃ rathaṃ hemabhūṣitam /
MBh, 8, 69, 26.2 dantavarṇair hayair yuktaṃ kālavālair mahārathaḥ //
MBh, 8, 69, 32.3 jīvitāc cāpi rājyāc ca hate karṇe mahārathe //
MBh, 8, 69, 35.2 vardhayanti sma rājānaṃ harṣayuktā mahārathāḥ //
MBh, 8, 69, 36.2 sātyakiś ca mahārāja vṛṣṇīnāṃ pravaro rathaḥ //
MBh, 8, 69, 39.2 jagmuḥ svaśibirāyaiva mudā yuktā mahārathāḥ //
MBh, 8, 69, 40.1 evam eṣa kṣayo vṛttaḥ sumahāṃllomaharṣaṇaḥ /
MBh, 9, 1, 3.2 na hi tṛpyāmi pūrveṣāṃ śṛṇvānaścaritaṃ mahat //
MBh, 9, 1, 10.1 tataḥ śalyo mahārāja kṛtvā kadanam āhave /
MBh, 9, 1, 12.1 athāparāhṇe tasyāhnaḥ parivārya mahārathaiḥ /
MBh, 9, 1, 13.1 tasmin hate maheṣvāse hataśiṣṭāstrayo rathāḥ /
MBh, 9, 1, 19.2 ārtanādaṃ mahaccakre śrutvā vinihataṃ nṛpam //
MBh, 9, 1, 27.1 prācyā hatā mahārāja dākṣiṇātyāśca sarvaśaḥ /
MBh, 9, 1, 28.2 bhagnasaktho mahārāja śete pāṃsuṣu rūṣitaḥ //
MBh, 9, 1, 30.3 karṇaputro hataḥ śūro vṛṣaseno mahābalaḥ //
MBh, 9, 1, 35.1 tavāpyete mahārāja rathino nṛpasattama /
MBh, 9, 1, 35.3 ete śeṣā mahārāja sarve 'nye nidhanaṃ gatāḥ //
MBh, 9, 1, 37.2 nipapāta mahārāja gatasattvo mahītale //
MBh, 9, 1, 38.1 tasminnipatite bhūmau viduro 'pi mahāyaśāḥ /
MBh, 9, 1, 38.2 nipapāta mahārāja rājavyasanakarśitaḥ //
MBh, 9, 1, 40.2 pralāpayuktā mahatī kathā nyastā paṭe yathā //
MBh, 9, 1, 43.1 vidvan kṣattar mahāprājña tvaṃ gatir bharatarṣabha /
MBh, 9, 2, 1.3 vilalāpa mahārāja duḥkhād duḥkhataraṃ gataḥ //
MBh, 9, 2, 2.2 vicintya ca mahārāja tato vacanam abravīt //
MBh, 9, 2, 3.1 aho bata mahad duḥkhaṃ yad ahaṃ pāṇḍavān raṇe /
MBh, 9, 2, 9.2 tvayā hīno mahābāho kāṃ nu yāsyāmyahaṃ gatim //
MBh, 9, 2, 10.1 gatir bhūtvā mahārāja jñātīnāṃ suhṛdāṃ tathā /
MBh, 9, 2, 13.2 mahārājeti satataṃ lokanātheti cāsakṛt //
MBh, 9, 2, 16.2 bhūriśravāḥ somadatto mahārājo 'tha bāhlikaḥ //
MBh, 9, 2, 17.1 aśvatthāmā ca bhojaśca māgadhaśca mahābalaḥ /
MBh, 9, 2, 20.2 alaṃbuso mahābāhuḥ subāhuśca mahārathaḥ //
MBh, 9, 2, 20.2 alaṃbuso mahābāhuḥ subāhuśca mahārathaḥ //
MBh, 9, 2, 24.1 eko 'pyeṣāṃ mahārāja samarthaḥ saṃnivāraṇe /
MBh, 9, 2, 27.1 yaśca teṣāṃ praṇetā vai vāsudevo mahābalaḥ /
MBh, 9, 2, 32.2 bāhlīkaśca mahārāja kim anyad bhāgadheyataḥ //
MBh, 9, 2, 34.1 bṛhadbalo hato yatra māgadhaśca mahābalaḥ /
MBh, 9, 2, 37.1 śakuniḥ saubalo yatra kaitavyaśca mahābalaḥ /
MBh, 9, 2, 40.1 putrāśca me vinihatāḥ pautrāścaiva mahābalāḥ /
MBh, 9, 2, 45.2 duḥśāsano viśastaśca vikarṇaśca mahābalaḥ //
MBh, 9, 2, 50.1 duḥkhena mahatā rājā saṃtapto bharatarṣabha /
MBh, 9, 2, 61.1 kathaṃ ca vaḥ sametānāṃ madrarājo mahābalaḥ /
MBh, 9, 2, 62.1 brūhi sarvaṃ yathātattvaṃ bharatānāṃ mahākṣayam /
MBh, 9, 3, 1.2 śṛṇu rājann avahito yathā vṛtto mahān kṣayaḥ /
MBh, 9, 3, 9.2 śrutvā kuru mahārāja yadi te rocate 'nagha //
MBh, 9, 3, 13.2 hate bhīṣme ca droṇe ca karṇe caiva mahārathe //
MBh, 9, 3, 16.1 vayaṃ tviha vinābhūtā guṇavadbhir mahārathaiḥ /
MBh, 9, 3, 17.2 kṛṣṇanetro mahābāhur devair api durāsadaḥ //
MBh, 9, 3, 18.2 vānaraṃ ketum āsādya saṃcacāla mahācamūḥ //
MBh, 9, 3, 20.1 carantīva mahāvidyunmuṣṇanti nayanaprabhām /
MBh, 9, 3, 21.1 jāmbūnadavicitraṃ ca dhūyamānaṃ mahad dhanuḥ /
MBh, 9, 3, 23.1 gāhamānam anīkāni mahendrasadṛśaprabham /
MBh, 9, 3, 26.1 sarvalokamaheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 3, 29.1 tāṃ nāvam iva paryastāṃ bhrāntavātāṃ mahārṇave /
MBh, 9, 3, 29.2 tava senāṃ mahārāja savyasācī vyakampayat //
MBh, 9, 3, 35.2 cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan //
MBh, 9, 4, 2.1 tato muhūrtaṃ sa dhyātvā dhārtarāṣṭro mahāmanāḥ /
MBh, 9, 4, 4.1 gāhamānam anīkāni yudhyamānaṃ mahārathaiḥ /
MBh, 9, 4, 6.2 ucyamānaṃ mahābāho na me viprāgrya rocate //
MBh, 9, 4, 7.2 akṣadyūte ca nṛpatir jito 'smābhir mahādhanaḥ /
MBh, 9, 4, 13.1 madhyamaḥ pāṇḍavastīkṣṇo bhīmaseno mahābalaḥ /
MBh, 9, 4, 30.2 adharmaḥ sumahān eṣa yacchayyāmaraṇaṃ gṛhe //
MBh, 9, 4, 31.2 kratūn āhṛtya mahato mahimānaṃ sa gacchati //
MBh, 9, 4, 41.2 saṃpatadbhir mahāvegair ito yādbhiśca sadgatim //
MBh, 9, 5, 1.3 sarva eva mahārāja yodhāstatra samāgatāḥ //
MBh, 9, 5, 2.1 śalyaśca citrasenaśca śakuniśca mahārathaḥ /
MBh, 9, 5, 15.1 ārādhya tryambakaṃ yatnād vratair ugrair mahātapāḥ /
MBh, 9, 5, 19.2 mahāseno mahābāhur mahāsena ivāparaḥ //
MBh, 9, 5, 19.2 mahāseno mahābāhur mahāsena ivāparaḥ //
MBh, 9, 5, 27.2 jahi śatrūn raṇe vīra mahendro dānavān iva //
MBh, 9, 6, 2.1 duryodhana mahābāho śṛṇu vākyavidāṃ vara /
MBh, 9, 6, 6.1 abhiṣikte tatastasmin siṃhanādo mahān abhūt /
MBh, 9, 6, 7.1 hṛṣṭāścāsaṃstadā yodhā madrakāśca mahārathāḥ /
MBh, 9, 6, 8.2 tava bāhubalaṃ prāpya dhārtarāṣṭrā mahābalāḥ /
MBh, 9, 6, 14.1 vikramaṃ mama paśyantu dhanuṣaśca mahad balam /
MBh, 9, 6, 16.1 adya me vikramaṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 6, 22.2 senāpatir maheṣvāsaḥ sarvasainyeṣu pūjitaḥ //
MBh, 9, 6, 24.1 tam abravīnmahārāja vāsudevo janādhipam /
MBh, 9, 6, 25.1 vīryavāṃśca mahātejā mahātmā ca viśeṣataḥ /
MBh, 9, 6, 29.1 madrarājo mahārāja siṃhadviradavikramaḥ /
MBh, 9, 6, 33.2 tasmin hate hataṃ sarvaṃ dhārtarāṣṭrabalaṃ mahat //
MBh, 9, 6, 34.1 etacchrutvā mahārāja vacanaṃ mama sāṃpratam /
MBh, 9, 6, 34.2 pratyudyāhi raṇe pārtha madrarājaṃ mahābalam /
MBh, 9, 6, 34.3 jahi cainaṃ mahābāho vāsavo namuciṃ yathā //
MBh, 9, 6, 37.2 tad darśaya raṇe sarvaṃ jahi cainaṃ mahāratham //
MBh, 9, 6, 40.1 te ca sarve maheṣvāsāḥ pāñcālāḥ pāṇḍavāstathā /
MBh, 9, 6, 41.1 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham /
MBh, 9, 6, 41.1 gatajvaraṃ maheṣvāsaṃ tīrṇapāraṃ mahāratham /
MBh, 9, 7, 1.3 abravīt tāvakān sarvān saṃnahyantāṃ mahārathāḥ //
MBh, 9, 7, 6.1 śalyaṃ senāpatiṃ kṛtvā madrarājaṃ mahārathāḥ /
MBh, 9, 7, 10.1 evaṃ te samayaṃ kṛtvā sarve tatra mahārathāḥ /
MBh, 9, 7, 11.1 tathaiva pāṇḍavā rājan vyūhya sainyaṃ mahāraṇe /
MBh, 9, 7, 14.2 bhīmena ca mahābāhuḥ putro duryodhano mama //
MBh, 9, 7, 17.2 madrarājaṃ ca samare samāśritya mahāratham /
MBh, 9, 7, 18.2 tadā rājan dhārtarāṣṭrān āviveśa mahad bhayam //
MBh, 9, 7, 19.2 vyūhya vyūhaṃ mahārāja sarvatobhadram ṛddhimat //
MBh, 9, 7, 21.1 rathapravaram āsthāya saindhavāśvaṃ mahārathaḥ /
MBh, 9, 7, 21.2 tasya sītā mahārāja rathasthāśobhayad ratham //
MBh, 9, 7, 22.2 tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut //
MBh, 9, 7, 26.1 hayānīkena mahatā saubalaścāpi saṃvṛtaḥ /
MBh, 9, 7, 26.2 prayayau sarvasainyena kaitavyaśca mahārathaḥ //
MBh, 9, 7, 27.1 pāṇḍavāśca maheṣvāsā vyūhya sainyam ariṃdamāḥ /
MBh, 9, 7, 27.2 tridhā bhūtvā mahārāja tava sainyam upādravan //
MBh, 9, 7, 28.1 dhṛṣṭadyumnaḥ śikhaṇḍī ca sātyakiśca mahārathaḥ /
MBh, 9, 7, 30.1 hārdikyaṃ tu maheṣvāsam arjunaḥ śatrupūgahā /
MBh, 9, 7, 31.1 gautamaṃ bhīmaseno vai somakāśca mahārathāḥ /
MBh, 9, 7, 32.1 mādrīputrau tu śakunim ulūkaṃ ca mahārathau /
MBh, 9, 7, 34.2 hate bhīṣme maheṣvāse droṇe karṇe mahārathe /
MBh, 9, 7, 34.2 hate bhīṣme maheṣvāse droṇe karṇe mahārathe /
MBh, 9, 8, 3.1 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān /
MBh, 9, 8, 6.1 sādinaḥ śikṣitā rājan parivārya mahārathān /
MBh, 9, 8, 7.1 dhanvinaḥ puruṣāḥ kecit saṃnivārya mahārathān /
MBh, 9, 8, 8.1 nāgaṃ rathavarāṃścānye parivārya mahārathāḥ /
MBh, 9, 8, 8.2 sottarāyudhinaṃ jaghnur dravamāṇā mahāravam //
MBh, 9, 8, 9.2 nāgā jaghnur mahārāja parivārya samantataḥ //
MBh, 9, 8, 11.2 raṇamadhye vyadṛśyanta kurvanto mahad ākulam //
MBh, 9, 8, 18.1 śirasāṃ ca mahārāja patatāṃ vasudhātale /
MBh, 9, 8, 20.2 vyabhrājata mahārāja puṇḍarīkair ivāvṛtā //
MBh, 9, 8, 22.1 ūrubhiśca narendrāṇāṃ vinikṛttair mahāhave /
MBh, 9, 8, 24.1 tatra yodhā mahārāja vicaranto hyabhītavat /
MBh, 9, 8, 26.1 gajānīkaṃ mahārāja vadhyamānaṃ mahātmabhiḥ /
MBh, 9, 8, 37.1 sā vadhyamānā mahatī senā tava janādhipa /
MBh, 9, 8, 39.1 śrutvaiva tu mahāśabdaṃ dhṛṣṭadyumnaśikhaṇḍinau /
MBh, 9, 8, 43.2 bheje diśo mahārāja praṇunnā dṛḍhadhanvibhiḥ /
MBh, 9, 8, 43.3 hāhākāro mahāñ jajñe yodhānāṃ tava bhārata //
MBh, 9, 9, 1.3 uvāca sārathiṃ tūrṇaṃ codayāśvānmahājavān //
MBh, 9, 9, 5.1 āpatantaṃ ca sahasā pāṇḍavānāṃ mahad balam /
MBh, 9, 9, 8.2 prāvartata mahāraudraḥ saṃgrāmaḥ śoṇitodakaḥ /
MBh, 9, 9, 12.2 nakulasya mahārāja muṣṭideśe 'chinad dhanuḥ //
MBh, 9, 9, 18.2 āruroha mahābāhuḥ sarvasainyasya paśyataḥ //
MBh, 9, 9, 20.1 citrasenaṃ viśastaṃ tu dṛṣṭvā tatra mahārathāḥ /
MBh, 9, 9, 21.1 viśastaṃ bhrātaraṃ dṛṣṭvā karṇaputrau mahārathau /
MBh, 9, 9, 22.2 jighāṃsantau yathā nāgaṃ vyāghrau rājanmahāvane //
MBh, 9, 9, 23.1 tāvabhyadhāvatāṃ tīkṣṇau dvāvapyenaṃ mahāratham /
MBh, 9, 9, 29.2 dvābhyāṃ dvābhyāṃ mahārāja śarābhyāṃ raṇamūrdhani //
MBh, 9, 9, 30.1 suṣeṇastu tataḥ kruddhaḥ pāṇḍavasya mahad dhanuḥ /
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 9, 38.1 lelihānām iva vibho nāgakanyāṃ mahāviṣām /
MBh, 9, 9, 41.1 nakulaṃ virathaṃ dṛṣṭvā draupadeyo mahābalaḥ /
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 9, 45.1 tataḥ kruddho mahārāja nakulaḥ paravīrahā /
MBh, 9, 9, 48.2 nadīvegād ivārugṇastīrajaḥ pādapo mahān //
MBh, 9, 9, 50.1 tāṃ tu senāṃ mahārāja madrarājaḥ pratāpavān /
MBh, 9, 9, 51.1 vibhīstasthau mahārāja vyavasthāpya ca vāhinīm /
MBh, 9, 9, 53.1 madrarājaṃ maheṣvāsaṃ parivārya samantataḥ /
MBh, 9, 9, 53.2 sthitā rājanmahāsenā yoddhukāmāḥ samantataḥ //
MBh, 9, 9, 62.3 kauravyavadhyata camūḥ pāṇḍuputrair mahārathaiḥ //
MBh, 9, 9, 65.1 āviveśa tatastīvraṃ tāvakānāṃ mahad bhayam /
MBh, 9, 9, 65.2 pāṇḍavānāṃ ca rājendra tathābhūte mahāhave //
MBh, 9, 10, 2.1 kūjatāṃ stanatāṃ caiva padātīnāṃ mahāhave /
MBh, 9, 10, 2.2 vidruteṣu mahārāja hayeṣu bahudhā tadā //
MBh, 9, 10, 5.1 prāṇādāne mahāghore vartamāne durodare /
MBh, 9, 10, 12.1 pāṇḍavāśca mahārāja samare jitakāśinaḥ /
MBh, 9, 10, 13.1 tataḥ śaraśataistīkṣṇair madrarājo mahābalaḥ /
MBh, 9, 10, 20.2 ekaikaṃ daśabhir bāṇair vivyādha ca mahābalaḥ /
MBh, 9, 10, 24.3 vinardamāno madreśo meghahrādo mahābalaḥ //
MBh, 9, 10, 26.2 śaravarṣeṇa mahatā yudhiṣṭhiram apīḍayat //
MBh, 9, 10, 32.2 smayamānaśca śanakair aśvatthāmā mahārathaḥ /
MBh, 9, 10, 33.2 bāṇavarṣeṇa mahatā kruddharūpam avārayat //
MBh, 9, 10, 49.2 jaghāna guhyakān kruddho mandārārthe mahābalaḥ /
MBh, 9, 10, 50.2 samudyamya mahābāhuḥ śalyam abhyadravad raṇe //
MBh, 9, 10, 51.2 pothayāmāsa śalyasya caturo 'śvānmahājavān //
MBh, 9, 11, 3.2 javenābhyapatad bhīmaḥ pragṛhya mahatīṃ gadām //
MBh, 9, 11, 5.1 prekṣantaḥ sarvatastau hi yodhā yodhamahādvipau /
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 11, 16.2 bhīmaseno mahābāhur na cacālācalo yathā //
MBh, 9, 11, 19.1 nivṛtya tu mahāvīryau samucchritagadāvubhau /
MBh, 9, 11, 28.1 bhujāvucchritya śastraṃ ca śabdena mahatā tataḥ /
MBh, 9, 11, 28.2 abhyadravanmahārāja duryodhanapurogamāḥ //
MBh, 9, 11, 32.1 cekitānaṃ hataṃ dṛṣṭvā pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 11, 33.2 vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ //
MBh, 9, 11, 34.1 kṛpaśca kṛtavarmā ca saubalaśca mahābalaḥ /
MBh, 9, 11, 35.2 duryodhano mahārāja dhṛṣṭadyumnam ayodhayat //
MBh, 9, 11, 37.2 prāviśaṃstāvakā rājan haṃsā iva mahat saraḥ //
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 11, 47.1 tataḥ śalyo mahārāja dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 11, 47.2 vivyādha niśitair bāṇair hantukāmo mahāratham //
MBh, 9, 11, 48.1 tasya pārtho mahārāja nārācān vai caturdaśa /
MBh, 9, 11, 49.1 taṃ vārya pāṇḍavaṃ bāṇair hantukāmo mahāyaśāḥ /
MBh, 9, 11, 50.1 atha bhūyo mahārāja śareṇa nataparvaṇā /
MBh, 9, 11, 51.1 dharmarājo 'pi saṃkruddho madrarājaṃ mahāyaśāḥ /
MBh, 9, 11, 52.2 drumasenaṃ catuḥṣaṣṭyā nijaghāna mahārathaḥ //
MBh, 9, 11, 61.2 apaśyāma mahārāja meghajālam ivodgatam //
MBh, 9, 11, 62.2 diśaḥ pracchādayāmāsa pradiśaśca mahārathaḥ //
MBh, 9, 12, 2.1 tam ekaṃ bahubhir dṛṣṭvā pīḍyamānaṃ mahārathaiḥ /
MBh, 9, 12, 2.2 sādhuvādo mahāñ jajñe siddhāścāsan praharṣitāḥ /
MBh, 9, 12, 6.1 sa tu śūro raṇe yattaḥ pīḍitastair mahārathaiḥ /
MBh, 9, 12, 12.1 tataḥ śalyo mahārāja nirviddhastair mahārathaiḥ /
MBh, 9, 12, 12.1 tataḥ śalyo mahārāja nirviddhastair mahārathaiḥ /
MBh, 9, 12, 13.1 tāṃśca sarvānmaheṣvāsān pañcabhiḥ pañcabhiḥ śaraiḥ /
MBh, 9, 12, 14.2 dhanuścicheda samare sajyaṃ sa sumahārathaḥ //
MBh, 9, 12, 15.1 athānyad dhanur ādāya dharmaputro mahārathaḥ /
MBh, 9, 12, 18.1 sa sātyakeḥ pracicheda kṣurapreṇa mahad dhanuḥ /
MBh, 9, 12, 19.1 tasya kruddho mahārāja sātyakiḥ satyavikramaḥ /
MBh, 9, 12, 26.1 tataḥ śalyo mahārāja sarvāṃstān daśabhiḥ śaraiḥ /
MBh, 9, 12, 26.2 vivyādha subhṛśaṃ kruddhastottrair iva mahādvipān //
MBh, 9, 12, 27.1 te vāryamāṇāḥ samare madrarājñā mahārathāḥ /
MBh, 9, 12, 29.1 tato rājanmahābāhur bhīmasenaḥ pratāpavān /
MBh, 9, 12, 30.1 nakulaḥ sahadevaśca sātyakiśca mahārathaḥ /
MBh, 9, 12, 31.1 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ /
MBh, 9, 12, 31.1 sa caturbhir maheṣvāsaiḥ pāṇḍavānāṃ mahārathaiḥ /
MBh, 9, 12, 32.1 tasya dharmasuto rājan kṣurapreṇa mahāhave /
MBh, 9, 12, 33.1 tasmiṃstu nihate śūre cakrarakṣe mahārathe /
MBh, 9, 12, 35.1 kathaṃ nu na bhavet satyaṃ tanmādhavavaco mahat /
MBh, 9, 12, 37.2 vyadhamat samare rājanmahābhrāṇīva mārutaḥ //
MBh, 9, 12, 41.2 bāṇāndhakāre mahati kṛte tatra mahābhaye //
MBh, 9, 12, 41.2 bāṇāndhakāre mahati kṛte tatra mahābhaye //
MBh, 9, 12, 44.1 te channāḥ samare tena pāṇḍavānāṃ mahārathāḥ /
MBh, 9, 12, 44.2 na śekustaṃ tadā yuddhe pratyudyātuṃ mahāratham //
MBh, 9, 13, 1.3 tasya cānucaraiḥ śūraistrigartānāṃ mahārathaiḥ /
MBh, 9, 13, 2.1 tathetarānmaheṣvāsān dvābhyāṃ dvābhyāṃ dhanaṃjayaḥ /
MBh, 9, 13, 2.2 bhūyaścaiva mahābāhuḥ śaravarṣair avākirat //
MBh, 9, 13, 4.2 ayodhayanta samare parivārya mahārathāḥ //
MBh, 9, 13, 6.1 tathā kṛṣṇau maheṣvāsau vṛṣabhau sarvadhanvinām /
MBh, 9, 13, 10.1 tato 'rjuno mahārāja śaraiḥ saṃnataparvabhiḥ /
MBh, 9, 13, 12.1 tato 'dbhutaśarajvālo dhanuḥśabdānilo mahān /
MBh, 9, 13, 15.2 bhujānāṃ ca mahārāja skandhānāṃ ca samantataḥ //
MBh, 9, 13, 19.2 vidhūmo dṛśyate rājaṃstathā pārtho mahārathaḥ //
MBh, 9, 13, 22.1 tayor āsīnmahārāja bāṇavarṣaṃ sudāruṇam /
MBh, 9, 13, 24.1 tayor yuddhaṃ mahārāja ciraṃ samam ivābhavat /
MBh, 9, 13, 24.2 astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān //
MBh, 9, 13, 26.2 mānayitvā muhūrtaṃ ca guruputraṃ mahāhave //
MBh, 9, 13, 27.1 vyaśvasūtarathaṃ cakre savyasācī mahārathaḥ /
MBh, 9, 13, 32.1 sa chinnaḥ patito bhūmau pārthabāṇair mahāhave /
MBh, 9, 13, 33.2 so 'tividdho balavatā pārthena sumahābalaḥ /
MBh, 9, 13, 34.1 sudharmā tu tato rājan bhāradvājaṃ mahāratham /
MBh, 9, 13, 35.1 tatastu suratho 'pyājau pāñcālānāṃ mahārathaḥ /
MBh, 9, 13, 37.1 surathaṃ tu tataḥ kruddham āpatantaṃ mahāratham /
MBh, 9, 13, 42.1 tataḥ sajjo mahārāja drauṇir āhavadurmadaḥ /
MBh, 9, 13, 43.1 tatra yuddhaṃ mahaccāsīd arjunasya paraiḥ saha /
MBh, 9, 13, 45.1 vimardastu mahān āsīd arjunasya paraiḥ saha /
MBh, 9, 13, 45.2 śatakrator yathā pūrvaṃ mahatyā daityasenayā //
MBh, 9, 14, 1.2 duryodhano mahārāja dhṛṣṭadyumnaśca pārṣataḥ /
MBh, 9, 14, 1.3 cakratuḥ sumahad yuddhaṃ śaraśaktisamākulam //
MBh, 9, 14, 2.1 tayor āsanmahārāja śaradhārāḥ sahasraśaḥ /
MBh, 9, 14, 5.2 mahatyā senayā sārdhaṃ parivavruḥ sma pārṣatam //
MBh, 9, 14, 7.1 śikhaṇḍī kṛtavarmāṇaṃ gautamaṃ ca mahāratham /
MBh, 9, 14, 8.1 tatrāpi sumahad yuddhaṃ ghorarūpaṃ viśāṃ pate /
MBh, 9, 14, 11.1 śalyasāyakanunnānāṃ pāṇḍavānāṃ mahāmṛdhe /
MBh, 9, 14, 11.2 trātāraṃ nādhyagacchanta kecit tatra mahārathāḥ //
MBh, 9, 14, 20.1 athānyad dhanur ādāya mādrīputro mahārathaḥ /
MBh, 9, 14, 25.1 virathaṃ sātyakiṃ kṛtvā madrarājo mahābalaḥ /
MBh, 9, 14, 33.1 tataḥ pārthā maheṣvāsāḥ sātvatābhisṛtaṃ nṛpam /
MBh, 9, 14, 35.1 teṣām āsīnmahārāja vyatikṣepaḥ parasparam /
MBh, 9, 14, 41.1 tatra śalyarathaṃ rājan vicarantaṃ mahāhave /
MBh, 9, 15, 1.3 punar abhyadravan pārthān vegena mahatā raṇe //
MBh, 9, 15, 9.1 tatra paśyāmahe karma śalyasyātimahad raṇe /
MBh, 9, 15, 15.1 jayo vāstu vadho veti kṛtabuddhir mahārathaḥ /
MBh, 9, 15, 17.2 bhāgo 'vaśiṣṭa eko 'yaṃ mama śalyo mahārathaḥ //
MBh, 9, 15, 25.2 evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe //
MBh, 9, 15, 29.2 mahatā harṣajenātha nādena kurupuṃgavāḥ //
MBh, 9, 15, 30.2 tūryaśabdena mahatā nādayantaśca medinīm //
MBh, 9, 15, 31.2 mahāmeghān iva bahūñ śailāvastodayāvubhau //
MBh, 9, 15, 39.1 sakiṅkiṇīkajālena mahatā cārudarśanaḥ /
MBh, 9, 15, 44.1 tam abhyadhāvat trāṇārthaṃ droṇaputro mahārathaḥ /
MBh, 9, 15, 67.1 vidhivat kalpitaṃ śubhraṃ mahāmbudaninādinam /
MBh, 9, 16, 4.1 tāṃstān anyānmaheṣvāsān sāśvān sarathakuñjarān /
MBh, 9, 16, 12.2 anyonyam ācchādayatāṃ mahārathau madrādhipaścāpi yudhiṣṭhiraśca //
MBh, 9, 16, 13.1 tatastu tūrṇaṃ samare mahārathau parasparasyāntaram īkṣamāṇau /
MBh, 9, 16, 13.2 śarair bhṛśaṃ vivyadhatur nṛpottamau mahābalau śatrubhir apradhṛṣyau //
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 16, 41.1 dīptām athaināṃ mahatā balena savisphuliṅgāṃ sahasā patantīm /
MBh, 9, 16, 41.2 praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām //
MBh, 9, 16, 50.2 saṃsiktagātro rudhireṇa so 'bhūt krauñco yathā skandahato mahādriḥ //
MBh, 9, 16, 68.1 tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam /
MBh, 9, 16, 82.1 tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ /
MBh, 9, 16, 85.1 evam etanmahārāja yuddhaśeṣam avartata /
MBh, 9, 16, 86.1 tasminmaheṣvāsavare viśaste saṃgrāmamadhye kurupuṃgavena /
MBh, 9, 17, 1.3 rathāḥ saptaśatā vīrā niryayur mahato balāt //
MBh, 9, 17, 4.1 te tu śūrā mahārāja kṛtacittāḥ sma yodhane /
MBh, 9, 17, 4.2 dhanuḥśabdaṃ mahat kṛtvā sahāyudhyanta pāṇḍavaiḥ //
MBh, 9, 17, 5.2 madrarājapriye yuktair madrakāṇāṃ mahārathaiḥ //
MBh, 9, 17, 6.2 pūrayan rathaghoṣeṇa diśaḥ sarvā mahārathaḥ //
MBh, 9, 17, 10.1 purovātena gaṅgeva kṣobhyamānā mahānadī /
MBh, 9, 17, 11.1 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ /
MBh, 9, 17, 11.1 praskandya senāṃ mahatīṃ tyaktātmāno mahārathāḥ /
MBh, 9, 17, 11.2 vṛkṣān iva mahāvātāḥ kampayanti sma tāvakāḥ //
MBh, 9, 17, 13.1 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 17, 13.1 pāñcālānāṃ mahāvīryāḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 17, 14.1 evaṃ tān vādinaḥ śūrān draupadeyā mahārathāḥ /
MBh, 9, 17, 15.1 cakrair vimathitaiḥ kecit kecicchinnair mahādhvajaiḥ /
MBh, 9, 17, 17.2 na cāsya śāsanaṃ kaścit tatra cakre mahārathaḥ //
MBh, 9, 17, 18.2 duryodhanaṃ mahārāja vacanaṃ vacanakṣamaḥ //
MBh, 9, 17, 23.2 paritrātuṃ maheṣvāsān madrarājapadānugān //
MBh, 9, 17, 24.1 anyonyaṃ parirakṣāmo yatnena mahatā nṛpa /
MBh, 9, 17, 25.2 evam uktastato rājā balena mahatā vṛtaḥ /
MBh, 9, 17, 30.2 papāta mahatī colkā madhyenādityamaṇḍalam //
MBh, 9, 17, 31.1 rathair bhagnair yugākṣaiśca nihataiśca mahārathaiḥ /
MBh, 9, 17, 32.2 adṛśyanta mahārāja yodhāstatra raṇājire //
MBh, 9, 17, 35.2 asmān āpatataścāpi dṛṣṭvā pārthā mahārathāḥ //
MBh, 9, 17, 38.1 tato hatam abhiprekṣya madrarājabalaṃ mahat /
MBh, 9, 17, 39.1 vadhyamānaṃ mahārāja pāṇḍavair jitakāśibhiḥ /
MBh, 9, 18, 1.2 pātite yudhi durdharṣe madrarāje mahārathe /
MBh, 9, 18, 3.1 madrarāje mahārāja vitrastāḥ śaravikṣatāḥ /
MBh, 9, 18, 7.1 nirāśāśca jaye tasmin hate śalye mahārathe /
MBh, 9, 18, 8.1 aśvān anye gajān anye rathān anye mahārathāḥ /
MBh, 9, 18, 20.3 nānyaḥ kartāsti loke tad ṛte bhīmaṃ mahābalam //
MBh, 9, 18, 22.1 adya jñāsyati saṃgrāme mādrīputrau mahābalau /
MBh, 9, 18, 24.2 śikhaṇḍī ca maheṣvāso rājā caiva yudhiṣṭhiraḥ //
MBh, 9, 18, 28.1 ityevaṃ vadamānāste harṣeṇa mahatā yutāḥ /
MBh, 9, 18, 29.2 mādrīputrau ca śakuniṃ sātyakiśca mahārathaḥ //
MBh, 9, 18, 32.2 notsahetābhyatikrāntuṃ velām iva mahodadhiḥ //
MBh, 9, 18, 33.1 paśya sainyaṃ mahat sūta pāṇḍavaiḥ samabhidrutam /
MBh, 9, 18, 38.2 avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ //
MBh, 9, 18, 39.2 saṃmardaḥ sumahāñ jajñe ghorarūpo bhayānakaḥ //
MBh, 9, 18, 44.1 te tu kruddhā mahārāja pāṇḍavasya mahāratham /
MBh, 9, 18, 44.1 te tu kruddhā mahārāja pāṇḍavasya mahāratham /
MBh, 9, 18, 46.1 jātarūpaparicchannāṃ pragṛhya mahatīṃ gadām /
MBh, 9, 18, 51.1 patākādhvajasaṃchannaṃ padātīnāṃ mahad balam /
MBh, 9, 18, 52.1 yudhiṣṭhirapurogāstu sarvasainyamahārathāḥ /
MBh, 9, 18, 53.1 te sarve tāvakān dṛṣṭvā maheṣvāsān parāṅmukhān /
MBh, 9, 18, 60.3 jitveha sukham āpnoti hataḥ pretya mahat phalam //
MBh, 9, 18, 65.1 mādrīputrau ca śakuniṃ sātyakiśca mahābalaḥ /
MBh, 9, 19, 1.3 abhyavartata saṃkruddhaḥ pāṇḍūnāṃ sumahad balam //
MBh, 9, 19, 2.1 āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam /
MBh, 9, 19, 3.1 yo 'sau mahābhadrakulaprasūtaḥ supūjito dhārtarāṣṭreṇa nityam /
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 19, 6.2 sahasraśo vai vicarantam ekaṃ yathā mahendrasya gajaṃ samīpe //
MBh, 9, 19, 8.1 tataḥ prabhagnā sahasā mahācamūḥ sā pāṇḍavī tena narādhipena /
MBh, 9, 19, 17.2 utkṣipya hastena tadā mahādvipo vipothayāmāsa vasuṃdharātale //
MBh, 9, 19, 26.2 yathādriśṛṅgaṃ sumahat praṇunnaṃ vajreṇa devādhipacoditena //
MBh, 9, 20, 1.3 tavābhajyad balaṃ vegād vāteneva mahādrumaḥ //
MBh, 9, 20, 2.1 tat prabhagnaṃ balaṃ dṛṣṭvā kṛtavarmā mahārathaḥ /
MBh, 9, 20, 2.2 dadhāra samare śūraḥ śatrusainyaṃ mahābalaḥ //
MBh, 9, 20, 4.2 nivṛttānāṃ mahārāja mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 20, 6.2 siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt //
MBh, 9, 20, 7.2 śiner naptā mahābāhur anvapadyata sātyakiḥ //
MBh, 9, 20, 8.1 sa samāsādya rājānaṃ kṣemadhūrtiṃ mahābalam /
MBh, 9, 20, 9.1 tam āyāntaṃ mahābāhuṃ pravapantaṃ śitāñ śarān /
MBh, 9, 20, 12.1 nārācair vatsadantaiśca vṛṣṇyandhakamahārathau /
MBh, 9, 20, 19.2 āropya ca mahāvīryo mahābuddhir mahābalaḥ //
MBh, 9, 20, 19.2 āropya ca mahāvīryo mahābuddhir mahābalaḥ //
MBh, 9, 20, 19.2 āropya ca mahāvīryo mahābuddhir mahābalaḥ //
MBh, 9, 20, 22.1 tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ /
MBh, 9, 20, 22.1 tato rājanmaheṣvāsaḥ kṛtavarmā mahārathaḥ /
MBh, 9, 20, 23.1 roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa /
MBh, 9, 20, 26.2 samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam //
MBh, 9, 20, 29.2 apovāha mahābāhustūrṇam āyodhanād api //
MBh, 9, 20, 35.1 atiṣṭhad āhave yattaḥ putrastava mahābalaḥ /
MBh, 9, 20, 35.2 yathā yajñe mahān agnir mantrapūtaḥ prakāśayan //
MBh, 9, 21, 1.2 putrastu te mahārāja rathastho rathināṃ varaḥ /
MBh, 9, 21, 3.1 na ca so 'sti pumān kaścit pāṇḍavānāṃ mahāhave /
MBh, 9, 21, 11.2 abhyadhāvata rājānaṃ pragṛhyānyanmahad dhanuḥ /
MBh, 9, 21, 12.2 ghorarūpair maheṣvāso vivyādha ca nanāda ca //
MBh, 9, 21, 14.2 na cacāla mahārāja sarvasainyasya paśyataḥ //
MBh, 9, 21, 18.2 pratyudyayur maheṣvāsāḥ pāṇḍavān ātatāyinaḥ //
MBh, 9, 21, 19.2 tato bāṇair mahārāja pramuktaiḥ sarvatodiśam /
MBh, 9, 21, 23.3 nanāda ca mahānādaṃ pravaraḥ sarvadhanvinām //
MBh, 9, 21, 25.1 ulūkastu maheṣvāsaṃ nakulaṃ yuddhadurmadam /
MBh, 9, 21, 26.2 śaravarṣeṇa mahatā samantāt paryavārayat //
MBh, 9, 21, 27.1 tau tatra samare vīrau kulaputrau mahārathau /
MBh, 9, 21, 31.1 tayor yuddhaṃ mahaccāsīt saṃgrāme bharatarṣabha /
MBh, 9, 21, 32.1 gautamastu raṇe kruddho draupadeyānmahābalān /
MBh, 9, 21, 37.2 yuddhānyāsanmahārāja ghorāṇi ca bahūni ca //
MBh, 9, 21, 38.2 vivyadhuścaiva jaghnuśca samāsādya mahāhave //
MBh, 9, 21, 41.2 saṃchāditābhavad bhūmiste ca śūrā mahārathāḥ //
MBh, 9, 21, 43.1 tato 'paśyaṃ mahārāja dvaṃdvayuddhāni bhārata /
MBh, 9, 21, 44.2 mahāveṇuvanasyeva dahyamānasya sarvataḥ //
MBh, 9, 22, 2.1 tāṃstu yatnena mahatā saṃnivārya mahārathān /
MBh, 9, 22, 2.1 tāṃstu yatnena mahatā saṃnivārya mahārathān /
MBh, 9, 22, 5.2 teṣāṃ kṣayo mahān āsīd yudhyatām itaretaram //
MBh, 9, 22, 6.1 tato yudhiṣṭhiro rājā krodhena mahatā yutaḥ /
MBh, 9, 22, 11.1 te samantānmahārāja parivārya yudhiṣṭhiram /
MBh, 9, 22, 15.1 tatra yuddhaṃ mahaccāsīt tava putrasya pāṇḍavaiḥ /
MBh, 9, 22, 31.2 abhajyata mahārāja pāṇḍūnāṃ sumahad balam //
MBh, 9, 22, 31.2 abhajyata mahārāja pāṇḍūnāṃ sumahad balam //
MBh, 9, 22, 32.2 abhyacodayad avyagraḥ sahadevaṃ mahābalam //
MBh, 9, 22, 40.1 te tatra sādinaḥ śūrāḥ saubalasya mahad balam /
MBh, 9, 22, 41.2 prāvartata mahad yuddhaṃ rājan durmantrite tava //
MBh, 9, 22, 50.1 anyonyam aśvapṛṣṭhebhyo vikarṣanto mahābalāḥ /
MBh, 9, 22, 58.1 neha śakyaṃ rathair yoddhuṃ kuta eva mahāgajaiḥ /
MBh, 9, 22, 60.1 tatastu draupadeyāśca te ca mattā mahādvipāḥ /
MBh, 9, 22, 60.2 prayayur yatra pāñcālyo dhṛṣṭadyumno mahārathaḥ //
MBh, 9, 22, 65.2 prādurāsīnmahāśabdastālānāṃ patatām iva //
MBh, 9, 22, 66.3 āsīt kaṭakaṭāśabdaḥ sumahān romaharṣaṇaḥ //
MBh, 9, 22, 81.1 mandībhūte tataḥ śabde pāṇḍavānāṃ mahad balam /
MBh, 9, 22, 87.1 evam anyonyam āyastā yodhā jaghnur mahāmṛdhe /
MBh, 9, 23, 2.3 apṛcchat kṣatriyāṃstatra kva nu rājā mahārathaḥ //
MBh, 9, 23, 3.2 asau tiṣṭhati kauravyo raṇamadhye mahārathaḥ //
MBh, 9, 23, 4.1 yatraitat sumahacchatraṃ pūrṇacandrasamaprabham /
MBh, 9, 23, 16.2 vartamānasya mahataḥ samāsādya parasparam //
MBh, 9, 23, 31.2 nirarthakaṃ mahad vairaṃ kuryād anyaḥ suyodhanāt //
MBh, 9, 23, 50.2 gadāparighapanthānaṃ rathanāgamahādrumam //
MBh, 9, 23, 51.1 hayapattilatākīrṇaṃ gāhamāno mahāyaśāḥ /
MBh, 9, 23, 54.1 prādurāsīnmahāñ śabdaḥ śarāṇāṃ nataparvaṇām /
MBh, 9, 23, 64.1 anekarūpākṛtibhir hi bāṇair mahārathānīkam anupraviśya /
MBh, 9, 24, 2.1 indrāśanisamasparśān aviṣahyānmahaujasaḥ /
MBh, 9, 24, 8.1 bahavo 'tra bhṛśaṃ viddhā muhyamānā mahārathāḥ /
MBh, 9, 24, 16.1 dhṛṣṭadyumno 'pi pāñcālyaḥ śikhaṇḍī ca mahārathaḥ /
MBh, 9, 24, 17.1 pāñcālyastu tataḥ kruddhaḥ sainyena mahatā vṛtaḥ /
MBh, 9, 24, 20.1 so 'tividdho maheṣvāsastottrārdita iva dvipaḥ /
MBh, 9, 24, 22.1 dṛṣṭvā tu hatavikrāntaṃ svam anīkaṃ mahābalaḥ /
MBh, 9, 24, 22.2 tava putro mahārāja prayayau yatra saubalaḥ //
MBh, 9, 24, 23.1 tato ratheṣu bhagneṣu trisāhasrā mahādvipāḥ /
MBh, 9, 24, 25.1 tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ /
MBh, 9, 24, 25.1 tato 'rjuno mahārāja labdhalakṣo mahābhujaḥ /
MBh, 9, 24, 27.1 tatraikabāṇanihatān apaśyāma mahāgajān /
MBh, 9, 24, 28.2 kareṇa gṛhya mahatīṃ gadām abhyapatad balī /
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 24, 35.2 dhṛṣṭadyumno mahārāja saha sarvaiḥ prabhadrakaiḥ /
MBh, 9, 24, 37.2 manvānā nihataṃ tatra tava putraṃ mahārathāḥ /
MBh, 9, 24, 42.1 śrutvā tu vacanaṃ teṣām aśvatthāmā mahābalaḥ /
MBh, 9, 24, 45.1 dṛṣṭvā tu tān āpatataḥ samprahṛṣṭānmahārathān /
MBh, 9, 24, 48.2 dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān /
MBh, 9, 24, 48.2 dhṛṣṭadyumnaṃ mahānīkaṃ tatra no 'bhūd raṇo mahān /
MBh, 9, 24, 49.1 athāpaśyaṃ sātyakiṃ tam upāyāntaṃ mahāratham /
MBh, 9, 24, 51.1 sātyakistu mahābāhur mama hatvā paricchadam /
MBh, 9, 24, 53.1 pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ /
MBh, 9, 24, 54.1 rathamārgāṃstataścakre bhīmaseno mahābalaḥ /
MBh, 9, 24, 54.2 pāṇḍavānāṃ mahārāja vyapakarṣanmahāgajān //
MBh, 9, 24, 54.2 pāṇḍavānāṃ mahārāja vyapakarṣanmahāgajān //
MBh, 9, 24, 55.3 rājānaṃ mṛgayāmāsustava putraṃ mahāratham //
MBh, 9, 25, 4.1 durmarṣaṇo mahārāja jaitro bhūribalo raviḥ /
MBh, 9, 25, 5.1 tato bhīmo mahārāja svarathaṃ punar āsthitaḥ /
MBh, 9, 25, 6.1 te kīryamāṇā bhīmena putrāstava mahāraṇe /
MBh, 9, 25, 8.2 śrutāntam avadhīd bhīmastava putraṃ mahārathaḥ //
MBh, 9, 25, 12.1 te hatā nyapatan bhūmau syandanebhyo mahārathāḥ /
MBh, 9, 25, 18.1 vikṣipan sumahaccāpaṃ kārtasvaravibhūṣitam /
MBh, 9, 25, 19.1 sa tu rājan dhanuśchittvā pāṇḍavasya mahāmṛdhe /
MBh, 9, 25, 20.1 tato 'nyad dhanur ādāya bhīmaseno mahārathaḥ /
MBh, 9, 25, 21.1 mahad āsīt tayor yuddhaṃ citrarūpaṃ bhayānakam /
MBh, 9, 25, 24.1 so 'tividdho mahārāja tava putreṇa dhanvinā /
MBh, 9, 25, 24.2 bhīmaḥ saṃcukṣubhe kruddhaḥ parvaṇīva mahodadhiḥ //
MBh, 9, 25, 32.1 tataḥ pañcaśatān hatvā savarūthānmahārathān /
MBh, 9, 25, 36.2 dorbhyāṃ śabdaṃ tataścakre trāsayāno mahādvipān //
MBh, 9, 25, 37.2 kiṃciccheṣā mahārāja kṛpaṇā samapadyata //
MBh, 9, 26, 1.2 duryodhano mahārāja sudarśaścāpi te sutaḥ /
MBh, 9, 26, 5.2 kṛpaśca kṛtavarmā ca drauṇiścaiva mahārathaḥ //
MBh, 9, 26, 11.2 jitān pāṇḍusutānmatvā rūpaṃ dhārayate mahat //
MBh, 9, 26, 18.2 adyāhnā hi mahārājo hatāmitro bhaviṣyati //
MBh, 9, 26, 27.1 tad anīkam abhiprekṣya trayaḥ sajjā mahārathāḥ /
MBh, 9, 26, 35.1 tataste sahitā bhūtvā trigartānāṃ mahārathāḥ /
MBh, 9, 26, 36.1 satyakarmāṇam ākṣipya kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 37.1 śilāśitena ca vibho kṣurapreṇa mahāyaśāḥ /
MBh, 9, 26, 44.1 sa gatāsur mahārāja papāta dharaṇītale /
MBh, 9, 26, 45.1 suśarmāṇaṃ raṇe hatvā putrān asya mahārathān /
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 9, 26, 51.1 teṣu tūtsādyamāneṣu senādhyakṣā mahābalāḥ /
MBh, 9, 26, 52.1 tathaiva tāvakā rājan pāṇḍaveyānmahārathān /
MBh, 9, 26, 52.2 śaravarṣeṇa mahatā samantāt paryavārayan //
MBh, 9, 27, 3.1 śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ /
MBh, 9, 27, 6.2 ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau //
MBh, 9, 27, 10.1 yodhāstatra mahārāja samāsādya parasparam /
MBh, 9, 27, 12.1 bhujaiśchinnair mahārāja nāgarājakaropamaiḥ /
MBh, 9, 27, 14.1 alpāvaśiṣṭe sainye tu kauraveyānmahāhave /
MBh, 9, 27, 15.3 sa vihvalo mahārāja rathopastha upāviśat //
MBh, 9, 27, 23.2 pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ //
MBh, 9, 27, 26.1 ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ /
MBh, 9, 27, 29.2 ulūkasya mahārāja bhallenāpāharacchiraḥ //
MBh, 9, 27, 33.2 sahadevo mahārāja dhanuścicheda saṃyuge //
MBh, 9, 27, 36.1 asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām /
MBh, 9, 27, 37.1 tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
MBh, 9, 27, 41.1 athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ /
MBh, 9, 27, 44.3 adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ //
MBh, 9, 27, 45.2 bhṛśam abhyahanat kruddhastottrair iva mahādvipam //
MBh, 9, 27, 50.1 evam uktvā mahārāja sahadevo mahābalaḥ /
MBh, 9, 27, 50.1 evam uktvā mahārāja sahadevo mahābalaḥ /
MBh, 9, 27, 54.1 tato bhūyo mahārāja sahadevaḥ pratāpavān /
MBh, 9, 28, 1.2 tataḥ kruddhā mahārāja saubalasya padānugāḥ /
MBh, 9, 28, 10.1 tān abhyāpatataḥ śīghraṃ hataśeṣānmahāraṇe /
MBh, 9, 28, 18.1 duryodhano mahārāja kaśmalenābhisaṃvṛtaḥ /
MBh, 9, 28, 22.1 etaccheṣam abhūd rājan pāṇḍavānāṃ mahad balam /
MBh, 9, 28, 27.1 idaṃ nūnaṃ mahāprājño viduro dṛṣṭavān purā /
MBh, 9, 28, 27.2 mahad vaiśasam asmākaṃ kṣatriyāṇāṃ ca saṃyuge //
MBh, 9, 28, 29.1 pāṇḍavāśca mahārāja dhṛṣṭadyumnapurogamāḥ /
MBh, 9, 28, 32.2 mahāvanam iva chinnam abhavat tāvakaṃ balam //
MBh, 9, 28, 33.2 nānyo mahāratho rājañ jīvamāno vyadṛśyata //
MBh, 9, 28, 36.1 dhṛṣṭadyumnavacaḥ śrutvā śiner naptā mahārathaḥ /
MBh, 9, 28, 37.1 tam āgamya mahāprājñaḥ kṛṣṇadvaipāyano 'bravīt /
MBh, 9, 28, 51.1 ācakṣethāḥ sarvam idaṃ māṃ ca muktaṃ mahāhavāt /
MBh, 9, 28, 52.1 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ /
MBh, 9, 28, 60.1 te tu tatra ciraṃ kālaṃ vilapya ca mahārathāḥ /
MBh, 9, 28, 63.1 tato vṛddhā mahārāja yoṣitāṃ rakṣaṇo narāḥ /
MBh, 9, 28, 64.2 prādurāsīnmahāñ śabdaḥ śrutvā tad balasaṃkṣayam //
MBh, 9, 28, 71.2 dadṛśustā mahārāja janā yāntīḥ puraṃ prati //
MBh, 9, 28, 80.1 etam arthaṃ mahābāhur ubhayoḥ sa nyavedayat /
MBh, 9, 28, 80.3 pariṣvajya mahābāhur vaiśyāputraṃ vyasarjayat //
MBh, 9, 28, 83.1 apaśyata mahāprājñaṃ viduraṃ sāśrulocanam /
MBh, 9, 29, 16.1 na tvetad adbhutaṃ vīrā yad vo mahad idaṃ manaḥ /
MBh, 9, 29, 23.1 te hi nityaṃ mahārāja bhīmasenasya lubdhakāḥ /
MBh, 9, 29, 25.1 te 'pi sarve maheṣvāsā ayuddhārthini kaurave /
MBh, 9, 29, 26.1 tāṃstathā samudīkṣyātha kauravāṇāṃ mahārathān /
MBh, 9, 29, 35.1 pāṇḍavāśca mahārāja labdhalakṣāḥ prahāriṇaḥ /
MBh, 9, 29, 41.1 te tu pāṇḍavam āsādya bhīmasenaṃ mahābalam /
MBh, 9, 29, 45.1 taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam /
MBh, 9, 29, 53.1 tataḥ prāpto mahārāja dharmaputro yudhiṣṭhiraḥ /
MBh, 9, 29, 57.2 ājagāma mahārāja tava putravadhāya vai //
MBh, 9, 29, 58.1 mahatā śaṅkhanādena rathanemisvanena ca /
MBh, 9, 29, 58.2 uddhunvaṃśca mahāreṇuṃ kampayaṃścāpi medinīm //
MBh, 9, 29, 59.1 yaudhiṣṭhirasya sainyasya śrutvā śabdaṃ mahārathāḥ /
MBh, 9, 29, 62.2 jagmur dūraṃ mahārāja kṛpaprabhṛtayo rathāḥ //
MBh, 9, 29, 64.1 viṣṭabhya salilaṃ supto dhārtarāṣṭro mahābalaḥ /
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 9, 30, 11.2 tārakaśca mahādaityo vipracittiśca vīryavān //
MBh, 9, 30, 15.3 jalasthaṃ taṃ mahārāja tava putraṃ mahābalam /
MBh, 9, 30, 15.3 jalasthaṃ taṃ mahārāja tava putraṃ mahābalam /
MBh, 9, 30, 30.1 tat pāpaṃ sumahat kṛtvā pratiyudhyasva bhārata /
MBh, 9, 30, 31.2 kva ca vikrāntatā yātā kva ca visphūrjitaṃ mahat //
MBh, 9, 30, 34.2 taṃ kuruṣva yathātathyaṃ rājā bhava mahāratha //
MBh, 9, 30, 35.2 naitaccitraṃ mahārāja yad bhīḥ prāṇinam āviśet /
MBh, 9, 30, 56.2 vārṣṇeyaṃ prathamaṃ rājan pratyākhyāya mahābalam //
MBh, 9, 31, 22.3 diṣṭyā te vartate buddhir yuddhāyaiva mahābhuja //
MBh, 9, 31, 28.2 idam ekaṃ gadāyuddhaṃ bhavatvadyādbhutaṃ mahat //
MBh, 9, 31, 30.1 gadayā tvāṃ mahābāho vijeṣyāmi sahānujam /
MBh, 9, 31, 33.3 salilāntargataḥ śvabhre mahānāga iva śvasan //
MBh, 9, 31, 37.2 gadāṃ parāmṛśad dhīmān dhārtarāṣṭro mahābalaḥ //
MBh, 9, 31, 39.1 tam uttīrṇaṃ mahābāhuṃ gadāhastam ariṃdamam /
MBh, 9, 31, 51.3 yadābhimanyuṃ bahavo jaghnur yudhi mahārathāḥ //
MBh, 9, 32, 14.2 nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ //
MBh, 9, 32, 20.1 tvām āśritya mahābāho dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 32, 22.2 tvām āsādya mahāyuddhe nihatāḥ pāṇḍunandana //
MBh, 9, 32, 35.1 tam ekākinam āsādya dhārtarāṣṭraṃ mahābalam /
MBh, 9, 32, 39.2 anāgaḥsu ca pārtheṣu tasya paśya mahat phalam //
MBh, 9, 32, 40.1 tvatkṛte nihataḥ śete śaratalpe mahāyaśāḥ /
MBh, 9, 32, 47.2 himavacchikharākārāṃ pragṛhya mahatīṃ gadām //
MBh, 9, 33, 1.2 tasmin yuddhe mahārāja sampravṛtte sudāruṇe /
MBh, 9, 33, 7.1 kṛṣṇau cāpi maheṣvāsāvabhivādya halāyudham /
MBh, 9, 33, 8.2 abhivādya sthitā rājan rauhiṇeyaṃ mahābalam //
MBh, 9, 33, 10.2 paśya yuddhaṃ mahābāho iti te rāmam abruvan /
MBh, 9, 33, 15.2 idaṃ bhrātror mahāyuddhaṃ paśya rāmeti bhārata //
MBh, 9, 33, 16.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 33, 16.2 nyaviśat paramaprītaḥ pūjyamāno mahārathaiḥ //
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 9, 34, 7.2 āgacchata mahābāhur upaplavyaṃ janādhipa //
MBh, 9, 34, 11.1 teṣām api mahābāho sāhāyyaṃ madhusūdana /
MBh, 9, 34, 12.2 tīrthayātrāṃ haladharaḥ sarasvatyāṃ mahāyaśāḥ /
MBh, 9, 34, 18.1 evaṃ saṃdiśya tu preṣyān baladevo mahābalaḥ /
MBh, 9, 34, 36.1 pūrvaṃ mahārāja yadupravīra ṛtviksuhṛdvipragaṇaiśca sārdham /
MBh, 9, 34, 39.2 etanme sarvam ācakṣva vistareṇa mahāmune //
MBh, 9, 34, 47.2 samaṃ vartasva bhāryāsu mā tvādharmo mahān spṛśet //
MBh, 9, 34, 57.1 iṣṭveṣṭibhir mahārāja vividhābhir niśākaraḥ /
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 34, 70.1 amāvāsyāṃ mahātejāstatronmajjanmahādyutiḥ /
MBh, 9, 34, 70.1 amāvāsyāṃ mahātejāstatronmajjanmahādyutiḥ /
MBh, 9, 34, 74.1 sa visṛṣṭo mahārāja jagāmātha svam ālayam /
MBh, 9, 34, 76.1 amāvāsyāṃ mahārāja nityaśaḥ śaśalakṣaṇaḥ /
MBh, 9, 34, 80.2 ādyaṃ svastyayanaṃ caiva tatrāvāpya mahat phalam //
MBh, 9, 35, 1.3 tritasya ca mahārāja jagāmātha halāyudhaḥ //
MBh, 9, 35, 3.1 tatra dharmaparo hyāsīt tritaḥ sa sumahātapāḥ /
MBh, 9, 35, 5.2 udapānaṃ kathaṃ brahman kathaṃ ca sumahātapāḥ /
MBh, 9, 35, 16.1 somaṃ pāsyāmahe hṛṣṭāḥ prāpya yajñaṃ mahāphalam /
MBh, 9, 35, 16.2 cakruścaiva mahārāja bhrātarastraya eva ha //
MBh, 9, 35, 18.2 prācīṃ diśaṃ mahātmāna ājagmuste maharṣayaḥ //
MBh, 9, 35, 19.1 tritasteṣāṃ mahārāja purastād yāti hṛṣṭavat /
MBh, 9, 35, 20.1 tayościntā samabhavad dṛṣṭvā paśugaṇaṃ mahat /
MBh, 9, 35, 24.2 tathā kūpo 'vidūre 'bhūt sarasvatyāstaṭe mahān //
MBh, 9, 35, 25.3 agādhe sumahāghore sarvabhūtabhayaṃkare //
MBh, 9, 35, 28.1 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ /
MBh, 9, 35, 28.2 udapāne mahārāja nirjale pāṃsusaṃvṛte //
MBh, 9, 35, 31.1 sa evam anusaṃcintya tasmin kūpe mahātapāḥ /
MBh, 9, 35, 33.1 tatastāṃ vīrudhaṃ somaṃ saṃkalpya sumahātapāḥ /
MBh, 9, 35, 38.2 sa hi kruddhaḥ sṛjed anyān devān api mahātapāḥ //
MBh, 9, 35, 43.1 tatastrito mahārāja bhāgāṃsteṣāṃ yathāvidhi /
MBh, 9, 35, 48.2 uvāca paruṣaṃ vākyaṃ śaśāpa ca mahātapāḥ //
MBh, 9, 36, 3.1 taccāpyupaspṛśya balaḥ sarasvatyāṃ mahābalaḥ /
MBh, 9, 36, 14.1 tasmād gandharvatīrthācca mahābāhur ariṃdamaḥ /
MBh, 9, 36, 14.2 gargasroto mahātīrtham ājagāmaikakuṇḍalī //
MBh, 9, 36, 18.1 tatra gatvā mahārāja balaḥ śvetānulepanaḥ /
MBh, 9, 36, 19.2 nīlavāsāstato 'gacchacchaṅkhatīrthaṃ mahāyaśāḥ //
MBh, 9, 36, 20.1 tatrāpaśyanmahāśaṅkhaṃ mahāmerum ivocchritam /
MBh, 9, 36, 20.1 tatrāpaśyanmahāśaṅkhaṃ mahāmerum ivocchritam /
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 36, 29.1 gatvā caiva mahābāhur nātidūraṃ mahāyaśāḥ /
MBh, 9, 36, 30.2 mahādyuter mahārāja bahubhiḥ pannagair vṛtam /
MBh, 9, 36, 30.2 mahādyuter mahārāja bahubhiḥ pannagair vṛtam /
MBh, 9, 36, 34.2 tato rāmo 'gamat tīrtham ṛṣibhiḥ sevitaṃ mahat //
MBh, 9, 36, 43.2 svādhyāyenāpi mahatā babhūvuḥ pūritā diśaḥ //
MBh, 9, 36, 45.1 vālakhilyā mahārāja aśmakuṭṭāśca tāpasāḥ /
MBh, 9, 36, 48.2 te 'vakāśaṃ na dadṛśuḥ kurukṣetre mahāvratāḥ //
MBh, 9, 36, 53.2 ityadbhutaṃ mahaccakre tato rājanmahānadī //
MBh, 9, 36, 53.2 ityadbhutaṃ mahaccakre tato rājanmahānadī //
MBh, 9, 36, 54.2 kurukṣetre kuruśreṣṭha kuruṣva mahatīḥ kriyāḥ //
MBh, 9, 36, 63.2 yatra maṅkaṇakaḥ siddhastapastepe mahāmuniḥ //
MBh, 9, 37, 5.1 pitāmahasya mahato vartamāne mahītale /
MBh, 9, 37, 7.1 tatra caiva mahārāja dīkṣite prapitāmahe /
MBh, 9, 37, 11.2 abruvann ṛṣayo rājannāyaṃ yajño mahāphalaḥ /
MBh, 9, 37, 17.1 sā tu dhyātā mahārāja ṛṣibhiḥ satrayājibhiḥ /
MBh, 9, 37, 19.1 gayasya yajamānasya gayeṣveva mahākratum /
MBh, 9, 37, 29.2 āpagām avagāḍhasya rājan prakrīḍitaṃ mahat //
MBh, 9, 37, 30.3 sarasvatyāṃ mahārāja caskande vīryam ambhasi //
MBh, 9, 37, 31.1 tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ /
MBh, 9, 37, 33.2 maharṣeścaritaṃ yādṛk triṣu lokeṣu viśrutam //
MBh, 9, 37, 39.3 yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho //
MBh, 9, 37, 43.2 nānyaṃ devād ahaṃ manye rudrāt parataraṃ mahat /
MBh, 9, 38, 3.2 prayayau tvarito rāmastīrthahetor mahābalaḥ //
MBh, 9, 38, 4.2 kapālamocanaṃ nāma yatra mukto mahāmuniḥ //
MBh, 9, 38, 5.1 mahatā śirasā rājan grastajaṅgho mahodaraḥ /
MBh, 9, 38, 5.2 rākṣasasya mahārāja rāmakṣiptasya vai purā //
MBh, 9, 38, 8.2 kapālamocanaṃ brahman kathaṃ yatra mahāmuniḥ /
MBh, 9, 38, 10.2 kṣureṇa śitadhāreṇa tat papāta mahāvane //
MBh, 9, 38, 12.2 abhigantuṃ mahāprājñastīrthānyāyatanāni ca //
MBh, 9, 38, 13.1 sa pūtinā visravatā vedanārto mahāmuniḥ /
MBh, 9, 38, 14.1 sa gatvā saritaḥ sarvāḥ samudrāṃśca mahātapāḥ /
MBh, 9, 38, 15.2 sa tu śuśrāva viprendro munīnāṃ vacanaṃ mahat //
MBh, 9, 38, 19.1 so 'tha gatvāśramaṃ puṇyaṃ vipramukto mahātapāḥ /
MBh, 9, 38, 22.2 brāhmaṇyaṃ labdhavāṃstatra viśvāmitro mahāmuniḥ //
MBh, 9, 38, 25.1 tataḥ sarvān upādāya tanayān vai mahātapāḥ /
MBh, 9, 38, 28.1 sa tatra vidhinā rājann āplutaḥ sumahātapāḥ /
MBh, 9, 38, 31.3 tapasā mahatā rājan prāptavān ṛṣisattamaḥ //
MBh, 9, 38, 32.1 sindhudvīpaśca rājarṣir devāpiśca mahātapāḥ /
MBh, 9, 38, 32.2 brāhmaṇyaṃ labdhavān yatra viśvāmitro mahāmuniḥ /
MBh, 9, 38, 32.3 mahātapasvī bhagavān ugratejā mahātapāḥ //
MBh, 9, 38, 32.3 mahātapasvī bhagavān ugratejā mahātapāḥ //
MBh, 9, 39, 5.1 sa nirviṇṇastato rājaṃstapastepe mahātapāḥ /
MBh, 9, 39, 6.2 tatra tīrthe varān prādāt trīn eva sumahātapāḥ //
MBh, 9, 39, 7.1 asmiṃstīrthe mahānadyā adyaprabhṛti mānavaḥ /
MBh, 9, 39, 9.1 evam uktvā mahātejā jagāma tridivaṃ muniḥ /
MBh, 9, 39, 10.2 devāpiśca mahārāja brāhmaṇyaṃ prāpatur mahat //
MBh, 9, 39, 10.2 devāpiśca mahārāja brāhmaṇyaṃ prāpatur mahat //
MBh, 9, 39, 12.1 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi /
MBh, 9, 39, 13.1 sa rājā kauśikastāta mahāyogyabhavat kila /
MBh, 9, 39, 13.2 sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ //
MBh, 9, 39, 14.2 na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt //
MBh, 9, 39, 14.2 na gantavyaṃ mahāprājña trāhi cāsmānmahābhayāt //
MBh, 9, 39, 17.1 tataḥ śuśrāva rājā sa rākṣasebhyo mahābhayam /
MBh, 9, 39, 19.2 dadṛśe ca tataḥ sarvaṃ bhajyamānaṃ mahāvanam //
MBh, 9, 39, 20.1 tasya kruddho mahārāja vasiṣṭho munisattamaḥ /
MBh, 9, 39, 27.2 amanyata mahātejā varado varam asya tat //
MBh, 9, 39, 29.1 sa labdhvā tapasogreṇa brāhmaṇatvaṃ mahāyaśāḥ /
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 2.2 krodhena mahatāviṣṭo dharmātmā vai pratāpavān //
MBh, 9, 40, 12.2 bako dālbhyo mahārāja niyamaṃ param āsthitaḥ /
MBh, 9, 40, 12.3 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ //
MBh, 9, 40, 19.1 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān /
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 40, 25.1 dhṛtarāṣṭro 'pi dharmātmā svasthacetā mahāmanāḥ /
MBh, 9, 40, 25.2 svam eva nagaraṃ rājā pratipede maharddhimat //
MBh, 9, 40, 26.1 tatra tīrthe mahārāja bṛhaspatir udāradhīḥ /
MBh, 9, 40, 28.1 tatrāpi vidhivad dattvā brāhmaṇebhyo mahāyaśāḥ /
MBh, 9, 40, 29.2 yayau tīrthaṃ mahābāhur yāyātaṃ pṛthivīpate //
MBh, 9, 40, 30.1 yatra yajñe yayātestu mahārāja sarasvatī /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 40, 35.1 tatastālaketur mahādharmasetur mahātmā kṛtātmā mahādānanityaḥ /
MBh, 9, 40, 35.2 vasiṣṭhāpavāhaṃ mahābhīmavegaṃ dhṛtātmā jitātmā samabhyājagāma //
MBh, 9, 41, 2.2 śaṃsa pṛṣṭo mahāprājña na hi tṛpyāmi kathyatām //
MBh, 9, 41, 3.3 bhṛśaṃ vairam abhūd rājaṃstapaḥspardhākṛtaṃ mahat //
MBh, 9, 41, 4.1 āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavanmahān /
MBh, 9, 41, 5.1 yatra sthāṇur mahārāja taptavān sumahat tapaḥ /
MBh, 9, 41, 5.1 yatra sthāṇur mahārāja taptavān sumahat tapaḥ /
MBh, 9, 41, 7.2 senāpatyena mahatā surārivinibarhaṇam //
MBh, 9, 41, 8.1 tasmin sarasvatītīrthe viśvāmitro mahāmuniḥ /
MBh, 9, 41, 10.1 tatrāpyadhikasaṃtāpo viśvāmitro mahāmuniḥ /
MBh, 9, 41, 12.1 evaṃ niścitya bhagavān viśvāmitro mahāmuniḥ /
MBh, 9, 41, 13.2 jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī //
MBh, 9, 41, 13.2 jajñe cainaṃ mahāvīryaṃ mahākopaṃ ca bhāminī //
MBh, 9, 41, 21.2 cintayitvā mahāśāpam ṛṣivitrāsitā bhṛśam //
MBh, 9, 41, 32.1 evaṃ sarasvatī rājan stūyamānā maharṣiṇā /
MBh, 9, 42, 8.1 te tu sarve mahābhāgāḥ samāgamya mahāvratāḥ /
MBh, 9, 42, 20.1 teṣāṃ te munayaḥ śrutvā tuṣṭuvustāṃ mahānadīm /
MBh, 9, 42, 24.1 maharṣīṇāṃ mataṃ jñātvā tataḥ sā saritāṃ varā /
MBh, 9, 42, 25.2 aruṇāyāṃ mahārāja brahmahatyāpahā hi sā //
MBh, 9, 42, 38.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 42, 40.1 yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ /
MBh, 9, 43, 3.1 skando yathā ca daityānām akarot kadanaṃ mahat /
MBh, 9, 43, 16.1 kumāraśca mahāvīryaḥ kārttikeya iti smṛtaḥ /
MBh, 9, 43, 16.2 gāṅgeyaḥ pūrvam abhavanmahāyogabalānvitaḥ //
MBh, 9, 43, 23.1 sa dadarśa mahāvīryaṃ devadevam umāpatim /
MBh, 9, 43, 33.1 sa tu bālo 'pi bhagavānmahāyogabalānvitaḥ /
MBh, 9, 43, 41.1 hāhākāro mahān āsīd devadānavarakṣasām /
MBh, 9, 43, 41.2 tad dṛṣṭvā mahad āścaryam adbhutaṃ romaharṣaṇam //
MBh, 9, 44, 4.1 indrāviṣṇū mahāvīryau sūryācandramasau tathā /
MBh, 9, 44, 20.1 purā yathā mahārāja varuṇaṃ vai jaleśvaram /
MBh, 9, 44, 20.3 kaśyapaśca mahātejā ye cānye nānukīrtitāḥ //
MBh, 9, 44, 21.2 kāmavīryadharān siddhānmahāpāriṣadān prabhuḥ //
MBh, 9, 44, 27.2 unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī //
MBh, 9, 44, 27.2 unmāthaṃ ca pramāthaṃ ca mahāvīryau mahādyutī //
MBh, 9, 44, 31.1 parighaṃ ca vaṭaṃ caiva bhīmaṃ ca sumahābalam /
MBh, 9, 44, 32.3 tau hi śatrūnmahendrasya jaghnatuḥ samare bahūn //
MBh, 9, 44, 33.1 cakraṃ vikramakaṃ caiva saṃkramaṃ ca mahābalam /
MBh, 9, 44, 33.2 skandāya trīn anucarān dadau viṣṇur mahāyaśāḥ //
MBh, 9, 44, 35.1 kundanaṃ kusumaṃ caiva kumudaṃ ca mahāyaśāḥ /
MBh, 9, 44, 36.2 dadau tvaṣṭā mahāmāyau skandāyānucarau varau //
MBh, 9, 44, 39.1 pālitakaṃ kālikaṃ ca mahāmāyāvināvubhau /
MBh, 9, 44, 40.1 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau /
MBh, 9, 44, 40.1 balaṃ cātibalaṃ caiva mahāvaktrau mahābalau /
MBh, 9, 44, 41.1 ghasaṃ cātighasaṃ caiva timivaktrau mahābalau /
MBh, 9, 44, 44.2 mahātmane 'gniputrāya mahābalaparākramau //
MBh, 9, 44, 45.1 ucchritaṃ cātiśṛṅgaṃ ca mahāpāṣāṇayodhinau /
MBh, 9, 44, 46.2 pradadāvagniputrāya mahāpāriṣadāvubhau //
MBh, 9, 44, 49.2 sāgarāḥ saritaścaiva girayaśca mahābalāḥ //
MBh, 9, 44, 66.2 madhuraḥ suprasādaśca kirīṭī ca mahābalaḥ //
MBh, 9, 44, 72.2 paitāmahā mahātmāno mahāpāriṣadāśca ha /
MBh, 9, 44, 80.1 mahājaṭharapādāṅgās tārakākṣāśca bhārata /
MBh, 9, 44, 83.2 hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ //
MBh, 9, 44, 84.2 skandhemukhā mahārāja tathā hyudaratomukhāḥ //
MBh, 9, 44, 93.1 mahābhujā hrasvabhujā hrasvagātrāśca vāmanāḥ /
MBh, 9, 44, 95.1 mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 44, 98.2 hṛṣṭāḥ paripatanti sma mahāpāriṣadāstathā //
MBh, 9, 44, 104.2 śūlāsihastāśca tathā mahākāyā mahābalāḥ //
MBh, 9, 44, 104.2 śūlāsihastāśca tathā mahākāyā mahābalāḥ //
MBh, 9, 44, 106.1 āyudhair vividhair ghorair mahātmāno mahājavāḥ /
MBh, 9, 44, 106.2 mahābalā mahāvegā mahāpāriṣadāstathā //
MBh, 9, 44, 106.2 mahābalā mahāvegā mahāpāriṣadāstathā //
MBh, 9, 44, 106.2 mahābalā mahāvegā mahāpāriṣadāstathā //
MBh, 9, 44, 107.2 ghaṇṭājālapinaddhāṅgā nanṛtuste mahaujasaḥ //
MBh, 9, 44, 108.1 ete cānye ca bahavo mahāpāriṣadā nṛpa /
MBh, 9, 46, 4.2 tanme brūhi mahāprājña kuśalo hyasi sattama //
MBh, 9, 46, 11.1 abhiṣiktastato devair varuṇo 'pi mahāyaśāḥ /
MBh, 9, 46, 12.2 agnitīrthaṃ mahāprājñaḥ sa jagāma pralambahā /
MBh, 9, 46, 22.2 kauberaṃ prayayau tīrthaṃ tatra taptvā mahat tapaḥ /
MBh, 9, 46, 26.2 yatra lebhe mahābāho dhanādhipatir añjasā //
MBh, 9, 47, 14.2 tapasā tāni prāpyāni tapomūlaṃ mahat sukham //
MBh, 9, 47, 17.3 indratīrthe mahārāja triṣu lokeṣu viśrute //
MBh, 9, 47, 19.3 apacad rājaśārdūla badarāṇi mahāvratā //
MBh, 9, 47, 20.1 tasyāḥ pacantyāḥ sumahān kālo 'gāt puruṣarṣabha /
MBh, 9, 47, 23.2 duḥkhaṃ kamalapatrākṣī maharṣeḥ priyakāmyayā //
MBh, 9, 47, 33.1 brāhmaṃ rūpaṃ tataḥ kṛtvā mahādevo mahāyaśāḥ /
MBh, 9, 47, 40.2 tato 'bravīt tadā tebhyastasyāstaccaritaṃ mahat //
MBh, 9, 47, 54.1 nedur dundubhayaścāpi samantāt sumahāsvanāḥ /
MBh, 9, 47, 59.2 nāma cāsyāḥ sa kṛtavān bhāradvājo mahāmuniḥ //
MBh, 9, 47, 61.1 tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ /
MBh, 9, 47, 61.1 tatrāpyupaspṛśya mahānubhāvo vasūni dattvā ca mahādvijebhyaḥ /
MBh, 9, 48, 4.1 tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ /
MBh, 9, 48, 7.1 yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ /
MBh, 9, 48, 14.2 jāyate sumahāghoraḥ saṃgrāmaḥ kṣatriyān prati //
MBh, 9, 48, 23.1 asito devalaścaiva tasminn eva mahātapāḥ /
MBh, 9, 49, 2.1 dharmanityaḥ śucir dānto nyastadaṇḍo mahātapāḥ /
MBh, 9, 49, 3.1 akrodhano mahārāja tulyanindāpriyāpriyaḥ /
MBh, 9, 49, 3.2 kāñcane loṣṭake caiva samadarśī mahātapāḥ //
MBh, 9, 49, 5.1 tato 'bhyetya mahārāja yogam āsthāya bhikṣukaḥ /
MBh, 9, 49, 6.1 devalasyāśrame rājannyavasat sa mahādyutiḥ /
MBh, 9, 49, 6.2 yoganityo mahārāja siddhiṃ prāpto mahātapāḥ //
MBh, 9, 49, 6.2 yoganityo mahārāja siddhiṃ prāpto mahātapāḥ //
MBh, 9, 49, 7.1 taṃ tatra vasamānaṃ tu jaigīṣavyaṃ mahāmunim /
MBh, 9, 49, 8.1 evaṃ tayor mahārāja dīrghakālo vyatikramat /
MBh, 9, 49, 10.1 sa dṛṣṭvā bhikṣurūpeṇa prāptaṃ tatra mahāmunim /
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 9, 49, 12.2 cintā sumahatī jātā muniṃ dṛṣṭvā mahādyutim //
MBh, 9, 49, 17.1 ityevaṃ cintayāmāsa maharṣir asitastadā /
MBh, 9, 49, 20.2 kāṣṭhabhūto ''śramapade vasati sma mahātapāḥ //
MBh, 9, 49, 28.2 vrajantam anvapaśyat sa jaigīṣavyaṃ mahāmunim //
MBh, 9, 49, 33.2 āharanti mahāprājñāsteṣāṃ lokeṣvapaśyata //
MBh, 9, 49, 45.1 jaigīṣavyaṃ na paśyāmi taṃ śaṃsata mahaujasam /
MBh, 9, 49, 52.2 vinayāvanato rājann upasarpya mahāmunim /
MBh, 9, 49, 54.1 saṃnyāsakṛtabuddhiṃ taṃ tato dṛṣṭvā mahātapāḥ /
MBh, 9, 49, 64.2 maivam ityeva śaṃsanto jaigīṣavyaṃ mahāmunim //
MBh, 9, 49, 65.2 avāpya dharmaṃ param āryakarmā jagāma somasya mahat sa tīrtham //
MBh, 9, 50, 1.3 tasmin vṛtte mahān āsīt saṃgrāmastārakāmayaḥ //
MBh, 9, 50, 5.2 āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ /
MBh, 9, 50, 5.2 āsīt pūrvaṃ mahārāja munir dhīmānmahātapāḥ /
MBh, 9, 50, 8.2 samīpato mahārāja sopātiṣṭhata bhāminī //
MBh, 9, 50, 10.2 sā dadhāra ca taṃ garbhaṃ putrahetor mahānadī //
MBh, 9, 50, 16.2 sarasvatyai varaṃ prādāt prīyamāṇo mahāmuniḥ //
MBh, 9, 50, 18.1 ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm /
MBh, 9, 50, 20.2 tasmāt sārasvataḥ putro mahāṃste varavarṇini //
MBh, 9, 50, 21.2 sārasvata iti khyāto bhaviṣyati mahātapāḥ //
MBh, 9, 50, 24.1 evaṃ sā saṃstutā tena varaṃ labdhvā mahānadī /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 50, 34.1 atha kāle vyatikrānte mahatyatibhayaṃkare /
MBh, 9, 50, 35.1 tasyāṃ dvādaśavārṣikyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 50, 39.1 atha tasyām atītāyām anāvṛṣṭyāṃ maharṣayaḥ /
MBh, 9, 50, 43.1 tataḥ sarve samājagmustatra rājanmaharṣayaḥ /
MBh, 9, 50, 47.2 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 9, 50, 51.1 tatrāpi dattvā vasu rauhiṇeyo mahābalaḥ keśavapūrvajo 'tha /
MBh, 9, 50, 51.2 jagāma tīrthaṃ muditaḥ krameṇa khyātaṃ mahad vṛddhakanyā sma yatra //
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 3.2 ṛṣir āsīnmahāvīryaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 4.1 tāṃ ca dṛṣṭvā bhṛśaṃ prītaḥ kuṇir gārgyo mahāyaśāḥ /
MBh, 9, 51, 5.2 mahatā tapasogreṇa kṛtvāśramam aninditā //
MBh, 9, 51, 6.2 tasyāstu tapasogreṇa mahān kālo 'tyagānnṛpa //
MBh, 9, 51, 12.1 evaṃ hi śrutam asmābhir devaloke mahāvrate /
MBh, 9, 51, 23.3 etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat //
MBh, 9, 52, 1.3 samījire yatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ //
MBh, 9, 52, 21.1 śivaṃ mahat puṇyam idaṃ divaukasāṃ susaṃmataṃ svargaguṇaiḥ samanvitam /
MBh, 9, 53, 1.3 āśramaṃ sumahad divyam agamajjanamejaya //
MBh, 9, 53, 12.1 halāyudhastatra cāpi dattvā dānaṃ mahābalaḥ /
MBh, 9, 53, 14.2 ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ /
MBh, 9, 53, 16.1 jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ /
MBh, 9, 53, 23.3 hato vaikartanaḥ karṇaḥ putrāścāsya mahārathāḥ //
MBh, 9, 53, 24.2 ete cānye ca bahavastatra tatra mahābalāḥ //
MBh, 9, 53, 26.1 ahatāṃstu mahābāho śṛṇu me tatra mādhava /
MBh, 9, 53, 29.2 utthitaḥ prāgghradād vīraḥ pragṛhya mahatīṃ gadām //
MBh, 9, 53, 31.2 paśya yuddhaṃ mahāghoraṃ śiṣyayor yadi manyase //
MBh, 9, 53, 33.2 tataḥ prītamanā rāmaḥ śrutvā tīrthaphalaṃ mahat /
MBh, 9, 54, 3.3 yuddhakāmo mahābāhuḥ samahṛṣyata vīryavān //
MBh, 9, 54, 6.1 tasminmahāpuṇyatame trailokyasya sanātane /
MBh, 9, 54, 7.1 tathetyuktvā mahārāja kuntīputro yudhiṣṭhiraḥ /
MBh, 9, 54, 8.1 tato duryodhano rājā pragṛhya mahatīṃ gadām /
MBh, 9, 54, 11.1 tataḥ śaṅkhaninādena bherīṇāṃ ca mahāsvanaiḥ /
MBh, 9, 54, 14.1 tato bhīmo mahākoṭiṃ gadāṃ gṛhyātha varmabhṛt /
MBh, 9, 54, 14.2 bibhrad rūpaṃ mahārāja sadṛśaṃ hi garutmataḥ //
MBh, 9, 54, 17.2 aśobhetāṃ mahārāja candrasūryāvivoditau //
MBh, 9, 54, 18.1 tāvanyonyaṃ nirīkṣetāṃ kruddhāviva mahādvipau /
MBh, 9, 54, 24.2 tathā sadṛśakarmāṇau varuṇasya mahābalau //
MBh, 9, 54, 25.2 sadṛśau tau mahārāja madhukaiṭabhayor yudhi //
MBh, 9, 54, 27.1 anyonyam abhidhāvantau mattāviva mahādvipau /
MBh, 9, 54, 31.2 lohitāṅgāviva kruddhau pratapantau mahārathau //
MBh, 9, 54, 32.1 raśmimantau mahātmānau dīptimantau mahābalau /
MBh, 9, 54, 33.2 jahṛṣāte mahābāhū siṃhau kesariṇāviva //
MBh, 9, 54, 40.1 tataḥ samupaviṣṭaṃ tat sumahad rājamaṇḍalam /
MBh, 9, 54, 41.1 teṣāṃ madhye mahābāhuḥ śrīmān keśavapūrvajaḥ /
MBh, 9, 54, 41.2 upaviṣṭo mahārāja pūjyamānaḥ samantataḥ //
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 9, 55, 5.1 aho duḥkhaṃ mahat prāptaṃ putreṇa mama saṃjaya /
MBh, 9, 55, 9.1 mahāsvanāḥ sanirghātāstumulā romaharṣaṇāḥ /
MBh, 9, 55, 10.2 cakampe ca mahākampaṃ pṛthivī savanadrumā //
MBh, 9, 55, 13.1 nirghātāśca mahāghorā babhūvū romaharṣaṇāḥ /
MBh, 9, 55, 14.2 aśarīrā mahānādāḥ śrūyante sma tadā nṛpa //
MBh, 9, 55, 30.1 vane duḥkhaṃ ca yat prāptam asmābhistvatkṛtaṃ mahat /
MBh, 9, 56, 1.3 pratyudyayāvadīnātmā vegena mahatā nadan //
MBh, 9, 56, 2.2 mahānirghātaghoṣaśca saṃprahārastayor abhūt //
MBh, 9, 56, 4.1 tathā tasminmahāyuddhe vartamāne sudāruṇe /
MBh, 9, 56, 7.1 tau tu dṛṣṭvā mahāvīryau samāśvastau nararṣabhau /
MBh, 9, 56, 22.2 duryodhano mahārāja pārśvadeśe 'bhyatāḍayat //
MBh, 9, 56, 24.2 dadṛśuste mahārāja bhīmasenasya tāṃ gadām //
MBh, 9, 56, 28.1 āviddhā sarvavegena bhīmena mahatī gadā /
MBh, 9, 56, 28.2 sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā //
MBh, 9, 56, 32.2 aśobhetāṃ mahārāja śoṇitena pariplutau //
MBh, 9, 56, 34.1 dṛṣṭvā vyavasthitaṃ bhīmaṃ tava putro mahābalaḥ /
MBh, 9, 56, 35.1 tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām /
MBh, 9, 56, 36.2 prādurāsīnmahārāja sṛṣṭayor vajrayor iva //
MBh, 9, 56, 37.2 nipatantyā mahārāja pṛthivī samakampata //
MBh, 9, 56, 40.2 nākampata mahārāja tad adbhutam ivābhavat //
MBh, 9, 56, 43.1 taṃ prahāram asaṃbhrānto lāghavena mahābalaḥ /
MBh, 9, 56, 43.2 moghaṃ duryodhanaścakre tatrābhūd vismayo mahān //
MBh, 9, 56, 44.2 cālayāmāsa pṛthivīṃ mahānirghātanisvanā //
MBh, 9, 56, 46.2 tāḍayāmāsa saṃkruddho vakṣodeśe mahābalaḥ //
MBh, 9, 56, 47.1 gadayābhihato bhīmo muhyamāno mahāraṇe /
MBh, 9, 56, 55.1 utthāya tu mahābāhuḥ kruddho nāga iva śvasan /
MBh, 9, 56, 60.2 supuṣpito mārutavegatāḍito mahāvane sāla ivāvaghūrṇitaḥ //
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 9, 56, 64.1 tato 'ntarikṣe ninado mahān abhūd divaukasām apsarasāṃ ca neduṣām /
MBh, 9, 57, 10.1 kṛtvā hi sumahat karma hatvā bhīṣmamukhān kurūn /
MBh, 9, 57, 11.1 abuddhir eṣā mahatī dharmarājasya pāṇḍava /
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 57, 28.2 abhyahārayatāṃ kruddhau pragṛhya mahatī gade //
MBh, 9, 57, 33.2 avākṣipad gadāṃ tasmai vegena mahatā balī //
MBh, 9, 57, 41.1 avasthāne matiṃ kṛtvā putrastava mahāmanāḥ /
MBh, 9, 57, 47.2 mahāsvanā punar dīptā sanirghātā bhayaṃkarī /
MBh, 9, 57, 47.3 papāta colkā mahatī patite pṛthivīpatau //
MBh, 9, 57, 49.2 antarikṣe mahānādaḥ śrūyate bharatarṣabha //
MBh, 9, 57, 51.2 mumucuste mahānādaṃ tava putre nipātite //
MBh, 9, 57, 52.1 bherīśaṅkhamṛdaṅgānām abhavacca svano mahān /
MBh, 9, 57, 55.2 nadyaśca sumahāvegāḥ pratisrotovahābhavan //
MBh, 9, 58, 1.2 taṃ pātitaṃ tato dṛṣṭvā mahāśālam ivodgatam /
MBh, 9, 58, 15.1 mā śiro 'sya padā mardīr mā dharmaste 'tyagānmahān /
MBh, 9, 58, 20.1 ātmano hyaparādhena mahad vyasanam īdṛśam /
MBh, 9, 58, 22.1 tavāparādhād asmābhir bhrātaraste mahārathāḥ /
MBh, 9, 59, 1.3 kim abravīt tadā sūta baladevo mahābalaḥ //
MBh, 9, 59, 7.1 tasya tat tad bruvāṇasya roṣaḥ samabhavanmahān /
MBh, 9, 59, 8.2 bahudhātuvicitrasya śvetasyeva mahāgireḥ //
MBh, 9, 59, 14.2 suyodhanasya gadayā bhaṅktāsmyūrū mahāhave /
MBh, 9, 59, 15.1 maitreyeṇābhiśaptaśca pūrvam eva maharṣiṇā /
MBh, 9, 59, 38.1 provāca sumahātejā dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 59, 39.2 tāṃ praśādhi mahārāja svadharmam anupālayan //
MBh, 9, 59, 42.2 upāvṛttā mahārāja tvām adya nihatadviṣam //
MBh, 9, 60, 2.3 siṃheneva mahārāja mattaṃ vanagajaṃ vane //
MBh, 9, 60, 5.2 dadhmur anye mahāśaṅkhān anye jaghnuśca dundubhīḥ //
MBh, 9, 60, 7.1 duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam /
MBh, 9, 60, 14.2 bhīma diṣṭyā pṛthivyāṃ te prathitaṃ sumahad yaśaḥ //
MBh, 9, 60, 30.1 ahanyahani śūrāṇāṃ kurvāṇaḥ kadanaṃ mahat /
MBh, 9, 60, 50.3 apatat sumahad varṣaṃ puṣpāṇāṃ puṇyagandhinām //
MBh, 9, 60, 56.1 naiṣa śakyo 'tiśīghrāstraste ca sarve mahārathāḥ /
MBh, 9, 61, 2.2 maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakistathā //
MBh, 9, 61, 3.2 sarve cānye maheṣvāsā yayuḥ svaśibirāṇyuta //
MBh, 9, 61, 7.2 avaterur mahārāja rathebhyo rathasattamāḥ //
MBh, 9, 61, 9.1 avaropaya gāṇḍīvam akṣayyau ca maheṣudhī /
MBh, 9, 61, 13.1 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ /
MBh, 9, 61, 17.1 kim etanmahad āścaryam abhavad yadunandana /
MBh, 9, 61, 17.2 tanme brūhi mahābāho śrotavyaṃ yadi manyase //
MBh, 9, 61, 24.2 rakṣitavyo mahābāho sarvāsvāpatsviti prabho /
MBh, 9, 61, 26.2 hṛṣṭaromā mahārāja pratyuvāca janārdanam //
MBh, 9, 61, 28.2 mahāraṇagataḥ pārtho yacca nāsīt parāṅmukhaḥ //
MBh, 9, 61, 29.1 tathaiva ca mahābāho paryāyair bahubhir mayā /
MBh, 9, 61, 30.1 upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt /
MBh, 9, 61, 32.2 udakrośanmaheṣvāsā narendra vijitārayaḥ //
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 9, 61, 34.1 athābravīnmahārāja vāsudevo mahāyaśāḥ /
MBh, 9, 62, 8.2 vyutkramya samayaṃ rājan dhārtarāṣṭraṃ mahābalam //
MBh, 9, 62, 9.2 yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat //
MBh, 9, 62, 9.2 yudhiṣṭhiraṃ mahārāja mahad bhayam athāviśat //
MBh, 9, 62, 16.1 pratyakṣaṃ me mahābāho saṃgrāme romaharṣaṇe /
MBh, 9, 62, 16.2 vimardaḥ sumahān prāptastvayā yādavanandana //
MBh, 9, 62, 18.1 sāhyaṃ tathā mahābāho dattam asmākam acyuta /
MBh, 9, 62, 19.1 yadi na tvaṃ bhavennāthaḥ phalgunasya mahāraṇe /
MBh, 9, 62, 22.1 gāndhāryā hi mahābāho krodhaṃ budhyasva mādhava /
MBh, 9, 62, 27.1 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi /
MBh, 9, 62, 28.1 sarvathā te mahābāho gāndhāryāḥ krodhanāśanam /
MBh, 9, 62, 32.1 tataḥ prāyānmahārāja mādhavo bhagavān rathī /
MBh, 9, 62, 46.2 mā ca doṣaṃ mahārāja pāṇḍaveṣu niveśaya //
MBh, 9, 62, 51.1 jānāsi ca mahābāho dharmarājasya yā tvayi /
MBh, 9, 62, 55.1 evam uktvā mahārāja dhṛtarāṣṭraṃ yadūttamaḥ /
MBh, 9, 62, 61.2 evam etanmahābāho yathā vadasi keśava //
MBh, 9, 62, 65.1 tata enāṃ mahābāhuḥ keśavaḥ śokakarśitām /
MBh, 9, 62, 69.2 dhṛtarāṣṭro mahābāhuḥ keśavaṃ keśisūdanam //
MBh, 9, 62, 70.1 śīghraṃ gaccha mahābāho pāṇḍavān paripālaya /
MBh, 9, 63, 9.2 kālaṃ prāpya mahābāho na kaścid ativartate //
MBh, 9, 63, 31.2 vṛṣasenaṃ mahāvīryaṃ śakuniṃ cāpi saubalam //
MBh, 9, 63, 32.1 jalasaṃdhaṃ mahāvīryaṃ bhagadattaṃ ca pārthivam /
MBh, 9, 63, 32.2 saumadattiṃ maheṣvāsaṃ saindhavaṃ ca jayadratham //
MBh, 9, 64, 1.3 hataśiṣṭās tato rājan kauravāṇāṃ mahārathāḥ //
MBh, 9, 64, 4.2 prabhagnaṃ vāyuvegena mahāśālaṃ yathā vane //
MBh, 9, 64, 5.2 mahāgajam ivāraṇye vyādhena vinipātitam //
MBh, 9, 64, 7.1 mahāvātasamutthena saṃśuṣkam iva sāgaram /
MBh, 9, 64, 11.1 te tu dṛṣṭvā maheṣvāsā bhūtale patitaṃ nṛpam /
MBh, 9, 64, 13.1 tato drauṇir mahārāja bāṣpapūrṇekṣaṇaḥ śvasan /
MBh, 9, 64, 16.1 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham /
MBh, 9, 64, 19.2 sā ca te mahatī senā kva gatā pārthivottama //
MBh, 9, 64, 39.1 anujñāṃ tu mahārāja bhavān me dātum arhati //
MBh, 9, 64, 43.1 tam abravīn mahārāja putras tava viśāṃ pate /
MBh, 9, 64, 47.1 so 'bhiṣikto mahārāja pariṣvajya nṛpottamam /
MBh, 10, 1, 6.1 nāmṛṣyanta maheṣvāsāḥ krodhāmarṣavaśaṃ gatāḥ /
MBh, 10, 1, 18.2 sūryāstamayavelāyām āseduḥ sumahad vanam //
MBh, 10, 1, 22.1 upetya tu tadā rājannyagrodhaṃ te mahārathāḥ /
MBh, 10, 1, 31.1 tato nidrāvaśaṃ prāptau kṛpabhojau mahārathau /
MBh, 10, 1, 31.3 tau tu suptau mahārāja śramaśokasamanvitau //
MBh, 10, 1, 33.2 vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam //
MBh, 10, 1, 34.2 apaśyata mahābāhur nyagrodhaṃ vāyasāyutam //
MBh, 10, 1, 37.1 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam /
MBh, 10, 1, 37.1 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam /
MBh, 10, 1, 46.3 chadmanā tu bhavet siddhiḥ śatrūṇāṃ ca kṣayo mahān //
MBh, 10, 1, 56.1 hato duryodhano rājā ekavīro mahābalaḥ /
MBh, 10, 1, 61.2 siṃhanādaśca śūrāṇāṃ śrūyate sumahān ayam //
MBh, 10, 1, 63.2 vayam eva trayaḥ śiṣṭāstasminmahati vaiśase //
MBh, 10, 1, 66.2 vyāpanne 'sminmahatyarthe yannaḥ śreyastad ucyatām //
MBh, 10, 2, 1.3 mamāpi tu vacaḥ kiṃcicchṛṇuṣvādya mahābhuja //
MBh, 10, 2, 7.2 bījaṃ mahāguṇaṃ bhūyāt tathā siddhir hi mānuṣī //
MBh, 10, 2, 13.2 akṛtvā ca punar duḥkhaṃ karma dṛśyenmahāphalam //
MBh, 10, 2, 28.2 asmān apyanayastasmāt prāpto 'yaṃ dāruṇo mahān //
MBh, 10, 3, 1.3 aśvatthāmā mahārāja duḥkhaśokasamanvitaḥ //
MBh, 10, 3, 22.2 prakuryāṃ sumahat karma na me tat sādhu saṃmatam //
MBh, 10, 3, 24.2 gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ //
MBh, 10, 4, 10.2 sātvato 'pi maheṣvāso nityaṃ yuddheṣu kovidaḥ //
MBh, 10, 4, 13.2 tataḥ kartāsi śatrūṇāṃ yudhyatāṃ kadanaṃ mahat //
MBh, 10, 4, 14.2 viharasva yathā śakraḥ sūdayitvā mahāsurān //
MBh, 10, 4, 19.2 satyam etanmahābāho prabravīmi tavānagha //
MBh, 10, 4, 30.2 aviṣahyatamānmanye mahendreṇāpi mātula //
MBh, 10, 5, 20.1 bhūriśravā maheṣvāsastathā prāyagato raṇe /
MBh, 10, 5, 22.1 ekākī bahubhistatra parivārya mahārathaiḥ /
MBh, 10, 5, 28.2 evam uktvā mahārāja droṇaputraḥ pratāpavān /
MBh, 10, 6, 2.2 kṛtavarmāṇam āmantrya kṛpaṃ ca sa mahāratham /
MBh, 10, 6, 3.1 tatra bhūtaṃ mahākāyaṃ candrārkasadṛśadyutim /
MBh, 10, 6, 4.1 vasānaṃ carma vaiyāghraṃ mahārudhiravisravam /
MBh, 10, 6, 5.2 baddhāṅgadamahāsarpaṃ jvālāmālākulānanam //
MBh, 10, 6, 8.2 tebhyaścākṣisahasrebhyaḥ prādurāsanmahārciṣaḥ //
MBh, 10, 6, 11.1 drauṇimuktāñ śarāṃstāṃstu tad bhūtaṃ mahad agrasat /
MBh, 10, 6, 13.2 yugānte sūryam āhatya maholkeva divaścyutā //
MBh, 10, 6, 24.2 yad udyamya mahat kṛtyaṃ bhayād api nivartate //
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 10, 7, 15.2 dvipaśailapratīkāśāḥ prādurāsanmahānanāḥ //
MBh, 10, 7, 17.2 mahājagaravaktrāśca haṃsavaktrāḥ sitaprabhāḥ //
MBh, 10, 7, 19.1 mahāmakaravaktrāśca timivaktrāstathaiva ca /
MBh, 10, 7, 29.1 mahāpāśodyatakarāstathā laguḍapāṇayaḥ /
MBh, 10, 7, 29.3 mahāsarpāṅgadadharāścitrābharaṇadhāriṇaḥ //
MBh, 10, 7, 32.2 laṅghayantaḥ plavantaśca valgantaśca mahābalāḥ //
MBh, 10, 7, 33.2 mattā iva mahānāgā vinadanto muhur muhuḥ //
MBh, 10, 7, 49.2 tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ //
MBh, 10, 7, 52.2 upahāraṃ mahāmanyur athātmānam upāharat //
MBh, 10, 7, 64.1 evam uktvā maheṣvāsaṃ bhagavān ātmanastanum /
MBh, 10, 8, 1.2 tathā prayāte śibiraṃ droṇaputre mahārathe /
MBh, 10, 8, 2.2 asahyam iti vā matvā na nivṛttau mahārathau //
MBh, 10, 8, 6.1 aśvatthāmā tu tau dṛṣṭvā yatnavantau mahārathau /
MBh, 10, 8, 9.1 ityuktvā prāviśad drauṇiḥ pārthānāṃ śibiraṃ mahat /
MBh, 10, 8, 10.1 sa praviśya mahābāhur uddeśajñaśca tasya ha /
MBh, 10, 8, 11.1 te tu kṛtvā mahat karma śrāntāśca balavad raṇe /
MBh, 10, 8, 13.1 kṣaumāvadāte mahati spardhyāstaraṇasaṃvṛte /
MBh, 10, 8, 15.2 abhyajānad ameyātmā droṇaputraṃ mahāratham //
MBh, 10, 8, 16.1 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ /
MBh, 10, 8, 22.2 abudhyanta mahārāja striyo ye cāsya rakṣiṇaḥ //
MBh, 10, 8, 26.1 apakrānte tatastasmin droṇaputre mahārathe /
MBh, 10, 8, 36.2 saṃsuptān eva rājendra tatra tatra mahārathān /
MBh, 10, 8, 45.1 tena śabdena vitrastā dhanurhastā mahārathāḥ /
MBh, 10, 8, 57.1 tena śabdena vīrastu śrutakīrtir mahādhanuḥ /
MBh, 10, 8, 60.1 sa tu krodhasamāviṣṭo droṇaputro mahābalaḥ /
MBh, 10, 8, 62.2 cakāra kadanaṃ ghoraṃ dṛṣṭvā dṛṣṭvā mahābalaḥ //
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 10, 8, 85.2 samaṃ paryapataṃścānye kurvanto mahad ākulam //
MBh, 10, 8, 88.2 apūrayad diśaḥ sarvā divaṃ cāpi mahāsvanaḥ //
MBh, 10, 8, 102.2 kṛpasya ca mahārāja hārdikyasya ca durmateḥ //
MBh, 10, 8, 104.2 aśvatthāmā mahārāja vyacarat kṛtahastavat //
MBh, 10, 8, 120.2 tato muhūrtāt prāśāmyat sa śabdastumulo mahān //
MBh, 10, 8, 125.1 tasyā rajanyāstvardhena pāṇḍavānāṃ mahad balam /
MBh, 10, 8, 128.2 jaṭilā dīrghasakthāśca pañcapādā mahodarāḥ //
MBh, 10, 8, 134.2 rakṣasāṃ ghorarūpāṇāṃ mahatāṃ krūrakarmaṇām //
MBh, 10, 8, 135.1 muditānāṃ vitṛptānāṃ tasminmahati vaiśase /
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 8, 144.2 prāg eva sumahat karma drauṇir etanmahārathaḥ /
MBh, 10, 8, 145.2 droṇaputro maheṣvāsastanme śaṃsitum arhasi //
MBh, 10, 8, 148.2 tato janakṣayaṃ kṛtvā pāṇḍavānāṃ mahātyayam /
MBh, 10, 8, 148.3 diṣṭyā diṣṭyeti cānyonyaṃ sametyocur mahārathāḥ //
MBh, 10, 8, 149.2 idaṃ harṣācca sumahad ādade vākyam uttamam //
MBh, 10, 9, 7.1 taistribhiḥ śoṇitādigdhair niḥśvasadbhir mahārathaiḥ /
MBh, 10, 9, 21.1 kālo nūnaṃ mahārāja loke 'smin balavattaraḥ /
MBh, 10, 9, 34.1 dhig astu kṛtavarmāṇaṃ māṃ kṛpaṃ ca mahāratham /
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 9, 42.1 gatvaitāṃstu mahārāja sametya tvaṃ mahārathān /
MBh, 10, 9, 44.1 pariṣvajethā rājānaṃ bāhlikaṃ sumahāratham /
MBh, 10, 9, 55.2 ityevam uktvā tūṣṇīṃ sa kururājo mahāmanāḥ /
MBh, 10, 10, 2.1 draupadeyā mahārāja drupadasyātmajaiḥ saha /
MBh, 10, 10, 5.1 chidyamānasya mahato vanasyeva paraśvadhaiḥ /
MBh, 10, 10, 5.2 śuśruve sumahāñ śabdo balasya tava bhārata //
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 10, 10, 20.2 mahādhanurjyātalanemighoṣaṃ tanutranānāvidhaśastrahomam //
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 10, 10, 22.2 paśyāpramādena nihatya śatrūn sarvānmahendraṃ sukham edhamānam //
MBh, 10, 11, 1.3 mahāduḥkhaparītātmā babhūva janamejaya //
MBh, 10, 11, 2.1 tatastasya mahāñ śokaḥ prādurāsīnmahātmanaḥ /
MBh, 10, 11, 5.1 upaplavyagatā sā tu śrutvā sumahad apriyam /
MBh, 10, 11, 25.1 yathaitānyakṛthāḥ pārtha mahākarmāṇi vai purā /
MBh, 10, 11, 26.2 nāmarṣayata kaunteyo bhīmaseno mahābalaḥ //
MBh, 10, 11, 27.1 sa kāñcanavicitrāṅgam āruroha mahāratham /
MBh, 10, 12, 20.2 vavre cakraṃ mahābāho spardhamāno mayā saha //
MBh, 10, 12, 29.1 brahmacaryaṃ mahad ghoraṃ cīrtvā dvādaśavārṣikam /
MBh, 10, 12, 31.1 tenāpyetanmahad divyaṃ cakram apratimaṃ mama /
MBh, 10, 12, 33.1 dvārakāvāsibhiścānyair vṛṣṇyandhakamahārathaiḥ /
MBh, 10, 13, 1.3 sarvāyudhavaropetam āruroha mahāratham /
MBh, 10, 13, 9.2 prādurāsīnmahāñ śabdaḥ pakṣiṇāṃ patatām iva //
MBh, 10, 13, 10.2 bhīmasenaṃ maheṣvāsaṃ samanudrutya vegitāḥ //
MBh, 10, 13, 11.2 nāśaknuvan vārayituṃ sametyāpi mahārathāḥ //
MBh, 10, 13, 15.2 bhīmaseno mahābāhus tiṣṭha tiṣṭheti cābravīt //
MBh, 10, 14, 1.3 drauṇer buddhvā mahābāhur arjunaṃ pratyabhāṣata //
MBh, 10, 14, 7.2 prajajvāla mahārciṣmad yugāntānalasaṃnibham //
MBh, 10, 14, 8.2 prajajvāla mahājvālaṃ tejomaṇḍalasaṃvṛtam //
MBh, 10, 14, 9.2 mahad bhayaṃ ca bhūtānāṃ sarveṣāṃ samajāyata //
MBh, 10, 14, 11.2 maharṣī sahitau tatra darśayāmāsatustadā //
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 10, 15, 21.2 kṣatradharmān mahābāhur nākampata dhanaṃjayaḥ //
MBh, 10, 15, 24.1 etadarthaṃ mahābāhuḥ śaktimān api pāṇḍavaḥ /
MBh, 10, 15, 25.2 tasmāt saṃhara divyaṃ tvam astram etanmahābhuja //
MBh, 10, 16, 15.1 itaścordhvaṃ mahābāhuḥ kururājo bhaviṣyati /
MBh, 10, 16, 20.2 kṛṣṇadvaipāyanaṃ caiva nāradaṃ ca mahāmunim //
MBh, 10, 16, 23.1 avatīrya rathābhyāṃ tu tvaramāṇā mahārathāḥ /
MBh, 10, 16, 25.1 tato rājñābhyanujñāto bhīmaseno mahābalaḥ /
MBh, 10, 16, 35.2 śuśubhe sa mahārājaḥ sacandra iva parvataḥ //
MBh, 10, 16, 36.2 kṛṣṇaṃ cāpi mahābāhuṃ paryapṛcchata dharmarāṭ //
MBh, 10, 17, 2.2 drauṇinā nihatāḥ sarve mama putrā mahārathāḥ //
MBh, 10, 17, 4.1 yasya droṇo maheṣvāso na prādād āhave mukham /
MBh, 10, 17, 11.2 dīrghakālaṃ tapastepe magno 'mbhasi mahātapāḥ //
MBh, 10, 17, 12.1 sumahāntaṃ tataḥ kālaṃ pratīkṣyainaṃ pitāmahaḥ /
MBh, 10, 17, 26.2 girer muñjavataḥ pādaṃ tapastaptuṃ mahātapāḥ //
MBh, 10, 18, 25.1 tatas te nihatāḥ sarve tava putrā mahārathāḥ /
MBh, 11, 1, 1.3 dhṛtarāṣṭro mahārājaḥ śrutvā kim akaronmune //
MBh, 11, 1, 5.2 abhigamya mahāprājñaḥ saṃjayo vākyam abravīt //
MBh, 11, 1, 6.1 kiṃ śocasi mahārāja nāsti śoke sahāyatā /
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 11, 2, 5.2 kālaṃ prāpya mahārāja na kaścid ativartate //
MBh, 11, 3, 1.2 subhāṣitair mahāprājña śoko 'yaṃ vigato mama /
MBh, 11, 5, 3.1 kaścinmahati saṃsāre vartamāno dvijaḥ kila /
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 11, 5, 4.1 siṃhavyāghragajākārair atighorair mahāśanaiḥ /
MBh, 11, 5, 9.2 nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam //
MBh, 11, 5, 9.2 nabhaḥspṛśair mahāvṛkṣaiḥ parikṣiptaṃ mahāvanam //
MBh, 11, 5, 12.1 panasasya yathā jātaṃ vṛntabaddhaṃ mahāphalam /
MBh, 11, 5, 13.2 kūpavīnāhavelāyām apaśyata mahāgajam //
MBh, 11, 5, 21.2 madhulobhānmadhukaraiḥ ṣaṣṭham āhur mahad bhayam //
MBh, 11, 6, 1.2 aho khalu mahad duḥkhaṃ kṛcchravāsaṃ vasatyasau /
MBh, 11, 6, 2.2 kathaṃ vā sa vimucyeta narastasmānmahābhayāt //
MBh, 11, 6, 3.2 kṛpā me mahatī jātā tasyābhyuddharaṇena hi //
MBh, 11, 6, 5.1 yat tad ucyati kāntāraṃ mahat saṃsāra eva saḥ /
MBh, 11, 6, 7.2 yastatra vasate 'dhastānmahāhiḥ kāla eva saḥ /
MBh, 11, 7, 8.2 svakarmabhir mahāvyālair nodvijantyalpabuddhayaḥ //
MBh, 11, 7, 10.2 majjamānaṃ mahāpaṅke nirālambe samantataḥ //
MBh, 11, 8, 7.2 prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho //
MBh, 11, 8, 12.1 dhṛtarāṣṭra mahābāho yat tvāṃ vakṣyāmi tacchṛṇu /
MBh, 11, 8, 17.1 jānatā ca mahābāho vidureṇa mahātmanā /
MBh, 11, 8, 29.3 etam arthaṃ mahābāho nārado veda tattvataḥ //
MBh, 11, 8, 36.1 eṣa cārtho mahābāho pūrvam eva mayā śrutaḥ /
MBh, 11, 8, 43.2 dharmaśca sumahāṃstāta taptaṃ syācca tapaścirāt //
MBh, 11, 8, 44.2 prajñāmbhasā mahārāja nirvāpaya sadā sadā //
MBh, 11, 8, 46.1 mahatā śokajālena praṇunno 'smi dvijottama /
MBh, 11, 9, 19.2 prādurāsīnmahāñ śabdo vyathayan bhuvanānyuta //
MBh, 11, 9, 21.2 prākrośanta mahārāja svanuraktāstadā bhṛśam //
MBh, 11, 10, 1.2 krośamātraṃ tato gatvā dadṛśustānmahārathān /
MBh, 11, 10, 3.1 putrastava mahārāja kṛtvā karma suduṣkaram /
MBh, 11, 10, 14.1 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ /
MBh, 11, 10, 20.1 apakramya tu te rājan sarva eva mahārathāḥ /
MBh, 11, 10, 23.2 viprajagmur mahārāja yathecchakam ariṃdamāḥ //
MBh, 11, 11, 2.2 śocamāno mahārāja bhrātṛbhiḥ sahitastadā //
MBh, 11, 11, 8.2 manaste 'bhūnmahābāho hatvā cāpi jayadratham //
MBh, 11, 11, 10.1 atītya tā mahābāhuḥ krośantīḥ kurarīr iva /
MBh, 11, 11, 16.1 prāg eva tu mahābuddhir buddhvā tasyeṅgitaṃ hariḥ /
MBh, 11, 11, 16.2 saṃvidhānaṃ mahāprājñastatra cakre janārdanaḥ //
MBh, 11, 11, 25.2 kaḥ saheta mahābāho bāhvor nigrahaṇaṃ naraḥ //
MBh, 11, 11, 29.2 na hi putrā mahārāja jīveyuste kathaṃcana //
MBh, 11, 12, 3.1 evaṃ vidvānmahāprājña nākārṣīr vacanaṃ tadā /
MBh, 11, 12, 11.1 evam etanmahābāho yathā vadasi mādhava /
MBh, 11, 13, 6.1 sa snuṣām abravīt kāle kalyavādī mahātapāḥ /
MBh, 11, 13, 17.2 duryodhanaṃ samāhūya gadāyuddhe mahāmanāḥ //
MBh, 11, 14, 3.1 na hi yuddhena putraste dharmeṇa sa mahābalaḥ /
MBh, 11, 14, 9.1 vairam uddhukṣitaṃ rājñi putreṇa tava tanmahat /
MBh, 11, 15, 18.1 idaṃ tat samanuprāptaṃ vidurasya vaco mahat /
MBh, 11, 16, 3.1 varadānena kṛṣṇasya maharṣeḥ puṇyakarmaṇaḥ /
MBh, 11, 16, 15.2 pāñcālakuruyoṣāṇāṃ kṛpaṇaṃ tad abhūnmahat //
MBh, 11, 16, 20.1 vīrasūbhir mahābāho hataputrābhir āvṛtam /
MBh, 11, 17, 14.1 eṣa śete mahābāhur balavān satyavikramaḥ /
MBh, 11, 17, 16.1 akṣauhiṇīr mahābāhur daśa caikāṃ ca keśava /
MBh, 11, 17, 17.1 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 17, 17.1 eṣa duryodhanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 17, 21.1 tām evādya mahābāho paśyāmyanyānuśāsanāt /
MBh, 11, 17, 24.1 nūnam eṣā purā bālā jīvamāne mahābhuje /
MBh, 11, 18, 6.2 rājaputrīṃ mahābāho mano na vyupaśāmyati //
MBh, 11, 18, 9.2 āśritāḥ śramamohārtāḥ sthitāḥ paśya mahābala //
MBh, 11, 18, 27.2 nihato bhīmasenena siṃheneva maharṣabhaḥ //
MBh, 11, 19, 3.1 asya cāpagraheṇaiṣa pāṇiḥ kṛtakiṇo mahān /
MBh, 11, 20, 16.1 kathaṃ tvāṃ raṇamadhyasthaṃ jaghnur ete mahārathāḥ /
MBh, 11, 21, 1.2 eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 21, 1.2 eṣa vaikartanaḥ śete maheṣvāso mahārathaḥ /
MBh, 11, 21, 3.1 amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ /
MBh, 11, 21, 3.1 amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ /
MBh, 11, 21, 4.1 yaṃ sma pāṇḍavasaṃtrāsānmama putrā mahārathāḥ /
MBh, 11, 21, 12.2 karṇaṃ mahābāhum adīnasattvaṃ suṣeṇamātā rudatī bhṛśārtā //
MBh, 11, 22, 5.1 prātipīyaṃ maheṣvāsaṃ hataṃ bhallena bāhlikam /
MBh, 11, 22, 11.1 tam etāḥ paryupāsante rakṣamāṇā mahābhujam /
MBh, 11, 23, 2.2 sa eṣa nihataḥ śete madrarājo mahārathaḥ //
MBh, 11, 23, 13.1 yodhayitvā mahābāhur eṣa pārthaṃ dhanaṃjayam /
MBh, 11, 23, 20.1 pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ /
MBh, 11, 23, 24.2 sa gataḥ kurubhiḥ sārdhaṃ mahābuddhiḥ parābhavam //
MBh, 11, 23, 27.2 bhārgavo vā mahāvīryastathā droṇo 'pi mādhava //
MBh, 11, 24, 2.2 yuyudhānaṃ maheṣvāsaṃ garhayann iva dṛśyate //
MBh, 11, 24, 4.1 diṣṭyā nedaṃ mahārāja dāruṇaṃ bharatakṣayam /
MBh, 11, 24, 6.2 na śṛṇoṣi mahārāja sārasīnām ivārṇave //
MBh, 11, 24, 19.2 arjunasya mahat karma svayaṃ vā sa kirīṭavān //
MBh, 11, 24, 26.1 etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha /
MBh, 11, 25, 6.2 paśya dīptāṅgadayugapratibaddhamahābhujam //
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 11, 25, 15.2 mahādvipam ivāraṇye siṃhena mahatā hatam //
MBh, 11, 25, 18.1 dhṛṣṭaketuṃ maheṣvāsaṃ cedipuṃgavam aṅganāḥ /
MBh, 11, 25, 19.2 maheṣvāso hataḥ śete nadyā hṛta iva drumaḥ //
MBh, 11, 25, 20.1 eṣa cedipatiḥ śūro dhṛṣṭaketur mahārathaḥ /
MBh, 11, 25, 25.2 duryodhanaṃ mahābāho lakṣmaṇaḥ paravīrahā //
MBh, 11, 25, 29.1 duryodhanād droṇasutāt saindhavācca mahārathāt /
MBh, 11, 25, 38.2 yasmāt tvayā mahābāho phalaṃ tasmād avāpnuhi //
MBh, 11, 25, 43.2 tacchrutvā vacanaṃ ghoraṃ vāsudevo mahāmanāḥ /
MBh, 11, 26, 11.3 ācakṣva me mahābāho sarvajño hyasi me mataḥ //
MBh, 11, 26, 18.3 tanme vada mahābāho śrotavyaṃ yadi vai mayā //
MBh, 11, 26, 24.2 evam ukto mahāprājñaḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 11, 26, 25.1 viduraṃ ca mahābuddhiṃ yuyutsuṃ caiva kauravam /
MBh, 11, 26, 36.2 kekayāṃśca maheṣvāsāṃstrigartāṃśca mahārathān //
MBh, 11, 26, 36.2 kekayāṃśca maheṣvāsāṃstrigartāṃśca mahārathān //
MBh, 11, 27, 1.3 hradinīṃ vaprasampannāṃ mahānūpāṃ mahāvanām //
MBh, 11, 27, 1.3 hradinīṃ vaprasampannāṃ mahānūpāṃ mahāvanām //
MBh, 11, 27, 6.1 tataḥ kuntī mahārāja sahasā śokakarśitā /
MBh, 11, 27, 7.1 yaḥ sa śūro maheṣvāso rathayūthapayūthapaḥ /
MBh, 12, 1, 4.1 dvaipāyano nāradaśca devalaśca mahān ṛṣiḥ /
MBh, 12, 1, 6.2 āsaneṣu mahārheṣu viviśuste maharṣayaḥ //
MBh, 12, 1, 14.1 idaṃ tu me mahad duḥkhaṃ vartate hṛdi nityadā /
MBh, 12, 1, 14.2 kṛtvā jñātikṣayam imaṃ mahāntaṃ lobhakāritam //
MBh, 12, 1, 36.2 atha śūro maheṣvāsaḥ pārthenāsau nipātitaḥ //
MBh, 12, 2, 2.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 12, 2, 3.2 tannibodha mahārāja yathā vṛttam idaṃ purā //
MBh, 12, 3, 18.1 tam uvāca mahābāhur jāmadagnyaḥ pratāpavān /
MBh, 12, 3, 19.1 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ /
MBh, 12, 3, 20.2 maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi //
MBh, 12, 3, 24.1 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ /
MBh, 12, 4, 5.1 tataḥ svayaṃvare tasmin sampravṛtte mahotsave /
MBh, 12, 4, 7.1 sṛgālaśca mahārāja strīrājyādhipatiśca yaḥ /
MBh, 12, 4, 15.1 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhira /
MBh, 12, 6, 4.1 yudhiṣṭhira mahābāho nainaṃ śocitum arhasi /
MBh, 12, 6, 4.2 jahi śokaṃ mahāprājña śṛṇu cedaṃ vaco mama //
MBh, 12, 6, 10.2 śaśāpa ca mahātejāḥ sarvalokeṣu ca striyaḥ /
MBh, 12, 7, 1.3 śuśoca duḥkhasaṃtaptaḥ smṛtvā karṇaṃ mahāratham //
MBh, 12, 8, 2.2 smayamāno mahātejāḥ sṛkkiṇī saṃlihanmuhuḥ //
MBh, 12, 8, 20.2 arthair arthā nibadhyante gajair iva mahāgajāḥ //
MBh, 12, 8, 36.1 viśvarūpo mahādevaḥ sarvamedhe mahāmakhe /
MBh, 12, 8, 37.2 mahān dāśarathaḥ panthā mā rājan kāpathaṃ gamaḥ //
MBh, 12, 9, 4.1 hitvā grāmyasukhācāraṃ tapyamāno mahat tapaḥ /
MBh, 12, 9, 29.2 tṛṣṇayā hi mahat pāpam ajñānād asmi kāritaḥ //
MBh, 12, 9, 34.1 divaḥ patatsu deveṣu sthānebhyaśca maharṣiṣu /
MBh, 12, 10, 10.1 yathāruhya mahāvṛkṣam apahṛtya tato madhu /
MBh, 12, 10, 11.1 yathā mahāntam adhvānam āśayā puruṣaḥ patan /
MBh, 12, 11, 15.2 siddhikṣetram idaṃ puṇyam ayam evāśramo mahān //
MBh, 12, 12, 2.1 anurudhya mahāprājño bhrātuścittam ariṃdamaḥ /
MBh, 12, 12, 2.2 vyūḍhorasko mahābāhustāmrāsyo mitabhāṣitā //
MBh, 12, 12, 3.2 tasmād viddhi mahārāja devān karmapathi sthitān //
MBh, 12, 12, 7.2 kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ //
MBh, 12, 12, 8.2 ātmatyāgī mahārāja sa tyāgī tāmasaḥ prabho //
MBh, 12, 12, 12.2 ayaṃ panthā maharṣīṇām iyaṃ lokavidāṃ gatiḥ //
MBh, 12, 12, 15.2 tyāgayuktaṃ mahārāja sarvam eva mahāphalam //
MBh, 12, 12, 15.2 tyāgayuktaṃ mahārāja sarvam eva mahāphalam //
MBh, 12, 12, 17.2 atraiva hi mahārāja trivargaḥ kevalaṃ phalam //
MBh, 12, 12, 22.2 na yajante mahārāja śāśvataṃ teṣu kilbiṣam //
MBh, 12, 12, 23.2 athāpare mahāyajñānmanasaiva vitanvate //
MBh, 12, 12, 26.3 tair yajasva mahārāja śakro devapatir yathā //
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 12, 34.2 brāhmaṇasya mahārāja nocchittir vidyate kvacit //
MBh, 12, 13, 11.2 ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt //
MBh, 12, 14, 2.1 mahābhijanasampannā śrīmatyāyatalocanā /
MBh, 12, 14, 7.1 nandayaitānmahārāja mattān iva mahādvipān /
MBh, 12, 14, 7.1 nandayaitānmahārāja mattān iva mahādvipān /
MBh, 12, 14, 10.1 virathāṃśca rathān kṛtvā nihatya ca mahāgajān /
MBh, 12, 14, 21.1 jambūdvīpo mahārāja nānājanapadāyutaḥ /
MBh, 12, 14, 26.2 na prīyase mahārāja pūjyamāno dvijātibhiḥ //
MBh, 12, 15, 1.3 anumānya mahābāhuṃ jyeṣṭhaṃ bhrātaram īśvaram //
MBh, 12, 15, 14.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
MBh, 12, 15, 15.2 indro vṛtravadhenaiva mahendraḥ samapadyata //
MBh, 12, 15, 52.2 taistair nyāyair mahārāja purāṇaṃ dharmam ācara //
MBh, 12, 16, 7.1 evaṃ gate mahārāja rājyaṃ prati janādhipa /
MBh, 12, 16, 18.2 mahāraṇyanivāsaśca na tasya smartum arhasi //
MBh, 12, 16, 23.2 etajjitvā mahārāja kṛtakṛtyo bhaviṣyasi //
MBh, 12, 17, 7.2 mucyasva mahato bhārāt tyāgam evābhisaṃśraya //
MBh, 12, 18, 8.2 yad rājyaṃ mahad utsṛjya svalpe tuṣyasi pārthiva //
MBh, 12, 18, 17.1 nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat /
MBh, 12, 18, 34.2 bibhrat sādhūnmahārāja jaya lokāñ jitendriyaḥ //
MBh, 12, 19, 25.2 evaṃ prājñān sataścāpi mahataḥ śāstravittamān //
MBh, 12, 19, 26.1 tapasā mahad āpnoti buddhyā vai vindate mahat /
MBh, 12, 19, 26.1 tapasā mahad āpnoti buddhyā vai vindate mahat /
MBh, 12, 20, 1.2 tasmin vākyāntare vaktā devasthāno mahātapāḥ /
MBh, 12, 20, 4.2 tāṃ krameṇa mahābāho yathāvajjaya pārthiva //
MBh, 12, 20, 5.1 tasmāt pārtha mahāyajñair yajasva bahudakṣiṇaiḥ /
MBh, 12, 20, 11.1 yajñair indro vividhair annavadbhir devān sarvān abhyayānmahaujāḥ /
MBh, 12, 22, 3.1 kṣatriyāṇāṃ mahārāja saṃgrāme nidhanaṃ smṛtam /
MBh, 12, 22, 5.1 kṣatradharmo mahāraudraḥ śastranitya iti smṛtaḥ /
MBh, 12, 22, 13.1 sa tvaṃ yajñair mahārāja yajasva bahudakṣiṇaiḥ /
MBh, 12, 23, 7.1 vedajñānaṃ ca te kṛtsnaṃ tapaśca caritaṃ mahat /
MBh, 12, 23, 9.1 brāhmaṇānāṃ mahārāja ceṣṭāḥ saṃsiddhikārikāḥ /
MBh, 12, 24, 11.2 abhyagacchanmahābāho likhitaḥ saṃśitavrataḥ //
MBh, 12, 24, 17.1 sa bhavān abhyanujñātaḥ śucikarmā mahāvrataḥ /
MBh, 12, 24, 26.2 kiṃ nu nāhaṃ tvayā pūtaḥ pūrvam eva mahādyute /
MBh, 12, 24, 29.2 utpathe 'sminmahārāja mā ca śoke manaḥ kṛthāḥ //
MBh, 12, 25, 1.2 punar eva maharṣistaṃ kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 25, 2.2 manorathā mahārāja ye tatrāsan yudhiṣṭhira //
MBh, 12, 25, 3.1 tān ime bharataśreṣṭha prāpnuvantu mahārathāḥ /
MBh, 12, 25, 7.2 tataḥ paścānmahārāja gamiṣyasi parāṃ gatim //
MBh, 12, 25, 14.1 daivenopahate rājā karmakāle mahādyute /
MBh, 12, 26, 4.2 yudhiṣṭhiraṃ mahāprājñaṃ dharmajño vedapāragaḥ //
MBh, 12, 26, 10.1 nākālamattāḥ khagapannagāśca mṛgadvipāḥ śailamahāgrahāśca /
MBh, 12, 26, 12.2 nākālato vardhate hīyate ca candraḥ samudraśca mahormimālī //
MBh, 12, 26, 29.1 ityabravīnmahāprājño yudhiṣṭhira sa senajit /
MBh, 12, 27, 8.2 bahūnyahāni kauravyaḥ kurukṣetre mahāmṛdhe //
MBh, 12, 27, 14.1 ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ /
MBh, 12, 27, 27.1 ativelaṃ mahārāja na śokaṃ kartum arhasi /
MBh, 12, 28, 14.2 balināṃ durbalānāṃ ca hrasvānāṃ mahatām api //
MBh, 12, 28, 36.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 28, 43.2 jarāmṛtyumahāgrāhe na kaścid avabudhyate //
MBh, 12, 28, 45.2 na mṛtyum ativartante velām iva mahodadhiḥ //
MBh, 12, 28, 54.2 pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ //
MBh, 12, 29, 3.2 asya śokaṃ mahābāho praṇāśayitum arhasi //
MBh, 12, 29, 6.1 sampragṛhya mahābāhur bhujaṃ candanabhūṣitam /
MBh, 12, 29, 9.2 evaṃ te kṣatriyā rājan ye vyatītā mahāraṇe //
MBh, 12, 29, 11.1 sarve tyaktvātmanaḥ prāṇān yuddhvā vīrā mahāhave /
MBh, 12, 29, 14.1 mahābhāgyaṃ paraṃ rājñāṃ kīrtyamānaṃ mayā śṛṇu /
MBh, 12, 29, 15.1 mṛtānmahānubhāvāṃstvaṃ śrutvaiva tu mahīpatīn /
MBh, 12, 29, 36.1 mahatā rathaghoṣeṇa pṛthivīm anunādayan /
MBh, 12, 29, 40.2 śākuntaliṃ maheṣvāsaṃ bhūridraviṇatejasam //
MBh, 12, 29, 42.2 iṣṭavān sa mahātejā dauḥṣantir bharataḥ purā //
MBh, 12, 29, 43.1 bharatasya mahat karma sarvarājasu pārthivāḥ /
MBh, 12, 29, 53.1 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ /
MBh, 12, 29, 65.2 dadau tasminmahāyajñe brāhmaṇebhyaḥ samāhitaḥ //
MBh, 12, 29, 67.1 yasya yajñe mahān āsīd yūpaḥ śrīmān hiraṇmayaḥ /
MBh, 12, 29, 102.1 etad dhanam aparyantam aśvamedhe mahāmakhe /
MBh, 12, 29, 102.2 śaśabindur mahārāja brāhmaṇebhyaḥ samādiśat //
MBh, 12, 29, 107.2 ayajat sa mahātejāḥ sahasraṃ parivatsarān //
MBh, 12, 29, 110.2 dakṣiṇām adadad rājā vājimedhamahāmakhe //
MBh, 12, 29, 113.2 samyag ārādhya yaḥ śakraṃ varaṃ lebhe mahāyaśāḥ //
MBh, 12, 29, 116.1 mahānadī carmarāśer utkledāt susruve yataḥ /
MBh, 12, 29, 116.2 tataścarmaṇvatītyevaṃ vikhyātā sā mahānadī //
MBh, 12, 29, 129.2 yam abhyaṣiñcan sambhūya mahāraṇye maharṣayaḥ //
MBh, 12, 29, 129.2 yam abhyaṣiñcan sambhūya mahāraṇye maharṣayaḥ //
MBh, 12, 29, 135.2 brāhmaṇebhyo dadau rājā yo 'śvamedhe mahāmakhe //
MBh, 12, 29, 139.1 na te moghaṃ vipralaptaṃ maharṣe dṛṣṭvaiva tvāṃ nāradāhaṃ viśokaḥ /
MBh, 12, 30, 9.1 tau tatheti pratijñāya maharṣī lokapūjitau /
MBh, 12, 30, 28.1 parvataḥ pṛthivīṃ kṛtsnāṃ vicacāra mahāmuniḥ /
MBh, 12, 30, 42.1 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ /
MBh, 12, 31, 3.1 evam etanmahārāja yathāyaṃ keśavo 'bravīt /
MBh, 12, 31, 4.1 ahaṃ ca parvataścaiva svasrīyo me mahāmuniḥ /
MBh, 12, 31, 12.2 tad gṛhāṇa mahārāja pūjārho nau mato bhavān //
MBh, 12, 31, 13.3 eṣa eva paro lābho nirvṛtto me mahāphalaḥ //
MBh, 12, 31, 20.2 smartavyo 'haṃ mahārāja darśayiṣyāmi te smṛtaḥ //
MBh, 12, 31, 23.2 jajñe putro mahāvīryastejasā prajvalann iva //
MBh, 12, 31, 24.1 vavṛdhe sa yathākālaṃ sarasīva mahotpalam /
MBh, 12, 31, 32.2 sahasotpatitaṃ vyāghram āsasāda mahābalaḥ //
MBh, 12, 31, 42.1 ata ūrdhvaṃ kumāraḥ sa svarṇaṣṭhīvī mahāyaśāḥ /
MBh, 12, 31, 44.1 tata iṣṭvā mahāyajñair bahubhir bhūridakṣiṇaiḥ /
MBh, 12, 31, 44.2 tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ //
MBh, 12, 31, 45.2 kālena mahatā rājan kāladharmam upeyivān //
MBh, 12, 31, 46.2 yathā tvāṃ keśavaḥ prāha vyāsaśca sumahātapāḥ //
MBh, 12, 34, 3.1 kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ /
MBh, 12, 34, 8.1 teṣām api mahābāho karmāṇi paricintaya /
MBh, 12, 34, 14.1 teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ /
MBh, 12, 34, 26.1 aśvamedho mahāyajñaḥ prāyaścittam udāhṛtam /
MBh, 12, 34, 26.2 tam āhara mahārāja vipāpmaivaṃ bhaviṣyasi //
MBh, 12, 36, 19.1 mahāvrataṃ cared yastu dadyāt sarvasvam eva tu /
MBh, 12, 37, 43.2 samāsena mahaddhyetacchrotavyaṃ bharatarṣabha //
MBh, 12, 38, 1.2 śrotum icchāmi bhagavan vistareṇa mahāmune /
MBh, 12, 38, 5.2 tam uvāca mahātejā vyāso vedavidāṃ varaḥ /
MBh, 12, 38, 6.2 praihi bhīṣmaṃ mahābāho vṛddhaṃ kurupitāmaham //
MBh, 12, 38, 11.2 pratipede mahābuddhir vasiṣṭhācca yatavratāt //
MBh, 12, 38, 17.1 evam uktastu kaunteyo dīrghaprajño mahādyutiḥ /
MBh, 12, 38, 18.1 vaiśasaṃ sumahat kṛtvā jñātīnāṃ lomaharṣaṇam /
MBh, 12, 38, 20.2 punar āha mahābāhur yaduśreṣṭho mahādyutiḥ //
MBh, 12, 38, 20.2 punar āha mahābāhur yaduśreṣṭho mahādyutiḥ //
MBh, 12, 38, 22.1 brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ /
MBh, 12, 38, 22.1 brāhmaṇāstvāṃ mahābāho bhrātaraśca mahaujasaḥ /
MBh, 12, 38, 23.2 cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam //
MBh, 12, 38, 26.2 hitārthaṃ sarvalokasya samuttasthau mahātapāḥ //
MBh, 12, 38, 33.1 mantrair abhyarcitaḥ puṇyaiḥ stūyamāno maharṣibhiḥ /
MBh, 12, 38, 38.1 āsthāya tu rathaṃ śubhraṃ yuktam aśvair mahājavaiḥ /
MBh, 12, 38, 44.1 tat prayāṇaṃ mahābāhor babhūvāpratimaṃ bhuvi /
MBh, 12, 39, 2.2 yathā candrodaye rājan vardhamāno mahodadhiḥ //
MBh, 12, 39, 5.2 upatiṣṭhasi kalyāṇi maharṣīn iva gautamī //
MBh, 12, 39, 6.2 iti kṛṣṇāṃ mahārāja praśaśaṃsustadā striyaḥ //
MBh, 12, 39, 11.1 bhava nastvaṃ mahārāja rājeha śaradāṃ śatam /
MBh, 12, 39, 15.1 niścakrāma tataḥ śrīmān punar eva mahāyaśāḥ /
MBh, 12, 39, 36.2 mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 12, 39, 39.2 tapastepe mahābāho badaryāṃ bahuvatsaram //
MBh, 12, 39, 42.2 rākṣasastāpayāmāsa tīvrakarmā mahābalaḥ //
MBh, 12, 40, 19.1 yudhiṣṭhira mahābāho diṣṭyā jayasi pāṇḍava /
MBh, 12, 40, 19.2 diṣṭyā svadharmaṃ prāpto 'si vikrameṇa mahādyute //
MBh, 12, 40, 22.2 pratipede mahad rājyaṃ suhṛdbhiḥ saha bhārata //
MBh, 12, 41, 4.1 dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param /
MBh, 12, 41, 5.1 etadarthaṃ hi jīvāmi kṛtvā jñātivadhaṃ mahat /
MBh, 12, 41, 12.2 yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha //
MBh, 12, 42, 2.3 ratnāni ca vicitrāṇi mahārhāṇi mahāyaśāḥ //
MBh, 12, 43, 1.2 abhiṣikto mahāprājño rājyaṃ prāpya yudhiṣṭhiraḥ /
MBh, 12, 44, 3.1 śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe /
MBh, 12, 44, 7.2 pratipede mahābāhur mandaraṃ maghavān iva //
MBh, 12, 44, 9.2 pratipede mahābāhur arjuno rājaśāsanāt //
MBh, 12, 44, 11.1 nakulāya varārhāya karśitāya mahāvane /
MBh, 12, 44, 11.2 dadau prīto mahārāja dharmarājo yudhiṣṭhiraḥ //
MBh, 12, 44, 14.1 yuyutsur viduraścaiva saṃjayaśca mahādyutiḥ /
MBh, 12, 45, 1.2 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 45, 4.1 prāpya rājyaṃ mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 45, 8.1 kṛpāya ca mahārāja guruvṛttim avartata /
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 45, 13.1 tato mahati paryaṅke maṇikāñcanabhūṣite /
MBh, 12, 46, 16.1 divyāstrāṇi mahātejā yo dhārayati buddhimān /
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 47, 25.1 mahatastamasaḥ pāre puruṣaṃ jvalanadyutim /
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
MBh, 12, 47, 33.1 yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ /
MBh, 12, 47, 66.2 bhīṣmaṃ vāgbhir bāṣpakaṇṭhāstam ānarcur mahāmatim //
MBh, 12, 47, 71.2 nemighoṣeṇa mahatā kampayanto vasuṃdharām //
MBh, 12, 48, 6.2 paśyantaste kurukṣetraṃ yayur āśu mahārathāḥ //
MBh, 12, 48, 7.1 gacchann eva mahābāhuḥ sarvayādavanandanaḥ /
MBh, 12, 48, 10.3 rāmeṇeti yad āttha tvam atra me saṃśayo mahān //
MBh, 12, 49, 1.3 maharṣīṇāṃ kathayatāṃ kāraṇaṃ tasya janma ca //
MBh, 12, 49, 18.2 janiṣyate hi te putraḥ krūrakarmā mahābalaḥ //
MBh, 12, 49, 21.2 brāhmaṇāpasadaṃ putraṃ prāpsyasīti mahāmune //
MBh, 12, 49, 34.1 sa tasya puruṣendrasya prabhāvena mahātapāḥ /
MBh, 12, 49, 36.2 dagdhe ''śrame mahārāja kārtavīryeṇa vīryavān //
MBh, 12, 49, 38.1 arjunastu mahārāja balī nityaṃ śamātmakaḥ /
MBh, 12, 49, 47.1 sa tathā sumahātejāḥ kṛtvā niḥkṣatriyāṃ mahīm /
MBh, 12, 49, 49.1 viśvāmitrasya pautrastu raibhyaputro mahātapāḥ /
MBh, 12, 49, 49.2 parāvasur mahārāja kṣiptvāha janasaṃsadi //
MBh, 12, 49, 53.2 te vivṛddhā mahāvīryāḥ pṛthivīpatayo 'bhavan //
MBh, 12, 49, 58.1 gaccha pāraṃ samudrasya dakṣiṇasya mahāmune /
MBh, 12, 49, 60.1 kaśyapastu mahārāja pratigṛhya mahīm imām /
MBh, 12, 49, 60.2 kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam //
MBh, 12, 49, 70.1 śibeḥ putro mahātejā gopatir nāma nāmataḥ /
MBh, 12, 49, 71.1 pratardanasya putrastu vatso nāma mahāyaśāḥ /
MBh, 12, 49, 73.1 bṛhadratho mahābāhur bhuvi bhūtipuraskṛtaḥ /
MBh, 12, 50, 9.2 ekīkṛtyendriyagrāmam upatasthur mahāmunīn //
MBh, 12, 50, 19.2 viditaste mahāprājña tvaṃ hi brahmamayo nidhiḥ //
MBh, 12, 50, 21.2 satyasaṃdhān mahāvīryācchūrād dharmaikatatparāt //
MBh, 12, 50, 24.2 mahārathaṃ tvatsadṛśaṃ na kaṃcid anuśuśruma //
MBh, 12, 50, 26.1 tvaṃ hi bhīṣma mahābāho vasūnāṃ vāsavopamaḥ /
MBh, 12, 50, 27.2 tridaśeṣvapi vikhyātaḥ svaśaktyā sumahābalaḥ //
MBh, 12, 52, 2.1 lokanātha mahābāho śiva nārāyaṇācyuta /
MBh, 12, 52, 10.1 tat kṣamasva mahābāho na brūyāṃ kiṃcid acyuta /
MBh, 12, 52, 14.3 mahāvīrye mahāsattve sthite sarvārthadarśini //
MBh, 12, 52, 14.3 mahāvīrye mahāsattve sthite sarvārthadarśini //
MBh, 12, 52, 22.2 tataste vyāsasahitāḥ sarva eva maharṣayaḥ /
MBh, 12, 52, 27.1 tato maharṣayaḥ sarve samutthāya janārdanam /
MBh, 12, 52, 32.2 puraśca paścācca yathā mahānadī purarkṣavantaṃ girim etya narmadā //
MBh, 12, 53, 7.2 japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān //
MBh, 12, 53, 10.2 api sajjo mahātejā bhīṣmaṃ draṣṭuṃ yudhiṣṭhiraḥ //
MBh, 12, 53, 13.1 bhavatpratīkṣaḥ kṛṣṇo 'sau dharmarāja mahādyute /
MBh, 12, 53, 20.2 meghaghoṣai rathavaraiḥ prayayuste mahārathāḥ //
MBh, 12, 53, 23.1 te grasanta ivākāśaṃ vegavanto mahābalāḥ /
MBh, 12, 53, 27.2 dadarśa sa mahābāhur bhayād āgatasādhvasaḥ //
MBh, 12, 54, 1.2 dharmātmani mahāsattve satyasaṃdhe jitātmani /
MBh, 12, 54, 3.2 hateṣu sarvasainyeṣu tanme śaṃsa mahāmune //
MBh, 12, 54, 27.1 ādheyaṃ tu mayā bhūyo yaśastava mahādyute /
MBh, 12, 55, 1.2 athābravīnmahātejā vākyaṃ kauravanandanaḥ /
MBh, 12, 56, 2.2 mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva //
MBh, 12, 56, 10.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 56, 26.1 etajjñātvā mahārāja namasyā eva te dvijāḥ /
MBh, 12, 56, 28.1 ślokau cośanasā gītau purā tāta maharṣiṇā /
MBh, 12, 56, 28.2 tau nibodha mahāprājña tvam ekāgramanā nṛpa //
MBh, 12, 56, 35.1 durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ /
MBh, 12, 56, 38.2 asmin arthe mahārāja tanme nigadataḥ śṛṇu //
MBh, 12, 56, 41.2 parīkṣyāste mahārāja sve pare caiva sarvadā //
MBh, 12, 56, 44.2 kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate //
MBh, 12, 57, 10.1 ṛṣiṇoddālakenāpi śvetaketur mahātapāḥ /
MBh, 12, 58, 2.1 viśālākṣaśca bhagavān kāvyaścaiva mahātapāḥ /
MBh, 12, 58, 2.2 sahasrākṣo mahendraśca tathā prācetaso manuḥ //
MBh, 12, 58, 14.2 utthānena mahendreṇa śraiṣṭhyaṃ prāptaṃ divīha ca //
MBh, 12, 58, 21.1 rājyaṃ hi sumahat tantraṃ durdhāryam akṛtātmabhiḥ /
MBh, 12, 59, 4.1 tato rājā mahātejā dharmarājo yudhiṣṭhiraḥ /
MBh, 12, 59, 79.2 mahattvāt tasya daṇḍasya nītir vispaṣṭalakṣaṇā //
MBh, 12, 59, 80.2 āgamaśca purāṇānāṃ maharṣīṇāṃ ca saṃbhavaḥ //
MBh, 12, 59, 87.2 saṃcikṣepa tataḥ śāstraṃ mahārthaṃ brahmaṇā kṛtam //
MBh, 12, 59, 88.2 daśādhyāyasahasrāṇi subrahmaṇyo mahātapāḥ //
MBh, 12, 59, 91.2 tacchāstram amitaprajño yogācāryo mahātapāḥ //
MBh, 12, 59, 92.1 evaṃ lokānurodhena śāstram etanmaharṣibhiḥ /
MBh, 12, 59, 96.2 kardamastasya ca sutaḥ so 'pyatapyanmahat tapaḥ //
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
MBh, 12, 59, 106.2 tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha //
MBh, 12, 59, 117.2 maharṣir bhagavān gargastasya sāṃvatsaro 'bhavat //
MBh, 12, 59, 122.2 rukmaṃ cāpi mahāmeruḥ svayaṃ kanakaparvataḥ //
MBh, 12, 59, 136.1 mahattvena ca saṃyukto vaiṣṇavena naro bhuvi /
MBh, 12, 59, 141.1 etat te sarvam ākhyātaṃ mahattvaṃ prati rājasu /
MBh, 12, 60, 6.2 namo dharmāya mahate namaḥ kṛṣṇāya vedhase /
MBh, 12, 60, 9.1 damam eva mahārāja dharmam āhuḥ purātanam /
MBh, 12, 60, 22.3 rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt //
MBh, 12, 60, 28.2 teṣāṃ śuśrūṣaṇāccaiva mahat sukham avāpnuyāt //
MBh, 12, 60, 39.2 daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat //
MBh, 12, 60, 44.2 ārocitā naḥ sumahān sa dharmaḥ sṛṣṭo brahmaṇā triṣu varṇeṣu dṛṣṭaḥ //
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 61, 1.2 āśramāṇāṃ mahābāho śṛṇu satyaparākrama /
MBh, 12, 61, 2.1 vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam /
MBh, 12, 61, 13.1 athātra nārāyaṇagītam āhur maharṣayastāta mahānubhāvāḥ /
MBh, 12, 61, 13.1 athātra nārāyaṇagītam āhur maharṣayastāta mahānubhāvāḥ /
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 62, 1.2 śivān sukhānmahodarkān ahiṃsrāṃl lokasaṃmatān /
MBh, 12, 62, 9.2 vettum arhasi rājendra svādhyāyagaṇitaṃ mahat //
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 64, 7.1 udāhṛtaṃ te rājendra yathā viṣṇuṃ mahaujasam /
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 64, 14.2 saṃvādo 'yaṃ mahān āsīd viṣṇuṃ prati mahādyute //
MBh, 12, 66, 2.3 yathā mama mahābāho viditāḥ sādhusaṃmatāḥ //
MBh, 12, 67, 24.2 bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ //
MBh, 12, 67, 27.1 tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ /
MBh, 12, 67, 29.1 sa niryayau mahātejā balena mahatā vṛtaḥ /
MBh, 12, 67, 29.1 sa niryayau mahātejā balena mahatā vṛtaḥ /
MBh, 12, 67, 29.2 mahābhijanasampannas tejasā prajvalann iva //
MBh, 12, 67, 30.1 tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ /
MBh, 12, 68, 3.2 maharṣiṃ paripapraccha kṛtaprajño bṛhaspatim //
MBh, 12, 68, 6.2 kam arcanto mahāprājña sukham atyantam āpnuyuḥ //
MBh, 12, 68, 7.1 iti pṛṣṭo mahārājñā kausalyenāmitaujasā /
MBh, 12, 68, 8.1 rājamūlo mahārāja dharmo lokasya lakṣyate /
MBh, 12, 68, 34.1 yajante ca trayo varṇā mahāyajñaiḥ pṛthagvidhaiḥ /
MBh, 12, 68, 36.2 mahatā balayogena tadā lokaḥ prasīdati //
MBh, 12, 68, 40.2 mahatī devatā hyeṣā nararūpeṇa tiṣṭhati //
MBh, 12, 68, 53.1 mahāntaṃ narakaṃ ghoram apratiṣṭham acetasaḥ /
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 69, 3.2 rājavṛttaṃ mahārāja śṛṇuṣvāvahito 'khilam /
MBh, 12, 69, 9.2 putreṣu ca mahārāja praṇidadhyāt samāhitaḥ //
MBh, 12, 69, 16.1 guṇavanto mahotsāhā dharmajñāḥ sādhavaśca ye /
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 72, 32.1 svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava /
MBh, 12, 72, 32.3 tasmād rājaiva nānyo 'sti yo mahat phalam āpnuyāt //
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 74, 12.1 ubhāvetau nityam abhiprapannau samprāpatur mahatīṃ śrīpratiṣṭhām /
MBh, 12, 74, 13.1 nātra plavaṃ labhate pāragāmī mahāgādhe naur iva sampraṇunnā /
MBh, 12, 75, 21.2 jayatyavijitām urvīṃ yaśaśca mahad aśnute //
MBh, 12, 76, 13.1 parjanyam iva bhūtāni mahādrumam iva dvijāḥ /
MBh, 12, 76, 18.3 na ca śuddhānṛśaṃsyena śakyaṃ mahad upāsitum //
MBh, 12, 79, 15.2 rājño balaṃ vardhayeyur mahendrasyeva devatāḥ //
MBh, 12, 79, 39.2 mahaddhyabhīkṣṇaṃ kauravya kartā sanmānam arhati //
MBh, 12, 80, 10.3 kaścinmahad avāpnoti mā te bhūd buddhir īdṛśī //
MBh, 12, 81, 30.2 yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca //
MBh, 12, 81, 33.2 nānyo jñāter mahābāho vināśam abhinandati //
MBh, 12, 82, 11.1 so 'haṃ kitavamāteva dvayor api mahāmune /
MBh, 12, 82, 18.2 mahākṣayavyayaṃ vā syād vināśo vā punar bhavet //
MBh, 12, 82, 23.1 nāmahāpuruṣaḥ kaścinnānātmā nāsahāyavān /
MBh, 12, 82, 23.2 mahatīṃ dhuram ādatte tām udyamyorasā vaha //
MBh, 12, 82, 29.2 tvayyāsaktā mahābāho lokā lokeśvarāśca ye //
MBh, 12, 83, 47.1 yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān /
MBh, 12, 83, 47.1 yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān /
MBh, 12, 84, 2.2 susaṃtuṣṭāṃśca kaunteya mahotsāhāṃśca karmasu //
MBh, 12, 84, 44.2 mantriṇaḥ prakṛtijñāḥ syustryavarā mahad īpsavaḥ //
MBh, 12, 85, 2.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 85, 3.3 pramāṇaṃ sarvabhūtānāṃ yaśaścaivāpnuyānmahat //
MBh, 12, 86, 3.3 etat pṛṣṭo mahāprājña yathāvad vaktum arhasi //
MBh, 12, 86, 5.2 evam etanmahāprājña yathā vadasi buddhimān /
MBh, 12, 87, 16.2 maheṣvāsāḥ sthapatayaḥ sāṃvatsaracikitsakāḥ //
MBh, 12, 88, 7.2 mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam /
MBh, 12, 88, 19.2 rāṣṭram apyatidugdhaṃ hi na karma kurute mahat //
MBh, 12, 88, 20.2 saṃjātam upajīvan sa labhate sumahat phalam //
MBh, 12, 88, 25.1 iyam āpat samutpannā paracakrabhayaṃ mahat /
MBh, 12, 89, 22.1 daṇḍyāste ca mahārāja dhanādānaprayojanāḥ /
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 91, 8.1 ucchidyate dharmavṛttam adharmo vartate mahān /
MBh, 12, 91, 10.2 manuṣyāṇāṃ mahārāja yadā pāpo na vāryate //
MBh, 12, 91, 11.2 asṛjan sumahad bhūtam ayaṃ dharmo bhaviṣyati //
MBh, 12, 91, 33.1 kṣatriyasya pramattasya doṣaḥ saṃjāyate mahān /
MBh, 12, 92, 11.2 abalaṃ tanmahad bhūtaṃ yasmin sarvaṃ pratiṣṭhitam //
MBh, 12, 92, 21.2 mahān daivakṛtastatra daṇḍaḥ patati dāruṇaḥ //
MBh, 12, 92, 23.2 anayenopavartante tad rājñaḥ kilbiṣaṃ mahat //
MBh, 12, 92, 24.2 kṛpaṇaṃ yācamānānāṃ tad rājño vaiśasaṃ mahat //
MBh, 12, 92, 25.1 mahāvṛkṣo jāyate vardhate ca taṃ caiva bhūtāni samāśrayanti /
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 92, 50.1 apramādaśca śaucaṃ ca tāta bhūtikaraṃ mahat /
MBh, 12, 92, 53.1 tat kuruṣva mahārāja vṛttaṃ rājarṣisevitam /
MBh, 12, 93, 3.2 maharṣiṃ paripapraccha vāmadevaṃ yaśasvinam //
MBh, 12, 93, 14.2 arthān samīkṣyārabhate sa dhruvaṃ mahad aśnute //
MBh, 12, 93, 18.2 sukhatantro 'rthalābheṣu na ciraṃ mahad aśnute //
MBh, 12, 93, 19.2 dharmapradhāno lokeṣu suciraṃ mahad aśnute //
MBh, 12, 94, 14.2 śaktaṃ caivānuraktaṃ ca yuñjyānmahati karmaṇi //
MBh, 12, 94, 17.2 kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ //
MBh, 12, 94, 18.2 prajāśca tasya vardhante dhruvaṃ ca mahad aśnute //
MBh, 12, 96, 20.2 mahādṛtir ivādhmātaḥ svakṛtena vivardhate //
MBh, 12, 98, 1.3 abhiyāne ca yuddhe ca rājā hanti mahājanam //
MBh, 12, 98, 18.1 puruṣāṇāṃ samānānāṃ dṛśyate mahad antaram /
MBh, 12, 99, 12.3 saṃgrāmayajñaḥ sumahān yaścānyo yudhyate naraḥ //
MBh, 12, 99, 18.2 ṛjuḥ suniśitaḥ pītaḥ sāyako 'sya sruvo mahān //
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
MBh, 12, 99, 34.2 nadī yodhamahāyajñe tad asyāvabhṛthaṃ smṛtam //
MBh, 12, 101, 19.2 nīcadrumā mahākakṣā sodakā hastiyodhinām //
MBh, 12, 101, 20.1 bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā /
MBh, 12, 102, 6.1 sarvatra śūrā jāyante mahāsattvā mahābalāḥ /
MBh, 12, 103, 9.1 gambhīraśabdāśca mahāsvanāśca śaṅkhāśca bheryaśca nadanti yatra /
MBh, 12, 103, 16.1 saṃbhṛtya mahatīṃ senāṃ caturaṅgāṃ yudhiṣṭhira /
MBh, 12, 103, 18.1 apām iva mahāvegastrastā mṛgagaṇā iva /
MBh, 12, 103, 18.2 durnivāryatamā caiva prabhagnā mahatī camūḥ //
MBh, 12, 103, 19.2 udārasārā mahatī rurusaṃghopamā camūḥ //
MBh, 12, 103, 30.2 mahāparādhā hyapyasmin viśvasanti hi śatravaḥ //
MBh, 12, 104, 1.2 kathaṃ mṛdau kathaṃ tīkṣṇe mahāpakṣe ca pārthiva /
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 105, 9.1 duṣkaraṃ bata kurvanti mahato 'rthāṃstyajanti ye /
MBh, 12, 105, 11.2 muniḥ kālakavṛkṣīyaḥ pratyuvāca mahādyutiḥ //
MBh, 12, 105, 21.1 api cenmahato vittād vipramucyeta pūruṣaḥ /
MBh, 12, 105, 25.3 hriyate sarvam evedaṃ kālena mahatā dvija //
MBh, 12, 105, 50.1 api mūlaphalājīvo ramasvaiko mahāvane /
MBh, 12, 105, 52.1 mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati /
MBh, 12, 106, 3.1 ācariṣyasi cet karma mahato 'rthān avāpsyasi /
MBh, 12, 106, 3.2 rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam /
MBh, 12, 106, 9.2 pramāṇaṃ sarvabhūteṣu gatvā pragrahaṇaṃ mahat //
MBh, 12, 106, 15.1 ārambhāṃścāsya mahato duṣkarāṃstvaṃ prayojaya /
MBh, 12, 107, 1.3 nādharmayuktān iccheyam arthān sumahato 'pyaham //
MBh, 12, 107, 13.3 saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān //
MBh, 12, 107, 20.1 yathā brūyānmahāprājño yathā brūyād bahuśrutaḥ /
MBh, 12, 108, 2.1 rājñāṃ vṛttaṃ ca kośaśca kośasaṃjananaṃ mahat /
MBh, 12, 108, 19.2 nityayuktā mahābāho vardhante sarvato gaṇāḥ //
MBh, 12, 108, 20.1 prājñāñ śūrānmaheṣvāsān karmasu sthirapauruṣān /
MBh, 12, 108, 31.2 tasmāt saṃghātam evāhur gaṇānāṃ śaraṇaṃ mahat //
MBh, 12, 109, 1.2 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 109, 3.3 atra yukto naro lokān yaśaśca mahad aśnute //
MBh, 12, 109, 9.2 yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam //
MBh, 12, 110, 7.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 12, 110, 8.2 sumahat prāpnuyāt pāpaṃ gaṅgāyām iva kauśikaḥ //
MBh, 12, 111, 24.1 ya eṣa raktapadmākṣaḥ pītavāsā mahābhujaḥ /
MBh, 12, 112, 22.1 na śakyam anamātyena mahattvam anuśāsitum /
MBh, 12, 112, 28.1 dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ /
MBh, 12, 112, 28.1 dīrghadarśī mahotsāhaḥ sthūlalakṣyo mahābalaḥ /
MBh, 12, 112, 43.2 dhanena mahatā caiva buddhir asya vilobhyate //
MBh, 12, 112, 44.1 na cāpi sa mahāprājñastasmād dhairyāccacāla ha /
MBh, 12, 112, 74.2 hṛtasvā mānino ye ca tyaktopāttā mahepsavaḥ //
MBh, 12, 112, 84.2 śubhāśubhe mahattvaṃ ca prakartuṃ buddhilāghavāt //
MBh, 12, 113, 3.2 uṣṭrasya sumahad vṛttaṃ tannibodha yudhiṣṭhira //
MBh, 12, 113, 4.1 jātismaro mahān uṣṭraḥ prājāpatyayugodbhavaḥ /
MBh, 12, 113, 4.2 tapaḥ sumahad ātiṣṭhad araṇye saṃśitavrataḥ //
MBh, 12, 113, 9.2 cacārāśrāntahṛdayo vātaścāgāt tato mahān //
MBh, 12, 113, 10.2 āstātha varṣam abhyāgāt sumahat plāvayajjagat //
MBh, 12, 113, 16.2 ālasyasya kramāt paśya mahad doṣam upāgatam //
MBh, 12, 113, 21.1 idaṃ hi sadbhiḥ kathitaṃ vidhijñaiḥ purā mahendrapratimaprabhāva /
MBh, 12, 116, 1.2 pitāmaha mahāprājña saṃśayo me mahān ayam /
MBh, 12, 116, 1.2 pitāmaha mahāprājña saṃśayo me mahān ayam /
MBh, 12, 117, 3.1 vane mahati kasmiṃścid amanuṣyaniṣevite /
MBh, 12, 117, 6.1 siṃhavyāghrāḥ saśarabhā mattāścaiva mahāgajāḥ /
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 117, 10.1 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ /
MBh, 12, 117, 11.1 tato 'bhyayānmahāvīryo dvīpī kṣatajabhojanaḥ /
MBh, 12, 117, 14.2 tvatprasādād bhayaṃ na syāt tasmānmama mahāmune //
MBh, 12, 117, 17.1 tato 'bhyayānmahāraudro vyāditāsyaḥ kṣudhānvitaḥ /
MBh, 12, 117, 21.2 tathaiva sa mahārāja vyāghraḥ samabhavat tadā //
MBh, 12, 117, 23.2 suviṣāṇo mahākāyo meghagambhīranisvanaḥ //
MBh, 12, 117, 25.2 mahāmeghopamaṃ dṛṣṭvā taṃ sa bhīto 'bhavad gajaḥ //
MBh, 12, 117, 40.2 vijñāya ca mahāprājño muniḥ śvānaṃ tam uktavān //
MBh, 12, 118, 14.2 dhīraṃ ślakṣṇaṃ maharddhiṃ ca deśakālopapādakam //
MBh, 12, 118, 21.2 dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ //
MBh, 12, 120, 35.2 svalpasya vā mahato vāpi vṛddhau dhanasyaitānyaṣṭa samindhanāni //
MBh, 12, 121, 1.3 īśvaraśca mahādaṇḍo daṇḍe sarvaṃ pratiṣṭhitam //
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 121, 9.1 dharmasyākhyā mahārāja vyavahāra itīṣyate /
MBh, 12, 121, 11.2 janma coktaṃ vasiṣṭhena brahmaṇo vacanaṃ mahat //
MBh, 12, 121, 22.2 śaśvad rūpaṃ mahad bibhranmahāpuruṣa ucyate //
MBh, 12, 121, 22.2 śaśvad rūpaṃ mahad bibhranmahāpuruṣa ucyate //
MBh, 12, 122, 2.1 sa rājā dharmanityaḥ san saha patnyā mahātapāḥ /
MBh, 12, 122, 10.2 vasuhomaṃ mahāprājñam āsīnaṃ kurunandana //
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
MBh, 12, 122, 28.2 parvatānāṃ patiṃ meruṃ saritāṃ ca mahodadhim //
MBh, 12, 123, 20.1 mahāmanā bhaved dharme vivahecca mahākule /
MBh, 12, 124, 1.3 dharmasya śīlam evādau tato me saṃśayo mahān //
MBh, 12, 124, 5.1 indraprasthe mahārāja tava sabhrātṛkasya ha /
MBh, 12, 124, 9.1 yathā tvaṃ mahad aiśvaryaṃ prāptaḥ parapuraṃjaya /
MBh, 12, 124, 13.2 amitrāṇāṃ sumahatīm anuśocāmi mānada //
MBh, 12, 124, 19.1 prahrādena hṛtaṃ rājyaṃ mahendrasya mahātmanaḥ /
MBh, 12, 124, 20.2 uvāca ca mahāprājñaḥ śreya icchāmi veditum //
MBh, 12, 124, 23.2 viśeṣo 'sti mahāṃstāta bhārgavasya mahātmanaḥ /
MBh, 12, 124, 24.2 ātmanastu tataḥ śreyo bhārgavāt sumahāyaśāḥ /
MBh, 12, 124, 42.2 tataḥ prītaśca daityendro bhayaṃ cāsyābhavanmahat /
MBh, 12, 124, 44.1 datte vare gate vipre cintāsīnmahatī tataḥ /
MBh, 12, 124, 44.2 prahrādasya mahārāja niścayaṃ na ca jagmivān //
MBh, 12, 124, 45.1 tasya cintayatastāta chāyābhūtaṃ mahādyute /
MBh, 12, 124, 46.1 tam apṛcchanmahākāyaṃ prahrādaḥ ko bhavān iti /
MBh, 12, 124, 50.1 tato 'paro mahārāja prajvalann iva tejasā /
MBh, 12, 124, 51.1 ko bhavān iti pṛṣṭaśca tam āha sa mahādyutiḥ /
MBh, 12, 124, 53.1 tasmin gate mahāśvetaḥ śarīrāt tasya niryayau /
MBh, 12, 124, 59.2 tad vijñāya mahendreṇa tava śīlaṃ hṛtaṃ prabho //
MBh, 12, 124, 60.2 śīlamūlā mahāprājña sadā nāstyatra saṃśayaḥ //
MBh, 12, 125, 2.1 saṃśayo me mahān eṣa samutpannaḥ pitāmaha /
MBh, 12, 125, 3.1 pitāmahāśā mahatī mamāsīddhi suyodhane /
MBh, 12, 125, 4.1 sarvasyāśā sumahatī puruṣasyopajāyate /
MBh, 12, 125, 14.2 punar abhyeti javano javena mahatā tataḥ //
MBh, 12, 125, 19.2 praviveśa mahāraṇyaṃ mṛgo rājāpyathādravat //
MBh, 12, 125, 20.1 praviśya tu mahāraṇyaṃ tāpasānām athāśramam /
MBh, 12, 125, 25.3 balena mahatā guptaḥ sāmātyaḥ sāvarodhanaḥ //
MBh, 12, 125, 29.1 himavān vā mahāśailaḥ samudro vā mahodadhiḥ /
MBh, 12, 125, 29.1 himavān vā mahāśailaḥ samudro vā mahodadhiḥ /
MBh, 12, 125, 29.2 mahattvānnānvapadyetāṃ rodasyor antaraṃ yathā /
MBh, 12, 125, 31.2 kiṃ nu jyāyastaraṃ loke mahattvāt pratibhāti vaḥ /
MBh, 12, 126, 7.1 anyair narair mahābāho vapuṣāṣṭaguṇānvitam /
MBh, 12, 126, 12.2 ṛṣimadhye mahārāja tatra dharmabhṛtāṃ varaḥ //
MBh, 12, 126, 14.2 bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ //
MBh, 12, 126, 16.2 ekaḥ putro mahāraṇye naṣṭa ityasakṛt tadā //
MBh, 12, 126, 17.1 durlabhaḥ sa mayā draṣṭum āśā ca mahatī mama /
MBh, 12, 126, 21.1 maharṣir bhagavāṃstena pūrvam āsīd vimānitaḥ /
MBh, 12, 126, 24.1 arghyaṃ tataḥ samānīya pādyaṃ caiva mahān ṛṣiḥ /
MBh, 12, 126, 37.1 saṃśayastu mahāprājña saṃjāto hṛdaye mama /
MBh, 12, 126, 50.2 sa tatrokto mahārāja ṛṣabheṇa mahātmanā /
MBh, 12, 126, 52.2 śrutvā mama mahārāja na saṃtaptum ihārhasi //
MBh, 12, 127, 3.1 pāriyātragiriṃ prāpya gautamasyāśramo mahān /
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 128, 42.1 evaṃ kośasya mahato ye narāḥ paripanthinaḥ /
MBh, 12, 132, 5.1 ubhau satyādhikārau tau trāyete mahato bhayāt /
MBh, 12, 132, 12.2 mahāmanāścaiva bhaved vivahecca mahākule //
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 133, 6.2 sa vṛddhāvandhapitarau mahāraṇye 'bhyapūjayat //
MBh, 12, 133, 8.2 api tebhyo mṛgān hatvā nināya ca mahāvane //
MBh, 12, 133, 24.1 kāpavyaḥ karmaṇā tena mahatīṃ siddhim āptavān /
MBh, 12, 136, 6.1 sarvataḥ prārthyamānena durbalena mahābalaiḥ /
MBh, 12, 136, 11.2 tad anviṣya mahābāho sarvam etad vadasva me //
MBh, 12, 136, 17.2 arthayuktiṃ samālokya sumahad vindate phalam //
MBh, 12, 136, 19.1 vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt /
MBh, 12, 136, 19.1 vane mahati kasmiṃścinnyagrodhaḥ sumahān abhūt /
MBh, 12, 136, 21.2 vasati sma mahāprājñaḥ palito nāma mūṣakaḥ //
MBh, 12, 136, 26.1 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini /
MBh, 12, 136, 33.2 athāsyāsīd iyaṃ cintā tat prāpya sumahad bhayam //
MBh, 12, 136, 39.2 saṃbhramantyāpadaṃ prāpya mahato 'rthān avāpya ca //
MBh, 12, 136, 40.2 viṣamastho hyayaṃ jantuḥ kṛtyaṃ cāsya mahanmayā //
MBh, 12, 136, 60.1 kaścit tarati kāṣṭhena sugambhīrāṃ mahānadīm /
MBh, 12, 136, 72.1 ahaṃ tvānupravekṣyāmi nakulānme mahad bhayam /
MBh, 12, 136, 89.2 tad eva kāla ārabdhaṃ mahate 'rthāya kalpate //
MBh, 12, 136, 97.2 yatnaṃ kuru mahāprājña yathā svastyāvayor bhavet //
MBh, 12, 136, 110.1 śaṅkukarṇo mahāvaktraḥ palito ghoradarśanaḥ /
MBh, 12, 136, 192.1 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ /
MBh, 12, 136, 199.1 evaṃ matvā mahārāja śāstrārtham abhigamya ca /
MBh, 12, 136, 201.2 abhītasya tu visrambhāt sumahajjāyate bhayam //
MBh, 12, 137, 1.2 ukto mantro mahābāho na viśvāso 'sti śatruṣu /
MBh, 12, 137, 53.1 pralāpaḥ kriyate kasmāt sumahāñ śokamūrchitaiḥ /
MBh, 12, 137, 106.1 prajā yasya vivardhante sarasīva mahotpalam /
MBh, 12, 138, 4.1 rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ /
MBh, 12, 139, 9.2 rājamūlā mahārāja yogakṣemasuvṛṣṭayaḥ /
MBh, 12, 139, 19.2 nivṛttapūgasamayā saṃpranaṣṭamahotsavā //
MBh, 12, 139, 26.1 viśvāmitro 'tha bhagavānmaharṣir aniketanaḥ /
MBh, 12, 139, 31.1 tat praviśya kṣudhāviṣṭo gādheḥ putro mahān ṛṣiḥ /
MBh, 12, 139, 40.1 etāṃ buddhiṃ samāsthāya viśvāmitro mahāmuniḥ /
MBh, 12, 139, 45.1 caṇḍālastad vacaḥ śrutvā maharṣer bhāvitātmanaḥ /
MBh, 12, 139, 52.1 tam uvāca sa caṇḍālo maharṣe śṛṇu me vacaḥ /
MBh, 12, 139, 54.1 nedaṃ samyag vyavasitaṃ maharṣe karma vaikṛtam /
MBh, 12, 139, 55.2 na māṃsalobhāt tapaso nāśaste syānmahāmune //
MBh, 12, 139, 57.2 kṣudhārtaḥ pratyuvācedaṃ punar eva mahāmuniḥ //
MBh, 12, 139, 58.1 nirāhārasya sumahānmama kālo 'bhidhāvataḥ /
MBh, 12, 139, 63.2 tapobhir vidyayā caiva jyotīṃṣīva mahat tamaḥ //
MBh, 12, 139, 82.2 adyāham etad vṛjinaṃ karma kṛtvā jīvaṃścariṣyāmi mahāpavitram /
MBh, 12, 139, 89.1 tato jagrāha pañcāṅgīṃ jīvitārthī mahāmuniḥ /
MBh, 12, 139, 89.2 sadārastām upākṛtya vane yāto mahāmuniḥ //
MBh, 12, 139, 91.2 kālena mahatā siddhim avāpa paramādbhutām //
MBh, 12, 141, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 141, 2.2 mahān dharmo mahārāja śaraṇāgatapālane /
MBh, 12, 141, 2.2 mahān dharmo mahārāja śaraṇāgatapālane /
MBh, 12, 141, 3.2 paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 12, 141, 9.2 śṛṇuṣvāvahito rājan gadato me mahābhuja //
MBh, 12, 141, 11.2 yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ //
MBh, 12, 141, 14.2 agamat sumahān kālo na cādharmam abudhyata //
MBh, 12, 141, 16.2 pātayann iva vṛkṣāṃstān sumahān vātasaṃbhramaḥ //
MBh, 12, 141, 22.1 mahatā vātavarṣeṇa trāsitāste vanaukasaḥ /
MBh, 12, 141, 27.2 duḥkhena mahatāviṣṭastataḥ suṣvāpa pakṣihā //
MBh, 12, 142, 3.1 vātavarṣaṃ mahaccāsīnna cāgacchati me priyā /
MBh, 12, 142, 21.2 harṣeṇa mahatā yukto bāṣpavyākulalocanaḥ //
MBh, 12, 142, 31.1 susaṃdīptaṃ mahat kṛtvā tam āha śaraṇāgatam /
MBh, 12, 142, 38.2 harṣeṇa mahatā yuktaḥ kapotaḥ punar abravīt //
MBh, 12, 142, 43.2 adharmaḥ sumahān ghoro bhaviṣyati na saṃśayaḥ //
MBh, 12, 145, 6.1 mahāntaṃ niścayaṃ kṛtvā lubdhakaḥ praviveśa ha /
MBh, 12, 145, 8.1 tato drumāṇāṃ mahatāṃ pavanena vane tadā /
MBh, 12, 145, 8.2 udatiṣṭhata saṃgharṣāt sumahān havyavāhanaḥ //
MBh, 12, 145, 18.1 yudhiṣṭhira mahān eṣa dharmo dharmabhṛtāṃ vara /
MBh, 12, 146, 3.1 āsīd rājā mahāvīryaḥ pārikṣijjanamejayaḥ /
MBh, 12, 146, 5.1 sa prajābhiḥ parityaktaścakāra kuśalaṃ mahat /
MBh, 12, 146, 8.1 tato bhīto mahāprājño jagarhe subhṛśaṃ tadā /
MBh, 12, 146, 8.2 kartā pāpasya mahato bhrūṇahā kim ihāgataḥ //
MBh, 12, 147, 13.2 kuruṣveha mahāśāntiṃ brahmā śaraṇam astu te //
MBh, 12, 147, 20.1 kecid eva mahāprājñāḥ parijñāsyanti kāryatām /
MBh, 12, 148, 1.3 śrīmānmahābalastuṣṭo yastvaṃ dharmam avekṣase /
MBh, 12, 148, 11.1 mahāsaraḥ puṣkarāṇi prabhāsottaramānase /
MBh, 12, 148, 28.2 dharme phalaṃ vettha kṛte maharṣe tathetarasminnarake pāpaloke //
MBh, 12, 148, 29.2 ācakṣva naḥ karmaphalaṃ maharṣe kathaṃ pāpaṃ nudate puṇyaśīlaḥ //
MBh, 12, 149, 76.1 satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām /
MBh, 12, 150, 2.1 himavantaṃ samāsādya mahān āsīd vanaspatiḥ /
MBh, 12, 150, 3.2 viśramanti mahābāho tathānyā mṛgajātayaḥ //
MBh, 12, 150, 9.1 tava śākhā mahāśākha skandhaṃ ca vipulaṃ tathā /
MBh, 12, 151, 21.1 tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān /
MBh, 12, 151, 28.2 śanaiḥ śanair mahārāja darśayanti sma te balam //
MBh, 12, 151, 32.1 akṣauhiṇyo daśaikā ca sapta caiva mahādyute /
MBh, 12, 151, 34.2 vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te //
MBh, 12, 152, 2.3 eko lobho mahāgrāho lobhāt pāpaṃ pravartate //
MBh, 12, 152, 13.1 yo na devair na gandharvair nāsurair na mahoragaiḥ /
MBh, 12, 152, 15.1 sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ /
MBh, 12, 152, 32.1 sukhapriyaistān sumahāpratāpān yatto 'pramattaśca samarthayethāḥ /
MBh, 12, 153, 8.2 vistareṇa mahābāho śṛṇu tacca viśāṃ pate //
MBh, 12, 153, 11.1 mūlaṃ lobhasya mahataḥ kālātmagatir eva ca /
MBh, 12, 154, 3.1 mahān ayaṃ dharmapatho bahuśākhaśca bhārata /
MBh, 12, 154, 4.1 dharmasya mahato rājan bahuśākhasya tattvataḥ /
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 12, 154, 9.2 vipāpmā tejasā yuktaḥ puruṣo vindate mahat //
MBh, 12, 154, 11.2 damena hi samāyukto mahāntaṃ dharmam aśnute //
MBh, 12, 154, 22.2 muktaśca vividhaiḥ saṅgaistasya pretya mahat phalam //
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 154, 35.1 etasya tu mahāprājña doṣasya sumahān guṇaḥ /
MBh, 12, 155, 8.2 etebhyo hi mahārāja tapo nānaśanāt param //
MBh, 12, 155, 12.2 ityevaṃ tapasā devā mahattvaṃ cāpyavāpnuvan //
MBh, 12, 157, 2.2 etat sarvaṃ mahāprājña yāthātathyena me vada //
MBh, 12, 157, 3.3 upāsate mahārāja samastāḥ puruṣān iha //
MBh, 12, 159, 15.1 viśvaistu devaiḥ sādhyaiśca brāhmaṇaiśca maharṣibhiḥ /
MBh, 12, 159, 34.2 acireṇa mahārāja tādṛśo vai bhavatyuta //
MBh, 12, 159, 61.1 eṣa daṇḍo mahārāja strīṇāṃ bhartṛvyatikrame /
MBh, 12, 160, 19.1 patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ /
MBh, 12, 160, 39.2 tatrormikalilāvartaścukṣubhe ca mahārṇavaḥ //
MBh, 12, 160, 40.1 petur ulkā mahotpātāḥ śākhāśca mumucur drumāḥ /
MBh, 12, 160, 41.2 maharṣisuragandharvān uvācedaṃ pitāmahaḥ //
MBh, 12, 160, 46.2 ūrdhvadṛṣṭir mahāliṅgo mukhājjvālāḥ samutsṛjan /
MBh, 12, 160, 47.2 netraṃ caikaṃ lalāṭena bhāskarapratimaṃ mahat /
MBh, 12, 160, 49.2 cacāra vividhānmārgānmahābalaparākramaḥ /
MBh, 12, 160, 50.1 tasya nādaṃ vinadato mahāhāsaṃ ca muñcataḥ /
MBh, 12, 160, 56.2 saṃprakṛttottamāṅgāśca petur urvyāṃ mahāsurāḥ //
MBh, 12, 160, 59.1 tasminmahati saṃvṛtte samare bhṛśadāruṇe /
MBh, 12, 160, 60.1 dānavānāṃ śarīraiśca mahadbhiḥ śoṇitokṣitaiḥ /
MBh, 12, 160, 60.2 samākīrṇā mahābāho śailair iva sakiṃśukaiḥ //
MBh, 12, 160, 63.1 tato maharṣayaḥ sarve sarve devagaṇāstathā /
MBh, 12, 160, 65.2 maharṣibhyo dadau khaḍgam ṛṣayo vāsavāya tu //
MBh, 12, 160, 66.1 mahendro lokapālebhyo lokapālāstu putraka /
MBh, 12, 160, 83.2 maheśvarapraṇītaśca purāṇe niścayaṃ gataḥ //
MBh, 12, 161, 33.2 etat sāraṃ mahārāja dharmārthāvatra saṃśritau //
MBh, 12, 162, 1.2 pitāmaha mahāprājña kurūṇāṃ kīrtivardhana /
MBh, 12, 163, 3.1 sa tu sārtho mahārāja kasmiṃścid girigahvare /
MBh, 12, 163, 6.2 āsasāda vanaṃ ramyaṃ mahat puṣpitapādapam //
MBh, 12, 163, 12.1 śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam /
MBh, 12, 163, 18.2 bakarājo mahāprājñaḥ kaśyapasyātmasaṃbhavaḥ //
MBh, 12, 164, 4.2 ye caranti mahāmīnāstāṃśca tasyānvakalpayat //
MBh, 12, 164, 6.1 bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ /
MBh, 12, 164, 15.1 itastriyojanaṃ gatvā rākṣasādhipatir mahān /
MBh, 12, 164, 15.2 virūpākṣa iti khyātaḥ sakhā mama mahābalaḥ //
MBh, 12, 164, 18.2 tasmin pathi mahārāja sevamāno drutaṃ yayau //
MBh, 12, 164, 23.1 te tam ūcur mahārāja preṣyā rakṣaḥpater dvijam /
MBh, 12, 165, 13.2 vyarājanta mahārāja nakṣatrapatayo yathā //
MBh, 12, 165, 18.2 tataḥ prāha dvijaśreṣṭhān virūpākṣo mahāyaśāḥ //
MBh, 12, 165, 28.2 hāṭakasyābhirūpasya bhāro 'yaṃ sumahānmayā /
MBh, 12, 166, 1.2 atha tatra mahārciṣmān analo vātasārathiḥ /
MBh, 12, 166, 15.2 ārtanādaśca sumahān abhūt tasya niveśane //
MBh, 12, 166, 19.2 ityūcustaṃ mahārāja rākṣasendraṃ niśācarāḥ //
MBh, 12, 167, 17.1 śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā /
MBh, 12, 167, 17.3 nirayaṃ prāpsyati mahat kṛtaghno 'yam iti prabho //
MBh, 12, 167, 18.2 saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha /
MBh, 12, 168, 15.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
MBh, 12, 168, 28.2 avalepena mahatā paridṛbdhā vicetasaḥ //
MBh, 12, 168, 36.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 169, 17.2 suptaṃ vyāghraṃ mahaugho vā mṛtyur ādāya gacchati //
MBh, 12, 170, 11.1 ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam /
MBh, 12, 171, 7.2 utthāyotkṣipya tau damyau prasasāra mahājavaḥ //
MBh, 12, 171, 15.2 pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt //
MBh, 12, 171, 51.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 171, 53.2 sarvān kāmān parityajya prāpya brahma mahat sukham //
MBh, 12, 171, 54.2 achinat kāmamūlaṃ sa tena prāpa mahat sukham //
MBh, 12, 171, 59.1 upadeśaṃ mahāprājña śamasyopadiśasva me /
MBh, 12, 172, 14.2 mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau //
MBh, 12, 172, 14.2 mahatām api kāyānāṃ sūkṣmāṇāṃ ca mahodadhau //
MBh, 12, 172, 17.1 divi saṃcaramāṇāni hrasvāni ca mahānti ca /
MBh, 12, 172, 19.1 sumahāntam api grāsaṃ grase labdhaṃ yadṛcchayā /
MBh, 12, 173, 43.1 icchantaste vihārāya sukhaṃ mahad avāpnuyuḥ /
MBh, 12, 174, 2.3 sa karma kaluṣaṃ kṛtvā kleśe mahati dhīyate //
MBh, 12, 175, 6.2 bhṛguṃ maharṣim āsīnaṃ bharadvājo 'nvapṛcchata //
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 175, 11.1 mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ /
MBh, 12, 175, 16.2 brahmā vai sumahātejā ya ete pañca dhātavaḥ //
MBh, 12, 176, 5.3 kathaṃ ca medinī sṛṣṭetyatra me saṃśayo mahān //
MBh, 12, 176, 14.1 tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ /
MBh, 12, 177, 3.2 amitānāṃ mahāśabdo yānti bhūtāni saṃbhavam /
MBh, 12, 179, 5.2 mahārṇavavimuktatvād anyat salilabhājanam //
MBh, 12, 180, 15.2 maharṣe manasi vyagre tasmājjīvo nirarthakaḥ //
MBh, 12, 181, 3.1 devadānavagandharvadaityāsuramahoragāḥ /
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 185, 11.2 śrameṇa mahatā kecit kurvanti prāṇadhāraṇam //
MBh, 12, 185, 25.2 nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 187, 23.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 187, 53.1 mahānadīṃ hi pārajñastapyate na taran yathā /
MBh, 12, 187, 58.1 na bhavati viduṣāṃ tato bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 188, 2.2 maharṣayo jñānatṛptā nirvāṇagatamānasāḥ //
MBh, 12, 192, 4.1 brāhmaṇo jāpakaḥ kaścid dharmavṛtto mahāyaśāḥ /
MBh, 12, 192, 4.2 ṣaḍaṅgavinmahāprājñaḥ paippalādiḥ sa kauśikaḥ //
MBh, 12, 192, 37.1 svāgataṃ te mahārāja brūhi yad yad ihecchasi /
MBh, 12, 192, 56.2 mahān adharmo bhavitā tava rājanmṛṣākṛtaḥ //
MBh, 12, 192, 105.2 prastutaṃ sumahat kāryam āvayor gahvaraṃ yathā /
MBh, 12, 192, 106.2 kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai //
MBh, 12, 192, 127.1 evam eṣā mahārāja jāpakasya gatir yathā /
MBh, 12, 193, 6.1 varaśca mama pūrvaṃ hi devyā datto mahābala /
MBh, 12, 193, 8.2 kṛtaḥ prayatnaḥ sumahān sarveṣāṃ saṃnidhāviha /
MBh, 12, 193, 10.1 sādhyā viśve 'tha maruto jyotīṃṣi sumahānti ca /
MBh, 12, 193, 19.2 jyotirjvālā sumahatī jagāma tridivaṃ tadā //
MBh, 12, 193, 20.1 hāhākārastato dikṣu sarvāsu sumahān abhūt /
MBh, 12, 193, 27.2 yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai /
MBh, 12, 193, 28.2 mahāsmṛtiṃ paṭhed yastu tathaivānusmṛtiṃ śubhām /
MBh, 12, 193, 32.2 yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 194, 2.3 manoḥ prajāpater vādaṃ maharṣeśca bṛhaspateḥ //
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 195, 21.1 mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu /
MBh, 12, 195, 23.1 calaṃ yathā dṛṣṭipathaṃ paraiti sūkṣmaṃ mahad rūpam ivābhipāti /
MBh, 12, 198, 7.1 yathā mahānti bhūtāni nivartante guṇakṣaye /
MBh, 12, 199, 9.1 mahaddhi paramaṃ bhūtaṃ yuktāḥ paśyanti yoginaḥ /
MBh, 12, 199, 10.2 adbhyo mahattaraṃ tejastejasaḥ pavano mahān //
MBh, 12, 199, 11.1 pavanācca mahad vyoma tasmāt parataraṃ manaḥ /
MBh, 12, 199, 11.2 manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ //
MBh, 12, 199, 11.2 manaso mahatī buddhir buddheḥ kālo mahān smṛtaḥ //
MBh, 12, 200, 1.2 pitāmaha mahāprājña puṇḍarīkākṣam acyutam /
MBh, 12, 200, 4.1 asito devalastāta vālmīkiśca mahātapāḥ /
MBh, 12, 200, 4.2 mārkaṇḍeyaśca govinde kathayatyadbhutaṃ mahat //
MBh, 12, 200, 6.2 māhātmyāni mahābāho śṛṇu tāni yudhiṣṭhira //
MBh, 12, 200, 12.1 tatastasminmahābāho prādurbhūte mahātmani /
MBh, 12, 200, 14.1 tasminn api mahābāho prādurbhūte mahātmani /
MBh, 12, 200, 14.2 tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ //
MBh, 12, 200, 21.1 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ /
MBh, 12, 200, 26.1 ādityān aditir jajñe devaśreṣṭhān mahābalān /
MBh, 12, 200, 28.2 ditistu sarvān asurānmahāsattvān vyajāyata //
MBh, 12, 200, 31.1 tataḥ kṛṣṇo mahābāhuḥ punar eva yudhiṣṭhira /
MBh, 12, 200, 33.1 sa evaṃ caturo varṇān samutpādya mahāyaśāḥ /
MBh, 12, 200, 43.1 tatastasminmahāghore saṃdhyākāle yugāntike /
MBh, 12, 200, 45.2 śāśvatatvaṃ mahābāho yathāvad bharatarṣabha //
MBh, 12, 200, 46.1 evam eṣa mahābāhuḥ keśavaḥ satyavikramaḥ /
MBh, 12, 201, 13.2 sa vṛṣṇivaṃśaprabhavo mahān vaṃśaḥ prajāpateḥ //
MBh, 12, 201, 15.2 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ //
MBh, 12, 201, 18.1 tvaṣṭuścaivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ /
MBh, 12, 201, 29.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 201, 31.1 ātreyaśca vasiṣṭhaśca kaśyapaśca mahān ṛṣiḥ /
MBh, 12, 202, 1.2 pitāmaha mahāprājña yudhi satyaparākrama /
MBh, 12, 202, 2.1 yaccāsya tejaḥ sumahad yacca karma purātanam /
MBh, 12, 202, 6.1 kathaiṣā kathitā tatra kaśyapena maharṣiṇā /
MBh, 12, 202, 7.2 balena mattāḥ śataśo narakādyā mahāsurāḥ //
MBh, 12, 202, 10.2 dānavair abhisaṃkīrṇāṃ ghorarūpair mahābalaiḥ /
MBh, 12, 202, 15.1 tato viṣṇur mahātejā vārāhaṃ rūpam āśritaḥ /
MBh, 12, 202, 18.1 dānavendrā mahākāyā mahāvīryā balocchritāḥ /
MBh, 12, 202, 18.1 dānavendrā mahākāyā mahāvīryā balocchritāḥ /
MBh, 12, 202, 21.1 vinanāda mahānādaṃ kṣobhayan daityadānavān /
MBh, 12, 202, 26.1 nādena tena mahatā sanātana iti smṛtaḥ /
MBh, 12, 202, 28.2 udatiṣṭhanmahādevaḥ stūyamāno maharṣibhiḥ //
MBh, 12, 202, 29.2 nihatya dānavapatīnmahāvarṣmā mahābalaḥ /
MBh, 12, 202, 29.2 nihatya dānavapatīnmahāvarṣmā mahābalaḥ /
MBh, 12, 202, 31.2 samāyātaḥ svam ātmānaṃ mahābhāgo mahādyutiḥ /
MBh, 12, 203, 4.2 saṃśayo me mahān kaścit tanme vyākhyātum arhasi //
MBh, 12, 203, 7.2 śṛṇu śiṣya mahāprājña brahmaguhyam idaṃ param /
MBh, 12, 203, 17.1 yugānte 'ntarhitān vedān setihāsānmaharṣayaḥ /
MBh, 12, 203, 35.2 vyāpya śete mahān ātmā tasmāt puruṣa ucyate //
MBh, 12, 203, 37.1 yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān /
MBh, 12, 204, 2.1 yathāśvatthakaṇīkāyām antarbhūto mahādrumaḥ /
MBh, 12, 204, 7.2 yenaitad vartate cakram anādinidhanaṃ mahat //
MBh, 12, 207, 23.1 maharṣir bhagavān atrir veda tacchukrasaṃbhavam /
MBh, 12, 209, 5.2 tathaitad upapannārthaṃ varṇayanti maharṣayaḥ //
MBh, 12, 210, 8.1 ubhau nityau sūkṣmatarau mahadbhyaśca mahattarau /
MBh, 12, 211, 2.3 yena vṛttena vṛttajñaḥ sa jagāma mahat sukham //
MBh, 12, 211, 6.1 tatra pañcaśikho nāma kāpileyo mahāmuniḥ /
MBh, 12, 211, 11.1 taṃ samāsīnam āgamya maṇḍalaṃ kāpilaṃ mahat /
MBh, 12, 212, 13.2 tam āhuḥ paramaṃ śukraṃ buddhir ityavyayaṃ mahat //
MBh, 12, 212, 46.2 alepam ākāśam aliṅgam evam āsthāya paśyanti mahaddhyasaktāḥ //
MBh, 12, 213, 4.2 vipāpmā nirbhayo dāntaḥ puruṣo vindate mahat //
MBh, 12, 213, 13.2 mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati //
MBh, 12, 213, 15.1 na hṛṣyati mahatyarthe vyasane ca na śocati /
MBh, 12, 213, 16.2 sadaiva damasaṃyuktastasya bhuṅkte mahat phalam //
MBh, 12, 214, 3.3 etat tapo mahārāja utāho kiṃ tapo bhavet //
MBh, 12, 215, 34.3 vṛddhaśuśrūṣayā śakra puruṣo labhate mahat //
MBh, 12, 216, 11.2 evam ukto bhagavatā mahendraḥ pṛthivīṃ tadā /
MBh, 12, 216, 20.1 chatraṃ tavāsīt sumahat sauvarṇaṃ maṇibhūṣitam /
MBh, 12, 216, 21.1 yūpastavāsīt sumahān yajataḥ sarvakāñcanaḥ /
MBh, 12, 217, 18.1 mahāvidyo 'lpavidyaśca balavān durbalaśca yaḥ /
MBh, 12, 217, 48.1 gambhīraṃ gahanaṃ brahma mahat toyārṇavaṃ yathā /
MBh, 12, 217, 55.2 prāpte kāle mahāvīryaḥ kālaḥ saṃśamayiṣyati //
MBh, 12, 218, 34.1 yatheṣṭaṃ gaccha daityendra svasti te 'stu mahāsura /
MBh, 12, 219, 14.1 ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavṛddhāṃśca vane munīṃśca /
MBh, 12, 220, 62.1 sarve dākṣāyaṇīputrāḥ prājāpatyā mahābalāḥ /
MBh, 12, 220, 93.2 sūkṣmāṇāṃ mahatāṃ caiva bhūtānāṃ paripacyatām //
MBh, 12, 220, 110.2 prajānām apacāreṇa svasti te 'stu mahāsura //
MBh, 12, 220, 117.1 maharṣayastuṣṭuvur añjasā ca taṃ vṛṣākapiṃ sarvacarācareśvaram /
MBh, 12, 221, 4.1 mahatastapaso vyuṣṭyā paśyaṃllokau parāvarau /
MBh, 12, 221, 5.1 brahmaivāmitadīptaujāḥ śāntapāpmā mahātapāḥ /
MBh, 12, 221, 33.2 mahāprasādā ṛjavo dṛḍhabhaktā jitendriyāḥ //
MBh, 12, 221, 53.2 mahataḥ prāpnuvantyarthāṃsteṣveṣām abhavat spṛhā //
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 12, 222, 4.1 jaigīṣavyaṃ mahāprājñaṃ dharmāṇām āgatāgamam /
MBh, 12, 222, 6.1 iti tenānuyuktaḥ sa tam uvāca mahātapāḥ /
MBh, 12, 222, 6.2 mahad vākyam asaṃdigdhaṃ puṣkalārthapadaṃ śuci //
MBh, 12, 222, 12.1 pakvavidyā mahāprājñā jitakrodhā jitendriyāḥ /
MBh, 12, 224, 31.2 sṛjate ca mahad bhūtaṃ tasmād vyaktātmakaṃ manaḥ //
MBh, 12, 224, 43.2 tad āviśanti bhūtāni mahānti saha karmaṇā //
MBh, 12, 224, 64.1 tretāyāṃ tu samastāste prādurāsanmahābalāḥ /
MBh, 12, 225, 4.1 āpastataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ /
MBh, 12, 225, 7.2 praśāmyati tadā jyotir vāyur dodhūyate mahān //
MBh, 12, 225, 12.1 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe /
MBh, 12, 226, 9.1 tapasā vā sumahatā vidyānāṃ pāraṇena vā /
MBh, 12, 226, 12.1 yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat /
MBh, 12, 226, 16.1 anunīya tathā kāvyaḥ satyasaṃdho mahāvrataḥ /
MBh, 12, 226, 22.2 upadiśya mahātejā gato lokān anuttamān //
MBh, 12, 226, 31.1 sahasrajicca rājarṣiḥ prāṇān iṣṭānmahāyaśāḥ /
MBh, 12, 226, 36.2 savatsānāṃ mahātejā gato lokān anuttamān //
MBh, 12, 227, 12.2 mahatā vidhidṛṣṭena balenāpratighātinā /
MBh, 12, 227, 13.1 kālodakena mahatā varṣāvartena saṃtatam /
MBh, 12, 227, 20.1 aplavo hi mahādoṣam uhyamāno 'dhigacchati /
MBh, 12, 228, 7.1 taratyeva mahādurgaṃ jarāmaraṇasāgaram /
MBh, 12, 231, 16.2 manasā saṃpradīptena mahān ātmā prakāśate //
MBh, 12, 231, 20.2 vasatyeko mahān ātmā yena sarvam idaṃ tatam //
MBh, 12, 231, 30.1 tad evāṇor aṇutaraṃ tanmahadbhyo mahattaram /
MBh, 12, 232, 19.2 dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ //
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
MBh, 12, 232, 34.1 idaṃ maharṣer vacanaṃ mahātmano yathāvad uktaṃ manasānudṛśya ca /
MBh, 12, 235, 4.3 gṛhamedhivratānyatra mahāntīha pracakṣate //
MBh, 12, 238, 20.2 yat tanmaharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate /
MBh, 12, 239, 4.2 tadvanmahānti bhūtāni yavīyaḥsu vikurvate //
MBh, 12, 240, 8.2 saritāṃ sāgaro bhartā mahāvelām ivormimān //
MBh, 12, 241, 4.2 anenaiva vidhānena bhaved garbhaśayo mahān //
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 241, 12.1 na bhavati viduṣāṃ mahad bhayaṃ yad aviduṣāṃ sumahad bhayaṃ bhavet /
MBh, 12, 242, 7.1 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam /
MBh, 12, 242, 8.1 yathā puṣpaphalopeto bahuśākho mahādrumaḥ /
MBh, 12, 242, 21.1 ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat /
MBh, 12, 244, 1.3 vaktrā guṇavatā śiṣyaḥ śrāvyaḥ pūrvam idaṃ mahat //
MBh, 12, 245, 10.1 prīṇitaścāpi bhavati mahato 'rthān avāpya ca /
MBh, 12, 246, 1.3 krodhamānamahāskandho vivitsāparimocanaḥ //
MBh, 12, 246, 4.1 upāsate mahāvṛkṣaṃ sulubdhāstaṃ phalepsavaḥ /
MBh, 12, 248, 1.3 pṛtanāmadhya ete hi gatasattvā mahābalāḥ //
MBh, 12, 248, 4.1 atha ceme mahāprājña śerate hi gatāsavaḥ /
MBh, 12, 248, 13.1 prajāḥ sṛṣṭvā mahātejāḥ prajāsarge pitāmahaḥ /
MBh, 12, 248, 16.1 tasya roṣānmahārāja khebhyo 'gnir udatiṣṭhata /
MBh, 12, 248, 18.2 mahatā kopavegena kupite prapitāmahe //
MBh, 12, 250, 11.2 evam uktā mahābāho mṛtyuḥ parapuraṃjaya /
MBh, 12, 250, 17.2 punar eva mahātejā brahmā vacanam abravīt //
MBh, 12, 250, 31.1 saivam uktā mahārāja kṛtāñjalir uvāca ha /
MBh, 12, 250, 39.1 vāyur bhīmo bhīmanādo mahaujāḥ sarveṣāṃ ca prāṇināṃ prāṇabhūtaḥ /
MBh, 12, 253, 2.2 sāgaroddeśam āgamya tapastepe mahātapāḥ //
MBh, 12, 253, 4.1 sa kadācinmahātejā jalavāso mahīpate /
MBh, 12, 253, 8.1 tulādhāro vaṇigdharmā vārāṇasyāṃ mahāyaśāḥ /
MBh, 12, 253, 9.1 ityukto jājalir bhūtaiḥ pratyuvāca mahātapāḥ /
MBh, 12, 253, 13.3 nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ //
MBh, 12, 253, 19.1 sa kadācinnirāhāro vāyubhakṣo mahātapāḥ /
MBh, 12, 253, 22.1 yadā sa na calatyeva sthāṇubhūto mahātapāḥ /
MBh, 12, 253, 25.1 buddhvā ca sa mahātejā na cacālaiva jājaliḥ /
MBh, 12, 253, 40.2 udayantam athādityam abhyagacchanmahātapāḥ //
MBh, 12, 253, 43.1 vārāṇasyāṃ mahāprājñastulādhāraḥ pratiṣṭhitaḥ /
MBh, 12, 253, 45.1 kālena mahatāgacchat sa tu vārāṇasīṃ purīm /
MBh, 12, 253, 48.1 sāgarānūpam āśritya tapastaptaṃ tvayā mahat /
MBh, 12, 254, 19.2 vākkrūrād daṇḍapāruṣyāt sa prāpnoti mahad bhayam //
MBh, 12, 254, 30.2 so 'bhayaṃ sarvabhūtebhyaḥ samprāpnoti mahāmune //
MBh, 12, 254, 37.2 vahanti mahato bhārān badhnanti damayanti ca //
MBh, 12, 254, 45.2 mahaccakārākuśalaṃ pṛṣadhro gālabhann iva //
MBh, 12, 255, 28.2 tena te devayānena pathā yānti mahāmune //
MBh, 12, 255, 36.3 śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te //
MBh, 12, 256, 3.1 āhvayainānmahābrahman viśamānāṃstatastataḥ /
MBh, 12, 256, 16.1 spardhāṃ jahi mahāprājña tataḥ prāpsyasi yat param /
MBh, 12, 256, 19.2 divaṃ gatvā mahāprājñau viharetāṃ yathāsukham /
MBh, 12, 258, 4.1 cirakārī mahāprājño gautamasyābhavat sutaḥ /
MBh, 12, 258, 36.2 vyuccaraṃśca mahādoṣaṃ nara evāparādhyati //
MBh, 12, 258, 42.1 medhātithir mahāprājño gautamastapasi sthitaḥ /
MBh, 12, 258, 56.1 evaṃ sa duḥkhito rājanmaharṣir gautamastadā /
MBh, 12, 258, 63.2 abhinandya mahāprājña idaṃ vacanam abravīt //
MBh, 12, 258, 75.1 upāsya bahulāstasminn āśrame sumahātapāḥ /
MBh, 12, 259, 29.2 daṇḍayecca mahādaṇḍair api bandhūn anantarān //
MBh, 12, 259, 30.1 yatra vai pāpakṛt kleśyo na mahad duḥkham archati /
MBh, 12, 259, 35.1 satyāya hi yathā neha jahyād dharmaphalaṃ mahat /
MBh, 12, 260, 3.3 ubhau mahāphalau tāta sadbhir ācaritāvubhau //
MBh, 12, 260, 37.2 yaccetarair mahāyajñair veda tad bhagavān svataḥ //
MBh, 12, 260, 38.2 yajataḥ svargavidhinā pretya svargaphalaṃ mahat //
MBh, 12, 261, 18.2 mahat prāpnoti puruṣo brahma brahmaṇi vindati //
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 263, 15.1 maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim /
MBh, 12, 263, 17.1 paśyatām atha yakṣāṇāṃ kuṇḍadhāro mahādyutiḥ /
MBh, 12, 263, 18.1 tatastu devavacanānmaṇibhadro mahāyaśāḥ /
MBh, 12, 263, 20.3 devānām eva vacanāt kuṇḍadhāraṃ mahādyutim //
MBh, 12, 263, 24.1 pṛthivīṃ ratnapūrṇāṃ vā mahad vā dhanasaṃcayam /
MBh, 12, 263, 27.2 tatastad eva bahuśaḥ kuṇḍadhāro mahāyaśāḥ /
MBh, 12, 263, 32.3 vanaṃ praviśya sumahat tapa ārabdhavāṃstadā //
MBh, 12, 263, 33.2 dharme cāpi mahārāja ratir asyābhyajāyata //
MBh, 12, 263, 36.2 kālena mahatā tasya divyā dṛṣṭir ajāyata //
MBh, 12, 263, 37.1 tasya buddhiḥ prādurāsīd yadi dadyāṃ mahad dhanam /
MBh, 12, 263, 49.3 uvāca cainaṃ dharmātmā mahānme 'nugrahaḥ kṛtaḥ //
MBh, 12, 264, 17.2 tapo mahat samucchinnaṃ tasmāddhiṃsā na yajñiyā //
MBh, 12, 266, 2.2 tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam /
MBh, 12, 267, 6.2 mahatastejaso rāśīn kālaṣaṣṭhān svabhāvataḥ //
MBh, 12, 268, 6.1 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
MBh, 12, 270, 6.2 nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram /
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 270, 24.3 mayā yajjayalubdhena purā taptaṃ mahat tapaḥ //
MBh, 12, 270, 28.1 yuyutsatā mahendreṇa purā sārdhaṃ mahātmanā /
MBh, 12, 270, 31.1 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam /
MBh, 12, 271, 3.2 tayoḥ saṃvadator evam ājagāma mahāmuniḥ /
MBh, 12, 271, 5.1 tam āsīnaṃ mahāprājñam uśanā vākyam abravīt /
MBh, 12, 271, 8.1 sṛjatyeṣa mahābāho bhūtagrāmaṃ carācaram /
MBh, 12, 271, 11.2 bahuśo 'tiprayatnena mahatātmakṛtena ha //
MBh, 12, 271, 12.2 yatnena mahatā caivāpyekajātau viśudhyate //
MBh, 12, 271, 13.2 bahu yatnena mahatā doṣanirharaṇaṃ tathā //
MBh, 12, 271, 46.1 aṣṭau ca ṣaṣṭiṃ ca śatāni yāni manoviruddhāni mahādyutīnām /
MBh, 12, 271, 46.2 śuklasya varṇasya parā gatir yā trīṇyeva ruddhāni mahānubhāva //
MBh, 12, 271, 48.2 tasmād upāvṛtya manuṣyaloke tato mahānmānuṣatām upaiti //
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 271, 57.1 pravṛttam etad bhagavanmaharṣe mahādyuteścakram anantavīryam /
MBh, 12, 271, 60.3 tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ //
MBh, 12, 272, 6.2 vistareṇa mahābāho paraṃ kautūhalaṃ hi me //
MBh, 12, 272, 14.2 śilābhir vividhābhiśca kārmukaiśca mahāsvanaiḥ //
MBh, 12, 272, 17.1 vimānāgryair mahārāja siddhāśca bharatarṣabha /
MBh, 12, 272, 20.1 vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ /
MBh, 12, 272, 20.1 vṛtraśca kuruśārdūla mahāmāyo mahābalaḥ /
MBh, 12, 272, 28.2 yogena mahatā yuktastāṃ māyāṃ vyapakarṣata //
MBh, 12, 272, 30.2 samāviśanmahāraudraṃ vṛtraṃ daityavaraṃ tadā //
MBh, 12, 272, 32.2 vasiṣṭhaśca mahātejāḥ sarve ca paramarṣayaḥ //
MBh, 12, 272, 34.2 eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ /
MBh, 12, 272, 34.2 eṣa vṛtro mahāñ śakra balena mahatā vṛtaḥ /
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 272, 37.1 mahattvaṃ yogināṃ caiva mahāmāyatvam eva ca /
MBh, 12, 272, 37.2 mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara //
MBh, 12, 272, 40.2 āviśyamāne daitye tu jvareṇātha mahāsure /
MBh, 12, 272, 40.3 devatānām ṛṣīṇāṃ ca harṣānnādo mahān abhūt //
MBh, 12, 272, 41.1 tato dundubhayaścaiva śaṅkhāśca sumahāsvanāḥ /
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 273, 1.2 vṛtrasya tu mahārāja jvarāviṣṭasya sarvaśaḥ /
MBh, 12, 273, 2.2 gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān /
MBh, 12, 273, 2.2 gātrakampaśca sumahāñ śvāsaścāpyabhavanmahān /
MBh, 12, 273, 2.3 romaharṣaśca tīvro 'bhūnniḥśvāsaśca mahānnṛpa //
MBh, 12, 273, 3.2 niṣpapāta mahāghorā smṛtiḥ sā tasya bhārata /
MBh, 12, 273, 6.1 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ /
MBh, 12, 273, 7.1 sa vajraḥ sumahātejāḥ kālāgnisadṛśopamaḥ /
MBh, 12, 273, 7.2 kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat //
MBh, 12, 273, 9.1 vṛtraṃ tu hatvā bhagavān dānavārir mahāyaśāḥ /
MBh, 12, 273, 10.2 brahmahatyā mahāghorā raudrā lokabhayāvahā //
MBh, 12, 273, 15.1 bisānniḥsaramāṇaṃ tu dṛṣṭvā śakraṃ mahaujasam /
MBh, 12, 273, 21.1 tām uvāca mahābāho brahmahatyāṃ pitāmahaḥ /
MBh, 12, 273, 24.2 sthāpanā vai sumahatī tvayā deva pravartitā //
MBh, 12, 273, 34.2 imam arthaṃ mahārāja vaktuṃ samupacakrame //
MBh, 12, 273, 46.1 tatastrilokakṛd devaḥ punar eva mahātapāḥ /
MBh, 12, 273, 49.2 iyaṃ vṛtrād anuprāptā puruhūtaṃ mahābhayā /
MBh, 12, 273, 56.1 śrūyate hi mahārāja samprāptā vāsavena vai /
MBh, 12, 273, 60.1 evaṃ śakreṇa kauravya buddhisaukṣmyānmahāsuraḥ /
MBh, 12, 273, 63.1 ityetad vṛtram āśritya śakrasyātyadbhutaṃ mahat /
MBh, 12, 274, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 12, 274, 3.1 katham eṣa mahāprājña jvaraḥ prādurabhūt kutaḥ /
MBh, 12, 274, 5.1 purā meror mahārāja śṛṅgaṃ trailokyaviśrutam /
MBh, 12, 274, 7.2 tathā devā mahātmāno vasavaśca mahaujasaḥ //
MBh, 12, 274, 11.2 sarvartukusumopetāḥ puṣpavanto mahādrumāḥ //
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 13.2 rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ //
MBh, 12, 274, 13.2 rākṣasāśca mahāraudrāḥ piśācāśca mahābalāḥ //
MBh, 12, 274, 22.2 brūhi tattvena tattvajña saṃśayo me mahān ayam //
MBh, 12, 274, 31.2 taṃ yajñaṃ sumahātejā bhīmair anucaraistadā /
MBh, 12, 274, 37.2 prādurbabhūva sumahān agniḥ kālānalopamaḥ //
MBh, 12, 274, 40.1 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ /
MBh, 12, 274, 57.2 dāritaśca sa vajreṇa mahāyogī mahāsuraḥ /
MBh, 12, 274, 57.2 dāritaśca sa vajreṇa mahāyogī mahāsuraḥ /
MBh, 12, 274, 59.1 ityeṣa vṛtram āśritya jvarasya mahato mayā /
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 276, 27.2 vipaścid guṇasampannaḥ prāpnotyeva mahad yaśaḥ //
MBh, 12, 276, 54.2 avinīteṣu lubdheṣu sumahad daṇḍadhāraṇam //
MBh, 12, 277, 20.2 kṛte 'pi yatne mahati tatra boddhavyam ātmanā //
MBh, 12, 278, 9.1 tasyātmānam athāviśya yogasiddho mahāmuniḥ /
MBh, 12, 278, 12.3 yogenātmagatiṃ kṛtvā niḥsṛtaśca mahātapāḥ //
MBh, 12, 278, 13.2 etacchrutvā tataḥ kruddho mahāyogī maheśvaraḥ /
MBh, 12, 278, 15.1 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ /
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 278, 22.2 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ /
MBh, 12, 278, 23.1 udatiṣṭhat tapastaptvā duścaraṃ sa mahāhradāt /
MBh, 12, 278, 26.1 sa tenāḍhyo mahāyogī tapasā ca dhanena ca /
MBh, 12, 278, 26.2 vyarājata mahārāja triṣu lokeṣu vīryavān //
MBh, 12, 278, 28.1 tuṣṭāva ca mahāyogī devaṃ tatrastha eva ca /
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 278, 37.2 uśanā prāpa tad dhīmān gatim iṣṭāṃ mahāmuniḥ //
MBh, 12, 279, 1.2 ataḥ paraṃ mahābāho yacchreyastad vadasva me /
MBh, 12, 279, 3.2 atra te vartayiṣyāmi yathā pūrvaṃ mahāyaśāḥ /
MBh, 12, 280, 7.1 pāpānubandhaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 280, 9.2 tasyāpi sumahāṃstāpaḥ prasthitasyopajāyate //
MBh, 12, 281, 10.1 svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā /
MBh, 12, 281, 17.1 ete maharṣayaḥ stutvā viṣṇum ṛgbhiḥ samāhitāḥ /
MBh, 12, 282, 8.1 dharmād apetaṃ yat karma yadyapi syānmahāphalam /
MBh, 12, 282, 16.1 prāṇasaṃtāpanirdiṣṭāḥ kākiṇyo 'pi mahāphalāḥ /
MBh, 12, 283, 1.4 svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ //
MBh, 12, 283, 5.2 kṛtapūrviṇastu tyajato mahān dharma iti śrutiḥ //
MBh, 12, 283, 20.1 mahākuleṣu ye jātā vṛttāḥ pūrvatarāśca ye /
MBh, 12, 283, 28.1 mānuṣeṣu mahārāja dharmādharmau pravartataḥ /
MBh, 12, 284, 19.2 mahākuleṣu dṛśyante tat sarvaṃ tapasaḥ phalam //
MBh, 12, 285, 1.2 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate /
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 285, 28.1 vaidehakaṃ śūdram udāharanti dvijā mahārāja śrutopapannāḥ /
MBh, 12, 285, 31.2 kiṃ karma dūṣayatyenam atha jātir mahāmune /
MBh, 12, 285, 32.2 asaṃśayaṃ mahārāja ubhayaṃ doṣakārakam /
MBh, 12, 285, 36.2 śṛṇu me 'tra mahārāja yanmāṃ tvaṃ paripṛcchasi /
MBh, 12, 286, 18.2 paribhramati bhūtātmā dyām ivāmbudharo mahān //
MBh, 12, 287, 2.2 kva gato na nivarteta tanme brūhi mahāmune //
MBh, 12, 287, 9.2 śubhāśubheṣu saktātmā prāpnoti sumahad bhayam //
MBh, 12, 287, 30.2 durlabho dṛśyate hyasya vinipāto mahārṇave //
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 289, 21.1 tadvajjātabalo yogī dīptatejā mahābalaḥ /
MBh, 12, 289, 34.2 mahārṇavagatāṃ śīghraṃ nayet pārthiva pattanam //
MBh, 12, 289, 40.1 sthāneṣveteṣu yo yogī mahāvratasamāhitaḥ /
MBh, 12, 289, 49.2 vītarāgā mahāprājñā dhyānādhyayanasaṃpadā //
MBh, 12, 289, 58.1 paraṃ hi tad brahma mahanmahātman brahmāṇam īśaṃ varadaṃ ca viṣṇum /
MBh, 12, 289, 58.2 bhavaṃ ca dharmaṃ ca ṣaḍānanaṃ ca ṣaḍ brahmaputrāṃśca mahānubhāvān //
MBh, 12, 289, 59.1 tamaśca kaṣṭaṃ sumahad rajaśca sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca /
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 12, 289, 61.2 parasparaṃ prāpya mahānmahātmā viśeta yogī nacirād vimuktaḥ //
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 290, 15.2 buddhiṃ caturguṇāṃ jñātvā tamaśca triguṇaṃ mahat //
MBh, 12, 290, 21.2 nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam //
MBh, 12, 290, 21.2 nabho mahati saṃyuktaṃ mahad buddhau ca saṃśritam //
MBh, 12, 290, 29.1 surarṣīnmahataścānyānmaharṣīn sūryasaṃnibhān /
MBh, 12, 290, 29.1 surarṣīnmahataścānyānmaharṣīn sūryasaṃnibhān /
MBh, 12, 290, 29.2 aiśvaryāccyāvitāñ jñātvā kālena mahatā nṛpa //
MBh, 12, 290, 30.1 mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca pārthiva /
MBh, 12, 290, 35.2 garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām //
MBh, 12, 290, 59.1 sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam /
MBh, 12, 290, 59.2 jñānajñeyena sāṃkhyena vyāpinā mahatā nṛpa //
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 290, 61.2 vyādhimṛtyumahāgrāhaṃ mahābhayamahoragam //
MBh, 12, 290, 63.2 hiṃsāśīghramahāvegaṃ nānārasamahākaram //
MBh, 12, 290, 63.2 hiṃsāśīghramahāvegaṃ nānārasamahākaram //
MBh, 12, 290, 64.1 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam /
MBh, 12, 290, 64.2 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam //
MBh, 12, 290, 64.2 śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahāgajam //
MBh, 12, 290, 67.2 ahiṃsāsatyamaryādaṃ prāṇatyāgamahormiṇam //
MBh, 12, 290, 78.1 mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn /
MBh, 12, 290, 82.2 vinaśyanti na saṃdehaḥ phenā iva mahārṇave //
MBh, 12, 290, 95.1 sāṃkhyā rājanmahāprājñā gacchanti paramāṃ gatim /
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 103.1 jñānaṃ mahad yaddhi mahatsu rājan vedeṣu sāṃkhyeṣu tathaiva yoge /
MBh, 12, 290, 104.1 yaccetihāseṣu mahatsu dṛṣṭaṃ yaccārthaśāstre nṛpa śiṣṭajuṣṭe /
MBh, 12, 290, 104.2 jñānaṃ ca loke yad ihāsti kiṃcit sāṃkhyāgataṃ tacca mahanmahātman //
MBh, 12, 290, 109.1 sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ mahārṇavaṃ vimalam udārakāntam /
MBh, 12, 291, 2.2 upalabdhuṃ mahābāho tattvena kurunandana //
MBh, 12, 291, 15.1 sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam /
MBh, 12, 291, 20.2 ahaṃkāraṃ mahātejāḥ prajāpatim ahaṃkṛtam //
MBh, 12, 291, 36.2 kathitaṃ te mahārāja yasmānnāvartate punaḥ //
MBh, 12, 292, 35.2 mahad duḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam //
MBh, 12, 293, 42.2 budhyamānaṃ mahāprājñam abuddhaparivarjanāt //
MBh, 12, 294, 6.3 yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me //
MBh, 12, 294, 22.1 tad evāhur aṇubhyo 'ṇu tanmahadbhyo mahattaram /
MBh, 12, 294, 23.2 mahatastamasastāta pāre tiṣṭhann atāmasaḥ //
MBh, 12, 294, 27.2 tasmānmahat samutpannaṃ dvitīyaṃ rājasattama //
MBh, 12, 294, 35.2 tacca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati //
MBh, 12, 296, 8.2 dṛśyādṛśye hyanugatam ubhāveva mahādyutī //
MBh, 12, 296, 30.1 etāvad etat kathitaṃ mayā te tathyaṃ mahārāja yathārthatattvam /
MBh, 12, 296, 40.2 tathāvāptaṃ brahmaṇo me narendra mahajjñānaṃ mokṣavidāṃ purāṇam //
MBh, 12, 296, 41.3 pañcaviṃśo mahārāja paramarṣinidarśanāt //
MBh, 12, 297, 4.1 satkṛtya paripṛṣṭaḥ san sumahātmā mahātapāḥ /
MBh, 12, 297, 17.2 bahuyatnena mahatā pāpanirharaṇaṃ tathā //
MBh, 12, 298, 4.1 yājñavalkyam ṛṣiśreṣṭhaṃ daivarātir mahāyaśāḥ /
MBh, 12, 298, 19.1 manasastu samudbhūtā mahābhūtā narādhipa /
MBh, 12, 298, 26.1 ata ūrdhvaṃ mahārāja guṇasyaitasya tattvataḥ /
MBh, 12, 299, 4.1 saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ /
MBh, 12, 299, 7.2 caturaścāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ /
MBh, 12, 299, 18.2 etad viśanti bhūtāni sarvāṇīha mahāyaśāḥ //
MBh, 12, 300, 8.2 vinaṣṭe 'mbhasi rājendra jājvalītyanalo mahān //
MBh, 12, 301, 15.2 krīḍārthaṃ tu mahārāja śataśo 'tha sahasraśaḥ //
MBh, 12, 302, 13.2 anādinidhanāv etāvubhāveva mahāmune /
MBh, 12, 304, 18.1 yuktasya tu mahārāja lakṣaṇānyupadhārayet /
MBh, 12, 304, 25.2 mahatastamaso madhye sthitaṃ jvalanasaṃnibham //
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 306, 3.1 mahatā tapasā devastapiṣṭhaḥ sevito mayā /
MBh, 12, 306, 18.2 vyāpto yajño mahārāja pitustava mahātmanaḥ //
MBh, 12, 306, 64.1 brahmalokagatāścaiva kathayanti maharṣayaḥ /
MBh, 12, 306, 107.1 tasmād upāsasva paraṃ mahacchuci śivaṃ vimokṣaṃ vimalaṃ pavitram /
MBh, 12, 307, 1.2 aiśvaryaṃ vā mahat prāpya dhanaṃ vā bharatarṣabha /
MBh, 12, 307, 2.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 307, 8.3 jarāmṛtyumahāgrāhe na kaścid abhipadyate //
MBh, 12, 307, 11.2 balināṃ durbalānāṃ ca hrasvānāṃ mahatām api //
MBh, 12, 308, 30.1 jñānena kurute yatnaṃ yatnena prāpyate mahat /
MBh, 12, 308, 30.2 mahad dvaṃdvapramokṣāya sā siddhir yā vayo'tigā //
MBh, 12, 308, 38.1 mokṣe hi trividhā niṣṭhā dṛṣṭā pūrvair maharṣibhiḥ /
MBh, 12, 308, 104.2 mahāsattvo 'lpasattvo vā jantur yenānumīyate //
MBh, 12, 308, 158.1 yaśca rājā mahotsāhaḥ kṣatradharmarato bhavet /
MBh, 12, 308, 170.1 kule mahati jātena hrīmatā dīrghadarśinā /
MBh, 12, 309, 20.1 kramaśaḥ saṃcitaśikho dharmabuddhimayo mahān /
MBh, 12, 309, 31.1 uṣṇāṃ vaitaraṇīṃ mahānadīm avagāḍho 'sipatravanabhinnagātraḥ /
MBh, 12, 309, 32.1 mahāpadāni katthase na cāpyavekṣase param /
MBh, 12, 309, 33.1 prayāsyatāṃ kim āsyate samutthitaṃ mahad bhayam /
MBh, 12, 309, 37.2 purā ca vibhramanti te diśo mahābhayāgame //
MBh, 12, 309, 41.2 prasahya jīvitakṣaye tapo mahat samācara //
MBh, 12, 309, 58.1 yathāpsarogaṇāḥ phalaṃ sukhaṃ maharṣibhiḥ saha /
MBh, 12, 309, 65.2 bhayeṣu sāṃparāyikaṃ nidhatsva taṃ mahānidhim //
MBh, 12, 309, 75.2 sumahad dhairyam ālambya dharmaṃ sarvātmanā kuru //
MBh, 12, 309, 81.2 svarge kṛtāvakāśasya tasya nāsti mahad bhayam //
MBh, 12, 310, 1.2 kathaṃ vyāsasya dharmātmā śuko jajñe mahātapāḥ /
MBh, 12, 310, 4.1 etad icchāmyahaṃ śrotuṃ vistareṇa mahādyute /
MBh, 12, 310, 6.3 ṛṣayaścakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
MBh, 12, 310, 28.2 yathā ca khaṃ tathā śuddho bhaviṣyati suto mahān //
MBh, 12, 311, 4.2 śukī bhūtvā mahārāja ghṛtācī samupāgamat //
MBh, 12, 311, 6.1 sa tu dhairyeṇa mahatā nigṛhṇan hṛcchayaṃ muniḥ /
MBh, 12, 311, 9.1 śukre nirmathyamāne tu śuko jajñe mahātapāḥ /
MBh, 12, 311, 9.2 paramarṣir mahāyogī araṇīgarbhasaṃbhavaḥ //
MBh, 12, 311, 14.2 devadundubhayaścaiva prāvādyanta mahāsvanāḥ //
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 311, 21.1 āraṇeyastathā divyaṃ prāpya janma mahādyutiḥ /
MBh, 12, 311, 22.2 upatasthur mahārāja yathāsya pitaraṃ tathā //
MBh, 12, 311, 23.2 upādhyāyaṃ mahārāja dharmam evānucintayan //
MBh, 12, 311, 25.1 gurave dakṣiṇāṃ dattvā samāvṛtto mahāmuniḥ /
MBh, 12, 311, 26.1 devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ /
MBh, 12, 312, 15.2 āryāvartam imaṃ deśam ājagāma mahāmuniḥ //
MBh, 12, 312, 22.2 mithilopavanaṃ ramyam āsasāda maharddhimat //
MBh, 12, 312, 31.2 chāyāyām ātape caiva samadarśī mahādyutiḥ //
MBh, 12, 312, 33.1 tatrāntaḥpurasambaddhaṃ mahaccaitrarathopamam /
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 313, 43.1 tasyaiva ca prasādena prādurbhūtaṃ mahāmune /
MBh, 12, 314, 17.1 nādaṃ mahāntaṃ muktvā sa mūrchito girimūrdhani /
MBh, 12, 314, 23.2 vivikte parvatataṭe pārāśaryo mahātapāḥ /
MBh, 12, 314, 23.3 vedān adhyāpayāmāsa vyāsaḥ śiṣyānmahātapāḥ //
MBh, 12, 314, 24.2 jaiminiṃ ca mahāprājñaṃ pailaṃ cāpi tapasvinam //
MBh, 12, 314, 25.1 ebhiḥ śiṣyaiḥ parivṛto vyāsa āste mahātapāḥ /
MBh, 12, 314, 28.2 yathopajoṣaṃ taiścāpi samāgacchanmahāmuniḥ //
MBh, 12, 314, 30.2 uvāsa himavatpṛṣṭhe pārāśaryo mahāmuniḥ //
MBh, 12, 314, 33.1 mahatā śreyasā yuktā yaśasā ca sma vardhitāḥ /
MBh, 12, 314, 37.1 kāṅkṣāmastu vayaṃ sarve varaṃ dattaṃ maharṣiṇā /
MBh, 12, 314, 44.1 na niyojyāśca vaḥ śiṣyā aniyoge mahābhaye /
MBh, 12, 314, 46.1 vedasyādhyayanaṃ hīdaṃ tacca kāryaṃ mahat smṛtam /
MBh, 12, 315, 1.2 etacchrutvā guror vākyaṃ vyāsaśiṣyā mahaujasaḥ /
MBh, 12, 315, 4.1 śailād asmānmahīṃ gantuṃ kāṅkṣitaṃ no mahāmune /
MBh, 12, 315, 11.1 taṃ dadarśāśramapade nāradaḥ sumahātapāḥ /
MBh, 12, 315, 12.1 bho bho maharṣe vāsiṣṭha brahmaghoṣo na vartate /
MBh, 12, 315, 15.1 ṛṣayaśca hi devāśca gandharvāśca mahaujasaḥ /
MBh, 12, 315, 16.2 maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa //
MBh, 12, 315, 32.1 tatra devagaṇāḥ sādhyāḥ samabhūvanmahābalāḥ /
MBh, 12, 315, 38.2 antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ //
MBh, 12, 315, 45.2 pañcamaḥ sa mahāvego vivaho nāma mārutaḥ //
MBh, 12, 315, 54.1 etat tu mahad āścaryaṃ yad ayaṃ parvatottamaḥ /
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 12, 316, 44.2 mahābhūtātmakaṃ sarvaṃ mahad yat paramāṇu yat //
MBh, 12, 318, 41.1 mahacca phalavaiṣamyaṃ dṛśyate karmasaṃdhiṣu /
MBh, 12, 318, 47.1 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ /
MBh, 12, 318, 47.1 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ /
MBh, 12, 318, 47.2 kiṃ nu syācchāśvataṃ sthānam alpakleśaṃ mahodayam //
MBh, 12, 319, 2.1 dhārayāmāsa cātmānaṃ yathāśāstraṃ mahāmuniḥ /
MBh, 12, 319, 6.2 mahāyogīśvaro bhūtvā so 'tyakrāmad vihāyasam //
MBh, 12, 319, 8.2 tvatprasādād gamiṣyāmi gatim iṣṭāṃ mahādyute //
MBh, 12, 320, 1.2 ityevam uktvā vacanaṃ brahmarṣiḥ sumahātapāḥ /
MBh, 12, 320, 10.3 adṛśyetāṃ mahārāja tad adbhutam ivābhavat //
MBh, 12, 320, 12.1 tato mahān abhūcchabdo divi sarvadivaukasām /
MBh, 12, 320, 15.2 āsīt kila mahārāja śukābhipatane tadā //
MBh, 12, 320, 20.1 mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ /
MBh, 12, 320, 20.1 mahāyogagatiṃ tvagryāṃ vyāsotthāya mahātapāḥ /
MBh, 12, 320, 31.1 taṃ devagandharvavṛto maharṣigaṇapūjitaḥ /
MBh, 12, 320, 37.2 drakṣyase tvaṃ ca loke 'sminmatprasādānmahāmune //
MBh, 12, 320, 40.2 vyāsaścaiva mahāyogī saṃjalpeṣu pade pade //
MBh, 12, 321, 9.1 kṛte yuge mahārāja purā svāyaṃbhuve 'ntare /
MBh, 12, 321, 13.2 mahāmeror gireḥ śṛṅgāt pracyuto gandhamādanam //
MBh, 12, 321, 14.1 nāradaḥ sumahad bhūtaṃ lokān sarvān acīcarat /
MBh, 12, 321, 17.1 dharmasya kulasaṃtāno mahān ebhir vivardhitaḥ /
MBh, 12, 321, 22.1 taṃ dṛṣṭvā mahadāścaryamapūrvaṃ vidhivistaram /
MBh, 12, 322, 27.2 vasiṣṭhaśca mahātejā ete citraśikhaṇḍinaḥ //
MBh, 12, 322, 47.2 sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ //
MBh, 12, 323, 1.2 tato 'tīte mahākalpe utpanne 'ṅgirasaḥ sute /
MBh, 12, 323, 2.1 bṛhad brahma mahacceti śabdāḥ paryāyavācakāḥ /
MBh, 12, 323, 5.1 tasya yajño mahān āsīd aśvamedho mahātmanaḥ /
MBh, 12, 323, 6.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ //
MBh, 12, 323, 7.2 ṛṣir medhātithiścaiva tāṇḍyaścaiva mahān ṛṣiḥ //
MBh, 12, 323, 9.3 saṃbhṛtāḥ sarvasaṃbhārāstasmin rājanmahākratau //
MBh, 12, 323, 16.1 tataḥ sa taṃ samuddhūtaṃ bhūmipālo mahān vasuḥ /
MBh, 12, 323, 23.2 kṣīrodadher uttarataḥ śvetadvīpo mahāprabhaḥ //
MBh, 12, 323, 28.1 prāpya śvetaṃ mahādvīpaṃ taccittāstaddidṛkṣavaḥ /
MBh, 12, 323, 30.2 tataḥ punar varṣaśataṃ taptvā tātkālikaṃ mahat //
MBh, 12, 323, 49.1 kāmaṃ kālena mahatā ekāntitvaṃ samāgataiḥ /
MBh, 12, 323, 50.1 mahat kāryaṃ tu kartavyaṃ yuṣmābhir dvijasattamāḥ /
MBh, 12, 323, 53.3 nārāyaṇo mahad bhūtaṃ viśvasṛgghavyakavyabhuk //
MBh, 12, 324, 1.2 yadā bhakto bhagavata āsīd rājā mahāvasuḥ /
MBh, 12, 324, 8.2 kathaṃ svid anyathā brūyād vākyam eṣa mahān vasuḥ //
MBh, 12, 324, 30.2 garutmantaṃ mahāvegam ābabhāṣe smayann iva //
MBh, 12, 325, 1.2 prāpya śvetaṃ mahādvīpaṃ nārado bhagavān ṛṣiḥ /
MBh, 12, 325, 3.1 bhūtvaikāgramanā vipra ūrdhvabāhur mahāmuniḥ /
MBh, 12, 325, 4.5 pūrvanivāsa brahmapurohita brahmakāyika mahākāyika mahārājika caturmahārājika ābhāsura mahābhāsura saptamahābhāsura yāmya /
MBh, 12, 325, 4.15 sarvacchandaka harihaya harimedha mahāyajñabhāgahara varaprada yamaniyamamahāniyamakṛcchrātikṛcchramahākṛcchrasarvakṛcchraniyamadhara nivṛttadharmapravacanagate pravṛttavedakriya aja sarvagate /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 325, 4.16 sarvadarśin agrāhya acala mahāvibhūte māhātmyaśarīra pavitra mahāpavitra hiraṇmaya bṛhat apratarkya /
MBh, 12, 325, 4.17 avijñeya brahmāgrya prajāsargakara prajānidhanakara mahāmāyādhara citraśikhaṇḍin varaprada puroḍāśabhāgahara gatādhvan chinnatṛṣṇa /
MBh, 12, 325, 4.18 chinnasaṃśaya sarvatonivṛtta brāhmaṇarūpa brāhmaṇapriya viśvamūrte mahāmūrte bāndhava bhaktavatsala brahmaṇyadeva bhakto 'haṃ tvāṃ didṛkṣuḥ ekāntadarśanāya namo namaḥ //
MBh, 12, 326, 11.1 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 12, 326, 31.3 sarvabhūtātmabhūto hi vāsudevo mahābalaḥ //
MBh, 12, 326, 74.1 virocanasya balavān baliḥ putro mahāsuraḥ /
MBh, 12, 326, 99.1 nārado 'pi mahātejāḥ prāpyānugraham īpsitam /
MBh, 12, 326, 100.1 idaṃ mahopaniṣadaṃ caturvedasamanvitam /
MBh, 12, 326, 117.1 prāpya śvetaṃ mahādvīpaṃ bhūtvā candraprabho naraḥ /
MBh, 12, 326, 120.2 yudhiṣṭhira mahābāho mahābāhur janārdanaḥ //
MBh, 12, 326, 120.2 yudhiṣṭhira mahābāho mahābāhur janārdanaḥ //
MBh, 12, 327, 10.2 doṣaḥ kālaparīmāṇe mahān eṣa kriyāvatām //
MBh, 12, 327, 13.2 te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai //
MBh, 12, 327, 15.2 kṛṣṇadvaipāyano vyāso vedavyāso mahān ṛṣiḥ //
MBh, 12, 327, 21.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 26.1 aniruddho hi lokeṣu mahān ātmeti kathyate /
MBh, 12, 327, 44.1 vijñātaṃ vo mayā kāryaṃ tacca lokahitaṃ mahat /
MBh, 12, 327, 48.2 tataste vibudhāḥ sarve brahmā te ca maharṣayaḥ //
MBh, 12, 327, 55.1 yo me yathā kalpitavān bhāgam asminmahākratau /
MBh, 12, 327, 81.1 taṃ devo darśayāmāsa kṛtvā hayaśiro mahat /
MBh, 12, 327, 107.1 idaṃ maharṣer vacanaṃ viniścitaṃ mahātmanaḥ puruṣavarasya kīrtanam /
MBh, 12, 328, 6.1 yāni nāmāni te deva kīrtitāni maharṣibhiḥ /
MBh, 12, 328, 9.2 bahūni mama nāmāni kīrtitāni maharṣibhiḥ //
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 26.6 atha dadhīcastathaivāvimanāḥ sukhaduḥkhasamo mahāyogī ātmānaṃ samādhāya śarīraparityāgaṃ cakāra //
MBh, 12, 329, 29.3 mantrā na prāvartanta maharṣīṇām /
MBh, 12, 329, 35.2 aho mama mahad duḥkham idam adyopagatam /
MBh, 12, 329, 36.4 indrasya hi mahānti vāhanāni manasaḥ priyāṇyadhirūḍhāni mayā /
MBh, 12, 329, 37.3 sa maharṣiyuktaṃ vāhanam adhirūḍhaḥ śacīsamīpam upāgacchat //
MBh, 12, 329, 38.1 atha maitrāvaruṇiḥ kumbhayonir agastyo maharṣīn vikriyamāṇāṃstānnahuṣeṇāpaśyat /
MBh, 12, 329, 38.5 sa maharṣivākyasamakālam eva tasmād yānād avāpatat //
MBh, 12, 329, 40.4 bṛhaspatiścāśvamedhaṃ mahākratuṃ śakrāyāharat /
MBh, 12, 329, 42.1 ākāśagaṅgāgataśca purā bharadvājo maharṣir upāspṛśaṃstrīn kramān kramatā viṣṇunābhyāsāditaḥ /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 12, 329, 47.1 sthūlaśirā maharṣir meroḥ prāguttare digbhāge tapastepe /
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 12, 330, 14.1 kṛṣāmi medinīṃ pārtha bhūtvā kārṣṇāyaso mahān /
MBh, 12, 330, 44.3 vegena mahatā pārtha patannārāyaṇorasi //
MBh, 12, 330, 48.2 mantraiśca saṃyuyojāśu so 'bhavat paraśur mahān //
MBh, 12, 330, 59.1 tapasā mahatā yuktau devaśreṣṭhau mahāvratau /
MBh, 12, 330, 59.1 tapasā mahatā yuktau devaśreṣṭhau mahāvratau /
MBh, 12, 330, 60.1 mayā ca sārdhaṃ varadaṃ vibudhaiśca maharṣibhiḥ /
MBh, 12, 330, 68.3 mayā tvaṃ rakṣito yuddhe mahāntaṃ prāptavāñjayam //
MBh, 12, 331, 1.2 brahman sumahad ākhyānaṃ bhavatā parikīrtitam /
MBh, 12, 331, 20.1 prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 331, 21.1 paścād asyābhavad rājann ātmanaḥ sādhvasaṃ mahat /
MBh, 12, 331, 23.2 tapaścarantau sumahad ātmaniṣṭhau mahāvratau //
MBh, 12, 331, 23.2 tapaścarantau sumahad ātmaniṣṭhau mahāvratau //
MBh, 12, 331, 33.2 ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā //
MBh, 12, 332, 26.1 avasat sa mahātejā nārado bhagavān ṛṣiḥ /
MBh, 12, 333, 25.3 mahānmahātmā sarvātmā nārāyaṇa iti śrutaḥ //
MBh, 12, 334, 10.1 vartatāṃ te mahāyajño yathā saṃkalpitastvayā /
MBh, 12, 334, 11.1 etat tu mahad ākhyānaṃ śrutvā pārikṣito nṛpaḥ /
MBh, 12, 334, 14.1 tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā /
MBh, 12, 334, 14.1 tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā /
MBh, 12, 335, 3.1 yacca tat kathitaṃ pūrvaṃ tvayā hayaśiro mahat /
MBh, 12, 335, 3.2 havyakavyabhujo viṣṇor udakpūrve mahodadhau /
MBh, 12, 335, 4.2 rūpaṃ prabhāvamahatām apūrvaṃ dhīmatāṃ vara //
MBh, 12, 335, 27.2 rasāṃ viviśatustūrṇam udakpūrve mahodadhau //
MBh, 12, 335, 31.1 aho bata mahad duḥkhaṃ vedanāśanajaṃ mama /
MBh, 12, 335, 37.2 tvatprasādācca me janma tṛtīyaṃ vācikaṃ mahat //
MBh, 12, 335, 46.2 gaṅgā sarasvatī puṇyā bhruvāvāstāṃ mahānadī //
MBh, 12, 335, 54.1 sthāpayitvā hayaśira udakpūrve mahodadhau /
MBh, 12, 335, 59.2 taṃ dṛṣṭvā dānavendrau tau mahāhāsam amuñcatām //
MBh, 12, 335, 84.1 tattvam eko mahāyogī harir nārāyaṇaḥ prabhuḥ /
MBh, 12, 335, 86.2 dānāni ca prayacchanti tapyanti ca tapo mahat //
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 335, 89.2 jñānātmakāḥ saṃyamino maharṣayaḥ paśyanti nityaṃ puruṣaṃ guṇādhikam //
MBh, 12, 336, 11.1 etam arthaṃ mahārāja pṛṣṭaḥ pārthena nāradaḥ /
MBh, 12, 336, 17.1 tṛtīyaṃ brahmaṇo janma yadāsīd vācikaṃ mahat /
MBh, 12, 336, 22.1 tebhyo mahodadhiścainaṃ prāptavān dharmam uttamam /
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 336, 60.2 tasyāpyakathayat pūrvaṃ nāradaḥ sumahātapāḥ //
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 337, 3.3 parāśarād gandhavatī maharṣiṃ tasmai namo 'jñānatamonudāya //
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 12, 337, 5.1 tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam /
MBh, 12, 337, 5.1 tam ādikāleṣu mahāvibhūtir nārāyaṇo brahmamahānidhānam /
MBh, 12, 337, 17.2 nārāyaṇo mahāyogī śubhāśubhavivarjitaḥ //
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 12, 337, 52.1 śanaiścaraḥ sūryaputro bhaviṣyati manur mahān /
MBh, 12, 337, 56.1 mayā hi sumahat taptaṃ tapaḥ paramadāruṇam /
MBh, 12, 338, 14.2 svāgataṃ te mahābāho diṣṭyā prāpto 'si me 'ntikam //
MBh, 12, 338, 23.2 etanme saṃśayaṃ brūhi mahat kautūhalaṃ hi me //
MBh, 12, 339, 9.1 tasyaikatvaṃ mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ /
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 12, 340, 6.1 sa kadācinmaheṣvāsa devarājālayaṃ gataḥ /
MBh, 12, 340, 6.2 satkṛtaśca mahendreṇa pratyāsannagato 'bhavat //
MBh, 12, 341, 4.2 kule mahati vikhyāte viśiṣṭāṃ vṛttim āsthitaḥ //
MBh, 12, 343, 4.1 kṛtādhivāso dharmātmā tatra cakṣuḥśravā mahān /
MBh, 12, 344, 1.2 atibhārodyatasyaiva bhārāpanayanaṃ mahat /
MBh, 12, 345, 10.3 pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane //
MBh, 12, 347, 16.1 etacchrutvā mahāprājña tatra gantuṃ tvam arhasi /
MBh, 12, 348, 3.2 nanu nāgā mahāvīryāḥ sauraseyāstarasvinaḥ //
MBh, 12, 348, 10.1 maunājjñānaphalāvāptir dānena ca yaśo mahat /
MBh, 12, 348, 13.2 abhimānena māno me jātidoṣeṇa vai mahān /
MBh, 12, 348, 17.2 saṃyuge nihato roṣāt kārtavīryo mahābalaḥ //
MBh, 12, 349, 14.2 vāsārthinaṃ mahāprājña balavantam upāsmi ha //
MBh, 12, 350, 3.1 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān /
MBh, 12, 350, 7.1 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ /
MBh, 12, 352, 7.2 evam etanmahāprājña vijñātārtha bhujaṃgama /
MBh, 13, 1, 76.3 yudhiṣṭhiro mahātejāḥ papracchedaṃ ca dharmavit //
MBh, 13, 2, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 2, 1.3 śrutaṃ me mahad ākhyānam idaṃ matimatāṃ vara //
MBh, 13, 2, 9.2 mahābhāgo mahātejā mahāsattvo mahābalaḥ //
MBh, 13, 2, 9.2 mahābhāgo mahātejā mahāsattvo mahābalaḥ //
MBh, 13, 2, 9.2 mahābhāgo mahātejā mahāsattvo mahābalaḥ //
MBh, 13, 2, 12.2 duryodhano nāma mahān rājāsīd rājasattama //
MBh, 13, 3, 1.3 kathaṃ prāptaṃ mahārāja kṣatriyeṇa mahātmanā //
MBh, 13, 3, 5.1 mahān kuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ /
MBh, 13, 3, 6.1 ṛcīkasyātmajaścaiva śunaḥśepo mahātapāḥ /
MBh, 13, 3, 6.2 vimokṣito mahāsatrāt paśutām abhyupāgataḥ //
MBh, 13, 3, 13.1 tadāprabhṛti puṇyā hi vipāśābhūnmahānadī /
MBh, 13, 4, 3.1 tasya putro mahān āsījjahnur nāma nareśvaraḥ /
MBh, 13, 4, 4.1 tasyātmajastulyaguṇaḥ sindhudvīpo mahāyaśāḥ /
MBh, 13, 4, 4.2 sindhudvīpācca rājarṣir balākāśvo mahābalaḥ //
MBh, 13, 4, 6.2 aputraḥ sa mahābāhur vanavāsam udāvasat //
MBh, 13, 4, 23.2 apatyasya pradānena samarthaḥ sa mahātapāḥ //
MBh, 13, 4, 35.1 dṛṣṭvā garbham anuprāptāṃ bhāryāṃ sa ca mahān ṛṣiḥ /
MBh, 13, 4, 45.1 evam astviti hovāca svāṃ bhāryāṃ sumahātapāḥ /
MBh, 13, 4, 47.1 tato brāhmaṇatāṃ yāto viśvāmitro mahātapāḥ /
MBh, 13, 4, 50.1 yājñavalkyaśca vikhyātastathā sthūṇo mahāvrataḥ /
MBh, 13, 4, 51.1 karṇajaṅghaśca bhagavān gālavaśca mahān ṛṣiḥ /
MBh, 13, 4, 55.1 mahān ṛṣiśca kapilastatharṣistārakāyanaḥ /
MBh, 13, 4, 58.2 ujjayonir adāpekṣī nāradī ca mahān ṛṣiḥ /
MBh, 13, 4, 59.1 tannaiṣa kṣatriyo rājan viśvāmitro mahātapāḥ /
MBh, 13, 5, 3.1 tatra cāmiṣalubdhena lubdhakena mahāvane /
MBh, 13, 5, 4.2 mahān vanatarur viddho mṛgaṃ tatra jighāṃsatā //
MBh, 13, 5, 8.1 tam udāraṃ mahāsattvam atimānuṣaceṣṭitam /
MBh, 13, 5, 16.2 kimarthaṃ sevase vṛkṣaṃ yadā mahad idaṃ vanam //
MBh, 13, 5, 17.2 śubhāḥ paryāptasaṃcārā vidyante 'sminmahāvane //
MBh, 13, 5, 23.1 anukrośo hi sādhūnāṃ sumahad dharmalakṣaṇam /
MBh, 13, 5, 30.2 āyuṣo 'nte mahārāja prāpa śakrasalokatām //
MBh, 13, 6, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 6, 32.2 maharṣiśāpāt saudāsaḥ puruṣādatvam āgataḥ //
MBh, 13, 6, 38.1 gopradānena mithyā ca brāhmaṇebhyo mahāmakhe /
MBh, 13, 6, 40.1 pāṇḍavānāṃ hṛtaṃ rājyaṃ dhārtarāṣṭrair mahābalaiḥ /
MBh, 13, 6, 43.1 yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān /
MBh, 13, 7, 1.3 phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ //
MBh, 13, 7, 7.2 śrāntāyādṛṣṭapūrvāya tasya puṇyaphalaṃ mahat //
MBh, 13, 8, 25.2 hanyuḥ kruddhā mahārāja brāhmaṇā ye tapasvinaḥ //
MBh, 13, 9, 22.2 śakyaṃ prāptuṃ viśeṣeṇa dānaṃ hi mahatī kriyā //
MBh, 13, 9, 24.1 mahaddhi bharataśreṣṭha brāhmaṇastīrtham ucyate /
MBh, 13, 10, 4.2 upadeśe mahān doṣa upādhyāyasya bhāṣyate //
MBh, 13, 10, 11.1 tāṃstu dṛṣṭvā munigaṇān devakalpānmahaujasaḥ /
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 10, 31.3 ajāyata mahārājarājavaṃśe mahādyutiḥ //
MBh, 13, 10, 31.3 ajāyata mahārājarājavaṃśe mahādyutiḥ //
MBh, 13, 10, 40.2 varam icchāmyahaṃ tvekaṃ tvayā dattaṃ mahādyute //
MBh, 13, 10, 42.3 yad dadāsi mahārāja satyaṃ tad vada mānṛtam //
MBh, 13, 10, 60.1 evaṃ prāpto mahat kṛcchram ṛṣiḥ sa nṛpasattama /
MBh, 13, 10, 70.2 mahān kleśo hi bhavati tasmānnopadiśet kvacit //
MBh, 13, 11, 4.2 tāni trilokeśvarabhūtakānte tattvena me brūhi maharṣikanye //
MBh, 13, 11, 19.2 tasmin hi dharmaḥ sumahānniviṣṭo brahmaṇyatā cātra tathā priyatvam //
MBh, 13, 12, 4.1 agniṣṭuṃ nāma rājarṣir indradviṣṭaṃ mahābalaḥ /
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 12, 15.1 mahatā tvatha khedena āruhyāśvaṃ narādhipaḥ /
MBh, 13, 12, 49.2 evaṃ striyā mahārāja adhikā prītir ucyate //
MBh, 13, 14, 7.1 hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ /
MBh, 13, 14, 37.2 mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ //
MBh, 13, 14, 49.1 tapaḥ sumahad āsthāya toṣayeśānam īśvaram /
MBh, 13, 14, 58.1 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ /
MBh, 13, 14, 69.3 akṣayaṃ ca kulaṃ te 'stu maharṣibhir alaṃkṛtam //
MBh, 13, 14, 73.2 ārādhito mahātejās taccāpi śṛṇu vistaram //
MBh, 13, 14, 75.1 purā kṛtayuge tāta ṛṣir āsīnmahāyaśāḥ /
MBh, 13, 14, 88.3 sahasrākṣastadā bhūtvā vajrapāṇir mahāyaśāḥ //
MBh, 13, 14, 89.2 āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam //
MBh, 13, 14, 107.1 kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam /
MBh, 13, 14, 108.1 raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam /
MBh, 13, 14, 112.1 īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ /
MBh, 13, 14, 122.2 pinākam iti vikhyātaṃ sa ca vai pannago mahān //
MBh, 13, 14, 123.1 saptaśīrṣo mahākāyas tīkṣṇadaṃṣṭro viṣolbaṇaḥ /
MBh, 13, 14, 123.2 jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ //
MBh, 13, 14, 124.2 yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat //
MBh, 13, 14, 124.2 yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat //
MBh, 13, 14, 125.2 sasphuliṅgaṃ mahākāyaṃ visṛjantam ivānalam //
MBh, 13, 14, 126.1 ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram /
MBh, 13, 14, 127.2 yad viśiṣṭaṃ mahābāho sarvaśastravighātanam //
MBh, 13, 14, 132.1 dārayed yanmahīṃ kṛtsnāṃ śoṣayed vā mahodadhim /
MBh, 13, 14, 133.2 cakravartī mahātejāstrilokavijayī nṛpaḥ //
MBh, 13, 14, 134.1 mahābalo mahāvīryaḥ śakratulyaparākramaḥ /
MBh, 13, 14, 134.1 mahābalo mahāvīryaḥ śakratulyaparākramaḥ /
MBh, 13, 14, 137.3 kārtavīryo hato yena cakravartī mahāmṛdhe //
MBh, 13, 14, 156.1 parvatānāṃ mahāmerur nakṣatrāṇāṃ ca candramāḥ /
MBh, 13, 14, 184.2 kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ //
MBh, 13, 14, 190.2 maheśvaro mahātejāścarācaraguruḥ prabhuḥ //
MBh, 13, 14, 199.3 sarvam etanmahābāho divyabhāvasamanvitam //
MBh, 13, 15, 3.2 abruvaṃ tam ahaṃ brahmaṃstvatprasādānmahāmune /
MBh, 13, 15, 8.1 tam āsthitaśca bhagavān devyā saha mahādyutiḥ /
MBh, 13, 15, 26.2 namasyanti mahārāja vāṅmanaḥkarmabhir vibhum /
MBh, 13, 15, 38.2 mahān ātmā matir brahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ //
MBh, 13, 15, 47.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ //
MBh, 13, 16, 16.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 16, 67.1 brahmā śatakratur viṣṇur viśvedevā maharṣayaḥ /
MBh, 13, 17, 3.1 mahadbhir vihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ /
MBh, 13, 17, 9.1 kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram /
MBh, 13, 17, 15.3 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat //
MBh, 13, 17, 19.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 23.2 nigadiṣye mahābāho stavānām uttamaṃ stavam //
MBh, 13, 17, 35.2 pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ //
MBh, 13, 17, 42.2 aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān //
MBh, 13, 17, 76.2 lokakartā paśupatir mahākartā mahauṣadhiḥ //
MBh, 13, 17, 79.1 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ /
MBh, 13, 17, 84.2 mahāvakṣā mahorasko 'ntarātmā mṛgālayaḥ //
MBh, 13, 17, 84.2 mahāvakṣā mahorasko 'ntarātmā mṛgālayaḥ //
MBh, 13, 17, 96.2 tumbavīṇī mahākopa ūrdhvaretā jaleśayaḥ //
MBh, 13, 17, 113.1 pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ /
MBh, 13, 17, 114.1 mahāgīto mahānṛtto hyapsarogaṇasevitaḥ /
MBh, 13, 17, 116.1 saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ /
MBh, 13, 17, 120.2 ratnaprabhūto raktāṅgo mahārṇavanipānavit //
MBh, 13, 17, 125.2 nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ //
MBh, 13, 17, 133.2 karṇikāramahāsragvī nīlamauliḥ pinākadhṛk //
MBh, 13, 17, 134.2 varo varāho varado vareśaḥ sumahāsvanaḥ //
MBh, 13, 17, 143.2 devāsureśvaro devo devāsuramaheśvaraḥ //
MBh, 13, 17, 151.1 yaṃ na brahmādayo devā vidur yaṃ na maharṣayaḥ /
MBh, 13, 17, 165.2 mahatā tapasā prāptastaṇḍinā brahmasadmani //
MBh, 13, 18, 1.2 mahāyogī tataḥ prāha kṛṣṇadvaipāyano muniḥ /
MBh, 13, 18, 2.2 putrahetor mahārāja stava eṣo 'nukīrtitaḥ //
MBh, 13, 18, 18.1 evam uktvā mahākrodhāt prāha ruṣṭaḥ punar vacaḥ /
MBh, 13, 18, 19.3 bhavitā tvaṃ mṛgaḥ krūro mahāduḥkhasamanvitaḥ //
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 18, 27.3 mahātapā mahātejā mahāyogī mahāyaśāḥ /
MBh, 13, 18, 31.1 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ /
MBh, 13, 18, 31.1 bhaviṣyati mahendrasya dayitaḥ sa mahāmuniḥ /
MBh, 13, 18, 32.2 yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ //
MBh, 13, 18, 37.2 maheśvaro mahārāja kṛttivāsā mahādyutiḥ /
MBh, 13, 18, 37.2 maheśvaro mahārāja kṛttivāsā mahādyutiḥ /
MBh, 13, 19, 2.2 yad etat sahadharmeti pūrvam uktaṃ maharṣibhiḥ //
MBh, 13, 19, 3.1 saṃdehaḥ sumahān eṣa viruddha iti me matiḥ /
MBh, 13, 19, 9.2 nikhilena mahāprājña bhavān etad bravītu me //
MBh, 13, 19, 11.1 niveṣṭukāmastu purā aṣṭāvakro mahātapāḥ /
MBh, 13, 19, 21.1 tatra kūpo mahān pārśve devasyottaratastathā /
MBh, 13, 20, 3.1 sa gatvā dvijaśārdūlo himavantaṃ mahāgirim /
MBh, 13, 20, 22.2 divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ //
MBh, 13, 20, 27.2 tava prasādād bhagavanmaharṣeśca mahātmanaḥ /
MBh, 13, 20, 29.1 tān atītya mahāśailān kairātaṃ sthānam uttamam /
MBh, 13, 20, 33.2 bhṛśaṃ tasya mano reme maharṣer bhāvitātmanaḥ //
MBh, 13, 20, 35.1 mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ /
MBh, 13, 20, 49.2 dvitīye śayane divye saṃviveśa mahāprabhe //
MBh, 13, 20, 50.2 vyapadiśya maharṣer vai śayanaṃ cādhyarohata //
MBh, 13, 20, 69.2 vasa tāvanmahāprājña kṛtakṛtyo gamiṣyasi //
MBh, 13, 21, 5.2 vyatītāṃ rajanīṃ kṛtsnāṃ nājānāt sa mahāvrataḥ //
MBh, 13, 22, 15.2 tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat //
MBh, 13, 23, 2.3 deyam āhur mahārāja ubhāvetau tapasvinau //
MBh, 13, 23, 11.2 yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati /
MBh, 13, 23, 32.2 kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam /
MBh, 13, 23, 33.3 tādṛśāḥ sādhavo viprās tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 34.2 sarvabhūtahitā maitrās tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 35.2 svakarmaniratā ye ca tebhyo dattaṃ mahāphalam //
MBh, 13, 23, 37.1 ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam /
MBh, 13, 24, 48.3 etad icchāmyahaṃ śrotuṃ dattaṃ yeṣu mahāphalam //
MBh, 13, 24, 50.2 arthinaścopagacchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 51.2 arthinaśca bhavantyarthe teṣu dattaṃ mahāphalam //
MBh, 13, 24, 52.2 arthino bhoktum icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 53.2 baṭavo yasya bhikṣanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 54.2 arthārtham abhigacchanti tebhyo dattaṃ mahāphalam //
MBh, 13, 24, 55.2 tatsamāptyartham icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 56.2 kṛśaprāṇāḥ kṛśadhanāsteṣu dattaṃ mahāphalam //
MBh, 13, 24, 57.2 spṛhayanti ca bhuktānnaṃ teṣu dattaṃ mahāphalam //
MBh, 13, 24, 58.2 arthinaḥ kiṃcid icchanti teṣu dattaṃ mahāphalam //
MBh, 13, 24, 59.1 mahāphalavidhir dāne śrutaste bharatarṣabha /
MBh, 13, 25, 4.1 iti pṛṣṭo mahārāja parāśaraśarīrajaḥ /
MBh, 13, 25, 9.1 ātmajāṃ rūpasampannāṃ mahatīṃ sadṛśe vare /
MBh, 13, 26, 1.3 śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ //
MBh, 13, 26, 3.2 imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute /
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 26, 5.2 tat sarvaṃ śrotum icchāmi tanme śaṃsa mahāmune //
MBh, 13, 26, 6.2 pretyabhāve mahāprājña tad yathāsti tathā vada //
MBh, 13, 26, 8.1 kāśmīramaṇḍale nadyo yāḥ patanti mahānadam /
MBh, 13, 26, 51.2 sidhyate 'tra mahābāho yo naro jāyate punaḥ //
MBh, 13, 26, 64.1 dattavān gautamasyedam aṅgirā vai mahātapāḥ /
MBh, 13, 26, 65.1 maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam /
MBh, 13, 27, 3.2 ājagmur bharataśreṣṭhaṃ draṣṭukāmā maharṣayaḥ //
MBh, 13, 27, 8.3 samāgatā mahātmāno bhīṣmaṃ draṣṭuṃ maharṣayaḥ //
MBh, 13, 27, 10.1 te pūjitāḥ sukhāsīnāḥ kathāścakrur maharṣayaḥ /
MBh, 13, 27, 12.1 tataste bhīṣmam āmantrya pāṇḍavāṃśca maharṣayaḥ /
MBh, 13, 27, 16.1 mahābhāgyaṃ paraṃ teṣām ṛṣīṇām anucintya te /
MBh, 13, 27, 67.1 bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām /
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 27, 80.1 vāyvīritābhiḥ sumahāsvanābhir drutābhir atyarthasamucchritābhiḥ /
MBh, 13, 27, 83.1 ūrjāvatīṃ madhumatīṃ mahāpuṇyāṃ trivartmagām /
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 27, 99.1 lokān imāṃstrīn yaśasā vitatya siddhiṃ prāpya mahatīṃ tāṃ durāpām /
MBh, 13, 27, 100.1 tava mama ca guṇair mahānubhāvā juṣatu matiṃ satataṃ svadharmayuktaiḥ /
MBh, 13, 28, 3.1 tapasā vā sumahatā karmaṇā vā śrutena vā /
MBh, 13, 28, 15.2 tattvenaitanmahāprājñe brūhi sarvam aśeṣataḥ //
MBh, 13, 28, 20.2 amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat //
MBh, 13, 28, 21.2 tato gatvā mahāraṇyam atapyata mahat tapaḥ //
MBh, 13, 28, 21.2 tato gatvā mahāraṇyam atapyata mahat tapaḥ //
MBh, 13, 29, 2.1 tam uvāca tataḥ śakraḥ punar eva mahāyaśāḥ /
MBh, 13, 30, 16.2 tacca duṣprāpam iha vai mahendravacanaṃ yathā //
MBh, 13, 31, 1.2 śrutaṃ me mahad ākhyānam etat kurukulodvaha /
MBh, 13, 31, 5.2 śṛṇu rājan yathā rājā vītahavyo mahāyaśāḥ /
MBh, 13, 31, 12.1 taṃ tu hatvā naravaraṃ hehayāste mahārathāḥ /
MBh, 13, 31, 16.2 vārāṇasīṃ mahātejā nirmame śakraśāsanāt //
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
MBh, 13, 31, 20.2 devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ //
MBh, 13, 31, 21.1 sa tu yuddhe mahārāja dinānāṃ daśatīr daśa /
MBh, 13, 31, 39.2 jaghāna tānmahātejā vajrānalasamaiḥ śaraiḥ //
MBh, 13, 31, 53.2 yathāgataṃ mahārāja muktvā viṣam ivoragaḥ //
MBh, 13, 31, 54.2 vītahavyo mahārāja brahmavāditvam eva ca //
MBh, 13, 31, 64.2 vistareṇa mahārāja kim anyad anupṛcchasi //
MBh, 13, 33, 22.2 brahmavadhyā mahān doṣa ityāhuḥ paramarṣayaḥ //
MBh, 13, 34, 3.2 mahārathaśca rājanya eṣṭavyaḥ śatrutāpanaḥ //
MBh, 13, 34, 24.1 yathā mahārṇave kṣipta āmaloṣṭo vinaśyati /
MBh, 13, 34, 25.2 tathā bhagasahasreṇa mahendraṃ paricihnitam //
MBh, 13, 36, 18.2 brāhmaṇān pūjayāmāsa tathaivāhaṃ mahāvratān //
MBh, 13, 36, 19.3 dvijān saṃpūjayāmāsa mahendratvam avāpa ca //
MBh, 13, 38, 21.2 strīṇām agamyo loke 'sminnāsti kaścinmahāmune //
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 13, 38, 30.1 yataśca bhūtāni mahānti pañca yataśca lokā vihitā vidhātrā /
MBh, 13, 39, 11.1 kastāḥ śakto rakṣituṃ syād iti me saṃśayo mahān /
MBh, 13, 39, 11.2 tanme brūhi mahābāho kurūṇāṃ vaṃśavardhana //
MBh, 13, 40, 1.2 evam etanmahābāho nātra mithyāsti kiṃcana /
MBh, 13, 40, 5.1 imāḥ prajā mahābāho dhārmikā iti naḥ śrutam /
MBh, 13, 40, 18.1 nārīṇāṃ caritajñaśca devaśarmā mahāmuniḥ /
MBh, 13, 40, 21.1 rakṣāvidhānaṃ manasā sa vicintya mahātapāḥ /
MBh, 13, 40, 25.2 punaścedaṃ mahārāja papraccha prathitaṃ gurum //
MBh, 13, 40, 41.2 rakṣāṃ ca paramāṃ cakre devarājānmahābalāt //
MBh, 13, 40, 47.2 śapsyatyasaṃśayaṃ kopād divyajñāno mahātapāḥ //
MBh, 13, 40, 55.1 gurupatnīm upāsīno vipulaḥ sa mahātapāḥ /
MBh, 13, 41, 11.2 nijagrāha mahātejā yogena balavat prabho /
MBh, 13, 41, 19.1 vimucya gurupatnīṃ tu vipulaḥ sumahātapāḥ /
MBh, 13, 41, 28.1 muhūrtayāte śakre tu devaśarmā mahātapāḥ /
MBh, 13, 41, 35.1 tathaiva devaśarmāpi sabhāryaḥ sa mahātapāḥ /
MBh, 13, 42, 12.1 tato vipulam ānāyya devaśarmā mahātapāḥ /
MBh, 13, 42, 13.1 vipulastu guror vākyam avicārya mahātapāḥ /
MBh, 13, 43, 1.3 devaśarmā mahātejā yat tacchṛṇu narādhipa //
MBh, 13, 43, 2.2 kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane /
MBh, 13, 43, 16.2 ityuktvā vipulaṃ prīto devaśarmā mahān ṛṣiḥ /
MBh, 13, 43, 17.1 idam ākhyātavāṃścāpi mamākhyānaṃ mahāmuniḥ /
MBh, 13, 44, 41.2 pitā mama mahārāja bāhlīko vākyam abravīt //
MBh, 13, 44, 48.2 tannaśchinddhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ /
MBh, 13, 44, 50.1 devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ /
MBh, 13, 45, 20.1 saptāvare mahāghore niraye kālasāhvaye /
MBh, 13, 47, 3.2 etat sarvaṃ mahābāho bhavān vyākhyātum arhati //
MBh, 13, 47, 30.3 proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet //
MBh, 13, 47, 35.2 tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ //
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 50, 2.2 hanta te kathayiṣyāmi purāvṛttaṃ mahādyute /
MBh, 13, 50, 2.3 nahuṣasya ca saṃvādaṃ maharṣeścyavanasya ca //
MBh, 13, 50, 3.1 purā maharṣiścyavano bhārgavo bharatarṣabha /
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 50, 10.3 tatra tasyāsataḥ kālaḥ samatīto 'bhavanmahān //
MBh, 13, 50, 11.2 taṃ deśaṃ samupājagmur jālahastā mahādyute //
MBh, 13, 50, 16.1 tataste sumahaccaiva balavacca suvartitam /
MBh, 13, 50, 18.2 ākarṣanta mahārāja jālenātha yadṛcchayā //
MBh, 13, 50, 23.3 karavāma priyaṃ kiṃ te tanno brūhi mahāmune //
MBh, 13, 51, 5.2 śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ /
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
MBh, 13, 51, 14.2 maharṣer vacanaṃ śrutvā nahuṣo duḥkhakarśitaḥ /
MBh, 13, 51, 18.2 bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ /
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 13, 51, 22.1 anargheyā mahārāja dvijā varṇamahattamāḥ /
MBh, 13, 51, 23.1 nahuṣastu tataḥ śrutvā maharṣer vacanaṃ nṛpa /
MBh, 13, 51, 23.2 harṣeṇa mahatā yuktaḥ sahāmātyapurohitaḥ //
MBh, 13, 51, 31.2 gāvo hi sumahat tejaḥ prāṇināṃ ca sukhapradāḥ //
MBh, 13, 51, 40.2 tatastasya prasādāt te maharṣer bhāvitātmanaḥ /
MBh, 13, 51, 43.1 tato rājā mahāvīryo nahuṣaḥ pṛthivīpatiḥ /
MBh, 13, 51, 45.2 gavijaśca mahātejāḥ svam āśramapadaṃ yayau //
MBh, 13, 52, 1.2 saṃśayo me mahāprājña sumahān sāgaropamaḥ /
MBh, 13, 52, 1.2 saṃśayo me mahāprājña sumahān sāgaropamaḥ /
MBh, 13, 52, 1.3 tanme śṛṇu mahābāho śrutvā cākhyātum arhasi //
MBh, 13, 52, 2.1 kautūhalaṃ me sumahajjāmadagnyaṃ prati prabho /
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 52, 13.2 athāsanam upādāya cyavanasya mahāmuneḥ /
MBh, 13, 52, 33.1 yathādeśaṃ maharṣestu śuśrūṣāparamau tadā /
MBh, 13, 52, 33.2 babhūvatur mahārāja prayatāvatha daṃpatī //
MBh, 13, 52, 36.2 akiṃcid uktvā tu gṛhānniścakrāma mahātapāḥ //
MBh, 13, 52, 39.1 sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ /
MBh, 13, 53, 6.2 athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ //
MBh, 13, 53, 10.2 na ca paryāptam ityāha bhārgavaḥ sumahātapāḥ //
MBh, 13, 53, 22.1 na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau /
MBh, 13, 53, 31.1 tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham /
MBh, 13, 53, 43.2 dadṛśāte mahārāja puṣpitāviva kiṃśukau //
MBh, 13, 53, 46.1 aho bhagavato vīryaṃ maharṣer bhāvitātmanaḥ /
MBh, 13, 53, 62.1 tava prasādāt saṃvṛttam idaṃ sarvaṃ mahāmune /
MBh, 13, 54, 17.1 kiṃ tvidaṃ mahad āścaryaṃ saṃpaśyāmītyacintayat /
MBh, 13, 54, 23.2 vismayaṃ paramaṃ prāptastad dṛṣṭvā mahad adbhutam //
MBh, 13, 54, 31.1 ityuktaḥ sahabhāryastam abhyagacchanmahāmunim /
MBh, 13, 55, 6.2 prāsādānāṃ bahūnāṃ ca kāñcanānāṃ mahāmune //
MBh, 13, 55, 34.2 eṣa eva varo me 'dya yat tvaṃ prīto mahāmune /
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 56, 11.1 gādher duhitaraṃ prāpya pautrīṃ tava mahātapāḥ /
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 56, 12.3 tapasā mahatā yuktaṃ pradāsyati mahādyute //
MBh, 13, 56, 16.1 cyavanastu mahātejāḥ punar eva narādhipam /
MBh, 13, 56, 17.1 bāḍham evaṃ grahīṣyāmi kāmaṃ tvatto mahāmune /
MBh, 13, 57, 6.2 yudhiṣṭhirasya tad vākyaṃ śrutvā bhīṣmo mahāmanāḥ /
MBh, 13, 57, 31.2 mahārṇave naur iva vāyuyuktā dānaṃ gavāṃ tārayate paratra //
MBh, 13, 60, 1.2 dānaṃ yajñakriyā ceha kiṃ svit pretya mahāphalam /
MBh, 13, 60, 24.2 parjanyam iva bhūtāni mahādrumam iva dvijāḥ //
MBh, 13, 61, 6.2 bhūmir bhūtir mahādevī dātāraṃ kurute priyam //
MBh, 13, 61, 14.3 pretyeha ca sa dharmātmā samprāpnoti mahad yaśaḥ //
MBh, 13, 61, 20.2 sarvam etanmahāprājña dadāti vasudhāṃ dadat //
MBh, 13, 61, 34.1 kṛtyānām abhiśastānāṃ duriṣṭaśamanaṃ mahat /
MBh, 13, 61, 49.1 iṣṭvā kratuśatenātha mahatā dakṣiṇāvatā /
MBh, 13, 61, 51.2 bṛhaspatir mahātejāḥ pratyuvāca śatakratum //
MBh, 13, 61, 52.2 dadad etānmahāprājñaḥ sarvapāpaiḥ pramucyate //
MBh, 13, 62, 2.2 śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat //
MBh, 13, 62, 2.2 śaṃsa me tanmahābāho phalaṃ puṇyakṛtaṃ mahat //
MBh, 13, 62, 14.2 śrāntāyādṛṣṭapūrvāya sa mahad dharmam āpnuyāt //
MBh, 13, 62, 15.2 yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat //
MBh, 13, 62, 17.1 brāhmaṇeṣvakṣayaṃ dānam annaṃ śūdre mahāphalam /
MBh, 13, 62, 21.1 brāhmaṇo hi mahad bhūtaṃ svayaṃ dehīti yācate /
MBh, 13, 62, 23.2 mahābhoge kule janma pretya prāpnoti bhārata //
MBh, 13, 62, 28.1 brāhmaṇo hi mahad bhūtaṃ kṣetraṃ carati pādavat /
MBh, 13, 62, 28.2 upyate tatra yad bījaṃ taddhi puṇyaphalaṃ mahat //
MBh, 13, 63, 15.2 mahāphalam anantaṃ ca bhavatīti viniścayaḥ //
MBh, 13, 63, 18.2 prāpnoti lokān sa śubhān iha caiva mahad yaśaḥ //
MBh, 13, 65, 9.1 maharṣeḥ kaśyapasyaite gātrebhyaḥ prasṛtāstilāḥ /
MBh, 13, 65, 11.2 maharṣir gautamaścāpi tiladānair divaṃ gatāḥ //
MBh, 13, 65, 16.2 samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā //
MBh, 13, 65, 29.1 tathā gavārthe śaraṇaṃ śītavarṣasahaṃ mahat /
MBh, 13, 66, 2.1 pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam /
MBh, 13, 66, 9.1 śrutaṃ hi te mahābāho lomaśasyāpi tad vacaḥ /
MBh, 13, 66, 13.1 annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ /
MBh, 13, 66, 19.1 toyado manujavyāghra svargaṃ gatvā mahādyute /
MBh, 13, 67, 3.1 madhyadeśe mahān grāmo brāhmaṇānāṃ babhūva ha /
MBh, 13, 67, 13.1 gaccha vipra tvam adyaiva ālayaṃ svaṃ mahādyute /
MBh, 13, 67, 14.2 yat tatra kṛtvā sumahat puṇyaṃ syāt tad bravīhi me /
MBh, 13, 67, 28.1 ratnadānaṃ ca sumahat puṇyam uktaṃ janādhipa /
MBh, 13, 68, 1.3 kathayasva mahāprājña bhūmidānaṃ viśeṣataḥ //
MBh, 13, 68, 18.1 kalmaṣaṃ guruśuśrūṣā hanti māno mahad yaśaḥ /
MBh, 13, 69, 1.3 nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha //
MBh, 13, 69, 2.2 adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ //
MBh, 13, 69, 3.2 śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte //
MBh, 13, 69, 4.1 dadṛśuste mahākāyaṃ kṛkalāsam avasthitam /
MBh, 13, 69, 6.1 kham āvṛtyodapānasya kṛkalāsaḥ sthito mahān /
MBh, 13, 70, 1.3 vistareṇa mahābāho na hi tṛpyāmi kathyatām //
MBh, 13, 70, 3.3 samāpte niyame tasminmaharṣiḥ putram abravīt //
MBh, 13, 70, 6.2 yamaṃ paśyeti taṃ putram aśapat sa mahātapāḥ //
MBh, 13, 70, 13.2 anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat //
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 70, 42.1 nivedaye cāpi priyaṃ bhavatsu kratur mahān alpadhanapracāraḥ /
MBh, 13, 70, 50.2 gavāṃ rasāt paramaṃ nāsti kiṃcid gavāṃ dānaṃ sumahat tad vadanti //
MBh, 13, 70, 54.2 vidhijñānāṃ sumahān eṣa dharmo vidhiṃ hyādyaṃ vidhayaḥ saṃśrayanti //
MBh, 13, 70, 56.1 ityukto 'haṃ dharmarājñā maharṣe dharmātmānaṃ śirasābhipraṇamya /
MBh, 13, 72, 26.1 mahat phalaṃ prāpnute sa dvijāya dattvā dogdhrīṃ vidhinānena dhenum /
MBh, 13, 73, 7.1 suvarṇaṃ dakṣiṇām āhur gopradāne mahādyute /
MBh, 13, 73, 10.2 eṣā me dakṣiṇā proktā samāsena mahādyute //
MBh, 13, 74, 2.1 vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute /
MBh, 13, 74, 16.1 adṛśyāni mahārāja sthānānyayutaśo divi /
MBh, 13, 74, 17.2 kāmayānā mahat sthānaṃ tasmād dānāt paro damaḥ //
MBh, 13, 74, 21.1 vaiśyaḥ svakarmanirataḥ pradānāllabhate mahat /
MBh, 13, 76, 9.3 viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum //
MBh, 13, 76, 30.1 evam avyagravarṇānāṃ kapilānāṃ mahaujasām /
MBh, 13, 77, 5.2 gāvaḥ pratiṣṭhā bhūtānāṃ gāvaḥ svastyayanaṃ mahat //
MBh, 13, 77, 24.2 mahābhayeṣu ca naraḥ kīrtayanmucyate bhayāt //
MBh, 13, 78, 6.2 tapaso 'nte mahārāja gāvo lokaparāyaṇāḥ //
MBh, 13, 80, 16.3 gāvastejo mahad divyaṃ gavāṃ dānaṃ praśasyate //
MBh, 13, 80, 38.2 devatvam api ca prāptāḥ saṃsiddhāśca mahābalāḥ //
MBh, 13, 80, 39.1 gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat /
MBh, 13, 80, 45.1 ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā /
MBh, 13, 81, 1.3 etad icchāmyahaṃ śrotuṃ saṃśayo 'tra hi me mahān //
MBh, 13, 81, 14.1 mahad ugraṃ tapaḥ kṛtvā māṃ niṣevanti mānavāḥ /
MBh, 13, 82, 26.1 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ /
MBh, 13, 82, 26.1 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ /
MBh, 13, 82, 29.1 saṃtaptāstapasā tasyā devāḥ sarṣimahoragāḥ /
MBh, 13, 82, 40.2 tapasā mahatā caiva sukṛtena ca karmaṇā /
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 83, 11.1 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ /
MBh, 13, 83, 23.2 ātmā dharmaḥ śrutaṃ vedāḥ pitaraśca maharṣibhiḥ //
MBh, 13, 83, 32.1 vājimedhaṃ mahārāja sarvakāmasamanvitam /
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 84, 29.2 yat tacchṛṇu mahābāho gadato mama sarvaśaḥ //
MBh, 13, 84, 46.3 kṛte ca tasmin bhavitā tavāpi sumahān guṇaḥ //
MBh, 13, 84, 60.2 āpadarthe hi saṃbandhaḥ susūkṣmo 'pi mahādyute //
MBh, 13, 84, 62.2 garbho mattejasā yukto mahāguṇaphalodayaḥ //
MBh, 13, 84, 75.1 sa tu garbho mahātejā gāṅgeyaḥ pāvakodbhavaḥ /
MBh, 13, 85, 2.1 devasya mahatastāta vāruṇīṃ bibhratastanum /
MBh, 13, 85, 23.1 arciṣo yāśca te rudrāstathādityā mahāprabhāḥ /
MBh, 13, 85, 25.1 tato 'bravīnmahādevo varuṇaḥ paramātmakaḥ /
MBh, 13, 85, 34.2 āgneyastvaṅgirāḥ śrīmān kavir brāhmo mahāyaśāḥ /
MBh, 13, 85, 49.1 devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ /
MBh, 13, 85, 65.1 na ca kṣarati tebhyaḥ sa śaśvaccaivāpnute mahat /
MBh, 13, 86, 28.1 sa vivṛddho mahāvīryo devasenāpatiḥ prabhuḥ /
MBh, 13, 86, 34.2 triviṣṭape mahat sthānam avāpāsulabhaṃ naraiḥ //
MBh, 13, 87, 6.1 anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate /
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 90, 25.1 ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 91, 4.2 tasya vaṃśe mahārāja dattātreya iti smṛtaḥ //
MBh, 13, 91, 12.1 amāvāsyāṃ mahāprājña viprān ānāyya pūjitān /
MBh, 13, 91, 16.2 paścāttāpena mahatā tapyamāno 'bhyacintayat //
MBh, 13, 92, 1.2 tathā vidhau pravṛtte tu sarva eva maharṣayaḥ /
MBh, 13, 92, 20.2 aṅgirāśca kratuścaiva kaśyapaśca mahān ṛṣiḥ /
MBh, 13, 92, 20.3 ete kurukulaśreṣṭha mahāyogeśvarāḥ smṛtāḥ //
MBh, 13, 94, 7.1 athābhavad anāvṛṣṭir mahatī kurunandana /
MBh, 13, 94, 44.2 jagāma tad vanaṃ yatra viceruste maharṣayaḥ //
MBh, 13, 95, 1.2 athātripramukhā rājan vane tasminmaharṣayaḥ /
MBh, 13, 95, 11.2 atha dṛṣṭvā parivrāṭ sa tānmaharṣīñ śunaḥsakhaḥ /
MBh, 13, 95, 18.1 śunaḥsakhasahāyāstu bisārthaṃ te maharṣayaḥ /
MBh, 13, 95, 19.2 sthitāṃ kamalinītīre kṛtyām ūcur maharṣayaḥ //
MBh, 13, 95, 26.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 30.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 34.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 38.2 yathodāhṛtam etat te mayi nāma mahāmune /
MBh, 13, 95, 49.1 śunaḥsakhaśca hatvā tāṃ yātudhānīṃ mahābalām /
MBh, 13, 95, 51.1 śrameṇa mahatā yuktāste bisāni kalāpaśaḥ /
MBh, 13, 95, 82.2 tato maharṣayaḥ prītāstathetyuktvā puraṃdaram /
MBh, 13, 96, 2.2 rājarṣibhir mahārāja tathaiva ca dvijarṣibhiḥ //
MBh, 13, 96, 6.1 jagmuḥ puraskṛtya mahānubhāvaṃ śatakratuṃ vṛtrahaṇaṃ narendra /
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 96, 14.2 mithyābhiṣaṅgo bhavatā na kāryaḥ śapāma tīkṣṇāñśapathānmaharṣe //
MBh, 13, 96, 15.1 te niścitāstatra maharṣayastu saṃmanyanto dharmam evaṃ narendra /
MBh, 13, 96, 50.1 ityuktaḥ sa mahendreṇa tapasvī kopano bhṛśam /
MBh, 13, 98, 1.3 jamadagnir mahātejāḥ kiṃ kāryaṃ pratyapadyata //
MBh, 13, 98, 14.2 maharṣe śirasastrāṇaṃ chatraṃ madraśmivāraṇam /
MBh, 13, 98, 17.2 dharmaste sumahān bhāvī na me 'trāsti vicāraṇā //
MBh, 13, 98, 20.2 snātakāya mahābāho saṃśitāya dvijātaye //
MBh, 13, 99, 6.2 taḍāgaṃ sukṛtaṃ deśe kṣetram eva mahāśrayam //
MBh, 13, 99, 14.1 taḍāgaṃ sukṛtaṃ yasya vasante tu mahāśrayam /
MBh, 13, 100, 17.2 arcāpūrvaṃ mahārāja tataḥ prīṇāti mānuṣān //
MBh, 13, 101, 18.1 amṛtaṃ maṅgalaṃ viddhi mahad viṣam amaṅgalam /
MBh, 13, 101, 65.1 nārado 'pi mayi prāha guṇān etānmahādyute /
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 102, 4.1 nahuṣo hi mahārāja rājarṣiḥ sumahātapāḥ /
MBh, 13, 102, 12.2 ahaṃkārābhibhūtasya sumahān atyavartata //
MBh, 13, 102, 14.1 athāgamya mahātejā bhṛgur brahmavidāṃ varaḥ /
MBh, 13, 102, 15.2 nahuṣasya kimarthaṃ vai marṣayāma mahāmune //
MBh, 13, 102, 16.2 katham eṣa mayā śakyaḥ śaptuṃ yasya mahāmune /
MBh, 13, 102, 27.2 dharaṇyāṃ pātayiṣyāmi prekṣataste mahāmune //
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 103, 12.2 drutaṃ sarasvatīkūlāt smayann iva mahābalaḥ //
MBh, 13, 103, 13.1 tato bhṛgur mahātejā maitrāvaruṇim abravīt /
MBh, 13, 103, 14.2 bhṛguḥ sa sumahātejāḥ pātanāya nṛpasya ha //
MBh, 13, 103, 22.2 yasmāt padāhanaḥ krodhācchirasīmaṃ mahāmunim /
MBh, 13, 103, 25.2 patito 'pi mahārāja bhūtale smṛtimān abhūt /
MBh, 13, 103, 26.2 śāpāntārthaṃ mahārāja sa ca prādāt kṛpānvitaḥ //
MBh, 13, 103, 28.1 agastyo 'pi mahātejāḥ kṛtvā kāryaṃ śatakratoḥ /
MBh, 13, 104, 21.1 svādhyāyaistu mahat pāpaṃ taranti gṛhamedhinaḥ /
MBh, 13, 104, 29.2 yadīcchasi mahābāho śāśvatīṃ gatim uttamām //
MBh, 13, 105, 4.2 mahāvane hastiśiśuṃ paridyūnam amātṛkam //
MBh, 13, 105, 5.2 sa tu dīrgheṇa kālena babhūvātibalo mahān //
MBh, 13, 105, 6.1 taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam /
MBh, 13, 105, 7.2 abhyabhāṣata rājānaṃ dhṛtarāṣṭraṃ mahātapāḥ //
MBh, 13, 105, 11.3 anyacca vittaṃ vividhaṃ maharṣe kiṃ brāhmaṇasyeha gajena kṛtyam //
MBh, 13, 105, 17.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 18.2 mandākinī vaiśravaṇasya rājño mahābhogā bhogijanapraveśyā /
MBh, 13, 105, 22.1 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra /
MBh, 13, 105, 24.3 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 28.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 31.2 tathāvidhānām eṣa loko maharṣe paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 105, 45.1 prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ /
MBh, 13, 105, 53.2 na tatra dhṛtarāṣṭraste śakyo draṣṭuṃ mahāmune //
MBh, 13, 106, 19.1 īṣādantānmahākāyān kāñcanasragvibhūṣitān /
MBh, 13, 106, 30.2 iṣṭvānekair mahāyajñair brāhmaṇebhyo na tena ca //
MBh, 13, 107, 7.1 durācāro hi puruṣo nehāyur vindate mahat /
MBh, 13, 107, 15.2 nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat //
MBh, 13, 107, 37.2 tilapiṣṭaṃ na cāśnīyāt tathāyur vindate mahat //
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 107, 99.2 saṃsargaṃ ca na gaccheta tathāyur vindate mahat //
MBh, 13, 107, 100.2 na cāsnātāṃ striyaṃ gacchet tathāyur vindate mahat //
MBh, 13, 107, 110.2 saṃbandhināṃ ca rājendra tathāyur vindate mahat //
MBh, 13, 107, 112.2 na bhuñjīta ca medhāvī tathāyur vindate mahat //
MBh, 13, 107, 116.1 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā /
MBh, 13, 107, 116.2 vayaḥsthāṃ ca mahāprājña kanyām āvoḍhum arhati //
MBh, 13, 107, 121.2 udaṅmukho vā rājendra tathāyur vindate mahat //
MBh, 13, 107, 128.1 mahākule niveṣṭavyaṃ sadṛśe vā yudhiṣṭhira /
MBh, 13, 107, 148.1 etad yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 109, 8.1 idaṃ khalu mahārāja śrutam āsīt purātanam /
MBh, 13, 109, 20.2 śrīmatkule jñātimadhye sa mahattvaṃ prapadyate //
MBh, 13, 109, 22.2 suvarṇamaṇimuktāḍhye kule mahati jāyate //
MBh, 13, 109, 66.2 sarva eva divaṃ prāptāḥ kṣamāvanto maharṣayaḥ //
MBh, 13, 109, 67.1 idam aṅgirasā pūrvaṃ maharṣibhyaḥ pradarśitam /
MBh, 13, 109, 68.1 imaṃ tu kaunteya yathākramaṃ vidhiṃ pravartitaṃ hyaṅgirasā maharṣiṇā /
MBh, 13, 110, 44.3 ārohati mahad yānaṃ haṃsasārasavāhanam //
MBh, 13, 110, 47.1 abhigacchenmahādevaṃ vimānasthaṃ mahābalam /
MBh, 13, 110, 54.1 aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam /
MBh, 13, 110, 60.2 sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet //
MBh, 13, 110, 71.1 phalaṃ padmaśataprakhyaṃ mahākalpaṃ daśādhikam /
MBh, 13, 110, 130.2 maharṣitvam athāsādya saśarīragatir bhavet //
MBh, 13, 112, 1.2 pitāmaha mahābāho sarvaśāstraviśārada /
MBh, 13, 112, 26.2 manaḥṣaṣṭheṣu śuddhātman retaḥ sampadyate mahat //
MBh, 13, 112, 37.2 mahad duḥkhaṃ samāsādya tiryagyonau prajāyate //
MBh, 13, 112, 63.2 sa jāyate mahārāja mūṣako nirapatrapaḥ //
MBh, 13, 112, 64.1 tataḥ pretya mahārāja punar jāyati sūkaraḥ /
MBh, 13, 112, 92.1 tataḥ paścānmahārāja kṛmiyonau prajāyate /
MBh, 13, 112, 112.1 etanmayā mahārāja brahmaṇo vadataḥ purā /
MBh, 13, 112, 113.2 etacchrutvā mahārāja dharme kuru manaḥ sadā //
MBh, 13, 113, 28.1 etat te sarvam ākhyātam annadānaphalaṃ mahat /
MBh, 13, 115, 1.3 punar eva mahātejāḥ papraccha vadatāṃ varam //
MBh, 13, 115, 16.1 evam eṣā mahārāja caturbhiḥ kāraṇair vṛtā /
MBh, 13, 116, 24.1 tasmād viddhi mahārāja māṃsasya parivarjanam /
MBh, 13, 116, 31.1 yasmād grasati caivāyur hiṃsakānāṃ mahādyute /
MBh, 13, 116, 35.1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ svastyayanaṃ mahat /
MBh, 13, 116, 44.2 mahādoṣakarastatra khādako na tu ghātakaḥ //
MBh, 13, 116, 46.2 tasyāpi sumahān dharmo yaḥ pāpād vinivartate //
MBh, 13, 116, 75.2 buddhimān vai kuruśreṣṭha prāpnuyācca mahad yaśaḥ //
MBh, 13, 117, 6.2 evam etanmahābāho yathā vadasi bhārata /
MBh, 13, 117, 12.2 bhakṣaṇe tu mahān doṣo vadhena saha kalpate //
MBh, 13, 118, 1.2 akāmāśca sakāmāśca hatā ye 'sminmahāhave /
MBh, 13, 118, 2.1 duḥkhaṃ prāṇaparityāgaḥ puruṣāṇāṃ mahāmṛdhe /
MBh, 13, 118, 10.2 śakaṭasyāsya mahato ghoṣaṃ śrutvā bhayaṃ mama /
MBh, 13, 118, 10.3 āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ /
MBh, 13, 118, 11.2 vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho /
MBh, 13, 118, 16.3 cetayāmi mahāprājña tasmād icchāmi jīvitum //
MBh, 13, 119, 15.2 stuvanti māṃ yathā devaṃ mahendraṃ priyavādinaḥ //
MBh, 13, 119, 17.1 namaste 'stu mahāprājña kiṃ karomi praśādhi mām /
MBh, 13, 120, 6.3 maharṣer vacanaṃ śrutvā prajā dharmeṇa pālya ca //
MBh, 13, 120, 8.1 tatastaṃ brāhmaṇaṃ dṛṣṭvā punar eva mahāyaśāḥ /
MBh, 13, 120, 8.2 ājagāma mahāprājñaḥ kṛṣṇadvaipāyanastadā //
MBh, 13, 121, 5.2 pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ //
MBh, 13, 121, 7.2 ātmanaśca tapobhāgyaṃ mahābhāgyaṃ tathaiva ca //
MBh, 13, 121, 11.1 alpo 'pi tādṛśo dāyo bhavatyuta mahāphalaḥ /
MBh, 13, 121, 12.2 ajaiṣīr mahato lokānmahāyajñair ivābhibho /
MBh, 13, 121, 12.2 ajaiṣīr mahato lokānmahāyajñair ivābhibho /
MBh, 13, 121, 20.2 dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ //
MBh, 13, 122, 2.1 asaṃśayaṃ mahāprājña yathaivāttha tathaiva tat /
MBh, 13, 122, 3.3 brūhi tāvanmahāprājña śuśrūṣe vacanaṃ tava //
MBh, 13, 122, 5.1 bhavato bhāvitātmatvād dāyo 'yaṃ sumahānmama /
MBh, 13, 122, 6.1 api me darśanād eva bhavato 'bhyudayo mahān /
MBh, 13, 123, 5.1 tapasā mahad āpnoti vidyayā ceti naḥ śrutam /
MBh, 13, 125, 20.2 mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 1.2 pitāmaha mahāprājña sarvaśāstraviśārada /
MBh, 13, 126, 14.2 upopaviviśuḥ prītā viṣṭareṣu maharṣayaḥ //
MBh, 13, 126, 19.1 sa tu vahnir mahājvālo dagdhvā sarvam aśeṣataḥ /
MBh, 13, 127, 12.1 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ /
MBh, 13, 127, 15.1 ṛtavaḥ sarvapuṣpaiśca vyakiranta mahādbhutaiḥ /
MBh, 13, 127, 17.2 paryaṅka iva vibhrājann upaviṣṭo mahāmanāḥ //
MBh, 13, 127, 21.2 apradhṛṣyataraṃ caiva mahoragasamākulam //
MBh, 13, 127, 29.2 jvālā ca mahatī dīptā lalāṭāt tasya niḥsṛtā //
MBh, 13, 127, 40.2 saṃśayo me mahāñjātastaṃ me vyākhyātum arhasi //
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
MBh, 13, 128, 20.3 pinākapāṇe varada saṃśayo me mahān ayam //
MBh, 13, 128, 57.2 śuśrūṣann atithiṃ prāptaṃ tapaḥ saṃcinute mahat //
MBh, 13, 129, 10.2 gṛhasthatā viśuddhānāṃ dharmasya nicayo mahān //
MBh, 13, 129, 31.3 bhāṣito martyalokasya mārgaḥ śreyaskaro mahān //
MBh, 13, 129, 41.2 tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat //
MBh, 13, 130, 18.1 brahmalokaṃ mahāpuṇyaṃ somalokaṃ ca śāśvatam /
MBh, 13, 130, 23.1 trikālam abhiṣekaśca hotraṃ tvṛṣikṛtaṃ mahat /
MBh, 13, 130, 35.1 rājāno rājaputrāśca nirdhanā vā mahādhanāḥ /
MBh, 13, 130, 35.2 karmaṇā kena bhagavan prāpnuvanti mahāphalam //
MBh, 13, 130, 48.2 tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute //
MBh, 13, 131, 1.3 dakṣakratuhara tryakṣa saṃśayo me mahān ayam //
MBh, 13, 131, 33.3 sa vaiśyaḥ kṣatriyakule śucau mahati jāyate //
MBh, 13, 131, 53.1 brāhmaṇo hi mahat kṣetraṃ loke carati pādavat /
MBh, 13, 132, 40.2 mahānme saṃśayaḥ kaścinmartyān prati maheśvara /
MBh, 13, 132, 41.2 tapasā vāpi deveśa kenāyur labhate mahat //
MBh, 13, 132, 43.1 apare ca mahābhogā mandabhogāstathāpare /
MBh, 13, 132, 45.2 mahāprajñāstathaivānye jñānavijñānadarśinaḥ //
MBh, 13, 132, 46.1 alpābādhāstathā kecinmahābādhāstathāpare /
MBh, 13, 133, 7.2 mahābhoge kule devi dhanadhānyasamācite //
MBh, 13, 133, 8.2 mahābhogo mahākośo dhanī bhavati mānavaḥ //
MBh, 13, 133, 8.2 mahābhogo mahākośo dhanī bhavati mānavaḥ //
MBh, 13, 133, 9.1 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ /
MBh, 13, 135, 7.2 lokanāthaṃ mahad bhūtaṃ sarvabhūtabhavodbhavam //
MBh, 13, 135, 9.1 paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ /
MBh, 13, 135, 9.1 paramaṃ yo mahat tejaḥ paramaṃ yo mahat tapaḥ /
MBh, 13, 135, 9.2 paramaṃ yo mahad brahma paramaṃ yaḥ parāyaṇam //
MBh, 13, 135, 32.1 mahābuddhir mahāvīryo mahāśaktir mahādyutiḥ /
MBh, 13, 135, 32.2 anirdeśyavapuḥ śrīmān ameyātmā mahādridhṛk //
MBh, 13, 135, 46.1 yugādikṛd yugāvarto naikamāyo mahāśanaḥ /
MBh, 13, 136, 4.1 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ /
MBh, 13, 136, 10.1 bhojanād eva ye lokāṃstrāyante mahato bhayāt /
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 136, 21.2 praṇītaścāpraṇītaśca yathāgnir daivataṃ mahat //
MBh, 13, 137, 3.2 asya lokasya sarvasya māhiṣmatyāṃ mahābalaḥ //
MBh, 13, 137, 23.2 nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ //
MBh, 13, 138, 4.1 sa tāḥ piban kṣīram iva nātṛpyata mahātapāḥ /
MBh, 13, 138, 4.2 apūrayanmahaughena mahīṃ sarvāṃ ca pārthiva //
MBh, 13, 138, 9.1 marutaścūrṇitān paśya ye 'hasanta mahodadhim /
MBh, 13, 138, 11.1 daṇḍakānāṃ mahad rājyaṃ brāhmaṇena vināśitam /
MBh, 13, 138, 11.2 tālajaṅghaṃ mahat kṣatram aurveṇaikena nāśitam //
MBh, 13, 139, 7.1 athāgamya mahārāja namaskṛtya ca kaśyapam /
MBh, 13, 139, 21.1 gale gṛhītvā kṣipto 'smi varuṇena mahāmune /
MBh, 13, 139, 22.2 apibat tejasā vāri viṣṭabhya sumahātapāḥ //
MBh, 13, 139, 29.2 utathyaḥ sumahātejā yat tacchṛṇu narādhipa //
MBh, 13, 140, 8.2 antarikṣānmahārāja nyapatanta sahasraśaḥ //
MBh, 13, 140, 10.2 ye 'nye svasthā mahīsthāśca te na dagdhā mahāsurāḥ //
MBh, 13, 140, 19.1 te pragṛhya mahāghorān parvatān parighān drumān /
MBh, 13, 140, 23.1 kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ /
MBh, 13, 141, 4.2 apaśyanta tapasyantam atriṃ vipraṃ mahāvane //
MBh, 13, 141, 11.1 atriṇā dahyamānāṃstān dṛṣṭvā devā mahāsurān /
MBh, 13, 141, 15.2 śṛṇu rājanmahat karma cyavanasya mahātmanaḥ //
MBh, 13, 141, 18.1 aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata /
MBh, 13, 141, 23.1 athendrasya mahāghoraṃ so 'sṛjacchatrum eva ha /
MBh, 13, 141, 23.2 madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ //
MBh, 13, 141, 25.2 timer āsyam anuprāptā yathā matsyā mahārṇave //
MBh, 13, 142, 9.2 sarve satyavratāścaiva sarve tulyā maharṣibhiḥ //
MBh, 13, 142, 19.2 pratipūjya mahābāho yat tacchṛṇu narādhipa //
MBh, 13, 142, 21.2 loke ca paramā kīrtir dharmaśca carito mahān //
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 143, 2.2 tān arcasi mahābāho sarvam etad vadasva me //
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 13, 143, 22.2 mahātejāḥ sarvagaḥ sarvasiṃhaḥ kṛṣṇo lokān dhārayate tathaikaḥ /
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 144, 4.2 etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me //
MBh, 13, 144, 5.2 pratyabruvaṃ mahārāja yat tacchṛṇu samāhitaḥ //
MBh, 13, 144, 9.2 mā te manyur mahābāho bhavatvatra dvijān prati //
MBh, 13, 144, 10.1 brāhmaṇo hi mahad bhūtam asmiṃlloke paratra ca /
MBh, 13, 144, 26.2 tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ //
MBh, 13, 144, 27.1 tad dṛṣṭvā mahad āścaryaṃ dāśārhā jātamanyavaḥ /
MBh, 13, 144, 33.2 jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja //
MBh, 13, 144, 43.2 prasthitaḥ sumahātejā durvāsā vahnivajjvalan //
MBh, 13, 145, 3.3 yad avāptaṃ mahārāja śreyo yaccārjitaṃ yaśaḥ //
MBh, 13, 145, 5.1 prajāpatistat sasṛje tapaso 'nte mahātapāḥ /
MBh, 13, 146, 1.2 yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ /
MBh, 13, 146, 6.2 īśvaratvānmahattvācca maheśvara iti smṛtaḥ //
MBh, 13, 146, 8.1 devānāṃ sumahān yacca yaccāsya viṣayo mahān /
MBh, 13, 146, 8.1 devānāṃ sumahān yacca yaccāsya viṣayo mahān /
MBh, 13, 146, 8.2 yacca viśvaṃ mahat pāti mahādevastataḥ smṛtaḥ //
MBh, 13, 146, 16.2 liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute //
MBh, 13, 146, 22.2 nirucyante mahattvācca vibhutvāt karmabhistathā //
MBh, 13, 146, 24.1 pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat /
MBh, 13, 146, 29.1 maheśvaraśca lokānāṃ mahatām īśvaraśca saḥ /
MBh, 13, 147, 2.1 nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara /
MBh, 13, 147, 23.2 tām anvehi mahābāho svargasyaite hi deśikāḥ //
MBh, 13, 148, 3.1 ye tu dharmaṃ mahārāja satataṃ paryupāsate /
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
MBh, 13, 151, 16.1 sarayūr gaṇḍakī caiva lohityaśca mahānadaḥ /
MBh, 13, 151, 22.2 nadī bhīmarathī caiva bāhudā ca mahānadī /
MBh, 13, 151, 35.2 ekataśca dvitaścaiva tritaścaiva maharṣayaḥ /
MBh, 13, 151, 42.2 duḥṣanto bharataścaiva cakravartī mahāyaśāḥ //
MBh, 13, 151, 46.1 dakṣo 'mbarīṣaḥ kukuro ravataśca mahāyaśāḥ /
MBh, 13, 153, 3.1 so 'bhiṣikto mahāprājñaḥ prāpya rājyaṃ yudhiṣṭhiraḥ /
MBh, 13, 153, 11.1 mahatā rājabhogyena paribarheṇa saṃvṛtaḥ /
MBh, 13, 153, 11.2 stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan //
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 13, 153, 21.1 putraśca te mahātejā dhṛtarāṣṭro janeśvaraḥ /
MBh, 13, 153, 36.3 vāsudevaṃ mahābāhum abhyabhāṣata kauravaḥ //
MBh, 13, 153, 43.1 tathā me nāradaḥ prāha vyāsaśca sumahātapāḥ /
MBh, 13, 153, 44.3 na te 'sti vṛjinaṃ kiṃcinmayā dṛṣṭaṃ mahādyute //
MBh, 13, 154, 6.1 maholkeva ca bhīṣmasya mūrdhadeśājjanādhipa /
MBh, 13, 154, 21.2 divyair astrair mahāvīryaḥ sa hato 'dya śikhaṇḍinā //
MBh, 13, 154, 28.1 vasur eṣa mahātejāḥ śāpadoṣeṇa śobhane /
MBh, 13, 154, 30.1 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe /
MBh, 13, 154, 33.2 tyaktvā śokaṃ mahārāja svaṃ vāry avatatāra ha //
MBh, 14, 1, 1.3 puraskṛtya mahābāhur uttatārākulendriyaḥ //
MBh, 14, 1, 6.1 rājā ca dhṛtarāṣṭrastam upāsīno mahābhujaḥ /
MBh, 14, 1, 6.2 vākyam āha mahāprājño mahāśokaprapīḍitam //
MBh, 14, 1, 6.2 vākyam āha mahāprājño mahāśokaprapīḍitam //
MBh, 14, 1, 10.2 vākyāni sumahārthāni paritapyāmi durmatiḥ //
MBh, 14, 1, 18.2 phalaṃ prāpya mahad duḥkhaṃ nimagnaḥ śokasāgare //
MBh, 14, 2, 8.1 tyaja śokaṃ mahārāja bhavitavyaṃ hi tat tathā /
MBh, 14, 2, 9.2 virarāma mahātejāstam uvāca yudhiṣṭhiraḥ //
MBh, 14, 2, 11.1 priyaṃ tu me syāt sumahat kṛtaṃ cakragadādhara /
MBh, 14, 2, 14.2 sāntvayan sumahātejāḥ śubhaṃ vacanam arthavat //
MBh, 14, 3, 10.2 śākuntalo mahāvīryastava pūrvapitāmahaḥ //
MBh, 14, 3, 12.1 imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama /
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 3, 22.3 yasmin kāle mahāvīryaḥ sa rājāsīnmahādhanaḥ //
MBh, 14, 4, 2.3 tasya putro maheṣvāsaḥ prajātir iti viśrutaḥ //
MBh, 14, 4, 23.2 marutto nāma dharmajñaścakravartī mahāyaśāḥ //
MBh, 14, 4, 25.2 kāñcanaḥ sumahān pādas tatra karma cakāra saḥ //
MBh, 14, 6, 9.2 upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati //
MBh, 14, 6, 14.1 evam ukto maruttastu nāradena maharṣiṇā /
MBh, 14, 6, 17.2 āvikṣitaṃ mahārāja vācā saṃjīvayann iva //
MBh, 14, 6, 19.2 prasannastvāṃ mahārāja saṃvarto yājayiṣyati //
MBh, 14, 6, 28.1 tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ /
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
MBh, 14, 8, 17.2 mṛgavyādhāya mahate dhanvine 'tha bhavāya ca //
MBh, 14, 8, 21.2 mahādyutaye 'naṅgāya sarvāṅgāya prajāvate //
MBh, 14, 8, 26.1 tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam /
MBh, 14, 9, 2.2 sukhaṃ śaye 'haṃ śayane mahendra tathā manojñāḥ paricārakā me /
MBh, 14, 9, 4.2 maruttam āhur maghavan yakṣyamāṇaṃ mahāyajñenottamadakṣiṇena /
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 9, 31.3 taṃ tvaṃ kruddhaḥ pratyaṣedhīḥ purastāccharyātiyajñaṃ smara taṃ mahendra //
MBh, 14, 9, 34.1 hanur ekā jagatīsthā tathaikā divaṃ gatā mahato dānavasya /
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 10, 7.3 vyaktaṃ vajraṃ mokṣyate te mahendraḥ kṣemaṃ rājaṃścintyatām eṣa kālaḥ //
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 11, 1.3 vāsudevo mahātejāstato vacanam ādade //
MBh, 14, 11, 18.1 tasya vṛtragṛhītasya mohaḥ samabhavanmahān /
MBh, 14, 11, 20.1 idaṃ dharmarahasyaṃ ca śakreṇoktaṃ maharṣiṣu /
MBh, 14, 12, 8.2 mahāraṇyanivāsaśca na tasya smartum icchasi //
MBh, 14, 13, 8.2 yanna paśyati tad bhūtaṃ mucyate sa mahābhayāt //
MBh, 14, 13, 18.2 dharmaṃ kuru mahārāja tatra te sa bhaviṣyati //
MBh, 14, 13, 21.1 sa tvam iṣṭvā mahāyajñaiḥ samṛddhair āptadakṣiṇaiḥ /
MBh, 14, 14, 8.1 arthaśca sumahān prāpto yena yakṣyāmi devatāḥ /
MBh, 14, 14, 12.1 evam uktāstu te rājñā sarva eva maharṣayaḥ /
MBh, 14, 14, 13.2 evaṃ nātimahān kālaḥ sa teṣām abhyavartata //
MBh, 14, 14, 14.2 mahādānāni viprebhyo dadatām aurdhvadaihikam //
MBh, 14, 15, 10.1 sa tam āśvāsya vidhivad vidhānajño mahātapāḥ /
MBh, 14, 15, 18.1 yatra dharmasuto rājā yatra bhīmo mahābalaḥ /
MBh, 14, 15, 20.1 kālo mahāṃstvatīto me śūraputram apaśyataḥ /
MBh, 14, 15, 26.2 kuto gantuṃ mahābāho purīṃ dvāravatīṃ prati //
MBh, 14, 15, 33.1 prayojanaṃ cāpi nivāsakāraṇe na vidyate me tvad ṛte mahābhuja /
MBh, 14, 16, 5.1 viditaṃ te mahābāho saṃgrāme samupasthite /
MBh, 14, 16, 8.2 pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ //
MBh, 14, 16, 10.1 abuddhvā yanna gṛhṇīthāstanme sumahad apriyam /
MBh, 14, 16, 25.2 paricāreṇa mahatā guruṃ vaidyam atoṣayat //
MBh, 14, 16, 29.2 sthānācca mahato bhraṃśo duḥkhalabdhāt punaḥ punaḥ //
MBh, 14, 16, 40.2 prīto 'smi te mahāprājña brūhi kiṃ karavāṇi te //
MBh, 14, 17, 27.1 tataḥ sa taṃ mahocchvāsaṃ bhṛśam ucchvasya dāruṇam /
MBh, 14, 18, 21.2 saṃsāratāraṇaṃ hyasya kālena mahatā bhavet //
MBh, 14, 19, 41.2 pratyabruvaṃ mahābāho yathāśrutam ariṃdama //
MBh, 14, 19, 48.1 ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ /
MBh, 14, 26, 10.2 dānaṃ devā vyavasitā damam eva maharṣayaḥ //
MBh, 14, 27, 2.2 tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam //
MBh, 14, 27, 2.2 tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam //
MBh, 14, 27, 3.2 kva tad vanaṃ mahāprājña ke vṛkṣāḥ saritaśca kāḥ /
MBh, 14, 27, 7.1 tasmin vane sapta mahādrumāśca phalāni saptātithayaśca sapta /
MBh, 14, 27, 13.2 visṛjantau mahāvṛkṣau tad vanaṃ vyāpya tiṣṭhataḥ //
MBh, 14, 27, 15.1 ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ /
MBh, 14, 28, 27.3 adhvaryur api nirmohaḥ pracacāra mahāmakhe //
MBh, 14, 29, 5.1 madāśrayāṇi bhūtāni tvadvisṛṣṭair maheṣubhiḥ /
MBh, 14, 29, 7.2 maharṣir jamadagniste yadi rājan pariśrutaḥ /
MBh, 14, 29, 8.1 tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ /
MBh, 14, 30, 2.1 alarko nāma rājarṣir abhavat sumahātapāḥ /
MBh, 14, 30, 2.2 dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ //
MBh, 14, 30, 4.2 utsṛjya sumahad rājyaṃ sūkṣmaṃ prati mahāmate //
MBh, 14, 31, 6.1 sa nigṛhya mahādoṣān sādhūn samabhipūjya ca /
MBh, 14, 31, 6.2 jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha //
MBh, 14, 35, 14.1 pravakṣye 'haṃ mahāprājña padam uttamam adya te /
MBh, 14, 35, 18.1 taṃ praṇamya mahātmānaṃ sukhāsīnaṃ maharṣayaḥ /
MBh, 14, 35, 20.1 kenobhau karmapanthānau mahattvaṃ kena vindati /
MBh, 14, 35, 24.2 satyād bhūtāni jātāni bhūtaṃ satyamayaṃ mahat //
MBh, 14, 35, 37.1 mahān ātmā tathāvyaktam ahaṃkārastathaiva ca /
MBh, 14, 40, 5.1 mahāprabhārciḥ puruṣaḥ sarvasya hṛdi niśritaḥ /
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 42, 3.2 sarvaprāṇabhṛtāṃ dhīrā mahad utpadyate bhayam //
MBh, 14, 42, 48.1 yathāgnir indhanair iddho mahājyotiḥ prakāśate /
MBh, 14, 42, 48.2 tathendriyanirodhena mahān ātmā prakāśate //
MBh, 14, 42, 54.1 etanmahārṇavaṃ ghoram agādhaṃ mohasaṃjñitam /
MBh, 14, 42, 61.2 hṛdayaṃ sarvabhūtānāṃ mahān ātmā prakāśate //
MBh, 14, 42, 62.2 rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti //
MBh, 14, 43, 11.1 sarveṣām eva bhūtānām ahaṃ brahmamayo mahān /
MBh, 14, 43, 12.1 rājādhirājaḥ sarvāsāṃ viṣṇur brahmamayo mahān /
MBh, 14, 43, 38.2 guṇānāṃ guṇabhūtānāṃ yat paraṃ parato mahat //
MBh, 14, 44, 12.1 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ /
MBh, 14, 44, 15.1 ādir viśvasya jagato viṣṇur brahmamayo mahān /
MBh, 14, 45, 16.2 pañcabhiśca mahāyajñaiḥ śraddadhāno yajeta ha //
MBh, 14, 47, 12.1 avyaktabījaprabhavo buddhiskandhamayo mahān /
MBh, 14, 47, 12.2 mahāhaṃkāraviṭapa indriyāntarakoṭaraḥ //
MBh, 14, 48, 1.2 kecid brahmamayaṃ vṛkṣaṃ kecid brahmamayaṃ mahat /
MBh, 14, 49, 19.2 kleśena yāti mahatā vinaśyatyantarāpi vā //
MBh, 14, 49, 26.1 yathā mahārṇavaṃ ghoram aplavaḥ sampragāhate /
MBh, 14, 50, 2.1 adhiṣṭhātā mano nityaṃ bhūtānāṃ mahatāṃ tathā /
MBh, 14, 50, 5.2 buddhisaṃyamano nityaṃ mahān brahmamayo rathaḥ //
MBh, 14, 50, 22.2 prāpnuvanti mahātmāno mahāntaṃ lokam uttamam //
MBh, 14, 50, 24.2 avyaktaṃ praviśantīha mahāntaṃ lokam uttamam //
MBh, 14, 50, 45.2 ahaṃ gurur mahābāho manaḥ śiṣyaṃ ca viddhi me /
MBh, 14, 50, 48.2 mayā tava mahābāho tasmād atra manaḥ kuru //
MBh, 14, 51, 5.1 rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ /
MBh, 14, 51, 25.2 dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram //
MBh, 14, 51, 26.1 viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram /
MBh, 14, 51, 27.1 gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm /
MBh, 14, 51, 31.1 tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān /
MBh, 14, 51, 35.1 tatastau tat praviśyātha dadṛśāte mahābalau /
MBh, 14, 51, 43.1 rocate me mahābāho gamanaṃ tava keśava /
MBh, 14, 51, 44.2 pūjayethā mahāprājña madvākyena yathārhataḥ //
MBh, 14, 51, 46.1 ānartān avalokya tvaṃ pitaraṃ ca mahābhuja /
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 51, 53.2 pitṛṣvasāyāśca tathā mahābhujo viniryayau paurajanābhisaṃvṛtaḥ //
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 14, 52, 7.1 sa prayāto mahābāhuḥ sameṣu marudhanvasu /
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 52, 25.2 tapaste sumahad dīptaṃ guravaścāpi toṣitāḥ //
MBh, 14, 53, 10.1 udgātā cāpi māṃ stauti gītaghoṣair mahādhvare /
MBh, 14, 53, 20.1 bhayaṃ ca mahad uddiśya trāsitāḥ kuravo mayā /
MBh, 14, 54, 5.1 sa dadarśa mahātmānaṃ viśvarūpaṃ mahābhujam /
MBh, 14, 54, 10.1 paryāpta eṣa evādya varastvatto mahādyute /
MBh, 14, 54, 17.3 kṛpā hi me sumahatī tvāṃ dṛṣṭvā tṛṭsamāhatam //
MBh, 14, 54, 20.2 śvabhiḥ saha mahārāja tatraivāntaradhīyata //
MBh, 14, 54, 22.2 ājagāma mahābāhur uttaṅkaścainam abravīt //
MBh, 14, 54, 24.1 ityuktavacanaṃ dhīmānmahābuddhir janārdanaḥ /
MBh, 14, 54, 29.1 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute /
MBh, 14, 54, 31.3 caṇḍālarūpī bhagavān sumahāṃste vyatikramaḥ //
MBh, 14, 55, 1.2 uttaṅkaḥ kena tapasā saṃyuktaḥ sumahātapāḥ /
MBh, 14, 55, 2.2 uttaṅko mahatā yuktastapasā janamejaya /
MBh, 14, 55, 7.1 taṃ krameṇa jarā tāta pratipede mahāmunim /
MBh, 14, 55, 8.2 uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat //
MBh, 14, 55, 18.3 vyatikrāmanmahān kālo nāvabuddho dvijarṣabha //
MBh, 14, 55, 28.2 uttaṅkastu mahārāja punar evābravīd vacaḥ /
MBh, 14, 56, 2.2 pratyutthāya mahātejā bhayakartā yamopamaḥ //
MBh, 14, 56, 6.2 evam astu mahārāja samayaḥ kriyatāṃ tu me /
MBh, 14, 56, 20.2 pratyuvāca mahābuddhim uttaṅkaṃ janamejaya //
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 56, 22.1 ime hi divye maṇikuṇḍale me devāśca yakṣāśca mahoragāśca /
MBh, 14, 57, 17.2 javena mahatā prāyād gautamasyāśramaṃ prati //
MBh, 14, 57, 27.2 vajrapāṇir mahātejā dadarśa ca dvijottamam //
MBh, 14, 57, 46.2 nāgaloke mahārāja na prajñāyata kiṃcana //
MBh, 14, 57, 50.1 śrutvā ca niścayaṃ tasya maharṣes tigmatejasaḥ /
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 58, 1.3 ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ //
MBh, 14, 58, 2.3 dvārakām eva govindaḥ śīghravegair mahāhayaiḥ //
MBh, 14, 58, 4.1 vartamāne mahārāja mahe raivatakasya ca /
MBh, 14, 58, 6.2 vāsobhiśca mahāśailaḥ kalpavṛkṣaiśca sarvaśaḥ //
MBh, 14, 58, 12.3 babhau paramakalyāṇo mahastasya mahāgireḥ //
MBh, 14, 58, 19.1 tābhyāṃ ca sampariṣvaktaḥ sāntvitaśca mahābhujaḥ /
MBh, 14, 58, 20.1 sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ /
MBh, 14, 58, 20.2 kathayāmāsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam //
MBh, 14, 59, 2.1 tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja /
MBh, 14, 59, 10.2 kurūṇāṃ pāṇḍavānāṃ ca sumahad romaharṣaṇam //
MBh, 14, 59, 11.1 tataḥ śikhaṇḍī gāṅgeyam ayudhyantaṃ mahāhave /
MBh, 14, 59, 15.1 dhṛṣṭadyumnastvabhūnnetā pāṇḍavānāṃ mahāstravit /
MBh, 14, 59, 16.2 pitur nikārān saṃsmṛtya raṇe karmākaronmahat //
MBh, 14, 59, 30.1 tataḥ sa nihato rājā dhārtarāṣṭro mahāmṛdhe /
MBh, 14, 59, 36.2 śṛṇvatāṃ tu mahārāja kathāṃ tāṃ romaharṣaṇīm /
MBh, 14, 60, 3.1 mā dauhitravadhaṃ śrutvā vasudevo mahātyayam /
MBh, 14, 60, 6.2 vasudevo mahārāja kṛṣṇaṃ vākyam athābravīt //
MBh, 14, 60, 12.1 sa hi kṛṣṇa mahātejāḥ ślāghann iva mamāgrataḥ /
MBh, 14, 60, 20.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ /
MBh, 14, 60, 22.2 raṇe mahendrapratimāḥ sa kathaṃ nāpnuyād divam //
MBh, 14, 60, 29.1 abhimanyo kuśalino mātulāste mahārathāḥ /
MBh, 14, 60, 34.1 kule mahati jātāsi kṣatriyāṇāṃ mahātmanām /
MBh, 14, 60, 40.1 evam uktvā tataḥ kuntī virarāma mahādyute /
MBh, 14, 61, 3.1 ṣaṣṭiṃ śatasahasrāṇi brāhmaṇānāṃ mahābhujaḥ /
MBh, 14, 61, 4.1 ācchādya ca mahābāhur dhanatṛṣṇām apānudat /
MBh, 14, 61, 8.2 nābhuṅkta patiśokārtā tad abhūt karuṇaṃ mahat /
MBh, 14, 61, 9.3 uttarāṃ ca mahātejāḥ śokaḥ saṃtyajyatām ayam //
MBh, 14, 61, 10.1 janiṣyati mahātejāḥ putrastava yaśasvini /
MBh, 14, 61, 12.1 pautrastava mahābāho janiṣyati mahāmanāḥ /
MBh, 14, 61, 16.2 tyaktvā śokaṃ mahārāja hṛṣṭarūpo 'bhavat tadā //
MBh, 14, 62, 5.1 tapovṛddhena mahatā suhṛdāṃ bhūtim icchatā /
MBh, 14, 62, 6.1 bhīṣmeṇa ca mahāprājña govindena ca dhīmatā /
MBh, 14, 62, 11.1 rocate me mahābāho yad idaṃ bhāṣitaṃ tvayā /
MBh, 14, 62, 12.2 kṛtam eva mahārāja bhaved iti matir mama //
MBh, 14, 63, 1.3 rathaghoṣeṇa mahatā pūrayanto vasuṃdharām //
MBh, 14, 63, 6.2 atyakrāmanmahārājo giriṃ caivānvapadyata //
MBh, 14, 64, 14.1 teṣāṃ lakṣaṇam apyāsīnmahān karapuṭastathā /
MBh, 14, 64, 16.1 vāraṇāśca mahārāja sahasraśatasaṃmitāḥ /
MBh, 14, 64, 20.1 sā purābhimukhī rājañ jagāma mahatī camūḥ /
MBh, 14, 65, 7.2 vidureṇa mahātejāstathaiva ca yuyutsunā //
MBh, 14, 65, 9.1 sa tu rājā mahārāja brahmāstreṇābhipīḍitaḥ /
MBh, 14, 65, 15.1 vāsudeva mahābāho suprajā devakī tvayā /
MBh, 14, 65, 28.1 abruvaṃśca mahārāja sarvāḥ sāsrāvilekṣaṇāḥ /
MBh, 14, 66, 19.1 svaseti vā mahābāho hataputreti vā punaḥ /
MBh, 14, 67, 4.2 ghṛtena tindukālātaiḥ sarṣapaiśca mahābhuja //
MBh, 14, 68, 9.1 athavā dharmarājñāham anujñātā mahābhuja /
MBh, 14, 68, 24.2 śanaiḥ śanair mahārāja prāspandata sacetanaḥ //
MBh, 14, 69, 9.2 pitustava mahārāja satyasaṃdho janārdanaḥ //
MBh, 14, 70, 3.1 mahatastasya sainyasya khuranemisvanena ca /
MBh, 14, 70, 8.1 tatastat param āścaryaṃ vicitraṃ mahad adbhutam /
MBh, 14, 70, 10.2 ājagāma mahātejā nagaraṃ nāgasāhvayam //
MBh, 14, 70, 13.2 upayoktuṃ tad icchāmi vājimedhe mahākratau //
MBh, 14, 70, 19.2 yad brūyāṃ tvāṃ mahābāho tat kṛthāstvam ihācyuta //
MBh, 14, 70, 22.2 tvam evaitanmahābāho vaktum arhasyariṃdama /
MBh, 14, 71, 9.1 tato 'bravīnmahātejā vyāso dharmātmajaṃ nṛpam /
MBh, 14, 71, 18.1 rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ /
MBh, 14, 71, 20.2 kuṭumbatantraṃ vidhivat sarvam eva mahāyaśāḥ //
MBh, 14, 71, 23.1 ye cāpi tvāṃ mahābāho pratyudīyur narādhipāḥ /
MBh, 14, 71, 24.2 pārthivebhyo mahābāho samaye gamyatām iti //
MBh, 14, 72, 2.2 dharmarājo mahātejāḥ sahartvigbhir vyarocata //
MBh, 14, 72, 11.1 tataḥ śabdo mahārāja daśāśāḥ pratipūrayan /
MBh, 14, 72, 12.2 yam anveti mahābāhuḥ saṃspṛśan dhanur uttamam //
MBh, 14, 72, 19.2 cacāra sa mahārāja yathādeśaṃ sa sattama //
MBh, 14, 72, 20.2 tāni vakṣyāmi te vīra vicitrāṇi mahānti ca //
MBh, 14, 72, 22.2 śanaistadā pariyayau śvetāśvaśca mahārathaḥ //
MBh, 14, 72, 23.2 ye 'yudhyanta mahārāja kṣatriyā hatabāndhavāḥ //
MBh, 14, 72, 27.1 yāni tūbhayato rājan prataptāni mahānti ca /
MBh, 14, 73, 1.3 mahārathasamājñātair hatānāṃ putranaptṛbhiḥ //
MBh, 14, 73, 12.1 tathaivānye maheṣvāsā ye tasyaivānuyāyinaḥ /
MBh, 14, 73, 16.1 ketuvarmaṇyabhihate dhṛtavarmā mahārathaḥ /
MBh, 14, 73, 17.2 guḍākeśo mahātejā bālasya dhṛtavarmaṇaḥ //
MBh, 14, 73, 20.2 prītipūrvaṃ mahārāja prāṇair na vyaparopayat //
MBh, 14, 73, 24.1 tasminnipatite divye mahādhanuṣi pārthiva /
MBh, 14, 73, 24.2 jahāsa sasvanaṃ hāsaṃ dhṛtavarmā mahāhave //
MBh, 14, 73, 29.2 mahendravajrapratimair āyasair niśitaiḥ śaraiḥ //
MBh, 14, 73, 31.1 te bhagnamanasaḥ sarve traigartakamahārathāḥ /
MBh, 14, 74, 4.1 tam ālakṣya mahābāhuḥ kurūṇām ṛṣabhastadā /
MBh, 14, 74, 7.2 dodhūyatā cāmareṇa śvetena ca mahārathaḥ //
MBh, 14, 74, 8.1 tataḥ pārthaṃ samāsādya pāṇḍavānāṃ mahāratham /
MBh, 14, 74, 11.1 pracodyamānaḥ sa gajastena rājñā mahābalaḥ /
MBh, 14, 74, 17.1 sa tair viddho mahātejā vajradatto mahāhave /
MBh, 14, 74, 17.1 sa tair viddho mahātejā vajradatto mahāhave /
MBh, 14, 74, 20.1 sa tair viddho mahānāgo visravan rudhiraṃ babhau /
MBh, 14, 75, 2.1 tataścaturthe divase vajradatto mahābalaḥ /
MBh, 14, 75, 7.2 samukṣata mahārāja śailaṃ nīla ivāmbudaḥ //
MBh, 14, 75, 9.2 āsasāda drutaṃ rājan kauravāṇāṃ mahāratham //
MBh, 14, 75, 15.1 arjunastu mahārāja śaraiḥ śaravighātibhiḥ /
MBh, 14, 75, 19.2 viśann iva mahāśailo mahīṃ vajraprapīḍitaḥ //
MBh, 14, 75, 21.1 abravīddhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ /
MBh, 14, 75, 25.1 āgacchethā mahārāja parāṃ caitrīm upasthitām /
MBh, 14, 76, 1.3 hataśeṣair mahārāja hatānāṃ ca sutair api //
MBh, 14, 76, 5.1 tataste tu mahāvīryā rājānaḥ paryavārayan /
MBh, 14, 76, 15.1 tato vavau mahārāja māruto romaharṣaṇaḥ /
MBh, 14, 76, 16.2 vepathuścābhavad rājan kailāsasya mahāgireḥ //
MBh, 14, 76, 22.2 saindhavā mumucustūrṇaṃ gatasattve mahārathe //
MBh, 14, 76, 26.2 yantrasyeveha śabdo 'bhūnmahāṃstasya punaḥ punaḥ //
MBh, 14, 76, 31.2 vyasṛjad dikṣu sarvāsu mahendra iva vajrabhṛt //
MBh, 14, 77, 3.1 tān prasahya mahāvīryaḥ punar eva vyavasthitān /
MBh, 14, 77, 4.2 kurudhvaṃ sarvakāryāṇi mahad vo bhayam āgatam //
MBh, 14, 77, 33.2 tathāyaṃ surathājjāto mama pautro mahābhuja //
MBh, 14, 77, 35.1 āgato 'yaṃ mahābāho tasya mandasya pautrakaḥ /
MBh, 14, 77, 36.2 yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya //
MBh, 14, 77, 42.1 duḥśalā cāpi tān yodhānnivārya mahato raṇāt /
MBh, 14, 78, 13.2 manaścakre mahātejā yuddhāya bharatarṣabha //
MBh, 14, 78, 14.2 tūṇīraśatasaṃbādham āruroha mahāratham //
MBh, 14, 78, 25.1 sādhu sādhu mahābāho vatsa citrāṅgadātmaja /
MBh, 14, 78, 29.1 hayāṃścāsya mahākāyān mahāvegaparākramān /
MBh, 14, 78, 29.1 hayāṃścāsya mahākāyān mahāvegaparākramān /
MBh, 14, 79, 9.2 ayam aśvo mahābāho mayā te parimokṣitaḥ //
MBh, 14, 80, 5.2 vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim //
MBh, 14, 80, 16.2 upaspṛśya mahārāja duḥkhād vacanam abravīt //
MBh, 14, 80, 21.1 eṣa hyeko mahātejāḥ pāṇḍuputro dhanaṃjayaḥ /
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
MBh, 14, 81, 15.2 sādhu sādhviti cākāśe babhūva sumahān svanaḥ //
MBh, 14, 81, 16.1 utthāya tu mahābāhuḥ paryāśvasto dhanaṃjayaḥ /
MBh, 14, 82, 7.2 yat tacchṛṇu mahābāho nikhilena dhanaṃjaya //
MBh, 14, 82, 26.2 aśvamedhe mahāyajñe dvijātipariveṣakaḥ //
MBh, 14, 82, 30.1 viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham /
MBh, 14, 83, 5.1 āsādya ca mahātejā meghasaṃdhir dhanaṃjayam /
MBh, 14, 83, 5.2 bālabhāvānmahārāja provācedaṃ na kauśalāt //
MBh, 14, 83, 15.2 babhau vāsantika iva palāśaḥ puṣpito mahān //
MBh, 14, 83, 18.1 dhanuścāsya mahaccitraṃ kṣureṇa pracakarta ha /
MBh, 14, 84, 3.2 yuddhapūrveṇa mānena pūjayā ca mahābalaḥ //
MBh, 14, 84, 10.1 sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ /
MBh, 14, 85, 1.2 śakunestu suto vīro gāndhārāṇāṃ mahārathaḥ /
MBh, 14, 85, 1.3 pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ /
MBh, 14, 85, 6.2 nyavartanta mahārāja śaravarṣārditā bhṛśam //
MBh, 14, 85, 17.2 ripavaḥ pātyamānā vai ye saheyur mahāśarān //
MBh, 14, 85, 21.1 na me priyaṃ mahābāho yat te buddhir iyaṃ kṛtā /
MBh, 14, 86, 5.1 samānāyya mahātejāḥ sarvān bhrātṝnmahāmanāḥ /
MBh, 14, 86, 5.1 samānāyya mahātejāḥ sarvān bhrātṝnmahāmanāḥ /
MBh, 14, 86, 17.2 bhīmaseno mahārāja rājñām akliṣṭakarmaṇām //
MBh, 14, 86, 22.1 tathā tasminmahāyajñe dharmarājasya dhīmataḥ /
MBh, 14, 86, 24.2 svayam eva mahātejā dambhaṃ tyaktvā yudhiṣṭhiraḥ //
MBh, 14, 87, 13.2 rājann adṛśyataikastho rājñastasminmahākratau //
MBh, 14, 88, 3.2 bhīmaseno mahātejā yamābhyāṃ saha bhārata //
MBh, 14, 88, 6.1 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ /
MBh, 14, 88, 10.1 samīpe ca mahābāhum ācaṣṭa ca mama prabho /
MBh, 14, 88, 14.1 idam āha mahārāja pārthavākyaṃ naraḥ sa mām /
MBh, 14, 88, 19.2 putro mama mahātejā dayito babhruvāhanaḥ //
MBh, 14, 89, 6.1 ityuktaḥ sa hṛṣīkeśo dhyātvā sumahad antaram /
MBh, 14, 89, 15.1 tato dvitīye divase mahāñ śabdo vyavardhata /
MBh, 14, 90, 5.1 sa ca rājā mahāvīryaḥ pūjito babhruvāhanaḥ /
MBh, 14, 90, 6.2 upagamya mahātejā vinayenābhyavādayat //
MBh, 14, 90, 7.2 dhanaṃ cāsmai dadur bhūri prīyamāṇā mahārathāḥ //
MBh, 14, 90, 14.1 evam eva mahārāja dakṣiṇāṃ triguṇāṃ kuru /
MBh, 14, 90, 17.3 narādhipaḥ prāyajata vājimedhaṃ mahākratum //
MBh, 14, 90, 23.2 bhīmaseno mahātejāḥ satataṃ rājaśāsanāt //
MBh, 14, 90, 38.1 nāradaśca babhūvātra tumburuśca mahādyutiḥ /
MBh, 14, 91, 10.1 yudhiṣṭhirastu tān viprān pratyuvāca mahāmanāḥ /
MBh, 14, 91, 11.1 aśvamedhe mahāyajñe pṛthivī dakṣiṇā smṛtā /
MBh, 14, 91, 25.3 kālena mahatā jahrustat suvarṇaṃ tatastataḥ //
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
MBh, 14, 91, 27.2 pradadau tasya mahato hiraṇyasya mahādyutiḥ //
MBh, 14, 91, 28.2 cakāra puṇyaṃ loke tu sumahāntaṃ pṛthā tadā //
MBh, 14, 91, 29.2 sabhājyamānaḥ śuśubhe mahendro daivatair iva //
MBh, 14, 91, 30.2 aśobhanta mahārāja grahāstārāgaṇair iva //
MBh, 14, 91, 40.2 taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam /
MBh, 14, 92, 2.2 śrūyatāṃ rājaśārdūla mahad āścaryam uttamam /
MBh, 14, 92, 2.3 aśvamedhe mahāyajñe nivṛtte yad abhūd vibho //
MBh, 14, 92, 4.1 ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata /
MBh, 14, 92, 6.2 mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān //
MBh, 14, 93, 73.1 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ /
MBh, 14, 93, 89.2 na hi yajño mahān eṣa sadṛśastair mato mama //
MBh, 14, 93, 91.2 yad āścaryam abhūt tasmin vājimedhe mahākratau //
MBh, 14, 94, 1.2 yajñe saktā nṛpatayastapaḥsaktā maharṣayaḥ /
MBh, 14, 94, 4.2 devarājyaṃ mahātejāḥ prāptavān akhilaṃ vibhuḥ //
MBh, 14, 94, 6.2 aśvamedhaṃ mahāyajñaṃ rājñastasya mahātmanaḥ //
MBh, 14, 94, 8.1 purā śakrasya yajataḥ sarva ūcur maharṣayaḥ /
MBh, 14, 94, 11.2 maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ //
MBh, 14, 94, 11.2 maharṣayo mahārāja saṃbabhūvuḥ kṛpānvitāḥ //
MBh, 14, 94, 13.1 apavijñānam etat te mahāntaṃ dharmam icchataḥ /
MBh, 14, 94, 15.2 vidhidṛṣṭena yajñena dharmaste sumahān bhavet //
MBh, 14, 94, 16.2 eṣa dharmo mahāñ śakra cintyamāno 'dhigamyate //
MBh, 14, 94, 18.1 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām /
MBh, 14, 94, 18.1 teṣāṃ vivādaḥ sumahāñ jajñe śakramaharṣiṇām /
MBh, 14, 94, 31.1 eṣa dharmo mahāṃstyāgo dānaṃ bhūtadayā tathā /
MBh, 14, 95, 2.1 tatoñchavṛtter yad vṛttaṃ saktudāne phalaṃ mahat /
MBh, 14, 95, 2.2 kathitaṃ me mahad brahmaṃstathyam etad asaṃśayam //
MBh, 14, 95, 4.3 agastyasya mahāyajñe purāvṛttam ariṃdama //
MBh, 14, 95, 5.1 purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm /
MBh, 14, 95, 5.2 praviveśa mahārāja sarvabhūtahite rataḥ //
MBh, 14, 95, 9.2 upāsate sma taṃ yajñaṃ bhuñjānāste maharṣayaḥ //
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
MBh, 14, 95, 11.1 evaṃvidhestv agastyasya vartamāne mahādhvare /
MBh, 14, 95, 14.1 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam /
MBh, 14, 95, 15.1 etad bhavantaḥ saṃcintya maharṣer asya dhīmataḥ /
MBh, 14, 95, 26.3 vismitā vacanaṃ prāhur idaṃ sarve mahārthavat //
MBh, 14, 95, 33.3 vavarṣa sumahātejā dṛṣṭvā tasya tapobalam //
MBh, 14, 95, 36.1 tato yajñasamāptau tān visasarja mahāmunīn /
MBh, 15, 1, 1.3 katham āsanmahārāje dhṛtarāṣṭre mahātmani //
MBh, 15, 1, 9.3 yudhiṣṭhiro mahārāja dhṛtarāṣṭre 'bhyupāharat //
MBh, 15, 1, 11.1 syālo droṇasya yaścaiko dayito brāhmaṇo mahān /
MBh, 15, 1, 11.2 sa ca tasminmaheṣvāsaḥ kṛpaḥ samabhavat tadā //
MBh, 15, 1, 16.2 sarvān kāmānmahātejāḥ pradadāvambikāsute //
MBh, 15, 2, 6.1 tataḥ sa rājā kauravyo dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 3, 1.2 sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ /
MBh, 15, 3, 6.1 tat sa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ /
MBh, 15, 5, 15.1 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ /
MBh, 15, 6, 7.2 astu rājā mahārāja yaṃ cānyaṃ manyate bhavān //
MBh, 15, 6, 19.1 saṃjayaṃ ca mahāmātraṃ kṛpaṃ cāpi mahāratham /
MBh, 15, 7, 13.2 sarveṣām avarodhānām ārtanādo mahān abhūt //
MBh, 15, 7, 15.1 dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ /
MBh, 15, 7, 18.1 tato 'bravīnmahātejā dharmaputraṃ sa pārthivaḥ /
MBh, 15, 8, 1.2 yudhiṣṭhira mahābāho yad āha kurunandanaḥ /
MBh, 15, 8, 3.2 putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam //
MBh, 15, 8, 6.3 pratyuvāca mahātejā dharmarājo yudhiṣṭhiraḥ //
MBh, 15, 8, 9.2 yudhiṣṭhiraṃ mahātejāḥ punar eva viśāṃ pate //
MBh, 15, 8, 10.1 evam etanmahābāho yathā vadasi bhārata /
MBh, 15, 8, 14.2 mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ //
MBh, 15, 8, 20.2 yad āha ca maheṣvāsaḥ kṛpo vidura eva ca //
MBh, 15, 9, 7.1 tato 'bravīnmahārāja kuntīputram upahvare /
MBh, 15, 10, 9.2 dvividhasya mahārāja viparītaṃ vivarjayeḥ //
MBh, 15, 10, 16.2 avicālyāśca te te syur yathā merur mahāgiriḥ //
MBh, 15, 11, 6.2 dvisaptatyā mahābāho tataḥ ṣāḍguṇyacāriṇaḥ //
MBh, 15, 11, 8.1 dravyāṇāṃ saṃcayaścaiva kartavyaḥ syānmahāṃstathā /
MBh, 15, 12, 18.1 sarvathaiva mahārāja śarīraṃ dhārayed iha /
MBh, 15, 13, 7.1 anujñātaḥ svayaṃ tena vyāsenāpi maharṣiṇā /
MBh, 15, 13, 12.2 tataḥ prāha mahātejā dhṛtarāṣṭro mahīpatiḥ //
MBh, 15, 13, 19.1 yudhiṣṭhiragate rājye prāptaścāsmi sukhaṃ mahat /
MBh, 15, 13, 22.2 punar eva mahātejā dhṛtarāṣṭro 'bravīd idam //
MBh, 15, 14, 5.2 vimardaḥ sumahān āsīd anayānmatkṛtād atha //
MBh, 15, 14, 12.2 yudhiṣṭhiro mahātejā bhavataḥ pālayiṣyati //
MBh, 15, 15, 12.1 anumānya mahārājaṃ tat sadaḥ samprabhāṣya ca /
MBh, 15, 15, 17.2 tathā kuru mahārāja sa hi naḥ paramo guruḥ //
MBh, 15, 15, 24.2 nātra vācyaṃ mahārāja susūkṣmam api vidyate //
MBh, 15, 16, 3.1 akṣauhiṇyo mahārāja daśāṣṭau ca samāgatāḥ /
MBh, 15, 16, 8.1 na sa rājāparādhnoti putrastava mahāmanāḥ /
MBh, 15, 16, 16.2 akṣudrasacivaścāyaṃ kuntīputro mahāmanāḥ //
MBh, 15, 16, 22.1 adharmiṣṭhān api sataḥ kuntīputrā mahārathāḥ /
MBh, 15, 17, 2.2 yudhiṣṭhiraṃ mahātejāḥ sarvabuddhimatāṃ varaḥ //
MBh, 15, 17, 3.1 dhṛtarāṣṭro mahārāja vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 7.2 vidurasya mahātejā duryodhanakṛtaṃ smaran //
MBh, 15, 17, 10.2 bhīṣmādīnāṃ mahābāho tad anujñātum arhasi //
MBh, 15, 17, 11.1 diṣṭyā tvadya mahābāho dhṛtarāṣṭraḥ prayācati /
MBh, 15, 17, 13.2 ayaśasyam ato 'nyat syād adharmyaṃ ca mahābhuja //
MBh, 15, 18, 10.2 tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ //
MBh, 15, 19, 1.3 dhṛtarāṣṭram upetyedaṃ vākyam āha mahārthavat //
MBh, 15, 19, 2.2 sa ca saṃśrutya vākyaṃ te praśaśaṃsa mahādyutiḥ //
MBh, 15, 19, 3.1 bībhatsuśca mahātejā nivedayati te gṛhān /
MBh, 15, 19, 5.2 kṛcchrād iva mahābāhur anumanye viniḥśvasan //
MBh, 15, 19, 6.2 anunīto mahābāhuḥ sauhṛde sthāpito 'pi ca //
MBh, 15, 19, 15.2 manaścakre mahādāne kārttikyāṃ janamejaya //
MBh, 15, 20, 12.2 gavāśvamakarāvarto nārīratnamahākaraḥ //
MBh, 15, 20, 14.2 gāndhāryāśca mahārāja pradadāvaurdhvadehikam //
MBh, 15, 20, 16.1 evaṃ sa rājā kauravyaścakre dānamahotsavam /
MBh, 15, 21, 6.2 vilapyoccair hā mahārāja sādho kva gantāsītyapatat tāta bhūmau //
MBh, 15, 21, 13.2 mahāvanaṃ gacchati kauravendre śokenārtā rājamārgaṃ prapeduḥ //
MBh, 15, 22, 1.3 strīṇāṃ ca puruṣāṇāṃ ca sumahānnisvano 'bhavat //
MBh, 15, 22, 5.1 kṛpaṃ nivartayāmāsa yuyutsuṃ ca mahāratham /
MBh, 15, 22, 10.1 sahadeve mahārāja mā pramādaṃ kṛthāḥ kvacit /
MBh, 15, 22, 13.3 tannimittaṃ mahābāho dānaṃ dadyāstvam uttamam //
MBh, 15, 22, 31.2 jagāmaiva mahāprājñā vanāya kṛtaniścayā //
MBh, 15, 23, 1.2 evam etanmahābāho yathā vadasi pāṇḍava /
MBh, 15, 23, 17.2 mahādānāni dattāni pītaḥ somo yathāvidhi //
MBh, 15, 23, 21.2 dharme te dhīyatāṃ buddhir manaste mahad astu ca //
MBh, 15, 24, 2.1 tataḥ śabdo mahān āsīt sarveṣām eva bhārata /
MBh, 15, 24, 4.1 tato 'bravīnmahārājo dhṛtarāṣṭro 'mbikāsutaḥ /
MBh, 15, 24, 6.1 putraiśvaryaṃ mahad idam apāsya ca mahāphalam /
MBh, 15, 24, 6.1 putraiśvaryaṃ mahad idam apāsya ca mahāphalam /
MBh, 15, 24, 12.2 yayau rājā mahāprājño dhṛtarāṣṭro vanaṃ tadā //
MBh, 15, 24, 16.1 dhṛtarāṣṭrastu tenāhnā gatvā sumahad antaram /
MBh, 15, 25, 10.1 sa hi rājā mahān āsīt kekayeṣu paraṃtapaḥ /
MBh, 15, 25, 13.2 āraṇyakaṃ mahārāja vyāsasyānumate tadā //
MBh, 15, 25, 14.1 evaṃ sa tapasā rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 25, 15.2 kuntyā saha mahārāja samānavratacāriṇī //
MBh, 15, 25, 17.2 sa pārthivastatra tapaścacāra maharṣivat tīvram apetadoṣaḥ //
MBh, 15, 26, 3.1 teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi /
MBh, 15, 26, 9.2 mahendrasadane rājā tapasā dagdhakilbiṣaḥ //
MBh, 15, 26, 10.2 tapobalenaiva nṛpo mahendrasadanaṃ gataḥ //
MBh, 15, 26, 12.2 purukutso nṛpaḥ siddhiṃ mahatīṃ samavāptavān //
MBh, 15, 27, 2.2 sarvasya ca janasyāsya mama caiva mahādyute //
MBh, 15, 27, 5.1 uktavānnṛpatīnāṃ tvaṃ mahendrasya salokatām /
MBh, 15, 27, 5.2 na tvasya nṛpater lokāḥ kathitāste mahāmune //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 28, 4.1 sukhārhaḥ sa hi rājarṣir na sukhaṃ tanmahāvanam /
MBh, 15, 28, 12.2 karṇasya ca mahābāhoḥ saṃgrāmeṣvapalāyinaḥ //
MBh, 15, 30, 2.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt /
MBh, 15, 30, 8.2 rathānīkena mahatā niryayau kurunandanaḥ //
MBh, 15, 30, 11.1 arjunaśca mahātejā rathenādityavarcasā /
MBh, 15, 30, 15.1 yuyutsuśca mahātejā dhaumyaścaiva purohitaḥ /
MBh, 15, 30, 18.2 viveśa sumahānādair āpūrya bharatarṣabha //
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 32, 8.1 kuntīsamīpe puruṣottamau tu yamāvimau viṣṇumahendrakalpau /
MBh, 15, 33, 1.2 yudhiṣṭhira mahābāho kaccit tāta kuśalyasi /
MBh, 15, 33, 9.2 yathocitaṃ mahārāja yaśasā nāvasīdati //
MBh, 15, 33, 13.1 hatān putrānmahāvīryān kṣatradharmaparāyaṇān /
MBh, 15, 33, 28.2 dharmarājo mahātejāstacca sasmāra pāṇḍavaḥ //
MBh, 15, 33, 29.2 yogadharmaṃ mahātejā vyāsena kathitaṃ yathā //
MBh, 15, 34, 4.1 yadāhāro 'bhavad rājā dhṛtarāṣṭro mahāmanāḥ /
MBh, 15, 34, 11.2 phalamūlasamudvāhair mahadbhiścopaśobhitam //
MBh, 15, 34, 21.1 tathā teṣūpaviṣṭeṣu samājagmur maharṣayaḥ /
MBh, 15, 34, 22.2 vṛtaḥ śiṣyair mahātejā darśayāmāsa taṃ nṛpam //
MBh, 15, 35, 2.1 dhṛtarāṣṭra mahābāho kaccit te vardhate tapaḥ /
MBh, 15, 35, 5.1 mahāprajñā buddhimatī devī dharmārthadarśinī /
MBh, 15, 35, 9.2 nirvairatā mahārāja satyam adroha eva ca //
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
MBh, 15, 35, 12.2 mahābuddhir mahāyogī mahātmā sumahāmanāḥ //
MBh, 15, 35, 14.1 tapobalavyayaṃ kṛtvā sumahaccirasaṃbhṛtam /
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 22.2 diṣṭyā mahātmā kaunteyaṃ mahāyogabalānvitaḥ //
MBh, 15, 35, 24.1 na kṛtaṃ yat purā kaiścit karma loke maharṣibhiḥ /
MBh, 15, 36, 3.2 vyāsaḥ paramatejasvī maharṣistad vadasva me //
MBh, 15, 36, 15.3 prīyamāṇo mahātejāḥ sarvavedavidāṃ varaḥ //
MBh, 15, 36, 17.2 kuntyāśca yanmahārāja draupadyāśca hṛdi sthitam //
MBh, 15, 36, 20.1 ime ca devagandharvāḥ sarve caiva maharṣayaḥ /
MBh, 15, 36, 21.1 tad ucyatāṃ mahābāho kaṃ kāmaṃ pradiśāmi te /
MBh, 15, 36, 31.1 dūyate me mano 'bhīkṣṇaṃ ghātayitvā mahābalam /
MBh, 15, 37, 5.2 na śete vasatīḥ sarvā dhṛtarāṣṭro mahāmune //
MBh, 15, 37, 10.2 nihataḥ somadattaśca pitrā saha mahāraṇe //
MBh, 15, 37, 12.3 tenārambheṇa mahatā mām upāste mahāmune //
MBh, 15, 37, 12.3 tenārambheṇa mahatā mām upāste mahāmune //
MBh, 15, 37, 13.1 ye ca śūrā mahātmānaḥ śvaśurā me mahārathāḥ /
MBh, 15, 37, 17.2 tad brūhi tvaṃ mahāprājñe yat te manasi vartate //
MBh, 15, 38, 3.2 kopasthāneṣvapi mahatsvakupyaṃ na kadācana //
MBh, 15, 39, 13.1 yaśca pāṇḍavadāyādo hataḥ ṣaḍbhir mahārathaiḥ /
MBh, 15, 39, 16.1 evam ete mahāprājñe devā mānuṣyam etya hi /
MBh, 15, 39, 19.3 mahatā siṃhanādena gaṅgām abhimukho yayau //
MBh, 15, 40, 4.1 tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam /
MBh, 15, 40, 4.2 avagāhyājuhāvātha sarvāṃllokānmahāmuniḥ //
MBh, 15, 40, 9.1 karṇaduryodhanau cobhau śakuniśca mahārathaḥ /
MBh, 15, 40, 9.2 duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ //
MBh, 15, 40, 19.1 tad adbhutam acintyaṃ ca sumahad romaharṣaṇam /
MBh, 15, 41, 4.1 pāṇḍavāstu maheṣvāsaṃ karṇaṃ saubhadram eva ca /
MBh, 15, 41, 17.1 gateṣu teṣu sarveṣu salilastho mahāmuniḥ /
MBh, 15, 41, 17.2 dharmaśīlo mahātejāḥ kurūṇāṃ hitakṛt sadā /
MBh, 15, 43, 3.1 viduraśca mahāprājño yayau siddhiṃ tapobalāt /
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
MBh, 15, 44, 6.1 dhṛtarāṣṭra mahābāho śṛṇu kauravanandana /
MBh, 15, 44, 16.2 na me manyur mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 21.2 śvo vādya vā mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 29.2 tapaso hi paraṃ nāsti tapasā vindate mahat //
MBh, 15, 44, 36.1 etacchrutvā mahābāhuḥ sahadevo yudhāṃ patiḥ /
MBh, 15, 44, 39.1 tam uvāca tataḥ kuntī pariṣvajya mahābhujam /
MBh, 15, 45, 2.1 tam abhyarcya mahābāhuḥ kururājo yudhiṣṭhiraḥ /
MBh, 15, 45, 9.2 sthirībhūya mahārāja śṛṇu sarvaṃ yathātatham /
MBh, 15, 45, 13.1 vane sa munibhiḥ sarvaiḥ pūjyamāno mahātapāḥ /
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
MBh, 15, 45, 34.1 evaṃ sa nidhanaṃ prāptaḥ kururājo mahāmanāḥ /
MBh, 15, 45, 39.3 niryāṇaṃ dhṛtarāṣṭrasya śokaḥ samabhavanmahān //
MBh, 15, 45, 40.1 antaḥpurāṇāṃ ca tadā mahān ārtasvaro 'bhavat /
MBh, 15, 45, 40.2 paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim //
MBh, 15, 45, 42.1 antaḥpureṣu ca tadā sumahān ruditasvanaḥ /
MBh, 15, 45, 42.2 prādurāsīnmahārāja pṛthāṃ śrutvā tathāgatām //
MBh, 15, 46, 7.2 utsṛjya sumahad dīptaṃ vanavāsam arocayat //
MBh, 15, 46, 15.1 tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane /
MBh, 15, 46, 16.2 hā tāta dharmarājeti samākrandanmahābhaye //
MBh, 15, 47, 8.2 prāptā sumahatīṃ siddhim iti me nātra saṃśayaḥ //
MBh, 16, 1, 3.1 pratyagūhur mahānadyo diśo nīhārasaṃvṛtāḥ /
MBh, 16, 2, 1.3 paśyato vāsudevasya bhojāścaiva mahārathāḥ //
MBh, 16, 2, 2.2 ṣaṭtriṃśe 'tha tato varṣe vṛṣṇīnām anayo mahān /
MBh, 16, 2, 15.2 vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat //
MBh, 16, 3, 3.1 utpedire mahāvātā dāruṇāścā dine dine /
MBh, 16, 4, 5.1 tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām /
MBh, 16, 4, 6.1 tato jigamiṣantaste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 12.1 tataḥ kālaparītāste vṛṣṇyandhakamahārathāḥ /
MBh, 16, 4, 14.2 prāvartata mahāpānaṃ prabhāse tigmatejasām //
MBh, 16, 4, 29.2 bhojāndhakā mahārāja śaineyaṃ paryavārayan //
MBh, 16, 4, 30.2 na cukrodha mahātejā jānan kālasya paryayam //
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 4, 45.1 taṃ nighnantaṃ mahātejā babhruḥ parapuraṃjayaḥ /
MBh, 16, 5, 2.1 tataḥ samāsādya mahānubhāvaḥ kṛṣṇastadā dārukam anvaśāsat /
MBh, 16, 5, 2.2 gatvā kurūñśīghram imaṃ mahāntaṃ pārthāya śaṃsasva vadhaṃ yadūnām //
MBh, 16, 5, 5.3 brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya //
MBh, 16, 5, 10.1 tato mahānninadaḥ prādurāsīt sastrīkumārasya purasya tasya /
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 16, 5, 12.2 śvetaṃ yayau sa tataḥ prekṣyamāṇo mahārṇavo yena mahānubhāvaḥ //
MBh, 16, 5, 12.2 śvetaṃ yayau sa tataḥ prekṣyamāṇo mahārṇavo yena mahānubhāvaḥ //
MBh, 16, 5, 18.1 sa cintayāno 'ndhakavṛṣṇināśaṃ kurukṣayaṃ caiva mahānubhāvaḥ /
MBh, 16, 5, 19.1 sa saṃniruddhendriyavāṅmanāstu śiśye mahāyogam upetya kṛṣṇaḥ /
MBh, 16, 6, 1.2 dāruko 'pi kurūn gatvā dṛṣṭvā pārthānmahārathān /
MBh, 16, 6, 6.2 tāsām āsīnmahānnādo dṛṣṭvaivārjunam āgatam //
MBh, 16, 6, 8.2 vāditrarathaghoṣaughāṃ veśmatīrthamahāgrahām //
MBh, 16, 6, 10.1 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā /
MBh, 16, 7, 2.1 tasyāśruparipūrṇākṣo vyūḍhorasko mahābhujaḥ /
MBh, 16, 7, 3.1 samāliṅgyārjunaṃ vṛddhaḥ sa bhujābhyāṃ mahābhujaḥ /
MBh, 16, 7, 14.1 ākhyeyaṃ tasya yad vṛttaṃ vṛṣṇīnāṃ vaiśasaṃ mahat /
MBh, 16, 7, 14.2 sa tu śrutvā mahātejā yadūnām anayaṃ prabho /
MBh, 16, 8, 7.2 praviveśārjunaḥ śūraḥ śocamāno mahārathān //
MBh, 16, 8, 14.2 mahatā śokamohena sahasābhipariplutaḥ //
MBh, 16, 8, 15.2 yuktvātmānaṃ mahātejā jagāma gatim uttamām //
MBh, 16, 8, 16.1 tataḥ śabdo mahān āsīd vasudevasya veśmani /
MBh, 16, 8, 19.2 yānena mahatā pārtho bahir niṣkrāmayat tadā //
MBh, 16, 8, 36.2 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāścaiva mahādhanāḥ //
MBh, 16, 8, 39.1 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat /
MBh, 16, 8, 48.1 mahatā siṃhanādena drāvayantaḥ pṛthagjanam /
MBh, 16, 8, 49.2 uvāca tānmahābāhur arjunaḥ prahasann iva //
MBh, 16, 8, 52.1 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat /
MBh, 16, 8, 54.1 vaikṛtyaṃ tanmahad dṛṣṭvā bhujavīrye tathā yudhi /
MBh, 16, 8, 54.2 divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat //
MBh, 16, 9, 2.1 sa tam āsādya dharmajñam upatasthe mahāvratam /
MBh, 16, 9, 3.2 āsyatām iti covāca prasannātmā mahāmuniḥ //
MBh, 16, 9, 9.1 ye te śūrā mahātmānaḥ siṃhadarpā mahābalāḥ /
MBh, 16, 9, 18.1 astrāṇi me pranaṣṭāni vividhāni mahāmune /
MBh, 16, 9, 20.1 yaḥ sa yāti purastān me rathasya sumahādyutiḥ /
MBh, 16, 9, 25.2 brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ /
MBh, 16, 9, 30.1 tvayā tviha mahat karma devānāṃ puruṣarṣabha /
MBh, 16, 9, 30.2 kṛtaṃ bhīmasahāyena yamābhyāṃ ca mahābhuja //
MBh, 17, 1, 2.2 śrutvaiva kauravo rājā vṛṣṇīnāṃ kadanaṃ mahat /
MBh, 17, 1, 32.2 ratnalobhānmahārāja tau cākṣayyau maheṣudhī //
MBh, 17, 1, 32.2 ratnalobhānmahārāja tau cākṣayyau maheṣudhī //
MBh, 17, 1, 35.1 yudhiṣṭhira mahābāho bhīmasena paraṃtapa /
MBh, 17, 1, 40.2 sa jale prākṣipat tat tu tathākṣayyau maheṣudhī //
MBh, 17, 2, 1.3 dadṛśur yogayuktāśca himavantaṃ mahāgirim //
MBh, 17, 2, 2.2 avaikṣanta mahāśailaṃ meruṃ śikhariṇāṃ varam //
MBh, 17, 2, 4.1 tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 17, 2, 6.2 pakṣapāto mahān asyā viśeṣeṇa dhanaṃjaye /
MBh, 17, 2, 26.2 ityuktvā taṃ mahābāhur jagāmānavalokayan /
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
MBh, 17, 3, 11.3 tasmān nāhaṃ jātu kathaṃcanādya tyakṣyāmy enaṃ svasukhārthī mahendra //
MBh, 18, 1, 2.2 maharṣiṇābhyanujñāto vyāsenādbhutakarmaṇā //
MBh, 18, 1, 8.2 hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane //
MBh, 18, 1, 12.1 yudhiṣṭhira mahābāho maivaṃ vocaḥ kathaṃcana /
MBh, 18, 1, 15.2 bhaye mahati yo 'bhīto babhūva pṛthivīpatiḥ //
MBh, 18, 1, 22.1 ye te vīrā mahātmāno bhrātaro me mahāvratāḥ /
MBh, 18, 2, 2.1 juhuvur ye śarīrāṇi raṇavahnau mahārathāḥ /
MBh, 18, 2, 3.1 kva te mahārathāḥ sarve śārdūlasamavikramāḥ /
MBh, 18, 2, 4.1 yadi lokān imān prāptāste ca sarve mahārathāḥ /
MBh, 18, 2, 35.1 saṃtiṣṭhasva mahābāho muhūrtam api bhārata /
MBh, 18, 2, 46.1 mahendra iva lakṣmīvān āste paramapūjitaḥ /
MBh, 18, 3, 8.2 yatra rājā mahātejā dharmaputraḥ sthito 'bhavat //
MBh, 18, 3, 10.1 yudhiṣṭhira mahābāho prītā devagaṇāstava /
MBh, 18, 3, 17.1 karṇaścaiva maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 18, 3, 18.2 svasthānasthaṃ mahābāho jahi śokaṃ nararṣabha //
MBh, 18, 3, 21.2 dānānāṃ ca mahābāho phalaṃ prāpnuhi pāṇḍava //
MBh, 18, 3, 23.2 prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat //
MBh, 18, 3, 23.2 prāpnuhi tvaṃ mahābāho tapasaśca phalaṃ mahat //
MBh, 18, 3, 29.1 bho bho rājanmahāprājña prīto 'smi tava putraka /
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //
MBh, 18, 3, 41.2 dharmeṇa sahito dhīmān stūyamāno maharṣibhiḥ //
MBh, 18, 4, 14.2 gaṇeṣu paśya rājendra vṛṣṇyandhakamahārathān /
MBh, 18, 4, 14.3 sātyakipramukhān vīrān bhojāṃścaiva mahārathān //
MBh, 18, 4, 15.2 abhimanyuṃ maheṣvāsaṃ niśākarasamadyutim //
MBh, 18, 4, 16.1 eṣa pāṇḍur maheṣvāsaḥ kuntyā mādryā ca saṃgataḥ /
MBh, 18, 5, 7.4 yad uvāca mahātejā divyacakṣuḥ pratāpavān //
MBh, 18, 5, 8.1 muniḥ purāṇaḥ kauravya pārāśaryo mahāvrataḥ /
MBh, 18, 5, 9.1 vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ /
MBh, 18, 5, 9.1 vasūn eva mahātejā bhīṣmaḥ prāpa mahādyutiḥ /
MBh, 18, 5, 12.2 patnībhyāṃ sahitaḥ pāṇḍur mahendrasadanaṃ yayau //
MBh, 18, 5, 16.1 varcā nāma mahātejāḥ somaputraḥ pratāpavān /
MBh, 18, 5, 17.2 viveśa somaṃ dharmātmā karmaṇo 'nte mahārathaḥ //
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
MBh, 18, 5, 22.1 hatās tasmin mahāyuddhe ye vīrās tu mahārathāḥ /
MBh, 18, 5, 24.1 bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ /
MBh, 18, 5, 25.1 etat te sarvam ākhyātaṃ vistareṇa mahādyute /
MBh, 18, 5, 43.1 itihāsam imaṃ puṇyaṃ mahārthaṃ vedasaṃmitam /
MBh, 18, 5, 46.1 maharṣirbhagavān vyāsaḥ kṛtvemāṃ saṃhitāṃ purā /
Manusmṛti
ManuS, 1, 1.1 manum ekāgram āsīnam abhigamya maharṣayaḥ /
ManuS, 1, 4.2 pratyuvācārcya tān sarvān maharṣīn śrūyatām iti //
ManuS, 1, 18.1 tad āviśanti bhūtāni mahānti saha karmabhiḥ /
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
ManuS, 1, 34.2 patīn prajānām asṛjaṃ maharṣīn ādito daśa //
ManuS, 1, 36.2 devān devanikāyāṃś ca maharṣīṃś cāmitaujasaḥ //
ManuS, 1, 60.1 tatas tathā sa tenokto maharṣimanunā bhṛguḥ /
ManuS, 1, 61.2 sṛṣṭavantaḥ prajāḥ svāḥ svā mahātmāno mahaujasaḥ //
ManuS, 1, 62.2 cākṣuṣaś ca mahātejā vivasvatsuta eva ca //
ManuS, 1, 87.1 sarvasyāsya tu sargasya guptyarthaṃ sa mahādyutiḥ /
ManuS, 2, 79.2 mahato 'py enaso māsāt tvacevāhir vimucyate //
ManuS, 2, 154.2 ṛṣayaś cakrire dharmaṃ yo 'nūcānaḥ sa no mahān //
ManuS, 2, 221.2 prāyaścittam akurvāṇo yuktaḥ syān mahatainasā //
ManuS, 3, 6.1 mahānty api samṛddhāni go'jāvidhanadhānyataḥ /
ManuS, 3, 53.2 alpo 'py evaṃ mahān vāpi vikrayas tāvad eva saḥ //
ManuS, 3, 66.2 kulasaṃkhyāṃ ca gacchanti karṣanti ca mahad yaśaḥ //
ManuS, 3, 69.1 tāsāṃ krameṇa sarvāsāṃ niṣkṛtyarthaṃ maharṣibhiḥ /
ManuS, 3, 69.2 pañca kᄆptā mahāyajñāḥ pratyahaṃ gṛhamedhinām //
ManuS, 3, 71.1 pañcaitān yo mahāyajñān na hāpayati śaktitaḥ /
ManuS, 3, 98.2 nistārayati durgāc ca mahataś caiva kilbiṣāt //
ManuS, 3, 128.2 arhattamāya viprāya tasmai dattaṃ mahāphalam //
ManuS, 4, 103.1 vidyutstanitavarṣeṣu maholkānāṃ ca samplave /
ManuS, 4, 167.2 duḥkhaṃ sumahad āpnoti pretyāprājñatayā naraḥ //
ManuS, 4, 257.1 maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi /
ManuS, 5, 3.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 5, 56.2 pravṛttir eṣā bhūtānāṃ nivṛttis tu mahāphalā //
ManuS, 6, 32.1 āsāṃ maharṣicaryāṇāṃ tyaktvānyatamayā tanum /
ManuS, 7, 8.2 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
ManuS, 7, 28.1 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
ManuS, 7, 55.2 viśeṣato 'sahāyena kiṃ tu rājyaṃ mahodayam //
ManuS, 7, 77.2 kule mahati sambhūtāṃ hṛdyāṃ rūpaguṇānvitām //
ManuS, 8, 110.1 maharṣibhiś ca devaiś ca kāryārthaṃ śapathāḥ kṛtāḥ /
ManuS, 8, 128.2 ayaśo mahad āpnoti narakaṃ caiva gacchati //
ManuS, 8, 286.2 yathā yathā mahad duḥkhaṃ daṇḍaṃ kuryāt tathā tathā //
ManuS, 8, 296.2 prāṇabhṛtsu mahatsv ardhaṃ gogajoṣṭrahayādiṣu //
ManuS, 9, 31.1 putraṃ pratyuditaṃ sadbhiḥ pūrvajaiś ca maharṣibhiḥ /
ManuS, 9, 223.1 dyūtam etat purā kalpe dṛṣṭaṃ vairakaraṃ mahat /
ManuS, 9, 292.2 pūrvaṃ pūrvaṃ gurutaraṃ jānīyād vyasanaṃ mahat //
ManuS, 9, 314.1 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat /
ManuS, 9, 314.2 praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat //
ManuS, 10, 107.2 bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ //
ManuS, 11, 29.1 viśvaiś ca devaiḥ sādhyaiś ca brāhmaṇaiś ca maharṣibhiḥ /
ManuS, 11, 54.2 mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha //
ManuS, 11, 63.1 sarvākāreṣv adhīkāro mahāyantrapravartanam /
ManuS, 11, 222.2 sarvākuśalamokṣāya marutaś ca maharṣibhiḥ //
ManuS, 12, 2.1 sa tān uvāca dharmātmā maharṣīn mānavo bhṛguḥ /
ManuS, 12, 18.2 vyapetakalmaṣo 'bhyeti tāv evobhau mahaujasau //
Nyāyasūtra
NyāSū, 3, 1, 33.0 mahadaṇugrahaṇāt //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 13.1 dvitīyāyāṃ samutkrānto bhaved yakṣo mahātmavān /
Pāśupatasūtra
PāśupSūtra, 5, 26.0 ṛṣir vipro mahāneṣaḥ //
Rāmāyaṇa
Rām, Bā, 1, 5.2 maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram //
Rām, Bā, 1, 8.2 niyatātmā mahāvīryo dyutimān dhṛtimān vaśī //
Rām, Bā, 1, 9.2 vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ //
Rām, Bā, 1, 9.2 vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ //
Rām, Bā, 1, 10.1 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ /
Rām, Bā, 1, 10.1 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ /
Rām, Bā, 1, 29.2 niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ /
Rām, Bā, 1, 45.2 taṃ nihatya mahābāhur dadāha svargataś ca saḥ //
Rām, Bā, 1, 46.3 so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ //
Rām, Bā, 1, 48.2 sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ //
Rām, Bā, 1, 52.1 bibheda ca punaḥ sālān saptaikena maheṣuṇā /
Rām, Bā, 1, 53.1 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ /
Rām, Bā, 1, 54.2 tena nādena mahatā nirjagāma harīśvaraḥ //
Rām, Bā, 1, 62.2 rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ //
Rām, Bā, 1, 64.1 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ /
Rām, Bā, 1, 67.1 karmaṇā tena mahatā trailokyaṃ sacarācaram /
Rām, Bā, 2, 1.2 pūjayāmāsa dharmātmā sahaśiṣyo mahāmuniḥ //
Rām, Bā, 2, 4.1 sa tu tīraṃ samāsādya tamasāyā mahāmuniḥ /
Rām, Bā, 2, 16.1 cintayan sa mahāprājñaś cakāra matimān matim /
Rām, Bā, 2, 22.2 caturmukho mahātejā draṣṭuṃ taṃ munipuṃgavam //
Rām, Bā, 2, 25.2 vālmīkaye maharṣaye saṃdideśāsanaṃ tataḥ //
Rām, Bā, 2, 39.1 samākṣaraiś caturbhir yaḥ pādair gīto maharṣiṇā /
Rām, Bā, 3, 3.1 janma rāmasya sumahad vīryaṃ sarvānukūlatām /
Rām, Bā, 4, 2.1 kṛtvā tu tan mahāprājñaḥ sabhaviṣyaṃ sahottaram /
Rām, Bā, 4, 3.1 tasya cintayamānasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 4, 6.1 kāvyaṃ rāmāyaṇaṃ kṛtsnaṃ sītāyāś caritaṃ mahat /
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 4, 19.2 prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ //
Rām, Bā, 4, 26.1 imau munī pārthivalakṣmaṇānvitau kuśīlavau caiva mahātapasvinau /
Rām, Bā, 4, 26.2 mamāpi tad bhūtikaraṃ pracakṣate mahānubhāvaṃ caritaṃ nibodhata //
Rām, Bā, 5, 3.2 mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam //
Rām, Bā, 5, 5.1 kosalo nāma muditaḥ sphīto janapado mahān /
Rām, Bā, 5, 7.1 āyatā daśa ca dve ca yojanāni mahāpurī /
Rām, Bā, 5, 8.1 rājamārgeṇa mahatā suvibhaktena śobhitā /
Rām, Bā, 5, 9.1 tāṃ tu rājā daśaratho mahārāṣṭravivardhanaḥ /
Rām, Bā, 5, 12.2 udyānāmravaṇopetāṃ mahatīṃ sālamekhalām //
Rām, Bā, 5, 22.1 tādṛśānāṃ sahasrais tām abhipūrṇāṃ mahārathaiḥ /
Rām, Bā, 5, 23.2 sahasradaiḥ satyaratair mahātmabhir maharṣikalpair ṛṣibhiś ca kevalaiḥ //
Rām, Bā, 6, 1.2 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ //
Rām, Bā, 6, 2.2 maharṣikalpo rājarṣis triṣu lokeṣu viśrutaḥ //
Rām, Bā, 6, 4.1 yathā manur mahātejā lokasya parirakṣitā /
Rām, Bā, 6, 9.2 muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ //
Rām, Bā, 8, 11.2 aṅgeṣu prathito rājā bhaviṣyati mahābalaḥ //
Rām, Bā, 9, 7.1 vāramukhyās tu tac chrutvā vanaṃ praviviśur mahat /
Rām, Bā, 9, 32.2 ṛṣyaśṛṅgo mahātejāḥ śāntayā saha bhāryayā //
Rām, Bā, 10, 4.2 taṃ sa rājā daśaratho gamiṣyati mahāyaśāḥ //
Rām, Bā, 10, 12.2 svayam eva mahārāja gatvā sabalavāhanaḥ //
Rām, Bā, 10, 19.2 madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam //
Rām, Bā, 11, 21.2 visarjayitvā svaṃ veśma praviveśa mahādyutiḥ //
Rām, Bā, 13, 2.2 aśvamedhe mahāyajñe rājño 'sya sumahātmanaḥ //
Rām, Bā, 13, 35.2 abhijid viśvajic caiva aptoryāmo mahākratuḥ //
Rām, Bā, 13, 37.2 aśvamedhe mahāyajñe svayambhuvihite purā //
Rām, Bā, 14, 5.2 abruvaṃl lokakartāraṃ brahmāṇaṃ vacanaṃ mahat //
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 14, 16.1 etasminn antare viṣṇur upayāto mahādyutiḥ /
Rām, Bā, 14, 18.2 dharmajñasya vadānyasya maharṣisamatejasaḥ /
Rām, Bā, 15, 8.1 sa cāpy aputro nṛpatis tasmin kāle mahādyutiḥ /
Rām, Bā, 15, 9.2 prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam //
Rām, Bā, 15, 9.2 prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam //
Rām, Bā, 15, 9.2 prādurbhūtaṃ mahad bhūtaṃ mahāvīryaṃ mahābalam //
Rām, Bā, 16, 10.1 te gajācalasaṃkāśā vapuṣmanto mahābalāḥ /
Rām, Bā, 16, 15.1 dārayeyuḥ kṣitiṃ padbhyām āplaveyur mahārṇavam /
Rām, Bā, 16, 20.1 tair meghavṛndācalatulyakāyair mahābalair vānarayūthapālaiḥ /
Rām, Bā, 17, 15.1 teṣām api mahātejā rāmaḥ satyaparākramaḥ /
Rām, Bā, 17, 23.2 abhyāgacchan mahātejo viśvāmitro mahāmuniḥ //
Rām, Bā, 17, 23.2 abhyāgacchan mahātejo viśvāmitro mahāmuniḥ //
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 18, 1.2 hṛṣṭaromā mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 18, 2.2 mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ //
Rām, Bā, 18, 14.2 vasiṣṭho 'pi mahātejā ye ceme tapasi sthitāḥ //
Rām, Bā, 18, 19.2 virarāma mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 18, 19.2 virarāma mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Bā, 19, 16.2 mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ //
Rām, Bā, 19, 16.2 mahābalo mahāvīryo rākṣasair bahubhir vṛtaḥ //
Rām, Bā, 19, 17.1 śrūyate hi mahāvīryo rāvaṇo rākṣasādhipaḥ /
Rām, Bā, 19, 18.1 yadā svayaṃ na yajñasya vighnakartā mahābalaḥ /
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Bā, 20, 5.1 trastarūpaṃ tu vijñāya jagat sarvaṃ mahān ṛṣiḥ /
Rām, Bā, 20, 14.2 nakarūpā mahāvīryā dīptimanto jayāvahāḥ //
Rām, Bā, 20, 19.1 evaṃvīryo mahātejā viśvāmitro mahātapāḥ /
Rām, Bā, 20, 19.1 evaṃvīryo mahātejā viśvāmitro mahātapāḥ /
Rām, Bā, 21, 5.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaḥ /
Rām, Bā, 21, 6.1 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ /
Rām, Bā, 21, 8.1 baddhagodhāṅgulitrāṇau khaḍgavantau mahādyutī /
Rām, Bā, 21, 18.2 pratijagrāha te vidye maharṣer bhāvitātmanaḥ /
Rām, Bā, 22, 1.1 prabhātāyāṃ tu śarvaryāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 22, 4.1 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam /
Rām, Bā, 22, 5.1 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm /
Rām, Bā, 23, 15.1 tam uvāca mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 23, 15.1 tam uvāca mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 23, 19.2 śarīrajaṃ mahendrasya tato harṣaṃ prapedire //
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 24, 4.2 anapatyaḥ śubhācāraḥ sa ca tepe mahat tapaḥ //
Rām, Bā, 24, 6.2 na tv eva putraṃ yakṣāya dadau brahmā mahāyaśāḥ //
Rām, Bā, 24, 11.1 puruṣādī mahāyakṣī virūpā vikṛtānanā /
Rām, Bā, 25, 19.2 kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā //
Rām, Bā, 26, 1.1 atha tāṃ rajanīm uṣya viśvāmitro mahāyaśāḥ /
Rām, Bā, 26, 2.1 parituṣṭo 'smi bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Bā, 26, 4.2 daṇḍacakraṃ mahad divyaṃ tava dāsyāmi rāghava //
Rām, Bā, 26, 7.1 dadāmi te mahābāho brāhmam astram anuttamam /
Rām, Bā, 26, 13.2 vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ //
Rām, Bā, 26, 14.1 asiratnaṃ mahābāho dadāmi nṛvarātmaja /
Rām, Bā, 26, 16.3 pratīccha naraśārdūla rājaputra mahāyaśaḥ //
Rām, Bā, 26, 17.1 tāmasaṃ naraśārdūla saumanaṃ ca mahābalam /
Rām, Bā, 26, 18.1 satyam astraṃ mahābāho tathā māyādharaṃ param /
Rām, Bā, 26, 20.1 etān nāma mahābāho kāmarūpān mahābalān /
Rām, Bā, 26, 20.1 etān nāma mahābāho kāmarūpān mahābalān /
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 26, 25.2 abhivādya mahātejā gamanāyopacakrame //
Rām, Bā, 27, 3.1 evaṃ bruvati kākutsthe viśvāmitro mahāmuniḥ /
Rām, Bā, 27, 14.1 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim /
Rām, Bā, 28, 1.2 viśvāmitro mahātejā vyākhyātum upacakrame //
Rām, Bā, 28, 2.2 siddhāśrama iti khyātaḥ siddho hy atra mahātapāḥ //
Rām, Bā, 28, 9.1 atha viṣṇur mahātejā adityāṃ samajāyata /
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Bā, 28, 11.2 trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ //
Rām, Bā, 28, 19.1 evam ukto mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 28, 19.1 evam ukto mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 29, 9.2 ākāśe ca mahāñ śabdaḥ prādurāsīd bhayānakaḥ //
Rām, Bā, 29, 19.1 vigṛhya sumahac cāstram āgneyaṃ raghunandanaḥ /
Rām, Bā, 29, 20.1 śeṣān vāyavyam ādāya nijaghāna mahāyaśāḥ /
Rām, Bā, 29, 22.1 atha yajñe samāpte tu viśvāmitro mahāmuniḥ /
Rām, Bā, 29, 23.1 kṛtārtho 'smi mahābāho kṛtaṃ guruvacas tvayā /
Rām, Bā, 29, 23.2 siddhāśramam idaṃ satyaṃ kṛtaṃ rāma mahāyaśaḥ //
Rām, Bā, 30, 5.1 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ /
Rām, Bā, 30, 10.2 na śekur āropayituṃ rājaputrā mahābalāḥ //
Rām, Bā, 30, 17.2 anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim //
Rām, Bā, 30, 21.1 atha rāmo mahātejā viśvāmitraṃ mahāmunim /
Rām, Bā, 30, 21.1 atha rāmo mahātejā viśvāmitraṃ mahāmunim /
Rām, Bā, 30, 23.2 tasya deśasya nikhilam ṛṣimadhye mahātapāḥ //
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 31, 2.2 dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā /
Rām, Bā, 31, 4.1 kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm /
Rām, Bā, 32, 5.2 pratyuvāca mahātejāḥ kanyāśatam anuttamam //
Rām, Bā, 32, 6.1 kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam /
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 32, 16.1 lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ /
Rām, Bā, 32, 21.1 tam āhūya mahātejā brahmadattaṃ mahīpatiḥ /
Rām, Bā, 33, 8.2 kauśikī paramodārā sā pravṛttā mahānadī //
Rām, Bā, 33, 13.2 deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi //
Rām, Bā, 33, 19.1 evam uktvā mahātejā virarāma mahāmuniḥ /
Rām, Bā, 33, 19.1 evam uktvā mahātejā virarāma mahāmuniḥ /
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Bā, 34, 5.2 eṣa panthā mayoddiṣṭo yena yānti maharṣayaḥ //
Rām, Bā, 34, 11.1 codito rāmavākyena viśvāmitro mahāmuniḥ /
Rām, Bā, 34, 12.1 śailendro himavān nāma dhātūnām ākaro mahān /
Rām, Bā, 35, 6.1 purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ /
Rām, Bā, 35, 17.2 praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ //
Rām, Bā, 35, 18.3 yatra jāto mahātejāḥ kārttikeyo 'gnisambhavaḥ //
Rām, Bā, 36, 11.2 śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja //
Rām, Bā, 36, 17.2 utsasarja mahātejāḥ srotobhyo hi tadānagha //
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 37, 12.1 eko vaṃśakaro vāstu bahavo vā mahābalāḥ /
Rām, Bā, 37, 12.2 kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati //
Rām, Bā, 37, 14.2 mahotsāhān kīrtimato jagrāha sumatiḥ sutān //
Rām, Bā, 37, 18.2 kālena mahatā sarve yauvanaṃ pratipedire //
Rām, Bā, 37, 23.1 tataḥ kālena mahatā matiḥ samabhijāyata /
Rām, Bā, 38, 6.1 tasyāśvacaryāṃ kākutstha dṛḍhadhanvā mahārathaḥ /
Rām, Bā, 38, 12.2 mantrapūtair mahābhāgair āsthito hi mahākratuḥ //
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 39, 17.1 mahāpadmaṃ mahātmānaṃ sumahāparvatopamam /
Rām, Bā, 39, 19.1 paścimāyām api diśi mahāntam acalopamam /
Rām, Bā, 39, 19.2 diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ //
Rām, Bā, 39, 27.2 roṣeṇa mahatāviṣṭo huṃkāram akarot tadā //
Rām, Bā, 40, 3.1 antarbhaumāni sattvāni vīryavanti mahānti ca /
Rām, Bā, 40, 7.2 pūjyamānaṃ mahātejā diśāgajam apaśyata //
Rām, Bā, 40, 15.2 salilārthī mahātejā na cāpaśyaj jalāśayam //
Rām, Bā, 40, 17.1 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ /
Rām, Bā, 40, 18.1 kapilenāprameyena dagdhā hīme mahābalāḥ /
Rām, Bā, 40, 22.2 tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ //
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 40, 26.1 agatvā niścayaṃ rājā kālena mahatā mahān /
Rām, Bā, 41, 2.1 sa rājā sumahān āsīd aṃśumān raghunandana /
Rām, Bā, 41, 2.2 tasya putro mahān āsīd dilīpa iti viśrutaḥ //
Rām, Bā, 41, 4.1 dvātriṃśac ca sahasrāṇi varṣāṇi sumahāyaśāḥ /
Rām, Bā, 41, 5.1 dilīpas tu mahātejāḥ śrutvā paitāmahaṃ vadham /
Rām, Bā, 41, 8.1 dilīpas tu mahātejā yajñair bahubhir iṣṭavān /
Rām, Bā, 41, 11.2 anapatyo mahātejāḥ prajākāmaḥ sa cāprajaḥ //
Rām, Bā, 41, 16.1 tam uvāca mahātejāḥ sarvalokapitāmaham /
Rām, Bā, 41, 21.1 manoratho mahān eṣa bhagīratha mahāratha /
Rām, Bā, 41, 21.1 manoratho mahān eṣa bhagīratha mahāratha /
Rām, Bā, 42, 4.2 tadā sātimahad rūpaṃ kṛtvā vegaṃ ca duḥsaham /
Rām, Bā, 42, 21.2 prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt //
Rām, Bā, 43, 10.1 rājarṣiṇā guṇavatā maharṣisamatejasā /
Rām, Bā, 43, 13.2 anena ca bhavān prāpto dharmasyāyatanaṃ mahat //
Rām, Bā, 43, 16.2 yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ //
Rām, Bā, 43, 17.2 yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ /
Rām, Bā, 44, 4.1 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 5.2 kṣaṇabhūteva sā rātriḥ saṃvṛtteyaṃ mahātapaḥ /
Rām, Bā, 44, 10.1 atha rāmo mahāprājño viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 10.1 atha rāmo mahāprājño viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 11.1 kataro rājavaṃśo 'yaṃ viśālāyāṃ mahāmune /
Rām, Bā, 44, 14.1 pūrvaṃ kṛtayuge rāma diteḥ putrā mahābalāḥ /
Rām, Bā, 44, 25.1 atha tasya kṛte rāma mahān āsīt kulakṣayaḥ /
Rām, Bā, 44, 26.2 tasmin ghore mahāyuddhe daiteyādityayor bhṛśam //
Rām, Bā, 45, 2.1 hataputrāsmi bhagavaṃs tava putrair mahābalaiḥ /
Rām, Bā, 45, 4.2 pratyuvāca mahātejā ditiṃ paramaduḥkhitām //
Rām, Bā, 45, 7.1 evam uktvā mahātejāḥ pāṇinā sa mamārja tām /
Rām, Bā, 45, 19.2 bibheda ca mahātejā rudantam api vāsavaḥ //
Rām, Bā, 46, 5.2 divi vāyur iti khyātas tṛtīyo 'pi mahāyaśāḥ //
Rām, Bā, 46, 10.1 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā /
Rām, Bā, 46, 13.1 viśālasya suto rāma hemacandro mahābalaḥ /
Rām, Bā, 46, 16.1 kuśāśvasya mahātejāḥ somadattaḥ pratāpavān /
Rām, Bā, 46, 17.1 tasya putro mahātejāḥ sampraty eṣa purīm imām /
Rām, Bā, 46, 20.1 sumatis tu mahātejā viśvāmitram upāgatam /
Rām, Bā, 46, 20.2 śrutvā naravaraśreṣṭhaḥ pratyudgacchan mahāyaśāḥ //
Rām, Bā, 47, 1.2 kathānte sumatir vākyaṃ vyājahāra mahāmunim //
Rām, Bā, 47, 8.3 pūjayāmāsa vidhivat satkārārhau mahābalau //
Rām, Bā, 47, 13.2 pratyuvāca mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 47, 13.2 pratyuvāca mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 47, 16.2 varṣapūgāny anekāni rājaputra mahāyaśaḥ //
Rām, Bā, 47, 23.1 gautamaṃ sa dadarśātha praviśanti mahāmunim /
Rām, Bā, 47, 32.1 evam uktvā mahātejā gautamo duṣṭacāriṇīm /
Rām, Bā, 47, 32.3 himavacchikhare ramye tapas tepe mahātapāḥ //
Rām, Bā, 48, 3.2 śāpamokṣeṇa mahatā tapo 'syāpahṛtaṃ mayā //
Rām, Bā, 48, 11.1 tadāgaccha mahāteja āśramaṃ puṇyakarmaṇaḥ /
Rām, Bā, 48, 19.1 puṣpavṛṣṭir mahaty āsīd devadundubhinisvanaiḥ /
Rām, Bā, 48, 19.2 gandharvāpsarasāṃ cāpi mahān āsīt samāgamaḥ //
Rām, Bā, 48, 21.1 gautamo 'pi mahātejā ahalyāsahitaḥ sukhī /
Rām, Bā, 48, 21.2 rāmaṃ sampūjya vidhivat tapas tepe mahātapāḥ //
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 49, 5.1 rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ /
Rām, Bā, 49, 11.1 janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ /
Rām, Bā, 49, 20.1 varāyudhadharau vīrau kasya putrau mahāmune /
Rām, Bā, 49, 24.2 mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā //
Rām, Bā, 49, 25.1 etat sarvaṃ mahātejā janakāya mahātmane /
Rām, Bā, 49, 25.2 nivedya virarāmātha viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 1.2 hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ //
Rām, Bā, 50, 1.2 hṛṣṭaromā mahātejāḥ śatānando mahātapāḥ //
Rām, Bā, 50, 5.1 api rāme mahātejo mama mātā yaśasvinī /
Rām, Bā, 50, 6.2 mama mātur mahātejo devena duranuṣṭhitam //
Rām, Bā, 50, 8.2 ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ //
Rām, Bā, 50, 10.1 tac chrutvā vacanaṃ tasya viśvāmitro mahāmuniḥ /
Rām, Bā, 50, 12.2 śatānando mahātejā rāmaṃ vacanam abravīt //
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Bā, 50, 14.2 viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim //
Rām, Bā, 50, 15.2 goptā kuśikaputras te yena taptaṃ mahat tapaḥ //
Rām, Bā, 50, 19.2 gādheḥ putro mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 19.2 gādheḥ putro mahātejā viśvāmitro mahāmuniḥ //
Rām, Bā, 50, 20.1 viśvamitro mahātejāḥ pālayāmāsa medinīm /
Rām, Bā, 50, 21.1 kadācit tu mahātejā yojayitvā varūthinīm /
Rām, Bā, 50, 28.2 dadarśa jayatāṃ śreṣṭhaviśvāmitro mahābalaḥ //
Rām, Bā, 51, 1.1 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ /
Rām, Bā, 51, 5.1 viśvāmitro mahātejā vanaspatigaṇe tathā /
Rām, Bā, 51, 6.1 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ /
Rām, Bā, 51, 10.2 viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ //
Rām, Bā, 51, 13.1 ātithyaṃ kartum icchāmi balasyāsya mahābala /
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Bā, 51, 20.1 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 52, 19.1 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām /
Rām, Bā, 53, 4.1 kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ /
Rām, Bā, 53, 10.2 eṣa tvāṃ nayate rājā balān matto mahābalaḥ //
Rām, Bā, 53, 15.2 viśvāmitro mahāvīryas tejas tava durāsadam //
Rām, Bā, 53, 16.1 niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām /
Rām, Bā, 53, 17.1 ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ /
Rām, Bā, 53, 21.2 prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ //
Rām, Bā, 53, 23.1 tato 'strāṇi mahātejā viśvāmitro mumoca ha //
Rām, Bā, 54, 6.2 huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ //
Rām, Bā, 54, 8.1 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ /
Rām, Bā, 54, 12.2 mahādevaprasādārthaṃ tapas tepe mahātapāḥ //
Rām, Bā, 54, 13.2 darśayāmāsa varado viśvāmitraṃ mahāmunim //
Rām, Bā, 54, 15.1 evam uktas tu devena viśvāmitro mahātapāḥ /
Rām, Bā, 54, 17.1 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu /
Rām, Bā, 54, 19.1 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ /
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 54, 26.1 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 55, 1.1 evam ukto vasiṣṭhena viśvāmitro mahābalaḥ /
Rām, Bā, 55, 3.2 kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat //
Rām, Bā, 55, 11.1 vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam /
Rām, Bā, 55, 15.2 tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā //
Rām, Bā, 55, 20.2 nigṛhītas tvayā brahman viśvāmitro mahātapāḥ //
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Bā, 55, 21.2 evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ //
Rām, Bā, 55, 24.1 tapo mahat samāsthāsye yad vai brahmatvakārakam //
Rām, Bā, 56, 2.2 tatāpa paramaṃ ghoraṃ viśvāmitro mahātapāḥ /
Rām, Bā, 56, 3.2 haviṣyando madhuṣyando dṛḍhanetro mahārathaḥ //
Rām, Bā, 56, 6.1 evam uktvā mahātejā jagāma saha daivataiḥ /
Rām, Bā, 56, 7.2 duḥkhena mahatāviṣṭaḥ samanyur idam abravīt //
Rām, Bā, 56, 8.1 tapaś ca sumahat taptaṃ rājarṣir iti māṃ viduḥ /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Bā, 56, 14.1 triśaṅkuḥ sumahātejāḥ śataṃ paramabhāsvaram /
Rām, Bā, 56, 15.3 abravīt sumahātejāḥ sarvān eva kṛtāñjaliḥ //
Rām, Bā, 56, 17.1 yaṣṭukāmo mahāyajñaṃ tad anujñātum arhatha /
Rām, Bā, 57, 13.1 kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ /
Rām, Bā, 57, 14.1 kim āgamanakāryaṃ te rājaputra mahābala /
Rām, Bā, 58, 3.1 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ /
Rām, Bā, 58, 6.1 evam uktvā mahātejāḥ putrān paramadhārmikān /
Rām, Bā, 58, 6.2 vyādideśa mahāprājñān yajñasambhārakāraṇāt //
Rām, Bā, 58, 23.1 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ /
Rām, Bā, 58, 23.2 virarāma mahātejā ṛṣimadhye mahāmuniḥ //
Rām, Bā, 58, 23.2 virarāma mahātejā ṛṣimadhye mahāmuniḥ //
Rām, Bā, 59, 1.2 ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata //
Rām, Bā, 59, 4.1 viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ /
Rām, Bā, 59, 8.1 evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā /
Rām, Bā, 59, 8.2 yājakaś ca mahātejā viśvāmitro 'bhavat kratau //
Rām, Bā, 59, 10.1 tataḥ kālena mahatā viśvāmitro mahātapāḥ /
Rām, Bā, 59, 10.1 tataḥ kālena mahatā viśvāmitro mahātapāḥ /
Rām, Bā, 59, 11.2 tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ //
Rām, Bā, 59, 18.1 evam ukto mahendreṇa triśaṅkur apatat punaḥ /
Rām, Bā, 59, 21.2 dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ //
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 59, 32.2 ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ //
Rām, Bā, 60, 2.1 mahāvighnaḥ pravṛtto 'yaṃ dakṣiṇām āsthito diśam /
Rām, Bā, 60, 4.1 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ /
Rām, Bā, 60, 4.1 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ /
Rām, Bā, 60, 8.1 prāyaścittaṃ mahaddhy etan naraṃ vā puruṣarṣabha /
Rām, Bā, 60, 12.1 tam uvāca mahātejāḥ praṇamyābhiprasādya ca /
Rām, Bā, 60, 15.1 evam ukto mahātejā ṛcīkas tv abravīd vacaḥ /
Rām, Bā, 60, 22.2 śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ //
Rām, Bā, 60, 22.2 śunaḥśepaṃ mahātejā jagāmāśu mahāyaśāḥ //
Rām, Bā, 61, 1.1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ /
Rām, Bā, 61, 2.1 tasya viśramamāṇasya śunaḥśepo mahāyaśāḥ /
Rām, Bā, 61, 7.1 tasya tadvacanaṃ śrutvā viśvāmitro mahātapāḥ /
Rām, Bā, 61, 27.1 viśvāmitro 'pi dharmātmā bhūyas tepe mahātapāḥ /
Rām, Bā, 62, 1.1 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim /
Rām, Bā, 62, 2.1 abravīt sumahātejā brahmā suruciraṃ vacaḥ /
Rām, Bā, 62, 3.2 viśvāmitro mahātejā bhūyas tepe mahat tapaḥ //
Rām, Bā, 62, 3.2 viśvāmitro mahātejā bhūyas tepe mahat tapaḥ //
Rām, Bā, 62, 4.1 tataḥ kālena mahatā menakā paramāpsarāḥ /
Rām, Bā, 62, 5.1 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ /
Rām, Bā, 62, 7.2 tapaso hi mahāvighno viśvāmitram upāgataḥ //
Rām, Bā, 62, 9.1 atha kāle gate tasmin viśvāmitro mahāmuniḥ /
Rām, Bā, 62, 10.2 sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat //
Rām, Bā, 62, 14.1 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ /
Rām, Bā, 62, 16.2 maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ //
Rām, Bā, 62, 18.1 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ /
Rām, Bā, 62, 22.1 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ /
Rām, Bā, 62, 24.2 tasmin saṃtapyamāne tu viśvāmitre mahāmunau //
Rām, Bā, 62, 25.1 sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca /
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 63, 3.1 ayaṃ surapate ghoro viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 12.1 brāhmaṇaḥ sumahātejās tapobalasamanvitaḥ /
Rām, Bā, 63, 13.1 evam uktvā mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 13.1 evam uktvā mahātejā viśvāmitro mahāmuniḥ /
Rām, Bā, 63, 14.1 tasya śāpena mahatā rambhā śailī tadābhavat /
Rām, Bā, 63, 14.2 vacaḥ śrutvā ca kandarpo maharṣeḥ sa ca nirgataḥ //
Rām, Bā, 63, 15.1 kopena sa mahātejās tapo'paharaṇe kṛte /
Rām, Bā, 64, 1.1 atha haimavatīṃ rāma diśaṃ tyaktvā mahāmuniḥ /
Rām, Bā, 64, 3.1 pūrṇe varṣasahasre tu kāṣṭhabhūtaṃ mahāmunim /
Rām, Bā, 64, 5.1 bahubhiḥ kāraṇair deva viśvāmitro mahāmuniḥ /
Rām, Bā, 64, 8.1 buddhiṃ na kurute yāvan nāśe deva mahāmuniḥ /
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Bā, 64, 13.2 kṛtvā praṇāmaṃ mudito vyājahāra mahāmuniḥ //
Rām, Bā, 64, 23.1 pāvito 'haṃ tvayā brahman darśanena mahāmune /
Rām, Bā, 64, 24.1 vistareṇa ca te brahman kīrtyamānaṃ mahat tapaḥ /
Rām, Bā, 64, 24.2 śrutaṃ mayā mahātejo rāmeṇa ca mahātmanā //
Rām, Bā, 64, 28.1 śvaḥ prabhāte mahātejo draṣṭum arhasi māṃ punaḥ /
Rām, Bā, 64, 30.2 svaṃ vāṭam abhicakrāma pūjyamāno maharṣibhiḥ //
Rām, Bā, 65, 7.1 evam uktas tu janakaḥ pratyuvāca mahāmunim /
Rām, Bā, 65, 20.1 teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune /
Rām, Bā, 65, 22.2 roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm //
Rām, Bā, 66, 1.1 janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ /
Rām, Bā, 66, 8.2 rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā //
Rām, Bā, 66, 13.1 maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ /
Rām, Bā, 66, 17.2 tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ //
Rām, Bā, 66, 18.1 tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ /
Rām, Bā, 66, 18.2 bhūmikampaś ca sumahān parvatasyeva dīryataḥ //
Rām, Bā, 67, 5.2 janakas tvāṃ mahārāja pṛcchate sapuraḥsaram //
Rām, Bā, 67, 9.2 rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi //
Rām, Bā, 67, 9.2 rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi //
Rām, Bā, 67, 11.1 sopādhyāyo mahārāja purohitapuraskṛtaḥ /
Rām, Bā, 67, 18.1 mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 68, 9.1 svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava /
Rām, Bā, 68, 10.1 diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 68, 16.2 harṣeṇa mahatā yuktās tāṃ niśām avasan sukham //
Rām, Bā, 68, 18.1 janako 'pi mahātejāḥ kriyāṃ dharmeṇa tattvavit /
Rām, Bā, 69, 1.1 tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ /
Rām, Bā, 69, 2.1 bhrātā mama mahātejā yavīyān atidhārmikaḥ /
Rām, Bā, 69, 4.2 prītiṃ so 'pi mahātejā imāṃ bhoktā mayā saha //
Rām, Bā, 69, 14.1 viditaṃ te mahārāja ikṣvākukuladaivatam /
Rām, Bā, 69, 15.1 viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ /
Rām, Bā, 69, 20.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Bā, 69, 20.2 bāṇasya tu mahātejā anaraṇyaḥ pratāpavān //
Rām, Bā, 69, 21.2 triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ //
Rām, Bā, 69, 22.1 dhundhumārān mahātejā yuvanāśvo mahārathaḥ /
Rām, Bā, 69, 22.1 dhundhumārān mahātejā yuvanāśvo mahārathaḥ /
Rām, Bā, 69, 24.2 bharatāt tu mahātejā asito nāma jāyata //
Rām, Bā, 70, 1.4 vaktavyaṃ kulajātena tan nibodha mahāmune //
Rām, Bā, 70, 5.1 suketor api dharmātmā devarāto mahābalaḥ /
Rām, Bā, 70, 10.1 mahīdhrakasuto rājā kīrtirāto mahābalaḥ /
Rām, Bā, 70, 19.1 kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune /
Rām, Bā, 70, 23.1 maghā hy adya mahābāho tṛtīye divase prabho /
Rām, Bā, 71, 1.1 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 71, 11.1 ekāhnā rājaputrīṇāṃ catasṛṇāṃ mahāmune /
Rām, Bā, 71, 11.2 pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ //
Rām, Bā, 71, 19.2 munīndrau tau puraskṛtya jagāmāśu mahāyaśāḥ //
Rām, Bā, 72, 9.1 vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api //
Rām, Bā, 72, 12.2 pratyuvāca mahātejā vākyaṃ paramadharmavit //
Rām, Bā, 72, 20.2 śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Bā, 72, 24.1 puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā /
Rām, Bā, 72, 26.2 trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ //
Rām, Bā, 73, 1.1 atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 73, 11.1 rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ /
Rām, Bā, 74, 3.1 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ /
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 74, 8.2 dattvā vanam upāgamya mahendrakṛtaketanaḥ //
Rām, Bā, 74, 9.1 mama sarvavināśāya samprāptas tvaṃ mahāmune /
Rām, Bā, 74, 16.1 virodhe ca mahad yuddham abhavad romaharṣaṇam /
Rām, Bā, 74, 20.1 dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ /
Rām, Bā, 74, 22.1 ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ /
Rām, Bā, 74, 26.1 dattvā mahendranilayas tapobalasamanvitaḥ /
Rām, Bā, 74, 27.1 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat /
Rām, Bā, 75, 10.2 yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam //
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 1, 8.2 ubhau bharataśatrughnau mahendravaruṇopamau //
Rām, Ay, 1, 10.1 teṣām api mahātejā rāmo ratikaraḥ pituḥ /
Rām, Ay, 1, 11.1 gate ca bharate rāmo lakṣmaṇaś ca mahābalaḥ /
Rām, Ay, 1, 33.1 taṃ samīkṣya mahārājo yuktaṃ samuditair guṇaiḥ /
Rām, Ay, 2, 2.2 svareṇa mahatā rājā jīmūta iva nādayan //
Rām, Ay, 2, 13.2 vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ //
Rām, Ay, 2, 29.1 satyavādī maheṣvāso vṛddhasevī jitendriyaḥ /
Rām, Ay, 3, 11.2 dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam //
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ay, 4, 17.2 sanirghātā maholkāś ca patantīha mahāsvanāḥ //
Rām, Ay, 5, 19.2 utsuko 'bhūj jano draṣṭuṃ tam ayodhyāmahotsavam //
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 6, 2.2 mahate daivatāyājyaṃ juhāva jvalite 'nale //
Rām, Ay, 6, 21.1 aho mahātmā rājāyam ikṣvākukulanandanaḥ /
Rām, Ay, 7, 10.2 upaplutamahaughena kim ātmānaṃ na budhyase //
Rām, Ay, 7, 16.1 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
Rām, Ay, 7, 18.1 tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet /
Rām, Ay, 8, 3.2 yauvarājyena mahatā śvaḥ puṣyeṇa dvijottamaiḥ //
Rām, Ay, 8, 4.1 prāptāṃ sumahatīṃ prītiṃ pratītāṃ tāṃ hatadviṣam /
Rām, Ay, 8, 14.2 sthāpyamāneṣu sarveṣu sumahān anayo bhavet //
Rām, Ay, 9, 11.1 sa śambara iti khyātaḥ śatamāyo mahāsuraḥ /
Rām, Ay, 9, 12.1 tasmin mahati saṃgrāme rājā daśarathas tadā /
Rām, Ay, 9, 17.2 tvatkṛte ca mahārājo viśed api hutāśanam //
Rām, Ay, 9, 22.2 vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam //
Rām, Ay, 10, 1.1 ājñāpya tu mahārājo rāghavasyābhiṣecanam /
Rām, Ay, 10, 4.2 mahāgaja ivāraṇye snehāt parimamarśa tām //
Rām, Ay, 10, 9.2 kaḥ priyaṃ labhatām adya ko vā sumahad apriyam //
Rām, Ay, 10, 16.2 tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ //
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 10, 24.1 satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ /
Rām, Ay, 10, 25.1 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
Rām, Ay, 11, 1.1 atadarhaṃ mahārājaṃ śayānam atathocitam /
Rām, Ay, 11, 3.1 tvaṃ katthase mahārāja satyavādī dṛḍhavrataḥ /
Rām, Ay, 11, 10.3 nṛśaṃsāṃ kaikeyīṃ draṣṭuṃ yatkṛte vyasanaṃ mahat //
Rām, Ay, 12, 23.1 iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ /
Rām, Ay, 12, 23.2 nirjagāma mahātejā rāghavasya didṛkṣayā //
Rām, Ay, 13, 22.2 nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat //
Rām, Ay, 13, 25.1 mahākapāṭapihitaṃ vitardiśataśobhitam /
Rām, Ay, 13, 26.2 dāmabhir varamālyānāṃ sumahadbhir alaṃkṛtam //
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 14, 12.1 evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ /
Rām, Ay, 14, 21.2 niketān niryayau śrīmān mahābhrād iva candramāḥ //
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 15, 12.1 sa rājakulam āsādya mahendrabhavanopamam /
Rām, Ay, 16, 5.2 niḥśvasantaṃ mahārājaṃ vyathitākulacetasam //
Rām, Ay, 16, 13.2 śatrughne vā mahāsattve mātṝṇāṃ vā mamāśubham //
Rām, Ay, 16, 14.1 atoṣayan mahārājam akurvan vā pitur vacaḥ /
Rām, Ay, 16, 21.2 rakṣitena varau dattau saśalyena mahāraṇe //
Rām, Ay, 16, 51.2 tato 'dyaiva gamiṣyāmi daṇḍakānāṃ mahad vanam //
Rām, Ay, 16, 53.2 śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam //
Rām, Ay, 16, 54.2 kaikeyyāś cāpy anāryāyā niṣpapāta mahādyutiḥ //
Rām, Ay, 16, 58.1 na cāsya mahatīṃ lakṣmīṃ rājyanāśo 'pakarṣati /
Rām, Ay, 17, 14.1 devi nūnaṃ na jānīṣe mahad bhayam upasthitam /
Rām, Ay, 17, 16.1 bharatāya mahārājo yauvarājyaṃ prayacchati /
Rām, Ay, 17, 28.2 prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā //
Rām, Ay, 17, 33.2 vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī //
Rām, Ay, 18, 28.2 khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ //
Rām, Ay, 18, 39.1 yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam /
Rām, Ay, 20, 2.2 niśaśvāsa mahāsarpo bilastha iva roṣitaḥ //
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ay, 21, 5.1 tvayā vihīnām iha māṃ śokāgnir atulo mahān /
Rām, Ay, 21, 14.1 imāni tu mahāraṇye vihṛtya nava pañca ca /
Rām, Ay, 22, 2.1 svasti sādhyāś ca viśve ca marutaś ca maharṣayaḥ /
Rām, Ay, 22, 5.3 mahāvanāni carato muniveṣasya dhīmataḥ //
Rām, Ay, 22, 7.1 mahādvipāś ca siṃhāś ca vyāghrā ṛkṣāś ca daṃṣṭriṇaḥ /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 22, 18.1 mayārcitā devagaṇāḥ śivādayo maharṣayo bhūtamahāsuroragāḥ /
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 23, 19.1 kule mahati sambhūte dharmajñe dharmacāriṇi /
Rām, Ay, 23, 20.2 kaikeyyai prītamanasā purā dattau mahāvarau //
Rām, Ay, 23, 34.1 ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini /
Rām, Ay, 25, 2.1 sīte mahākulīnāsi dharme ca niratā sadā /
Rām, Ay, 25, 9.2 bhayāni ca mahānty atra tato duḥkhataraṃ vanam //
Rām, Ay, 26, 6.1 atha cāpi mahāprājña brāhmaṇānāṃ mayā śrutam /
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 26, 20.2 nānumene mahābāhus tāṃ netuṃ vijanaṃ vanam //
Rām, Ay, 27, 12.1 mahāvātasamuddhūtaṃ yan mām avakariṣyati /
Rām, Ay, 28, 1.1 tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ /
Rām, Ay, 28, 3.2 sa kāmapāśaparyasto mahātejā mahīpatiḥ //
Rām, Ay, 28, 12.2 janakasya mahāyajñe dhanuṣī raudradarśane //
Rām, Ay, 29, 23.2 nirdhano bahuputro 'smi rājaputra mahāyaśaḥ /
Rām, Ay, 29, 27.1 tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ /
Rām, Ay, 30, 6.1 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat /
Rām, Ay, 31, 2.1 ālokya tu mahāprājñaḥ paramākulacetasaṃ /
Rām, Ay, 31, 5.1 gamiṣyati mahāraṇyaṃ taṃ paśya jagatīpate /
Rām, Ay, 31, 15.1 taṃ rāmo 'bhyapatat kṣipraṃ lakṣmaṇaś ca mahārathaḥ /
Rām, Ay, 31, 19.1 āpṛcche tvāṃ mahārāja sarveṣām īśvaro 'si naḥ /
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 32, 8.1 bharataś ca mahābāhur ayodhyāṃ pālayiṣyati /
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 34, 3.2 vilalāpa mahābāhū rāmam evānucintayan //
Rām, Ay, 35, 4.2 hitakāmā mahābāhuṃ mūrdhny upāghrāya lakṣmaṇam //
Rām, Ay, 35, 10.1 ratham āroha bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 35, 15.1 prayāte tu mahāraṇyaṃ cirarātrāya rāghave /
Rām, Ay, 35, 16.2 hayaśiñjitanirghoṣaṃ puram āsīn mahāsvanam //
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ay, 35, 25.1 śuśruve cāgrataḥ strīṇāṃ rudantīnāṃ mahāsvanaḥ /
Rām, Ay, 35, 25.2 yathā nādaḥ kareṇūnāṃ baddhe mahati kuñjare //
Rām, Ay, 35, 37.2 ity amātyā mahārājam ūcur daśarathaṃ vacaḥ //
Rām, Ay, 36, 1.2 ārtaśabdo hi saṃjajñe strīṇām antaḥpure mahān //
Rām, Ay, 36, 4.1 kausalyāyāṃ mahātejā yathā mātari vartate /
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ay, 37, 25.1 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān /
Rām, Ay, 38, 6.1 gajarājagatir vīro mahābāhur dhanurdharaḥ /
Rām, Ay, 38, 12.1 kadāyodhyāṃ mahābāhuḥ purīṃ vīraḥ pravekṣyati /
Rām, Ay, 38, 19.2 apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam //
Rām, Ay, 38, 19.2 apaśyantyāḥ priyaṃ putraṃ mahābāhuṃ mahābalam //
Rām, Ay, 39, 3.1 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ /
Rām, Ay, 39, 11.1 dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
Rām, Ay, 40, 3.1 ayodhyānilayānāṃ hi puruṣāṇāṃ mahāyaśāḥ /
Rām, Ay, 40, 10.2 mahārājas tathā kāryo mama priyacikīrṣayā //
Rām, Ay, 41, 16.1 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca /
Rām, Ay, 41, 22.2 rocate me mahāprājña kṣipram āruhyatām iti //
Rām, Ay, 41, 28.1 sa saṃtīrya mahābāhuḥ śrīmāñ śivam akaṇṭakam /
Rām, Ay, 41, 28.2 prāpadyata mahāmārgam abhayaṃ bhayadarśinām //
Rām, Ay, 41, 31.2 mārganāśād viṣādena mahatā samabhiplutaḥ //
Rām, Ay, 42, 9.2 āpagāś ca mahānūpāḥ sānumantaś ca parvatāḥ //
Rām, Ay, 42, 13.2 sa hi śūro mahābāhuḥ putro daśarathasya ca //
Rām, Ay, 43, 1.1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram /
Rām, Ay, 43, 6.2 vanavāse mahāprājñaṃ sānukrośam atandritam //
Rām, Ay, 44, 1.2 āsasāda mahābāhuḥ śṛṅgaverapuraṃ prati //
Rām, Ay, 44, 4.1 tām ūrmikalilāvartām anvavekṣya mahārathaḥ /
Rām, Ay, 44, 5.2 sumahān iṅgudīvṛkṣo vasāmo 'traiva sārathe //
Rām, Ay, 44, 14.1 svāgataṃ te mahābāho taveyam akhilā mahī /
Rām, Ay, 45, 5.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 45, 7.2 caturaṅgaṃ hy api balaṃ sumahat prasahemahi //
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 46, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Ay, 46, 7.2 yānaṃ vihāya padbhyāṃ tu gamiṣyāmo mahāvanam //
Rām, Ay, 46, 19.1 tad yathā sa mahārājo nālīkam adhigacchati /
Rām, Ay, 46, 25.1 brūyāś ca hi mahārājaṃ bharataṃ kṣipram ānaya /
Rām, Ay, 46, 44.2 rājadhānī mahendrasya yathā duṣkṛtakarmaṇā //
Rām, Ay, 46, 68.1 putro daśarathasyāyaṃ mahārājasya dhīmataḥ /
Rām, Ay, 46, 76.1 athābravīn mahābāhuḥ sumitrānandavardhanam /
Rām, Ay, 46, 79.1 tau tatra hatvā caturo mahāmṛgān varāham ṛśyaṃ pṛṣataṃ mahārurum /
Rām, Ay, 47, 6.1 dhruvam adya mahārājo duḥkhaṃ svapiti lakṣmaṇa /
Rām, Ay, 47, 7.1 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
Rām, Ay, 48, 1.1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām /
Rām, Ay, 48, 2.2 jagmus taṃ deśam uddiśya vigāhya sumahad vanam //
Rām, Ay, 48, 24.1 etac chrutvā śubhaṃ vākyaṃ bharadvājo mahāmuniḥ /
Rām, Ay, 48, 25.2 maharṣisevitaḥ puṇyaḥ sarvataḥ sukhadarśanaḥ //
Rām, Ay, 48, 31.1 tasya prayāge rāmasya taṃ maharṣim upeyuṣaḥ /
Rām, Ay, 49, 1.2 maharṣim abhivādyātha jagmatus taṃ giriṃ prati //
Rām, Ay, 49, 2.2 tataḥ pracakrame vaktuṃ vacanaṃ sa mahāmuniḥ //
Rām, Ay, 49, 4.1 tato nyagrodham āsādya mahāntaṃ haritacchadam /
Rām, Ay, 49, 6.3 iti panthānam āvedya maharṣiḥ sa nyavartata //
Rām, Ay, 49, 9.1 tau kāṣṭhasaṃghāṭam atho cakratuḥ sumahāplavam /
Rām, Ay, 51, 11.1 dānayajñavivāheṣu samājeṣu mahatsu ca /
Rām, Ay, 51, 28.1 sā tathoktvā mahārājaṃ kausalyā śokalālasā /
Rām, Ay, 52, 11.1 abravīn māṃ mahārāja dharmam evānupālayan /
Rām, Ay, 52, 16.1 vaktavyaś ca mahābāhur ikṣvākukulanandanaḥ /
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 52, 17.1 ity evaṃ māṃ mahārāja bruvann eva mahāyaśāḥ /
Rām, Ay, 52, 21.1 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
Rām, Ay, 52, 23.1 jānakī tu mahārāja niḥśvasantī tapasvinī /
Rām, Ay, 53, 4.1 viṣaye te mahārāja rāmavyasanakarśitāḥ /
Rām, Ay, 53, 13.1 nirānandā mahārāja rāmapravrājanāturā /
Rām, Ay, 53, 17.1 bhavitavyatayā nūnam idaṃ vā vyasanaṃ mahat /
Rām, Ay, 53, 20.1 atha vāpi mahābāhur gato dūraṃ bhaviṣyati /
Rām, Ay, 53, 21.1 vṛttadaṃṣṭro maheṣvāsaḥ kvāsau lakṣmaṇapūrvajaḥ /
Rām, Ay, 53, 22.1 lohitākṣaṃ mahābāhum āmuktamaṇikuṇḍalam /
Rām, Ay, 53, 25.2 itīva rājā vilapan mahāyaśāḥ papāta tūrṇaṃ śayane sa mūrchitaḥ //
Rām, Ay, 54, 19.1 vidhūya śokaṃ parihṛṣṭamānasā maharṣiyāte pathi suvyavasthitāḥ /
Rām, Ay, 55, 2.1 yadyapi triṣu lokeṣu prathitaṃ te mahad yaśaḥ /
Rām, Ay, 55, 7.1 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ /
Rām, Ay, 55, 7.1 mahendradhvajasaṃkāśaḥ kva nu śete mahābhujaḥ /
Rām, Ay, 55, 7.2 bhujaṃ parighasaṃkāśam upadhāya mahābalaḥ //
Rām, Ay, 56, 15.2 adīnām iva vegena samudrasalilaṃ mahat //
Rām, Ay, 58, 1.1 tad ajñānān mahat pāpaṃ kṛtvā saṃkulitendriyaḥ /
Rām, Ay, 58, 18.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 58, 41.1 sthānam asmi mahat prāpto bhavatoḥ paricāraṇāt /
Rām, Ay, 58, 43.2 mām uvāca mahātejāḥ kṛtāñjalim upasthitam //
Rām, Ay, 58, 56.1 hā rāghava mahābāho hā mamāyāsanāśana /
Rām, Ay, 61, 2.2 kātyāyano gautamaś ca jābāliś ca mahāyaśāḥ //
Rām, Ay, 61, 5.1 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 61, 8.1 nārājake janapade vidyunmālī mahāsvanaḥ /
Rām, Ay, 61, 24.1 jīvaty api mahārāje tavaiva vacanaṃ vayam /
Rām, Ay, 63, 18.2 bhayaṃ mahat taddhṛdayān na yāti me vicintya rājānam acintyadarśanam //
Rām, Ay, 64, 11.2 āpṛcche 'haṃ mahārājaṃ dūtāḥ saṃtvarayanti mām //
Rām, Ay, 64, 16.2 tau ca tāta maheṣvāsau bhrātarau rāmalakṣmaṇau //
Rām, Ay, 64, 21.2 daṃṣṭrāyudhān mahākāyāñ śunaś copāyanaṃ dadau //
Rām, Ay, 65, 6.1 rājaputro mahāraṇyam anabhīkṣṇopasevitam /
Rām, Ay, 65, 17.1 ayodhyāyāṃ purā śabdaḥ śrūyate tumulo mahān /
Rām, Ay, 66, 16.2 vilalāpa mahātejā bhrāntākulitacetanaḥ //
Rām, Ay, 66, 19.1 uttiṣṭhottiṣṭha kiṃ śeṣe rājaputra mahāyaśaḥ /
Rām, Ay, 66, 24.1 na nūnaṃ māṃ mahārājaḥ prāptaṃ jānāti kīrtimān /
Rām, Ay, 66, 30.2 kāladharmaparikṣiptaḥ pāśair iva mahāgajaḥ //
Rām, Ay, 66, 31.2 lakṣmaṇaṃ ca mahābāhuṃ drakṣyanti punar āgatam //
Rām, Ay, 66, 35.1 sa hi rājasutaḥ putra cīravāsā mahāvanam /
Rām, Ay, 66, 43.1 tam apaśyan priyaṃ putraṃ mahīpālo mahāyaśāḥ /
Rām, Ay, 67, 10.2 tathā hy anartho rājyārthaṃ tvayā nīto mahān ayam //
Rām, Ay, 67, 12.1 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ /
Rām, Ay, 67, 12.1 taṃ hi nityaṃ mahārājo balavantaṃ mahābalaḥ /
Rām, Ay, 67, 13.1 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam /
Rām, Ay, 68, 1.2 roṣeṇa mahatāviṣṭaḥ punar evābravīd vacaḥ //
Rām, Ay, 68, 8.2 duḥkhena mahatāviṣṭās tvāṃ prāpya kuladūṣiṇīm //
Rām, Ay, 68, 19.1 bhayaṃ kaccin na cāsmāsu kutaścid vidyate mahat /
Rām, Ay, 68, 27.1 ānāyayitvā tanayaṃ kausalyāyā mahādyutim /
Rām, Ay, 69, 8.2 hiraṇyanābho yatrāste suto me sumahāyaśāḥ //
Rām, Ay, 69, 16.1 kārayitvā mahat karma bhartā bhṛtyam anarthakam /
Rām, Ay, 70, 2.1 alaṃ śokena bhadraṃ te rājaputra mahāyaśaḥ /
Rām, Ay, 70, 6.2 vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 70, 7.1 kva yāsyasi mahārāja hitvemaṃ duḥkhitaṃ janam /
Rām, Ay, 70, 10.2 abravīd vacanaṃ bhūyo vasiṣṭhas tu mahān ṛṣiḥ //
Rām, Ay, 70, 11.2 tāny avyagraṃ mahābāho kriyantām avicāritam //
Rām, Ay, 71, 3.1 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca /
Rām, Ay, 71, 4.2 vilalāpa mahābāhur bharataḥ śokamūrchitaḥ //
Rām, Ay, 73, 2.2 rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 73, 3.1 tvam adya bhava no rājā rājaputra mahāyaśaḥ /
Rām, Ay, 73, 5.1 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat /
Rām, Ay, 73, 9.1 yujyatāṃ mahatī senā caturaṅgamahābalā /
Rām, Ay, 73, 9.1 yujyatāṃ mahatī senā caturaṅgamahābalā /
Rām, Ay, 74, 4.2 aśobhata mahāvegaḥ sāgarasyeva parvaṇi //
Rām, Ay, 74, 18.2 patākāśobhitāḥ sarve sunirmitamahāpathāḥ //
Rām, Ay, 74, 20.2 śītalāmalapānīyāṃ mahāmīnasamākulām //
Rām, Ay, 75, 3.1 sa tūryaghoṣaḥ sumahān divam āpūrayann iva /
Rām, Ay, 75, 5.1 paśya śatrughna kaikeyyā lokasyāpakṛtaṃ mahat /
Rām, Ay, 75, 8.2 sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ //
Rām, Ay, 75, 12.1 tato halahalāśabdo mahān samudapadyata /
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 77, 8.1 meghaśyāmaṃ mahābāhuṃ sthirasattvaṃ dṛḍhavratam /
Rām, Ay, 78, 2.1 mahatīyam ataḥ senā sāgarābhā pradṛśyate /
Rām, Ay, 78, 3.1 sa eṣa hi mahākāyaḥ kovidāradhvajo rathe /
Rām, Ay, 78, 16.2 ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat //
Rām, Ay, 79, 1.2 pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam //
Rām, Ay, 79, 3.1 ity uktvā tu mahātejā guhaṃ vacanam uttamam /
Rām, Ay, 79, 6.2 ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ //
Rām, Ay, 79, 7.2 iyaṃ te mahatī senā śaṅkāṃ janayatīva me //
Rām, Ay, 79, 20.2 ākrānto duḥkhaśailena mahatā kaikayīsutaḥ //
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 80, 6.1 asya prasādād āśaṃse loke 'smin sumahad yaśaḥ /
Rām, Ay, 80, 12.1 mahatā tapasā labdho vividhaiś ca pariśramaiḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 81, 2.1 sukumāro mahāsattvaḥ siṃhaskandho mahābhujaḥ /
Rām, Ay, 81, 11.1 sa muhūrtaṃ samāśvasya rudann eva mahāyaśāḥ /
Rām, Ay, 81, 17.1 lakṣmaṇena samānītaṃ pītvā vāri mahāyaśāḥ /
Rām, Ay, 81, 22.2 mahad dhanuḥ sajyam upohya lakṣmaṇo niśām atiṣṭhat parito 'sya kevalam //
Rām, Ay, 81, 23.2 atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā //
Rām, Ay, 83, 11.1 anyāḥ svastikavijñeyā mahāghaṇṭādharā varāḥ /
Rām, Ay, 83, 13.1 tām āruroha bharataḥ śatrughnaś ca mahābalaḥ /
Rām, Ay, 84, 4.1 vasiṣṭham atha dṛṣṭvaiva bharadvājo mahātapāḥ /
Rām, Ay, 84, 5.2 abudhyata mahātejāḥ sutaṃ daśarathasya tam //
Rām, Ay, 84, 9.1 tatheti ca pratijñāya bharadvājo mahātapāḥ /
Rām, Ay, 84, 12.1 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
Rām, Ay, 84, 21.1 asau vasati te bhrātā citrakūṭe mahāgirau /
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 85, 7.2 pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām //
Rām, Ay, 85, 33.1 praviveśa mahābāhur anujñāto maharṣiṇā /
Rām, Ay, 85, 33.1 praviveśa mahābāhur anujñāto maharṣiṇā /
Rām, Ay, 85, 52.3 ikṣvākuvarayodhānāṃ codayanto mahābalāḥ //
Rām, Ay, 85, 74.2 dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā //
Rām, Ay, 86, 9.2 pratyuvāca mahātejā bharadvājo mahātapāḥ //
Rām, Ay, 86, 9.2 pratyuvāca mahātejā bharadvājo mahātapāḥ //
Rām, Ay, 86, 17.1 taṃ pradakṣiṇam āgamya bhagavantaṃ mahāmunim /
Rām, Ay, 86, 25.3 yatomūlaṃ hi paśyāmi vyasanaṃ mahad ātmanaḥ //
Rām, Ay, 86, 27.1 bharadvājo maharṣis taṃ bruvantaṃ bharataṃ tadā /
Rām, Ay, 86, 27.2 pratyuvāca mahābuddhir idaṃ vacanam arthavat //
Rām, Ay, 86, 32.1 vividhāny api yānāni mahānti ca laghūni ca /
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 86, 35.2 dakṣiṇāṃ diśam āvṛtya mahāmegha ivotthitaḥ /
Rām, Ay, 86, 36.2 mahad vanaṃ tat pravigāhamānā rarāja senā bharatasya tatra //
Rām, Ay, 87, 1.1 tayā mahatyā yāyinyā dhvajinyā vanavāsinaḥ /
Rām, Ay, 87, 3.2 vṛto mahatyā nādinyā senayā caturaṅgayā //
Rām, Ay, 87, 5.1 turaṃgaughair avatatā vāraṇaiś ca mahājavaiḥ /
Rām, Ay, 90, 2.1 etasminn antare trastāḥ śabdena mahatā tataḥ /
Rām, Ay, 90, 8.1 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm /
Rām, Ay, 90, 14.1 eṣa vai sumahāñśrīmān viṭapī saṃprakāśate /
Rām, Ay, 90, 17.1 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat /
Rām, Ay, 90, 21.2 kaluṣeṇādya mahatā medinī parimucyatām //
Rām, Ay, 90, 25.1 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane /
Rām, Ay, 91, 2.2 maheṣvāse mahāprājñe bharate svayam āgate //
Rām, Ay, 91, 2.2 maheṣvāse mahāprājñe bharate svayam āgate //
Rām, Ay, 91, 10.2 eṣa manye mahābāhur ihāsmān draṣṭum āgataḥ //
Rām, Ay, 91, 13.1 sa eṣa sumahākāyaḥ kampate vāhinīmukhe /
Rām, Ay, 92, 4.1 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam /
Rām, Ay, 92, 10.2 yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ //
Rām, Ay, 92, 11.1 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ /
Rām, Ay, 92, 11.2 padbhyām eva mahātejāḥ praviveśa mahad vanam //
Rām, Ay, 92, 11.2 padbhyām eva mahātejāḥ praviveśa mahad vanam //
Rām, Ay, 93, 6.1 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān /
Rām, Ay, 93, 7.1 gacchan eva mahābāhur dyutimān bharatas tadā /
Rām, Ay, 93, 12.2 āryaṃ drakṣyāmi saṃhṛṣṭo maharṣim iva rāghavam //
Rām, Ay, 93, 15.1 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
Rām, Ay, 93, 17.2 dadarśa mahatīṃ puṇyāṃ parṇaśālāṃ manoramām //
Rām, Ay, 93, 19.2 rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ //
Rām, Ay, 93, 26.1 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
Rām, Ay, 93, 27.1 upaviṣṭaṃ mahābāhuṃ brahmāṇam iva śāśvatam /
Rām, Ay, 93, 37.1 duḥkhābhitapto bharato rājaputro mahābalaḥ /
Rām, Ay, 93, 41.1 tān pārthivān vāraṇayūthapābhān samāgatāṃs tatra mahaty araṇye /
Rām, Ay, 94, 5.1 sa kaccid brāhmaṇo vidvān dharmanityo mahādyutiḥ /
Rām, Ay, 94, 14.1 kaccid arthaṃ viniścitya laghumūlaṃ mahodayam /
Rām, Ay, 94, 17.2 paṇḍito hy arthakṛcchreṣu kuryān niḥśreyasaṃ mahat //
Rām, Ay, 94, 19.2 rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam //
Rām, Ay, 94, 20.1 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ /
Rām, Ay, 94, 27.2 bhartuḥ kupyanti duṣyanti so 'narthaḥ sumahān smṛtaḥ //
Rām, Ay, 94, 35.2 jitendriyair mahotsāhair vṛtām āryaiḥ sahasraśaḥ //
Rām, Ay, 94, 55.2 āśaṃsante mahāprājña paurajānapadaiḥ saha //
Rām, Ay, 95, 11.1 bhrātaras te maheṣvāsaṃ sarvataḥ śokakarśitam /
Rām, Ay, 95, 31.1 idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
Rām, Ay, 95, 35.3 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam //
Rām, Ay, 96, 10.1 caturantāṃ mahīṃ bhuktvā mahendrasadṛśo vibhuḥ /
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 96, 29.1 sa rāghavaḥ satyadhṛtiśca lakṣmaṇo mahānubhāvo bharataś ca dhārmikaḥ /
Rām, Ay, 97, 5.2 gataḥ svargaṃ mahābāhuḥ putraśokābhipīḍitaḥ //
Rām, Ay, 97, 6.2 cakāra sumahat pāpam idam ātmayaśoharam //
Rām, Ay, 97, 7.2 patiṣyati mahāghore niraye jananī mama //
Rām, Ay, 97, 14.1 evam uktvā mahābāhuḥ sabāṣpaḥ kekayīsutaḥ /
Rām, Ay, 97, 21.1 evaṃ kṛtvā mahārājo vibhāgaṃ lokasaṃnidhau /
Rām, Ay, 97, 21.2 vyādiśya ca mahātejā divaṃ daśaratho gataḥ //
Rām, Ay, 98, 5.1 mahatevāmbuvegena bhinnaḥ setur jalāgame /
Rām, Ay, 98, 5.2 durāvāraṃ tvadanyena rājyakhaṇḍam idaṃ mahat //
Rām, Ay, 98, 8.2 hrasvakena durāroho rūḍhaskandho mahādrumaḥ //
Rām, Ay, 98, 10.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Ay, 98, 11.1 śreṇayas tvāṃ mahārāja paśyantv agryāś ca sarvaśaḥ /
Rām, Ay, 98, 25.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahārṇave /
Rām, Ay, 101, 29.2 tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ //
Rām, Ay, 102, 8.1 vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān /
Rām, Ay, 102, 8.2 bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ //
Rām, Ay, 102, 8.2 bāṇasya tu mahābāhur anaraṇyo mahāyaśāḥ //
Rām, Ay, 102, 9.2 anaraṇye mahārāje taskaro vāpi kaścana //
Rām, Ay, 102, 10.1 anaraṇyān mahābāhuḥ pṛthū rājā babhūva ha /
Rām, Ay, 102, 10.2 tasmāt pṛthor mahārājas triśaṅkur udapadyata /
Rām, Ay, 102, 11.1 triśaṅkor abhavat sūnur dhundhumāro mahāyaśāḥ /
Rām, Ay, 102, 11.2 dhundhumārān mahātejā yuvanāśvo vyajāyata //
Rām, Ay, 102, 12.2 māndhātus tu mahātejāḥ susaṃdhir udapadyata //
Rām, Ay, 102, 14.1 bharatāt tu mahābāhor asito nāma jāyata /
Rām, Ay, 102, 26.2 praśuśrukasya putro 'bhūd ambarīṣo mahādyutiḥ //
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 103, 16.1 tam uvāca mahātejā rāmo rājarṣisattamāḥ /
Rām, Ay, 103, 23.2 uttiṣṭha tvaṃ mahābāho māṃ ca spṛśa tathodakam //
Rām, Ay, 104, 1.2 vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ //
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 104, 5.1 kule jāta mahāprājña mahāvṛtta mahāyaśaḥ /
Rām, Ay, 104, 7.1 etāvad uktvā vacanaṃ gandharvāḥ samaharṣayaḥ /
Rām, Ay, 104, 11.1 rakṣituṃ sumahad rājyam aham ekas tu notsahe /
Rām, Ay, 104, 13.1 idaṃ rājyaṃ mahāprājña sthāpaya pratipadya hi /
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ay, 104, 22.2 prāyacchat sumahātejā bharatāya mahātmane //
Rām, Ay, 105, 3.2 pradakṣiṇaṃ ca kurvāṇāś citrakūṭaṃ mahāgirim //
Rām, Ay, 105, 11.1 evam ukto mahāprājño vasiṣṭhaḥ pratyuvāca ha /
Rām, Ay, 105, 11.2 vākyajño vākyakuśalaṃ rāghavaṃ vacanaṃ mahat //
Rām, Ay, 105, 12.2 ayodhyāyāṃ mahāprājña yogakṣemakare tava //
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Rām, Ay, 106, 1.2 ayodhyāṃ bharataḥ kṣipraṃ praviveśa mahāyaśāḥ //
Rām, Ay, 106, 6.2 hatapravīrām āpannāṃ camūm iva mahāhave //
Rām, Ay, 106, 22.2 pramattagajanādaś ca mahāṃś ca rathaniḥsvanaḥ /
Rām, Ay, 107, 3.2 rāmaṃ pratīkṣe rājyāya sa hi rājā mahāyaśāḥ //
Rām, Ay, 107, 19.1 evaṃ tu vilapan dīno bharataḥ sa mahāyaśāḥ /
Rām, Ay, 109, 5.1 so 'trer āśramam āsādya taṃ vavande mahāyaśāḥ /
Rām, Ay, 109, 11.1 daśavarṣasahasrāṇi yayā taptaṃ mahat tapaḥ /
Rām, Ay, 109, 23.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Ay, 110, 5.1 yāṃ vṛttiṃ vartate rāmaḥ kausalyāyāṃ mahābalaḥ /
Rām, Ay, 110, 14.1 niyamair vividhair āptaṃ tapo hi mahad asti me /
Rām, Ay, 110, 38.1 mahāyajñe tadā tasya varuṇena mahātmanā /
Rām, Ay, 110, 43.1 sudīrghasya tu kālasya rāghavo 'yaṃ mahādyutiḥ /
Rām, Ay, 111, 1.1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām /
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ay, 111, 19.1 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane /
Rām, Ār, 1, 1.1 praviśya tu mahāraṇyaṃ daṇḍakāraṇyam ātmavān /
Rām, Ār, 1, 5.1 āraṇyaiś ca mahāvṛkṣaiḥ puṇyaiḥ svāduphalair vṛtam /
Rām, Ār, 1, 9.2 abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ //
Rām, Ār, 1, 9.2 abhyagacchan mahātejā vijyaṃ kṛtvā mahad dhanuḥ //
Rām, Ār, 1, 10.1 divyajñānopapannās te rāmaṃ dṛṣṭvā maharṣayaḥ /
Rām, Ār, 1, 17.1 dharmapālo janasyāsya śaraṇyaś ca mahāyaśāḥ /
Rām, Ār, 2, 4.2 dadarśa giriśṛṅgābhaṃ puruṣādaṃ mahāsvanam //
Rām, Ār, 2, 5.1 gabhīrākṣaṃ mahāvaktraṃ vikaṭaṃ viṣamodaram /
Rām, Ār, 2, 7.2 saviṣāṇaṃ vasādigdhaṃ gajasya ca śiro mahat //
Rām, Ār, 2, 8.1 avasajyāyase śūle vinadantaṃ mahāsvanam /
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 2, 24.1 mama bhujabalavegavegitaḥ patatu śaro 'sya mahān mahorasi /
Rām, Ār, 3, 2.2 pṛcchantaṃ sumahātejā ikṣvākukulam ātmanaḥ //
Rām, Ār, 3, 11.2 rukmapuṅkhān mahāvegān suparṇānilatulyagān //
Rām, Ār, 3, 13.1 sa vinadya mahānādaṃ śūlaṃ śakradhvajopamam /
Rām, Ār, 3, 17.2 vaidehī ca mahābhāgā lakṣmaṇaś ca mahāyaśāḥ //
Rām, Ār, 3, 19.1 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ /
Rām, Ār, 3, 22.2 adhyardhayojane tāta maharṣiḥ sūryasaṃnibhaḥ //
Rām, Ār, 3, 25.2 babhūva svargasamprāpto nyastadeho mahābalaḥ //
Rām, Ār, 3, 26.1 taṃ muktakaṇṭham utkṣipya śaṅkukarṇaṃ mahāsvanam /
Rām, Ār, 3, 27.2 vijahratus tau muditau mahāvane divi sthitau candradivākarāv iva //
Rām, Ār, 4, 4.2 samīpe śarabhaṅgasya dadarśa mahad adbhutam //
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 4, 28.1 aham evāhariṣyāmi sarvāṃl lokān mahāmune /
Rām, Ār, 4, 29.2 śarabhaṅgo mahāprājñaḥ punar evābravīd vacaḥ //
Rām, Ār, 4, 32.2 śarabhaṅgo mahātejāḥ praviveśa hutāśanam //
Rām, Ār, 5, 7.1 tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ /
Rām, Ār, 5, 10.1 adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ /
Rām, Ār, 5, 14.1 so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān /
Rām, Ār, 5, 16.2 citrakūṭālayānāṃ ca kriyate kadanaṃ mahat //
Rām, Ār, 5, 20.2 tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ /
Rām, Ār, 6, 2.2 dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam //
Rām, Ār, 6, 6.2 tan mābhivada dharmajña maharṣe satyavikrama //
Rām, Ār, 6, 9.1 pratīkṣamāṇas tvām eva nārohe 'haṃ mahāyaśaḥ /
Rām, Ār, 6, 12.1 tam ugratapasaṃ dīptaṃ maharṣiṃ satyavādinam /
Rām, Ār, 6, 13.1 aham evāhariṣyāmi svayaṃ lokān mahāmune /
Rām, Ār, 6, 15.1 evam uktas tu rāmeṇa maharṣir lokaviśrutaḥ /
Rām, Ār, 6, 15.2 abravīn madhuraṃ vākyaṃ harṣeṇa mahatāplutaḥ //
Rām, Ār, 6, 17.1 imam āśramam āgamya mṛgasaṃghā mahāyaśaḥ /
Rām, Ār, 6, 18.1 tac chrutvā vacanaṃ tasya maharṣer lakṣmaṇāgrajaḥ /
Rām, Ār, 8, 2.1 ayaṃ dharmaḥ susūkṣmeṇa vidhinā prāpyate mahān /
Rām, Ār, 8, 5.1 tac ca sarvaṃ mahābāho śakyaṃ voḍhuṃ jitendriyaiḥ /
Rām, Ār, 8, 13.1 purā kila mahābāho tapasvī satyavāk śuciḥ /
Rām, Ār, 10, 8.1 tataḥ kautūhalād rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 10, 9.1 idam atyadbhutaṃ śrutvā sarveṣāṃ no mahāmune /
Rām, Ār, 10, 9.2 kautūhalaṃ mahaj jātaṃ kim idaṃ sādhu kathyatām //
Rām, Ār, 10, 12.1 sa hi tepe tapas tīvraṃ māṇḍakarṇir mahāmuniḥ /
Rām, Ār, 10, 19.2 rāghavaḥ pratijagrāha saha bhrātrā mahāyaśāḥ //
Rām, Ār, 10, 22.1 uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ /
Rām, Ār, 10, 23.1 yeṣām uṣitavān pūrvaṃ sakāśe sa mahāstravit /
Rām, Ār, 10, 28.1 athāśramastho vinayāt kadācit taṃ mahāmunim /
Rām, Ār, 10, 30.1 na tu jānāmi taṃ deśaṃ vanasyāsya mahattayā /
Rām, Ār, 10, 30.2 kutrāśramapadaṃ puṇyaṃ maharṣes tasya dhīmataḥ //
Rām, Ār, 10, 32.1 manoratho mahān eṣa hṛdi samparivartate /
Rām, Ār, 10, 35.2 aham ākhyāsi te vatsa yatrāgastyo mahāmuniḥ //
Rām, Ār, 10, 36.2 dakṣiṇena mahāñ śrīmān agastyabhrātur āśramaḥ //
Rām, Ār, 10, 41.2 yadi buddhiḥ kṛtā draṣṭum agastyaṃ taṃ mahāmunim /
Rām, Ār, 10, 41.3 adyaiva gamane buddhiṃ rocayasva mahāyaśaḥ //
Rām, Ār, 10, 53.2 bhrātarau sahitāv āstāṃ brāhmaṇaghnau mahāsurau //
Rām, Ār, 10, 56.2 vātāpe niṣkramasveti svareṇa mahatā vadan //
Rām, Ār, 10, 59.1 agastyena tadā devaiḥ prārthitena maharṣiṇā /
Rām, Ār, 10, 59.2 anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ //
Rām, Ār, 10, 76.2 āśramo nātidūrastho maharṣer bhāvitātmanaḥ //
Rām, Ār, 10, 86.1 ārādhayiṣyāmy atrāham agastyaṃ taṃ mahāmunim /
Rām, Ār, 11, 17.2 viṣṇoḥ sthānaṃ mahendrasya sthānaṃ caiva vivasvataḥ //
Rām, Ār, 11, 21.1 evam uktvā mahābāhur agastyaṃ sūryavarcasam /
Rām, Ār, 11, 27.1 rājā sarvasya lokasya dharmacārī mahārathaḥ /
Rām, Ār, 11, 29.1 idaṃ divyaṃ mahac cāpaṃ hemavajravibhūṣitam /
Rām, Ār, 11, 30.2 datto mama mahendreṇa tūṇī cākṣayasāyakau //
Rām, Ār, 11, 32.1 anena dhanuṣā rāma hatvā saṃkhye mahāsurān /
Rām, Ār, 11, 34.1 evam uktvā mahātejāḥ samastaṃ tad varāyudham /
Rām, Ār, 12, 19.2 viviktaś ca mahābāho puṇyo ramyas tathaiva ca //
Rām, Ār, 12, 21.1 etad ālakṣyate vīra madhūkānāṃ mahad vanam /
Rām, Ār, 12, 25.2 yathopadiṣṭena pathā maharṣiṇā prajagmatuḥ pañcavaṭīṃ samāhitau //
Rām, Ār, 13, 1.2 āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam //
Rām, Ār, 13, 6.1 pūrvakāle mahābāho ye prajāpatayo 'bhavan /
Rām, Ār, 13, 8.1 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ /
Rām, Ār, 13, 9.2 kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ //
Rām, Ār, 13, 10.2 ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ //
Rām, Ār, 13, 14.1 kālakā ca mahābāho śeṣās tv amanaso 'bhavan /
Rām, Ār, 13, 24.2 tasyās tv airāvataḥ putro lokanātho mahāgajaḥ //
Rām, Ār, 14, 2.1 āgatāḥ sma yathoddiṣṭam amuṃ deśaṃ maharṣiṇā /
Rām, Ār, 14, 8.1 suprītas tena vākyena lakṣmaṇasya mahādyutiḥ /
Rām, Ār, 14, 20.2 acireṇāśramaṃ bhrātuś cakāra sumahābalaḥ //
Rām, Ār, 14, 26.1 prīto 'smi te mahat karma tvayā kṛtam idaṃ prabho /
Rām, Ār, 15, 29.1 padmapattrekṣaṇaḥ śyāmaḥ śrīmān nirudaro mahān /
Rām, Ār, 16, 3.2 virarāja mahābāhuś citrayā candramā iva /
Rām, Ār, 16, 6.1 siṃhoraskaṃ mahābāhuṃ padmapattranibhekṣaṇam /
Rām, Ār, 16, 8.1 sumukhaṃ durmukhī rāmaṃ vṛttamadhyaṃ mahodarī /
Rām, Ār, 16, 19.2 pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ //
Rām, Ār, 17, 17.2 abhyadhāvat susaṃkruddhā maholkā rohiṇīm iva //
Rām, Ār, 17, 18.1 tāṃ mṛtyupāśapratimām āpatantīṃ mahābalaḥ /
Rām, Ār, 17, 20.1 imāṃ virūpām asatīm atimattāṃ mahodarīm /
Rām, Ār, 17, 21.2 uddhṛtya khaḍgaṃ cicheda karṇanāsaṃ mahābalaḥ //
Rām, Ār, 17, 23.1 sā virūpā mahāghorā rākṣasī śoṇitokṣitā /
Rām, Ār, 17, 24.2 pragṛhya bāhū garjantī praviveśa mahāvanam //
Rām, Ār, 18, 3.2 ko 'yam evaṃ mahāvīryas tvāṃ virūpāṃ cakāra ha //
Rām, Ār, 18, 4.2 antareṇa sahasrākṣaṃ mahendraṃ pākaśāsanam //
Rām, Ār, 18, 8.2 mayāpakṛṣṭaṃ kṛpaṇaṃ śaktās trātuṃ mahāhave //
Rām, Ār, 18, 11.1 taruṇau rūpasampannau sukumārau mahābalau /
Rām, Ār, 18, 17.1 iti tasyāṃ bruvāṇāyāṃ caturdaśa mahābalān /
Rām, Ār, 19, 2.1 te rāmaṃ parṇaśālāyām upaviṣṭaṃ mahābalam /
Rām, Ār, 19, 6.1 rāghavo 'pi mahac cāpaṃ cāmīkaravibhūṣitam /
Rām, Ār, 19, 9.1 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane /
Rām, Ār, 19, 18.1 tataḥ paścān mahātejā nārācān sūryasaṃnibhān /
Rām, Ār, 19, 20.2 antarikṣe maholkānāṃ babhūvus tulyavarcasaḥ //
Rām, Ār, 19, 24.1 sā nadantī mahānādaṃ javāc chūrpaṇakhā punaḥ /
Rām, Ār, 20, 9.1 tān bhūmau patitān dṛṣṭvā kṣaṇenaiva mahābalān /
Rām, Ār, 20, 9.2 rāmasya ca mahat karma mahāṃs trāso 'bhavan mama //
Rām, Ār, 20, 9.2 rāmasya ca mahat karma mahāṃs trāso 'bhavan mama //
Rām, Ār, 20, 15.2 sthātuṃ pratimukhe śaktaḥ sacāpasya mahāraṇe //
Rām, Ār, 20, 18.3 bhrātā cāsya mahāvīryo yena cāsmi virūpitā //
Rām, Ār, 21, 10.1 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
Rām, Ār, 21, 10.1 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
Rām, Ār, 21, 13.1 iti tasya bruvāṇasya sūryavarṇaṃ mahāratham /
Rām, Ār, 21, 17.2 tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam //
Rām, Ār, 21, 18.1 kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān /
Rām, Ār, 21, 19.2 nirjagāma janasthānān mahānādaṃ mahājavam //
Rām, Ār, 21, 19.2 nirjagāma janasthānān mahānādaṃ mahājavam //
Rām, Ār, 21, 26.2 acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān //
Rām, Ār, 22, 1.2 abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ //
Rām, Ār, 22, 2.1 nipetus turagās tasya rathayuktā mahājavāḥ /
Rām, Ār, 22, 4.2 samākramya mahākāyas tasthau gṛdhraḥ sudāruṇaḥ //
Rām, Ār, 22, 6.2 aśivaṃ yātudhānānāṃ śivā ghorā mahāsvanāḥ //
Rām, Ār, 22, 11.2 jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ //
Rām, Ār, 22, 18.1 tān samīkṣya mahotpātān utthitān romaharṣaṇān /
Rām, Ār, 22, 19.1 mahotpātān imān sarvān utthitān ghoradarśanān /
Rām, Ār, 22, 25.1 sā tasya garjitaṃ śrutvā rākṣasasya mahācamūḥ /
Rām, Ār, 22, 32.2 dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam //
Rām, Ār, 23, 2.1 tān utpātān mahāghorān utthitān romaharṣaṇān /
Rām, Ār, 23, 3.1 imān paśya mahābāho sarvabhūtāpahāriṇaḥ /
Rām, Ār, 23, 3.2 samutthitān mahotpātān saṃhartuṃ sarvarākṣasān //
Rām, Ār, 23, 7.1 samprahāras tu sumahān bhaviṣyati na saṃśayaḥ /
Rām, Ār, 23, 16.1 sa cāpam udyamya mahac charān ādāya vīryavān /
Rām, Ār, 23, 23.1 tat tv anīkaṃ mahāvegaṃ rāmaṃ samupasarpata /
Rām, Ār, 24, 3.2 yatra rāmo mahābāhur eko dhunvan dhanuḥ sthitaḥ //
Rām, Ār, 24, 4.2 nardamānā mahānādaṃ sacivāḥ paryavārayan //
Rām, Ār, 24, 8.1 te balāhakasaṃkāśā mahānādā mahābalāḥ /
Rām, Ār, 24, 8.1 te balāhakasaṃkāśā mahānādā mahābalāḥ /
Rām, Ār, 24, 12.2 rāmaḥ pradīptair bahubhir vajrair iva mahācalaḥ //
Rām, Ār, 24, 24.1 tāni bāṇair mahābāhuḥ śastrāṇy āvārya rāghavaḥ /
Rām, Ār, 24, 28.2 rāmasyāsya mahāghoraṃ punas teṣāṃ ca rakṣasām //
Rām, Ār, 25, 1.1 tad drumāṇāṃ śilānāṃ ca varṣaṃ prāṇaharaṃ mahat /
Rām, Ār, 25, 6.2 taṃ mahoragasaṃkāśaṃ pragṛhya parighaṃ raṇe /
Rām, Ār, 25, 8.1 bhraṣṭas tasya mahākāyaḥ papāta raṇamūrdhani /
Rām, Ār, 25, 9.2 viṣāṇābhyāṃ viśīrṇābhyāṃ manasvīva mahāgajaḥ //
Rām, Ār, 25, 11.3 mahākapālaḥ sthūlākṣaḥ pramāthī ca mahābalaḥ //
Rām, Ār, 25, 15.2 sa papāta hato bhūmau viṭapīva mahādrumaḥ //
Rām, Ār, 25, 17.2 nijaghnus tāni rakṣāṃsi vajrā iva mahādrumān //
Rām, Ār, 25, 21.1 kṣaṇena tu mahāghoraṃ vanaṃ nihatarākṣasam /
Rām, Ār, 25, 23.1 tasya sainyasya sarvasya kharaḥ śeṣo mahārathaḥ /
Rām, Ār, 25, 24.1 tatas tu tad bhīmabalaṃ mahāhave samīkṣya rāmeṇa hataṃ balīyasā /
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 26, 2.2 paśya rāmaṃ mahābāhuṃ saṃyuge vinipātitam //
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 26, 10.1 sa samprahāras tumulo rāmatriśirasor mahān /
Rām, Ār, 27, 2.1 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam /
Rām, Ār, 27, 6.1 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ /
Rām, Ār, 27, 6.2 pūrayāmāsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ //
Rām, Ār, 27, 10.2 ājaghāna raṇe rāmaṃ totrair iva mahādvipam //
Rām, Ār, 27, 13.1 tataḥ sūryanikāśena rathena mahatā kharaḥ /
Rām, Ār, 27, 18.2 cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ //
Rām, Ār, 27, 19.1 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
Rām, Ār, 27, 19.1 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā /
Rām, Ār, 27, 26.1 tataḥ paścān mahātejā nārācān bhāskaropamān /
Rām, Ār, 27, 28.1 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ /
Rām, Ār, 27, 30.1 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
Rām, Ār, 27, 30.1 tat karma rāmasya mahārathasya sametya devāś ca maharṣayaś ca /
Rām, Ār, 28, 1.2 mṛdupūrvaṃ mahātejāḥ paruṣaṃ vākyam abravīt //
Rām, Ār, 28, 2.1 gajāśvarathasambādhe bale mahati tiṣṭhatā /
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ār, 29, 16.2 sa dadarśa mahāsālam avidūre niśācaraḥ //
Rām, Ār, 29, 18.1 taṃ samutkṣipya bāhubhyāṃ vinarditvā mahābalaḥ /
Rām, Ār, 29, 26.1 sa vimukto mahābāṇo nirghātasamaniḥsvanaḥ /
Rām, Ār, 29, 30.1 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ /
Rām, Ār, 29, 30.1 etadarthaṃ mahātejā mahendraḥ pākaśāsanaḥ /
Rām, Ār, 29, 31.1 ānītas tvam imaṃ deśam upāyena maharṣibhiḥ /
Rām, Ār, 29, 32.2 sukhaṃ dharmaṃ cariṣyanti daṇḍakeṣu maharṣayaḥ //
Rām, Ār, 29, 34.1 tato rāmas tu vijayī pūjyamāno maharṣibhiḥ /
Rām, Ār, 29, 35.1 taṃ dṛṣṭvā śatruhantāraṃ maharṣīṇāṃ sukhāvaham /
Rām, Ār, 30, 2.2 dṛṣṭvā punar mahānādaṃ nanāda jaladopamā //
Rām, Ār, 30, 9.2 subhujaṃ śukladaśanaṃ mahāsyaṃ parvatopamam //
Rām, Ār, 30, 17.1 daśavarṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ār, 30, 19.2 havirdhāneṣu yaḥ somam upahanti mahābalaḥ //
Rām, Ār, 30, 21.1 rākṣasī bhrātaraṃ krūraṃ sā dadarśa mahābalam /
Rām, Ār, 31, 21.2 yasya te 'viditaś cārai rakṣasāṃ sumahān vadhaḥ //
Rām, Ār, 32, 7.1 nādadānaṃ śarān ghorān na muñcantaṃ mahābalam /
Rām, Ār, 32, 12.1 bhrātā cāsya mahātejā guṇatas tulyavikramaḥ /
Rām, Ār, 32, 22.1 taṃ śarair niśitair hatvā lakṣmaṇaṃ ca mahāratham /
Rām, Ār, 33, 28.2 yasya hastinam ādāya mahākāyaṃ ca kacchapam /
Rām, Ār, 33, 28.3 bhakṣārthaṃ garuḍaḥ śākhām ājagāma mahābalaḥ //
Rām, Ār, 33, 29.2 suparṇaḥ parṇabahulāṃ babhañjātha mahābalaḥ //
Rām, Ār, 33, 32.3 praharṣam atulaṃ lebhe mokṣayitvā mahāmunīn //
Rām, Ār, 33, 34.2 mahendrabhavanād guptam ājahārāmṛtaṃ tataḥ //
Rām, Ār, 33, 35.1 taṃ maharṣigaṇair juṣṭaṃ suparṇakṛtalakṣaṇam /
Rām, Ār, 34, 2.2 dūṣaṇaś ca mahābāhuḥ svasā śūrpaṇakhā ca me //
Rām, Ār, 34, 3.1 triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ /
Rām, Ār, 34, 4.2 bādhamānā mahāraṇye munīn ye dharmacāriṇaḥ //
Rām, Ār, 34, 6.1 te tv idānīṃ janasthāne vasamānā mahābalāḥ /
Rām, Ār, 34, 14.1 tvayā hy ahaṃ sahāyena pārśvasthena mahābala /
Rām, Ār, 34, 22.1 sa rāvaṇaṃ trastaviṣaṇṇacetā mahāvane rāmaparākramajñaḥ /
Rām, Ār, 35, 1.2 pratyuvāca mahāprājño mārīco rākṣaseśvaram //
Rām, Ār, 35, 3.1 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam /
Rām, Ār, 35, 3.2 ayuktacāraś capalo mahendravaruṇopamam //
Rām, Ār, 35, 5.2 api sītā nimittaṃ ca na bhaved vyasanaṃ mahat //
Rām, Ār, 36, 3.1 viśvāmitro 'tha dharmātmā madvitrasto mahāmuniḥ /
Rām, Ār, 36, 5.2 pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim //
Rām, Ār, 36, 8.1 bālo 'py eṣa mahātejāḥ samarthas tasya nigrahe /
Rām, Ār, 37, 3.1 dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ /
Rām, Ār, 37, 3.1 dīptajihvo mahākāyas tīkṣṇaśṛṅgo mahābalaḥ /
Rām, Ār, 37, 8.1 vaidehīṃ ca mahābhāgāṃ lakṣmaṇaṃ ca mahāratham /
Rām, Ār, 37, 9.1 so 'haṃ vanagataṃ rāmaṃ paribhūya mahābalam /
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Ār, 41, 9.2 ānayainaṃ mahābāho krīḍārthaṃ no bhaviṣyati //
Rām, Ār, 41, 11.2 vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ //
Rām, Ār, 41, 11.2 vicaranti mahābāho rūpaśreṣṭhā mahābalāḥ //
Rām, Ār, 41, 29.2 ghnanti lakṣmaṇa rājāno mṛgayāyāṃ mahāvane //
Rām, Ār, 41, 30.1 dhanāni vyavasāyena vicīyante mahāvane /
Rām, Ār, 41, 40.1 sa kadācic cirāl loke āsasāda mahāmunim /
Rām, Ār, 42, 1.2 babandhāsiṃ mahātejā jāmbūnadamayatsarum //
Rām, Ār, 42, 5.1 avekṣyāvekṣya dhāvantaṃ dhanuṣpāṇir mahāvane /
Rām, Ār, 42, 10.1 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ /
Rām, Ār, 42, 15.3 cakre sa sumahākāyo mārīco jīvitaṃ tyajan //
Rām, Ār, 42, 16.2 hemamālī mahādaṃṣṭro rākṣaso 'bhūc charāhataḥ //
Rām, Ār, 42, 18.1 hā sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 42, 19.1 lakṣmaṇaś ca mahābāhuḥ kām avasthāṃ gamiṣyati /
Rām, Ār, 43, 7.2 tena tiṣṭhasi viśrabdhas tam apaśyan mahādyutim //
Rām, Ār, 43, 18.1 rākṣasā vidhinā vāco visṛjanti mahāvane /
Rām, Ār, 44, 29.2 katham ekā mahāraṇye na bibheṣi varānane //
Rām, Ār, 44, 36.2 nirīkṣamāṇā haritaṃ dadarśa tan mahad vanaṃ naiva tu rāmalakṣmaṇau //
Rām, Ār, 45, 10.1 mama bhartā mahātejā vayasā pañcaviṃśakaḥ /
Rām, Ār, 45, 10.3 viśālākṣo mahābāhuḥ sarvabhūtahite rataḥ //
Rām, Ār, 45, 21.1 evaṃ bruvatyāṃ sītāyāṃ rāmapatnyāṃ mahābalaḥ /
Rām, Ār, 45, 25.1 laṅkā nāma samudrasya madhye mama mahāpurī /
Rām, Ār, 45, 29.1 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
Rām, Ār, 45, 29.1 mahāgirim ivākampyaṃ mahendrasadṛśaṃ patim /
Rām, Ār, 45, 29.2 mahodadhim ivākṣobhyam ahaṃ rāmam anuvratā //
Rām, Ār, 45, 30.1 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam /
Rām, Ār, 45, 30.1 mahābāhuṃ mahoraskaṃ siṃhavikrāntagāminam /
Rām, Ār, 45, 31.2 pṛthukīrtiṃ mahābāhum ahaṃ rāmam anuvratā //
Rām, Ār, 47, 1.2 haste hastaṃ samāhatya cakāra sumahad vapuḥ //
Rām, Ār, 47, 8.1 sa parivrājakacchadma mahākāyo vihāya tat /
Rām, Ār, 47, 17.1 taṃ dṛṣṭvā giriśṛṅgābhaṃ tīkṣṇadaṃṣṭraṃ mahābhujam /
Rām, Ār, 47, 18.2 pratyadṛśyata hemāṅgo rāvaṇasya mahārathaḥ //
Rām, Ār, 47, 19.1 tatas tāṃ paruṣair vākyair abhitarjya mahāsvanaḥ /
Rām, Ār, 47, 23.1 hā lakṣmaṇa mahābāho gurucittaprasādaka /
Rām, Ār, 47, 35.1 viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
Rām, Ār, 47, 35.1 viditvā māṃ mahābāhur amutrāpi mahābalaḥ /
Rām, Ār, 48, 3.2 jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ //
Rām, Ār, 48, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ār, 48, 6.2 rakṣaṇīyā viśeṣeṇa rājadārā mahābala /
Rām, Ār, 48, 12.1 viṣaye vā pure vā te yadā rāmo mahābalaḥ /
Rām, Ār, 49, 3.1 sa samprahāras tumulas tayos tasmin mahāvane /
Rām, Ār, 49, 4.2 sapakṣayor mālyavator mahāparvatayor iva //
Rām, Ār, 49, 5.2 abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ //
Rām, Ār, 49, 5.2 abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ //
Rām, Ār, 49, 7.1 tasya tīkṣṇanakhābhyāṃ tu caraṇābhyāṃ mahābalaḥ /
Rām, Ār, 49, 9.1 sa tair bāṇair mahāvīryaḥ pūrṇamuktair ajihmagaiḥ /
Rām, Ār, 49, 11.2 caraṇābhyāṃ mahātejā babhañja patageśvaraḥ //
Rām, Ār, 49, 12.2 pakṣābhyāṃ ca mahātejā vyadhunot patageśvaraḥ //
Rām, Ār, 49, 14.2 maṇihemavicitrāṅgaṃ babhañja ca mahāratham /
Rām, Ār, 50, 4.1 na nūnaṃ rāma jānāsi mahad vyasanam ātmanaḥ /
Rām, Ār, 50, 7.1 tāṃ latām iva veṣṭantīm āliṅgantīṃ mahādrumān /
Rām, Ār, 50, 29.1 tāṃ maholkām ivākāśe dīpyamānāṃ svatejasā /
Rām, Ār, 51, 1.2 duḥkhitā paramodvignā bhaye mahati vartinī //
Rām, Ār, 52, 6.2 utsaṅgenaiva bhujagīṃ tīkṣṇadaṃṣṭrāṃ mahāviṣām //
Rām, Ār, 52, 9.1 sambhramāt parivṛttormī ruddhamīnamahoragaḥ /
Rām, Ār, 52, 17.3 dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān //
Rām, Ār, 52, 18.1 sa tān dṛṣṭvā mahāvīryo varadānena mohitaḥ /
Rām, Ār, 52, 21.1 balaṃ hi sumahad yan me janasthāne niveśitam /
Rām, Ār, 52, 22.2 vairaṃ ca sumahajjātaṃ rāmaṃ prati sudāruṇam //
Rām, Ār, 52, 28.1 tataḥ priyaṃ vākyam upetya rākṣasā mahārtham aṣṭāv abhivādya rāvaṇam /
Rām, Ār, 53, 1.1 saṃdiśya rākṣasān ghorān rāvaṇo 'ṣṭau mahābalān /
Rām, Ār, 53, 24.1 na śakyo vāyur ākāśe pāśair baddhaṃ mahājavaḥ /
Rām, Ār, 53, 26.1 laṅkāyāṃ sumahad rājyam idaṃ tvam anupālaya /
Rām, Ār, 54, 4.1 ikṣvākūṇāṃ kule jātaḥ siṃhaskandho mahādyutiḥ /
Rām, Ār, 54, 6.1 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ār, 54, 14.1 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
Rām, Ār, 55, 12.1 tāni dṛṣṭvā nimittāni mahāghorāṇi rāghavaḥ /
Rām, Ār, 55, 19.2 hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva //
Rām, Ār, 57, 3.2 śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ //
Rām, Ār, 58, 31.2 hā lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 58, 35.1 tathā sa gatvā vipulaṃ mahad vanaṃ parītya sarvaṃ tv atha maithilīṃ prati /
Rām, Ār, 59, 6.1 mṛtaṃ śokena mahatā sītāharaṇajena mām /
Rām, Ār, 59, 6.2 paraloke mahārājo nūnaṃ drakṣyati me pitā //
Rām, Ār, 59, 13.1 mā viṣādaṃ mahābāho kuru yatnaṃ mayā saha /
Rām, Ār, 59, 21.2 prāpsyasi tvaṃ mahāprājña maithilīṃ janakātmajām //
Rām, Ār, 59, 22.1 yathā viṣṇur mahābāhur baliṃ baddhvā mahīm imām /
Rām, Ār, 59, 24.1 giriś cāyaṃ mahāprājña bahukandaranirjharaḥ /
Rām, Ār, 60, 18.1 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham /
Rām, Ār, 60, 22.2 dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat //
Rām, Ār, 60, 28.2 dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ //
Rām, Ār, 60, 31.2 bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe //
Rām, Ār, 60, 35.2 na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane //
Rām, Ār, 60, 39.3 saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ //
Rām, Ār, 61, 8.2 na hi vṛttaṃ hi paśyāmi balasya mahataḥ padam //
Rām, Ār, 61, 16.2 tataḥ samutsādaya hemapuṅkhair mahendravajrapratimaiḥ śaraughaiḥ //
Rām, Ār, 62, 1.2 mohena mahatāviṣṭaṃ paridyūnam acetanam //
Rām, Ār, 62, 3.1 mahatā tapasā rāma mahatā cāpi karmaṇā /
Rām, Ār, 62, 3.1 mahatā tapasā rāma mahatā cāpi karmaṇā /
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Ār, 62, 10.2 ādityacandrau grahaṇam abhyupetau mahābalau //
Rām, Ār, 62, 11.1 sumahānty api bhūtāni devāś ca puruṣarṣabha /
Rām, Ār, 62, 14.2 sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ //
Rām, Ār, 62, 15.2 buddhyā yuktā mahāprājñā vijānanti śubhāśubhe //
Rām, Ār, 62, 18.1 buddhiś ca te mahāprājña devair api duranvayā /
Rām, Ār, 63, 1.2 sāragrāhī mahāsāraṃ pratijagrāha rāghavaḥ //
Rām, Ār, 63, 2.1 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ /
Rām, Ār, 63, 14.1 yām oṣadhim ivāyuṣmann anveṣasi mahāvane /
Rām, Ār, 63, 22.1 sampūrṇam api ced adya pratareyaṃ mahodadhim /
Rām, Ār, 63, 23.2 yeneyaṃ mahatī prāptā mayā vyasanavāgurā //
Rām, Ār, 64, 23.1 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat /
Rām, Ār, 64, 26.1 rājā daśarathaḥ śrīmān yathā mama mahāyaśāḥ /
Rām, Ār, 64, 33.1 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ /
Rām, Ār, 64, 36.2 maharṣikalpena ca saṃskṛtas tadā jagāma puṇyāṃ gatim ātmanaḥ śubhām //
Rām, Ār, 65, 4.2 subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau //
Rām, Ār, 65, 4.2 subhīmaṃ tan mahāraṇyaṃ vyatiyātau mahābalau //
Rām, Ār, 65, 5.2 krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau //
Rām, Ār, 65, 8.1 lakṣmaṇas tu mahātejāḥ sattvavāñ śīlavāñ śuciḥ /
Rām, Ār, 65, 14.2 dadarśa sumahākāyaṃ rākṣasaṃ vipulorasam //
Rām, Ār, 65, 16.1 romabhir nicitais tīkṣṇair mahāgirim ivocchritam /
Rām, Ār, 65, 17.1 mahāpakṣmeṇa piṅgena vipulenāyatena ca /
Rām, Ār, 65, 18.1 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham /
Rām, Ār, 65, 18.1 mahādaṃṣṭropapannaṃ taṃ lelihānaṃ mahāmukham /
Rām, Ār, 65, 18.2 bhakṣayantaṃ mahāghorān ṛkṣasiṃhamṛgadvipān //
Rām, Ār, 65, 21.2 mahāntaṃ dāruṇaṃ bhīmaṃ kabandhaṃ bhujasaṃvṛtam //
Rām, Ār, 65, 22.1 sa mahābāhur atyarthaṃ prasārya vipulau bhujau /
Rām, Ār, 65, 23.1 khaḍginau dṛḍhadhanvānau tigmatejau mahābhujau /
Rām, Ār, 65, 23.2 bhrātarau vivaśaṃ prāptau kṛṣyamāṇau mahābalau //
Rām, Ār, 65, 24.1 tāv uvāca mahābāhuḥ kabandho dānavottamaḥ /
Rām, Ār, 65, 24.2 kau yuvāṃ vṛṣabhaskandhau mahākhaḍgadhanurdharau //
Rām, Ār, 65, 29.1 kālasya sumahad vīryaṃ sarvabhūteṣu lakṣmaṇa /
Rām, Ār, 65, 31.1 iti bruvāṇo dṛḍhasatyavikramo mahāyaśā dāśarathiḥ pratāpavān /
Rām, Ār, 66, 7.1 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
Rām, Ār, 66, 7.1 sa papāta mahābāhuś chinnabāhur mahāsvanaḥ /
Rām, Ār, 66, 9.2 śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ //
Rām, Ār, 67, 1.1 purā rāma mahābāho mahābalaparākrama /
Rām, Ār, 67, 1.1 purā rāma mahābāho mahābalaparākrama /
Rām, Ār, 67, 2.1 so 'haṃ rūpam idaṃ kṛtvā lokavitrāsanaṃ mahat /
Rām, Ār, 67, 3.1 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā /
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ār, 67, 22.2 bhakṣyāmas tvāṃ vayaṃ vīra śvabhre mahati kalpite //
Rām, Ār, 67, 26.2 rākṣasaṃ taṃ mahāvīryaṃ sītā yena hṛtā tava //
Rām, Ār, 67, 27.1 vijñānaṃ hi mahad bhraṣṭaṃ śāpadoṣeṇa rāghava /
Rām, Ār, 68, 2.1 lakṣmaṇas tu maholkābhir jvalitābhiḥ samantataḥ /
Rām, Ār, 68, 3.1 tac charīraṃ kabandhasya ghṛtapiṇḍopamaṃ mahat /
Rām, Ār, 68, 4.2 araje vāsasī bibhran mālāṃ divyāṃ mahābalaḥ //
Rām, Ār, 68, 6.2 prabhayā ca mahātejā diśo daśa virājayan //
Rām, Ār, 68, 21.1 vānarāṃś ca mahākāyān preṣayiṣyati rāghava /
Rām, Ār, 69, 27.1 tato 'pi śiśunāgānām ākrandaḥ śrūyate mahān /
Rām, Ār, 69, 30.1 rāma tasya tu śailasya mahatī śobhate guhā /
Rām, Ār, 69, 31.1 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ /
Rām, Ār, 70, 11.1 taiś cāham uktā dharmajñair mahābhāgair maharṣibhiḥ /
Rām, Ār, 70, 16.2 śabarī darśayāmāsa tāv ubhau tad vanaṃ mahat //
Rām, Ār, 70, 18.1 iha te bhāvitātmāno guravo me mahādyute /
Rām, Ār, 70, 27.1 yatra te sukṛtātmāno viharanti maharṣayaḥ /
Rām, Ār, 71, 11.3 etaiś cānyaiś ca vividhair nāditaṃ tad vanaṃ mahat //
Rām, Ār, 71, 24.2 adhyāste taṃ mahāvīryaḥ sugrīva iti viśrutaḥ //
Rām, Ār, 71, 26.1 tato mahad vartma ca dūrasaṃkramaṃ krameṇa gatvā pravilokayan vanam /
Rām, Ki, 1, 10.2 saṃsaktaśikharāḥ śailā virājanti mahādrumaiḥ //
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 2, 10.1 tataḥ śākhāmṛgāḥ sarve plavamānā mahābalāḥ /
Rām, Ki, 2, 11.1 āplavanto harivarāḥ sarvatas taṃ mahāgirim /
Rām, Ki, 2, 28.2 mahānubhāvo hanumān yayau tadā sa yatra rāmo 'tibalaś ca lakṣmaṇaḥ //
Rām, Ki, 3, 16.1 mahāpramāṇau vipulau taptahāṭakabhūṣitau /
Rām, Ki, 4, 8.2 bhāryayā ca mahātejāḥ sītayānugato vaśī /
Rām, Ki, 4, 8.3 dinakṣaye mahātejāḥ prabhayeva divākaraḥ //
Rām, Ki, 4, 13.1 sa jñāsyati mahāvīryas tava bhāryāpahāriṇam /
Rām, Ki, 4, 25.1 tataḥ sa tu mahāprājño hanūmān mārutātmajaḥ /
Rām, Ki, 5, 2.1 ayaṃ rāmo mahāprājñaḥ samprāpto dṛḍhavikramaḥ /
Rām, Ki, 6, 6.2 tyaja śokaṃ mahābāho tāṃ kāntām ānayāmi te //
Rām, Ki, 6, 21.1 kva vā vasati tad rakṣo mahad vyasanadaṃ mama /
Rām, Ki, 7, 6.1 mayāpi vyasanaṃ prāptaṃ bhāryāharaṇajaṃ mahat /
Rām, Ki, 7, 23.1 mahānubhāvasya vaco niśamya harir narāṇām ṛṣabhasya tasya /
Rām, Ki, 8, 11.1 tato rāmaṃ sthitaṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 8, 21.1 ime hi me mahāvegāḥ pattriṇas tigmatejasaḥ /
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 9, 3.1 rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat /
Rām, Ki, 9, 4.2 tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā //
Rām, Ki, 9, 8.1 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ /
Rām, Ki, 9, 11.1 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat /
Rām, Ki, 10, 9.1 viditaṃ vo yathā rātrau māyāvī sa mahāsuraḥ /
Rām, Ki, 10, 11.1 sa tu dṛṣṭvaiva māṃ rātrau sadvitīyaṃ mahābalaḥ /
Rām, Ki, 10, 11.3 anudrutas tu vegena praviveśa mahābilam //
Rām, Ki, 10, 12.1 taṃ praviṣṭaṃ viditvā tu sughoraṃ sumahad bilam /
Rām, Ki, 10, 24.1 etat te sarvam ākhyātaṃ vairānukathanaṃ mahat /
Rām, Ki, 11, 5.1 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api /
Rām, Ki, 11, 8.2 jagāma sa mahākāyaḥ samudraṃ saritāṃ patim //
Rām, Ki, 11, 9.2 mama yuddhaṃ prayaccheti tam uvāca mahārṇavam //
Rām, Ki, 11, 10.1 tataḥ samudro dharmātmā samutthāya mahābalaḥ /
Rām, Ki, 11, 12.1 śailarājo mahāraṇye tapasviśaraṇaṃ param /
Rām, Ki, 11, 21.1 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ /
Rām, Ki, 11, 22.1 sa samartho mahāprājñas tava yuddhaviśāradaḥ /
Rām, Ki, 11, 22.2 dvaṃdvayuddhaṃ mahad dātuṃ namucer iva vāsavaḥ //
Rām, Ki, 11, 25.2 prāvṛṣīva mahāmeghas toyapūrṇo nabhastale //
Rām, Ki, 11, 26.1 tatas tu dvāram āgamya kiṣkindhāyā mahābalaḥ /
Rām, Ki, 11, 30.2 dundubhe vidito me 'si rakṣa prāṇān mahābala //
Rām, Ki, 11, 37.2 pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata //
Rām, Ki, 11, 38.2 vālī vyāpātayāṃcakre nanarda ca mahāsvanam //
Rām, Ki, 11, 39.3 papāta ca mahākāyaḥ kṣitau pañcatvam āgataḥ //
Rām, Ki, 11, 42.2 utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati /
Rām, Ki, 11, 42.4 sa maharṣiṃ samāsādya yācate sma kṛtāñjaliḥ //
Rām, Ki, 11, 43.1 tataḥ śāpabhayād bhīta ṛśyamūkaṃ mahāgirim /
Rām, Ki, 11, 44.1 tasyāpraveśaṃ jñātvāham idaṃ rāma mahāvanam /
Rām, Ki, 11, 45.2 vīryotsekān nirastasya girikūṭanibho mahān //
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 11, 49.3 tolayitvā mahābāhuś cikṣepa daśayojanam //
Rām, Ki, 12, 1.2 pratyayārthaṃ mahātejā rāmo jagrāha kārmukam //
Rām, Ki, 12, 4.1 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ /
Rām, Ki, 12, 9.1 yena sapta mahāsālā girir bhūmiś ca dāritāḥ /
Rām, Ki, 12, 10.2 suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam //
Rām, Ki, 12, 12.2 pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ //
Rām, Ki, 12, 16.1 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ /
Rām, Ki, 12, 22.2 vālinābhidrutaḥ krodhāt praviveśa mahāvanam //
Rām, Ki, 12, 23.2 mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ //
Rām, Ki, 12, 32.2 notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam //
Rām, Ki, 13, 2.1 samudyamya mahac cāpaṃ rāmaḥ kāñcanabhūṣitam /
Rām, Ki, 13, 3.2 sugrīvaḥ saṃhatagrīvo lakṣmaṇaś ca mahābalaḥ //
Rām, Ki, 13, 4.2 tāraś caiva mahātejā hariyūthapayūthapāḥ //
Rām, Ki, 13, 15.2 gacchann evācacakṣe 'tha sugrīvas tan mahad vanam //
Rām, Ki, 15, 2.2 madaś caikapade naṣṭaḥ krodhaś cāpatito mahān //
Rām, Ki, 15, 17.2 dhātūnām iva śailendro guṇānām ākaro mahān //
Rām, Ki, 16, 11.2 nagarān niryayau kruddho mahāsarpa iva śvasan //
Rām, Ki, 16, 12.1 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ /
Rām, Ki, 16, 14.1 sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam /
Rām, Ki, 16, 17.2 āpatantaṃ mahāvegam idaṃ vacanam abravīt //
Rām, Ki, 16, 21.2 gātreṣv abhihato vālī vajreṇeva mahāgiriḥ //
Rām, Ki, 16, 25.2 rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ //
Rām, Ki, 16, 26.1 tatastena mahātejā vīryotsiktaḥ kapīśvaraḥ /
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 17, 11.1 mahendraputraṃ patitaṃ vālinaṃ hemamālinam /
Rām, Ki, 17, 11.2 siṃhoraskaṃ mahābāhuṃ dīptāsyaṃ harilocanam /
Rām, Ki, 17, 12.1 sa dṛṣṭvā rāghavaṃ vālī lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 17, 15.1 sānukrośo mahotsāhaḥ samayajño dṛḍhavrataḥ /
Rām, Ki, 18, 28.1 tad ebhiḥ kāraṇaiḥ sarvair mahadbhir dharmasaṃhitaiḥ /
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 19, 1.1 sa vānaramahārājaḥ śayānaḥ śaravikṣataḥ /
Rām, Ki, 19, 5.1 ye tv aṅgadaparīvārā vānarā hi mahābalāḥ /
Rām, Ki, 19, 22.2 mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam //
Rām, Ki, 19, 22.2 mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam //
Rām, Ki, 20, 3.1 vānarendraṃ mahendrābhaṃ śokasaṃtaptamānasā /
Rām, Ki, 20, 9.2 tvayi pañcatvam āpanne mahāyūthapayūthape //
Rām, Ki, 20, 18.1 rāmeṇa hi mahat karma kṛtaṃ tvām abhinighnatā /
Rām, Ki, 22, 6.2 prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ //
Rām, Ki, 22, 21.1 yathā hi tvaṃ mahābāho lālitaḥ satataṃ mayā /
Rām, Ki, 22, 23.2 ubhayaṃ hi mahādoṣaṃ tasmād antaradṛg bhava //
Rām, Ki, 22, 25.2 vanecarāḥ siṃhayute mahāvane yathā hi gāvo nihate gavāṃ patau //
Rām, Ki, 22, 26.2 jagāma bhūmiṃ parirabhya vālinaṃ mahādrumaṃ chinnam ivāśritā latā //
Rām, Ki, 24, 44.1 sugrīveṇaiva dīnena dīno bhūtvā mahābalaḥ /
Rām, Ki, 25, 2.1 abhigamya mahābāhuṃ rāmam akliṣṭakāriṇam /
Rām, Ki, 25, 4.1 bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat /
Rām, Ki, 25, 19.2 bhrātur antaḥpuraṃ saumyaṃ praviveśa mahābalaḥ //
Rām, Ki, 25, 31.2 śāstradṛṣṭena vidhinā maharṣivihitena ca //
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Ki, 26, 4.1 tasya śailasya śikhare mahatīm āyatāṃ guhām /
Rām, Ki, 27, 17.2 kvacit kvacit parvatasaṃniruddhaṃ rūpaṃ yathā śāntamahārṇavasya //
Rām, Ki, 27, 28.1 taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām /
Rām, Ki, 27, 37.2 vijitāriḥ sadāraś ca rājye mahati ca sthitaḥ //
Rām, Ki, 27, 38.1 ahaṃ tu hṛtadāraś ca rājyāc ca mahataś cyutaḥ /
Rām, Ki, 27, 39.2 rāvaṇaś ca mahāñ śatrur apāraṃ pratibhāti me //
Rām, Ki, 28, 11.2 samavetāni sarvāṇi sa rājyaṃ mahad aśnute //
Rām, Ki, 28, 13.2 sa kṛtvā mahato 'py arthān na mitrārthena yujyate //
Rām, Ki, 29, 25.1 jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ /
Rām, Ki, 29, 27.1 abhivṛṣṭā mahāmeghair nirmalāś citrasānavaḥ /
Rām, Ki, 29, 47.1 ucyatāṃ gaccha sugrīvas tvayā vatsa mahābala /
Rām, Ki, 30, 16.1 tām apaśyad balākīrṇāṃ harirājamahāpurīm /
Rām, Ki, 30, 26.1 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ /
Rām, Ki, 30, 29.1 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ /
Rām, Ki, 30, 32.1 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ /
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 30, 36.1 tena śabdena mahatā pratyabudhyata vānaraḥ /
Rām, Ki, 32, 2.1 dvārasthā harayas tatra mahākāyā mahābalāḥ /
Rām, Ki, 32, 2.1 dvārasthā harayas tatra mahākāyā mahābalāḥ /
Rām, Ki, 32, 4.2 ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām //
Rām, Ki, 32, 12.2 dadarśa gṛhamukhyāni mahāsārāṇi lakṣmaṇaḥ //
Rām, Ki, 32, 14.2 vānarendragṛhaṃ ramyaṃ mahendrasadanopamam //
Rām, Ki, 32, 16.1 mahendradattaiḥ śrīmadbhir nīlajīmūtasaṃnibhaiḥ /
Rām, Ki, 32, 18.1 sugrīvasya gṛhaṃ ramyaṃ praviveśa mahābalaḥ /
Rām, Ki, 32, 18.2 avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ //
Rām, Ki, 32, 19.2 praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat //
Rām, Ki, 32, 19.2 praviśya sumahad guptaṃ dadarśāntaḥpuraṃ mahat //
Rām, Ki, 32, 22.2 striyaḥ sugrīvabhavane dadarśa sa mahābalaḥ //
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Ki, 33, 3.2 mahān mahendrasya yathā svalaṃkṛta iva dhvajaḥ //
Rām, Ki, 33, 5.2 babhūvāvasthitas tatra kalpavṛkṣo mahān iva //
Rām, Ki, 34, 7.2 aho 'manyata dharmātmā viśvāmitro mahāmuniḥ //
Rām, Ki, 34, 8.2 viśvāmitro mahātejāḥ kiṃ punar yaḥ pṛthagjanaḥ //
Rām, Ki, 34, 12.2 mahān roṣasamutpannaḥ saṃrambhas tyajyatām ayam //
Rām, Ki, 34, 20.1 tāṃś ca pratīkṣamāṇo 'yaṃ vikrāntān sumahābalān /
Rām, Ki, 34, 21.2 adya tair vānaraiḥ sarvair āgantavyaṃ mahābalaiḥ //
Rām, Ki, 35, 2.2 lakṣmaṇāt sumahattrāsaṃ vastraṃ klinnam ivātyajat //
Rām, Ki, 35, 3.1 tataḥ kaṇṭhagataṃ mālyaṃ citraṃ bahuguṇaṃ mahat /
Rām, Ki, 35, 8.1 sahāyakṛtyaṃ hi tasya yena sapta mahādrumāḥ /
Rām, Ki, 36, 8.1 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca /
Rām, Ki, 36, 10.1 preṣitāḥ prathamaṃ ye ca mayā dūtā mahājavāḥ /
Rām, Ki, 36, 20.1 tatas te 'ñjanasaṃkāśā gires tasmān mahājavāḥ /
Rām, Ki, 36, 26.1 vanebhyo gahvarebhyaś ca saridbhyaś ca mahājavāḥ /
Rām, Ki, 36, 27.2 te vīrā himavacchailaṃ dadṛśus taṃ mahādrumam //
Rām, Ki, 37, 2.2 mene kṛtārtham ātmānaṃ rāghavaṃ ca mahābalam //
Rām, Ki, 37, 15.2 avātaran mahātejāḥ śibikāyāḥ salakṣmaṇaḥ //
Rām, Ki, 37, 17.2 vānarāṇāṃ mahat sainyaṃ sugrīve prītimān abhūt //
Rām, Ki, 37, 25.2 tvatprasādān mahābāho punaḥ prāptam idaṃ mayā //
Rām, Ki, 37, 32.1 āgamiṣyanti te rājan mahendrasamavikramāḥ /
Rām, Ki, 38, 10.1 tato nagendrasaṃkāśais tīkṣṇadaṃṣṭrair mahābalaiḥ /
Rām, Ki, 38, 12.1 nādeyaiḥ pārvatīyaiś ca sāmudraiś ca mahābalaiḥ /
Rām, Ki, 38, 18.1 golāṅgūlamahārājo gavākṣo bhīmavikramaḥ /
Rām, Ki, 38, 20.1 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ /
Rām, Ki, 38, 20.2 ājagāma mahāvīryas tisṛbhiḥ koṭibhir vṛtaḥ //
Rām, Ki, 38, 21.2 adṛśyata mahākāyaḥ koṭibhir daśabhir vṛtaḥ //
Rām, Ki, 38, 23.1 maindaś ca dvividaś cobhāv aśviputrau mahābalau /
Rām, Ki, 38, 31.1 nalaś cāpi mahāvīryaḥ saṃvṛto drumavāsibhiḥ /
Rām, Ki, 39, 2.2 vānarendrā mahendrābhā ye madviṣayavāsinaḥ //
Rām, Ki, 39, 10.2 sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ //
Rām, Ki, 39, 19.2 kālindīṃ yamunāṃ ramyāṃ yāmunaṃ ca mahāgirim //
Rām, Ki, 39, 32.1 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ /
Rām, Ki, 39, 33.1 taṃ kālameghapratimaṃ mahoraganiṣevitam /
Rām, Ki, 39, 33.2 abhigamya mahānādaṃ tīrthenaiva mahodadhim //
Rām, Ki, 39, 33.2 abhigamya mahānādaṃ tīrthenaiva mahodadhim //
Rām, Ki, 39, 39.1 tasya madhye mahāśveta ṛṣabho nāma parvataḥ /
Rām, Ki, 39, 43.1 tatra tat kopajaṃ tejaḥ kṛtaṃ hayamukhaṃ mahat /
Rām, Ki, 39, 43.2 asyāhus tan mahāvegam odanaṃ sacarācaram //
Rām, Ki, 39, 45.2 jātarūpaśilo nāma mahān kanakaparvataḥ //
Rām, Ki, 39, 53.2 dṛśyo bhavati bhūyiṣṭhaṃ śikharaṃ tan mahocchrayam //
Rām, Ki, 39, 54.1 tatra vaikhānasā nāma vālakhilyā maharṣayaḥ /
Rām, Ki, 39, 63.1 mahendrakāntāṃ vanaṣaṇḍamaṇḍitāṃ diśaṃ caritvā nipuṇena vānarāḥ /
Rām, Ki, 40, 1.1 tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam /
Rām, Ki, 40, 2.2 pitāmahasutaṃ caiva jāmbavantaṃ mahākapim //
Rām, Ki, 40, 6.1 teṣām agresaraṃ caiva mahad balam asaṅgagam /
Rām, Ki, 40, 8.2 narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām //
Rām, Ki, 40, 9.2 varadāṃ ca mahābhāgāṃ mahoraganiṣevitām //
Rām, Ki, 40, 14.2 sacandanavanoddeśo mārgitavyo mahāgiriḥ //
Rām, Ki, 40, 16.1 tasyāsīnaṃ nagasyāgre malayasya mahaujasam /
Rām, Ki, 40, 21.2 jātarūpamayaḥ śrīmān avagāḍho mahārṇavam //
Rām, Ki, 40, 37.1 sarparājo mahāghoro yasyāṃ vasati vāsukiḥ /
Rām, Ki, 40, 38.1 taṃ ca deśam atikramya mahān ṛṣabhasaṃsthitaḥ /
Rām, Ki, 41, 2.1 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam /
Rām, Ki, 41, 12.2 mahān hemagirir nāma śataśṛṅgo mahādrumaḥ //
Rām, Ki, 41, 12.2 mahān hemagirir nāma śataśṛṅgo mahādrumaḥ //
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Ki, 41, 29.1 tasmin harihayaḥ śrīmān mahendraḥ pākaśāsanaḥ /
Rām, Ki, 41, 30.1 tam atikramya śailendraṃ mahendraparipālitam /
Rām, Ki, 41, 38.1 śṛṅge tasya mahad divyaṃ bhavanaṃ sūryasaṃnibham /
Rām, Ki, 41, 40.1 antarā merum astaṃ ca tālo daśaśirā mahān /
Rām, Ki, 41, 43.1 praṣṭavyo merusāvarṇir maharṣiḥ sūryasaṃnibhaḥ /
Rām, Ki, 41, 48.2 gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ //
Rām, Ki, 41, 48.2 gurur eṣa mahābāhuḥ śvaśuro me mahābalaḥ //
Rām, Ki, 42, 14.2 kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha //
Rām, Ki, 42, 15.1 mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca /
Rām, Ki, 42, 16.1 tam atikramya śailendraṃ hemavargaṃ mahāgirim /
Rām, Ki, 42, 25.2 devair apy arcitāḥ samyag devarūpā maharṣayaḥ //
Rām, Ki, 42, 53.2 tatra somagirir nāma madhye hemamayo mahān //
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Rām, Ki, 43, 4.1 gatir vegaś ca tejaś ca lāghavaṃ ca mahākape /
Rām, Ki, 43, 4.2 pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ //
Rām, Ki, 43, 10.1 taṃ samīkṣya mahātejā vyavasāyottaraṃ harim /
Rām, Ki, 43, 15.1 sa tat prakarṣan hariṇāṃ balaṃ mahad babhūva vīraḥ pavanātmajaḥ kapiḥ /
Rām, Ki, 45, 8.2 rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha /
Rām, Ki, 46, 7.2 adṛṣṭvā vinataḥ sītām ājagāma mahābalaḥ //
Rām, Ki, 46, 8.1 uttarāṃ tu diśaṃ sarvāṃ vicitya sa mahākapiḥ /
Rām, Ki, 46, 12.2 vicitāś ca mahāgulmā latāvitatasaṃtatāḥ //
Rām, Ki, 47, 5.3 sa tu deśo duranveṣo guhāgahanavān mahān //
Rām, Ki, 47, 10.2 maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ //
Rām, Ki, 47, 11.2 pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ //
Rām, Ki, 47, 12.1 tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam /
Rām, Ki, 48, 1.2 pariśrānto mahāprājñaḥ samāśvāsya śanair vacaḥ //
Rām, Ki, 48, 4.1 kālaś ca no mahān yātaḥ sugrīvaś cograśāsanaḥ /
Rām, Ki, 48, 15.1 tataḥ samutthāya punar vānarās te mahābalāḥ /
Rām, Ki, 49, 2.2 viṣameṣu nagendrasya mahāprasravaṇeṣu ca //
Rām, Ki, 49, 4.1 sa hi deśo duranveṣo guhāgahanavān mahān /
Rām, Ki, 49, 7.3 avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam //
Rām, Ki, 49, 10.2 abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ //
Rām, Ki, 49, 22.1 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ /
Rām, Ki, 49, 22.2 jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ //
Rām, Ki, 49, 30.1 tatra tatra vicinvanto bile tatra mahāprabhāḥ /
Rām, Ki, 50, 3.1 mahaddharaṇyā vivaraṃ praviṣṭāḥ sma pipāsitāḥ /
Rām, Ki, 50, 10.1 mayo nāma mahātejā māyāvī dānavarṣabhaḥ /
Rām, Ki, 50, 12.1 sa tu varṣasahasrāṇi tapas taptvā mahāvane /
Rām, Ki, 50, 13.2 uvāsa sukhitaḥ kālaṃ kaṃcid asmin mahāvane //
Rām, Ki, 51, 4.1 rājā sarvasya lokasya mahendravaruṇopamaḥ /
Rām, Ki, 51, 10.2 nādhigacchāmahe pāraṃ magnāś cintāmahārṇave //
Rām, Ki, 51, 11.1 cārayantas tataś cakṣur dṛṣṭavanto mahad bilam /
Rām, Ki, 52, 5.1 mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi /
Rām, Ki, 52, 12.2 eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ //
Rām, Ki, 52, 19.2 yuvarājo mahāprājña aṅgado vākyam abravīt //
Rām, Ki, 53, 10.2 yathāyaṃ jāmbavān nīlaḥ suhotraś ca mahākapiḥ //
Rām, Ki, 53, 18.2 apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ //
Rām, Ki, 54, 5.1 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ /
Rām, Ki, 54, 20.1 sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ /
Rām, Ki, 55, 3.1 kandarād abhiniṣkramya sa vindhyasya mahāgireḥ /
Rām, Ki, 55, 16.2 abravīd vacanaṃ gṛdhras tīkṣṇatuṇḍo mahāsvanaḥ //
Rām, Ki, 56, 7.1 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ /
Rām, Ki, 57, 1.2 sabāṣpo vānarān gṛdhraḥ pratyuvāca mahāsvanaḥ //
Rām, Ki, 57, 8.2 yuvarājo mahāprājñaḥ pratyuvācāṅgadas tadā //
Rām, Ki, 57, 11.1 tato 'bravīn mahātejā jyeṣṭho bhrātā jaṭāyuṣaḥ /
Rām, Ki, 57, 33.2 nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ //
Rām, Ki, 58, 13.2 mahendrasya girer dvāram āvṛtya ca samāsthitaḥ //
Rām, Ki, 58, 19.1 diṣṭyā jīvasi tāteti abruvanmāṃ maharṣayaḥ /
Rām, Ki, 60, 4.2 raviḥ syād anuyātavyo yāvad astaṃ mahāgirim //
Rām, Ki, 60, 9.1 himavāṃścaiva vindhyaśca meruśca sumahān nagaḥ /
Rām, Ki, 60, 12.1 yatnena mahatā bhūyo raviḥ samavalokitaḥ /
Rām, Ki, 61, 3.1 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam /
Rām, Ki, 61, 4.2 tasya putro mahātejā rāmo nāma bhaviṣyati //
Rām, Ki, 62, 10.1 niśākarasya maharṣeḥ prabhāvād amitātmanaḥ /
Rām, Ki, 63, 3.2 kṛtsnaṃ lokasya mahataḥ pratibimbam iva sthitam //
Rām, Ki, 63, 5.1 sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale /
Rām, Ki, 63, 5.2 vyāttāsyaiḥ sumahākāyair ūrmibhiśca samākulam //
Rām, Ki, 63, 16.1 ka idānīṃ mahātejā laṅghayiṣyati sāgaram /
Rām, Ki, 63, 17.2 imāṃśca yūthapān sarvānmocayet ko mahābhayāt //
Rām, Ki, 63, 19.1 kasya prasādād rāmaṃ ca lakṣmaṇaṃ ca mahābalam /
Rām, Ki, 63, 19.2 abhigacchema saṃhṛṣṭāḥ sugrīvaṃ ca mahābalam //
Rām, Ki, 64, 6.1 vānarāṃstu mahātejā abravīd gandhamādanaḥ /
Rām, Ki, 64, 8.1 tatastatra mahātejā dvividaḥ pratyabhāṣata /
Rām, Ki, 64, 15.1 mayā mahābalaiścaiva yajñe viṣṇuḥ sanātanaḥ /
Rām, Ki, 64, 18.2 anumānya mahāprājño jāmbavantaṃ mahākapim //
Rām, Ki, 64, 18.2 anumānya mahāprājño jāmbavantaṃ mahākapim //
Rām, Ki, 64, 19.1 aham etad gamiṣyāmi yojanānāṃ śataṃ mahat /
Rām, Ki, 64, 28.1 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ /
Rām, Ki, 64, 28.1 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ /
Rām, Ki, 65, 4.1 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ /
Rām, Ki, 65, 5.1 bahuśo hi mayā dṛṣṭaḥ sāgare sa mahābalaḥ /
Rām, Ki, 65, 5.2 bhujagān uddharan pakṣī mahāvego mahāyaśāḥ //
Rām, Ki, 65, 5.2 bhujagān uddharan pakṣī mahāvego mahāyaśāḥ //
Rām, Ki, 65, 19.1 abhyutthitaṃ tataḥ sūryaṃ bālo dṛṣṭvā mahāvane /
Rām, Ki, 65, 20.1 śatāni trīṇi gatvātha yojanānāṃ mahākape /
Rām, Ki, 65, 21.1 tāvad āpatatastūrṇam antarikṣaṃ mahākape /
Rām, Ki, 65, 31.2 niṣpannam amṛtaṃ yābhistadāsīnno mahad balam //
Rām, Ki, 65, 34.1 uttiṣṭha hariśārdūla laṅghayasva mahārṇavam /
Rām, Ki, 65, 35.2 vikramasva mahāvego viṣṇustrīn vikramān iva //
Rām, Ki, 65, 36.2 praharṣayaṃstāṃ harivīra vāhinīṃ cakāra rūpaṃ mahad ātmanastadā //
Rām, Ki, 66, 1.1 saṃstūyamāno hanumān vyavardhata mahābalaḥ /
Rām, Ki, 66, 10.2 saṃmūrchitamahāgrāhaḥ samudro varuṇālayaḥ //
Rām, Ki, 66, 13.2 pravegenaiva mahatā bhīmena plavagarṣabhāḥ //
Rām, Ki, 66, 15.2 hariṣye coruvegena plavamāno mahārṇavam //
Rām, Ki, 66, 18.1 mahāmerupratīkāśaṃ māṃ drakṣyadhvaṃ plavaṃgamāḥ /
Rām, Ki, 66, 20.2 ṛte suparṇarājānaṃ mārutaṃ vā mahābalam /
Rām, Ki, 66, 29.2 gurūṇāṃ ca prasādena plavasva tvaṃ mahārṇavam //
Rām, Ki, 66, 32.2 śikharāṇi mahendrasya sthirāṇi ca mahānti ca //
Rām, Ki, 66, 37.1 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ /
Rām, Ki, 66, 37.1 mahadbhir ucchritaṃ śṛṅgair mahendraṃ sa mahābalaḥ /
Rām, Ki, 66, 38.1 pādābhyāṃ pīḍitastena mahāśailo mahātmanā /
Rām, Ki, 66, 38.2 rarāsa siṃhābhihato mahānmatta iva dvipaḥ //
Rām, Ki, 66, 39.2 vitrastamṛgamātaṅgaḥ prakampitamahādrumaḥ //
Rām, Ki, 66, 41.1 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ /
Rām, Ki, 66, 41.1 tyajyamānamahāsānuḥ saṃnilīnamahoragaḥ /
Rām, Ki, 66, 41.2 śailaśṛṅgaśilodghātastadābhūt sa mahāgiriḥ //
Rām, Ki, 66, 43.2 sīdanmahati kāntāre sārthahīna ivādhvagaḥ //
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 1, 2.1 atha vaidūryavarṇeṣu śādvaleṣu mahābalaḥ /
Rām, Su, 1, 7.1 sa sūryāya mahendrāya pavanāya svayambhuve /
Rām, Su, 1, 16.1 sa mahāsattvasaṃnādaḥ śailapīḍānimittajaḥ /
Rām, Su, 1, 18.1 tāstadā saviṣair daṣṭāḥ kupitaistair mahāśilāḥ /
Rām, Su, 1, 25.1 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ /
Rām, Su, 1, 25.1 darśayanto mahāvidyāṃ vidyādharamaharṣayaḥ /
Rām, Su, 1, 27.2 titīrṣati mahāvegaṃ samudraṃ makarālayam //
Rām, Su, 1, 29.2 nanāda ca mahānādaṃ sumahān iva toyadaḥ //
Rām, Su, 1, 29.2 nanāda ca mahānādaṃ sumahān iva toyadaḥ //
Rām, Su, 1, 31.2 dadṛśe garuḍeneva hriyamāṇo mahoragaḥ //
Rām, Su, 1, 32.1 bāhū saṃstambhayāmāsa mahāparighasaṃnibhau /
Rām, Su, 1, 35.2 nikuñcya karṇau hanumān utpatiṣyanmahābalaḥ /
Rām, Su, 1, 46.2 bhayād iva mahendrasya parvatā varuṇālaye //
Rām, Su, 1, 53.1 pibann iva babhau cāpi sormijālaṃ mahārṇavam /
Rām, Su, 1, 53.2 pipāsur iva cākāśaṃ dadṛśe sa mahākapiḥ //
Rām, Su, 1, 58.1 lāṅgūlacakreṇa mahāñ śukladaṃṣṭro 'nilātmajaḥ /
Rām, Su, 1, 58.2 vyarocata mahāprājñaḥ pariveṣīva bhāskaraḥ //
Rām, Su, 1, 59.1 sphigdeśenābhitāmreṇa rarāja sa mahākapiḥ /
Rām, Su, 1, 59.2 mahatā dāriteneva girir gairikadhātunā //
Rām, Su, 1, 64.1 yaṃ yaṃ deśaṃ samudrasya jagāma sa mahākapiḥ /
Rām, Su, 1, 65.2 abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ //
Rām, Su, 1, 65.2 abhighnaṃstu mahāvegaḥ pupluve sa mahākapiḥ //
Rām, Su, 1, 67.2 atyakrāmanmahāvegastaraṅgān gaṇayann iva //
Rām, Su, 1, 73.2 jaguśca devagandharvāḥ praśaṃsanto mahaujasam //
Rām, Su, 1, 89.2 utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ //
Rām, Su, 1, 91.1 śātakumbhamayaiḥ śṛṅgaiḥ sakiṃnaramahoragaiḥ /
Rām, Su, 1, 95.1 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ /
Rām, Su, 1, 95.1 sa tam ucchritam atyarthaṃ mahāvego mahākapiḥ /
Rām, Su, 1, 103.2 prakhyatastriṣu lokeṣu mahāguṇaparigrahaḥ //
Rām, Su, 1, 113.2 tvayā me hyeṣa saṃbandhaḥ kapimukhya mahāguṇaḥ //
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 120.1 athordhvaṃ dūram utpatya hitvā śailamahārṇavau /
Rām, Su, 1, 126.1 sāhyaṃ kṛtaṃ te sumahad vikrāntasya hanūmataḥ /
Rām, Su, 1, 152.1 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ /
Rām, Su, 1, 162.1 maharṣigaṇagandharvanāgayakṣasamākule /
Rām, Su, 1, 164.2 kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire //
Rām, Su, 1, 167.2 idaṃ hi me mahat sattvaṃ cirasya vaśam āgatam //
Rām, Su, 1, 169.2 pratilomena vātena mahānaur iva sāgare //
Rām, Su, 1, 170.2 dadarśa sa mahāsattvam utthitaṃ lavaṇāmbhasi //
Rām, Su, 1, 171.2 chāyāgrāhi mahāvīryaṃ tad idaṃ nātra saṃśayaḥ //
Rām, Su, 1, 172.2 vyavardhata mahākāyaḥ prāvṛṣīva balāhakaḥ //
Rām, Su, 1, 173.1 tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ /
Rām, Su, 1, 174.1 sa dadarśa tatastasyā vikṛtaṃ sumahan mukham /
Rām, Su, 1, 174.2 kāyamātraṃ ca medhāvī marmāṇi ca mahākapiḥ //
Rām, Su, 1, 175.2 saṃkṣipya muhur ātmānaṃ niṣpapāta mahābalaḥ //
Rām, Su, 1, 179.1 bhīmam adya kṛtaṃ karma mahat sattvaṃ tvayā hatam /
Rām, Su, 1, 185.1 sa mahāmeghasaṃkāśaṃ samīkṣyātmānam ātmanā /
Rām, Su, 1, 186.2 mayi kautūhalaṃ kuryur iti mene mahākapiḥ //
Rām, Su, 1, 189.2 saketakoddālakanālikere mahādrikūṭapratimo mahātmā //
Rām, Su, 1, 189.2 saketakoddālakanālikere mahādrikūṭapratimo mahātmā //
Rām, Su, 1, 190.1 sa sāgaraṃ dānavapannagāyutaṃ balena vikramya mahormimālinam /
Rām, Su, 1, 190.2 nipatya tīre ca mahodadhestadā dadarśa laṅkām amarāvatīm iva //
Rām, Su, 2, 1.1 sa sāgaram anādhṛṣyam atikramya mahābalaḥ /
Rām, Su, 2, 5.2 jagāma vegavāṃl laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 2, 16.1 kāñcanenāvṛtāṃ ramyāṃ prākāreṇa mahāpurīm /
Rām, Su, 2, 24.1 tasyāśca mahatīṃ guptiṃ sāgaraṃ ca nirīkṣya saḥ /
Rām, Su, 2, 26.2 prāpyāpi sa mahābāhuḥ kiṃ kariṣyati rāghavaḥ //
Rām, Su, 2, 32.1 ugraujaso mahāvīryā balavantaśca rākṣasāḥ /
Rām, Su, 2, 33.2 praveṣṭuṃ prāptakālaṃ me kṛtyaṃ sādhayituṃ mahat //
Rām, Su, 2, 49.1 saptabhaumāṣṭabhaumaiśca sa dadarśa mahāpurīm /
Rām, Su, 2, 52.1 acintyām adbhutākārāṃ dṛṣṭvā laṅkāṃ mahākapiḥ /
Rām, Su, 3, 6.2 śātakumbhena mahatā prākāreṇābhisaṃvṛtām //
Rām, Su, 3, 15.1 kumudāṅgadayor vāpi suṣeṇasya mahākapeḥ /
Rām, Su, 3, 17.1 samīkṣya tu mahābāho rāghavasya parākramam /
Rām, Su, 3, 19.1 tāṃ naṣṭatimirāṃ dīpair bhāsvaraiśca mahāgṛhaiḥ /
Rām, Su, 3, 19.2 nagarīṃ rākṣasendrasya dadarśa sa mahākapiḥ //
Rām, Su, 3, 27.1 rājamārgaṃ samāvṛtya sthitaṃ rakṣobalaṃ mahat /
Rām, Su, 3, 32.2 kṣepaṇīpāśahastāṃśca dadarśa sa mahākapiḥ //
Rām, Su, 3, 33.2 tīkṣṇaśūladharāṃścaiva vajriṇaśca mahābalān //
Rām, Su, 3, 34.2 prākārāvṛtam atyantaṃ dadarśa sa mahākapiḥ //
Rām, Su, 4, 1.1 tataḥ sa madhyaṃ gatam aṃśumantaṃ jyotsnāvitānaṃ mahad udvamantam /
Rām, Su, 4, 2.1 lokasya pāpāni vināśayantaṃ mahodadhiṃ cāpi samedhayantam /
Rām, Su, 4, 5.1 sthitaḥ kakudmān iva tīkṣṇaśṛṅgo mahācalaḥ śveta ivoccaśṛṅgaḥ /
Rām, Su, 4, 11.1 mahāgajaiś cāpi tathā nadadbhiḥ supūjitaiś cāpi tathā susadbhiḥ /
Rām, Su, 4, 14.1 tato varārhāḥ suviśuddhabhāvās teṣāṃ striyastatra mahānubhāvāḥ /
Rām, Su, 5, 3.1 rakṣitaṃ rākṣasair bhīmaiḥ siṃhair iva mahad vanam /
Rām, Su, 5, 7.2 mahārathasamāvāsaṃ mahārathamahāsanam //
Rām, Su, 5, 7.2 mahārathasamāvāsaṃ mahārathamahāsanam //
Rām, Su, 5, 7.2 mahārathasamāvāsaṃ mahārathamahāsanam //
Rām, Su, 5, 13.1 mahātmano mahad veśma mahāratnaparicchadam /
Rām, Su, 5, 13.1 mahātmano mahad veśma mahāratnaparicchadam /
Rām, Su, 5, 13.2 mahājanasamākīrṇaṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 14.2 laṅkābharaṇam ityeva so 'manyata mahākapiḥ //
Rām, Su, 5, 16.1 avaplutya mahāvegaḥ prahastasya niveśanam /
Rām, Su, 5, 17.2 vibhīṣaṇasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 18.3 vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ //
Rām, Su, 5, 19.1 śukasya ca mahāvegaḥ sāraṇasya ca dhīmataḥ /
Rām, Su, 5, 25.1 teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ /
Rām, Su, 5, 25.2 teṣām ṛddhimatām ṛddhiṃ dadarśa sa mahākapiḥ //
Rām, Su, 5, 29.1 raktāñ śvetān sitāṃścaiva harīṃścaiva mahājavān /
Rām, Su, 5, 42.2 suvyūḍhakakṣyaṃ hanumān praviveśa mahāgṛham //
Rām, Su, 6, 1.2 yathā mahat prāvṛṣi meghajālaṃ vidyutpinaddhaṃ savihaṃgajālam //
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Rām, Su, 6, 11.2 veśmottamānām api coccamānaṃ mahākapistatra mahāvimānam //
Rām, Su, 7, 15.3 vimānaṃ puṣpakaṃ divyam āruroha mahākapiḥ //
Rām, Su, 7, 18.1 tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām /
Rām, Su, 7, 22.1 mahatyā kuthayāstīrṇāṃ pṛthivīlakṣaṇāṅkayā /
Rām, Su, 7, 28.2 dhūrtān iva mahādhūrtair devanena parājitān //
Rām, Su, 7, 32.2 niḥśabdahaṃsabhramaraṃ yathā padmavanaṃ mahat //
Rām, Su, 7, 36.1 iti vāmanyata śrīmān upapattyā mahākapiḥ /
Rām, Su, 7, 40.1 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām /
Rām, Su, 7, 44.2 gajendramṛditāḥ phullā latā iva mahāvane //
Rām, Su, 8, 5.2 lohitākṣaṃ mahābāhuṃ mahārajatavāsasam //
Rām, Su, 8, 9.1 pītvāpyuparataṃ cāpi dadarśa sa mahākapiḥ /
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 8, 12.2 gandhahastini saṃviṣṭe yathā prasravaṇaṃ mahat //
Rām, Su, 8, 19.2 mandarasyāntare suptau mahāhī ruṣitāviva //
Rām, Su, 8, 22.1 tasya rākṣasasiṃhasya niścakrāma mukhānmahān /
Rām, Su, 8, 26.2 gāṅge mahati toyānte prasuptamiva kuñjaram //
Rām, Su, 8, 34.2 mahānadīprakīrṇeva nalinī potam āśritā //
Rām, Su, 8, 49.1 sa tāṃ dṛṣṭvā mahābāhur bhūṣitāṃ mārutātmajaḥ /
Rām, Su, 8, 49.3 harṣeṇa mahatā yukto nananda hariyūthapaḥ //
Rām, Su, 9, 1.2 jagāma cāparāṃ cintāṃ sītāṃ prati mahākapiḥ //
Rām, Su, 9, 8.1 tāsāṃ madhye mahābāhuḥ śuśubhe rākṣaseśvaraḥ /
Rām, Su, 9, 8.2 goṣṭhe mahati mukhyānāṃ gavāṃ madhye yathā vṛṣaḥ //
Rām, Su, 9, 9.2 kareṇubhir yathāraṇye parikīrṇo mahādvipaḥ //
Rām, Su, 9, 22.2 rājatāni ca pūrṇāni bhājanāni mahākapiḥ //
Rām, Su, 9, 33.2 dadarśa sumahātejā na dadarśa ca jānakīm //
Rām, Su, 9, 34.1 nirīkṣamāṇaśca tatastāḥ striyaḥ sa mahākapiḥ /
Rām, Su, 9, 34.2 jagāma mahatīṃ cintāṃ dharmasādhvasaśaṅkitaḥ //
Rām, Su, 10, 2.1 sa cintayāmāsa tato mahākapiḥ priyām apaśyan raghunandanasya tām /
Rām, Su, 10, 4.1 virūparūpā vikṛtā vivarcaso mahānanā dīrghavirūpadarśanāḥ /
Rām, Su, 10, 16.3 sarvam apyavakāśaṃ sa vicacāra mahākapiḥ //
Rām, Su, 10, 23.1 so 'paśyaṃstāṃ mahābāhuḥ paśyaṃścānyā varastriyaḥ /
Rām, Su, 10, 23.2 viṣasāda mahābāhur hanūmānmārutātmajaḥ //
Rām, Su, 11, 39.1 mayyagacchati cehasthe dharmātmānau mahārathau /
Rām, Su, 11, 49.1 rāvaṇaṃ vā vadhiṣyāmi daśagrīvaṃ mahābalam /
Rām, Su, 11, 55.1 aśokavanikā cāpi mahatīyaṃ mahādrumā /
Rām, Su, 11, 55.1 aśokavanikā cāpi mahatīyaṃ mahādrumā /
Rām, Su, 11, 58.2 udatiṣṭhanmahābāhur hanūmānmārutātmajaḥ //
Rām, Su, 12, 1.2 avapluto mahātejāḥ prākāraṃ tasya veśmanaḥ //
Rām, Su, 12, 2.1 sa tu saṃhṛṣṭasarvāṅgaḥ prākārastho mahākapiḥ /
Rām, Su, 12, 20.1 mahālatānāṃ dāmāni vyadhamat tarasā kapiḥ /
Rām, Su, 12, 31.1 punar āvṛttatoyāṃ ca dadarśa sa mahākapiḥ /
Rām, Su, 12, 34.2 prāsādaiḥ sumahadbhiśca nirmitair viśvakarmaṇā /
Rām, Su, 12, 36.2 kāñcanīṃ śiṃśupām ekāṃ dadarśa sa mahākapiḥ //
Rām, Su, 12, 38.1 teṣāṃ drumāṇāṃ prabhayā meror iva mahākapiḥ /
Rām, Su, 12, 40.2 tām āruhya mahāvegaḥ śiṃśapāṃ parṇasaṃvṛtām //
Rām, Su, 13, 30.2 śokajālena mahatā vitatena na rājatīm //
Rām, Su, 13, 44.2 anayaivāpaviddhāni svanavanti mahānti ca //
Rām, Su, 13, 51.2 sītāṃ vinā mahābāhur muhūrtam api jīvati //
Rām, Su, 14, 7.1 asyā hetor viśālākṣyā hato vālī mahābalaḥ /
Rām, Su, 14, 8.2 vane rāmeṇa vikramya mahendreṇeva śambaraḥ //
Rām, Su, 14, 10.2 dūṣaṇaśca mahātejā rāmeṇa viditātmanā //
Rām, Su, 15, 9.2 kālāyasamahāśūlakūṭamudgaradhāriṇīḥ //
Rām, Su, 15, 13.1 hastipādā mahāpādā gopādāḥ pādacūlikāḥ /
Rām, Su, 16, 3.2 prābodhyata mahābāhur daśagrīvo mahābalaḥ //
Rām, Su, 16, 3.2 prābodhyata mahābāhur daśagrīvo mahābalaḥ //
Rām, Su, 16, 10.2 mahendram iva paulastyaṃ devagandharvayoṣitaḥ //
Rām, Su, 16, 23.1 tābhiḥ parivṛto rājā surūpābhir mahāyaśāḥ /
Rām, Su, 16, 24.1 kṣībo vicitrābharaṇaḥ śaṅkukarṇo mahābalaḥ /
Rām, Su, 16, 25.2 taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ //
Rām, Su, 16, 25.2 taṃ dadarśa mahātejāstejovantaṃ mahākapiḥ //
Rām, Su, 16, 26.1 rāvaṇo 'yaṃ mahābāhur iti saṃcintya vānaraḥ /
Rām, Su, 16, 26.2 avapluto mahātejā hanūmānmārutātmajaḥ //
Rām, Su, 17, 10.1 sannām iva mahākīrtiṃ śraddhām iva vimānitām /
Rām, Su, 18, 19.2 paśya me sumahad vīryam apratidvandvam āhave //
Rām, Su, 19, 4.3 kulaṃ samprāptayā puṇyaṃ kule mahati jātayā //
Rām, Su, 19, 20.1 rāmasya dhanuṣaḥ śabdaṃ śroṣyasi tvaṃ mahāsvanam /
Rām, Su, 19, 23.1 rākṣasendramahāsarpān sa rāmagaruḍo mahān /
Rām, Su, 19, 23.1 rākṣasendramahāsarpān sa rāmagaruḍo mahān /
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 20, 24.1 nīlajīmūtasaṃkāśo mahābhujaśirodharaḥ /
Rām, Su, 20, 26.1 śroṇīsūtreṇa mahatā mecakena susaṃvṛtaḥ /
Rām, Su, 20, 38.1 mayā krīḍa mahārājasītayā kiṃ tavānayā /
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Su, 21, 12.1 priyāṃ bahumatāṃ bhāryāṃ tyaktvā rājā mahābalaḥ /
Rām, Su, 22, 33.2 bhrāmayantī mahacchūlam idaṃ vacanam abravīt //
Rām, Su, 22, 34.2 rāvaṇena hṛtāṃ dṛṣṭvā daurhṛdo me mahān abhūt //
Rām, Su, 23, 19.1 jīvitaṃ tyaktum icchāmi śokena mahatā vṛtā /
Rām, Su, 24, 5.2 vasantyā rākṣasīmadhye vinā rāmaṃ mahāratham //
Rām, Su, 24, 20.1 kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā /
Rām, Su, 24, 22.1 vidhamecca purīṃ laṅkāṃ śoṣayecca mahodadhim /
Rām, Su, 24, 33.2 adharmāt tu mahotpāto bhaviṣyati hi sāmpratam //
Rām, Su, 25, 12.1 rāghavaśca mayā dṛṣṭaścaturdantaṃ mahāgajam /
Rām, Su, 25, 22.1 samājaśca mahān vṛtto gītavāditraniḥsvanaḥ /
Rām, Su, 25, 24.1 pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ /
Rām, Su, 25, 31.2 alam eṣā paritrātuṃ rākṣasyo mahato bhayāt //
Rām, Su, 25, 35.1 nimittabhūtam etat tu śrotum asyā mahat priyam /
Rām, Su, 26, 8.2 eṣā vipadyāmyaham alpabhāgyā mahārṇave naur iva mūḍhavātā //
Rām, Su, 28, 10.1 mayā ca sa mahābāhuḥ pūrṇacandranibhānanaḥ /
Rām, Su, 28, 25.1 mama rūpaṃ ca samprekṣya vanaṃ vicarato mahat /
Rām, Su, 28, 28.2 śaknuyāṃ na tu samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 33.2 śatayojanavistīrṇaṃ laṅghayeta mahodadhim //
Rām, Su, 28, 34.2 na tu śakṣyāmi samprāptuṃ paraṃ pāraṃ mahodadheḥ //
Rām, Su, 28, 36.1 eṣa doṣo mahān hi syānmama sītābhibhāṣaṇe /
Rām, Su, 28, 44.1 iti sa bahuvidhaṃ mahānubhāvo jagatipateḥ pramadām avekṣamāṇaḥ /
Rām, Su, 29, 1.1 evaṃ bahuvidhāṃ cintāṃ cintayitvā mahākapiḥ /
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 29, 2.2 puṇyaśīlo mahākīrtir ṛjur āsīnmahāyaśāḥ /
Rām, Su, 29, 8.1 tena tatra mahāraṇye mṛgayāṃ paridhāvatā /
Rām, Su, 31, 1.1 tām abravīnmahātejā hanūmānmārutātmajaḥ /
Rām, Su, 31, 22.1 sa vihāyottarīyāṇi mahārhāṇi mahāyaśāḥ /
Rām, Su, 32, 4.1 lakṣmaṇaśca mahātejā bhartuste 'nucaraḥ priyaḥ /
Rām, Su, 32, 12.1 avandata mahābāhustatastāṃ janakātmajām /
Rām, Su, 32, 28.1 vikrameṇopapannaśca yathā viṣṇur mahāyaśāḥ /
Rām, Su, 32, 29.2 sthānakrodhaprahartā ca śreṣṭho loke mahārathaḥ /
Rām, Su, 32, 33.1 lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ /
Rām, Su, 32, 33.2 abhivādya mahābāhuḥ so 'pi kauśalam abravīt //
Rām, Su, 32, 36.1 nacirād drakṣyase rāmaṃ lakṣmaṇaṃ ca mahāratham /
Rām, Su, 32, 37.2 praviṣṭo nagarīṃ laṅkāṃ laṅghayitvā mahodadhim //
Rām, Su, 33, 15.1 vipulāṃso mahābāhuḥ kambugrīvaḥ śubhānanaḥ /
Rām, Su, 33, 19.1 mahauṣṭhahanunāsaśca pañcasnigdho 'ṣṭavaṃśavān /
Rām, Su, 33, 42.2 mahatā jvalatā nityam agninevāgniparvataḥ //
Rām, Su, 33, 44.2 mahatā bhūmikampena mahān iva śiloccayaḥ //
Rām, Su, 33, 44.2 mahatā bhūmikampena mahān iva śiloccayaḥ //
Rām, Su, 33, 50.1 svarājyaṃ prāpya sugrīvaḥ samānīya mahāharīn /
Rām, Su, 33, 50.2 tvadarthaṃ preṣayāmāsa diśo daśa mahābalān //
Rām, Su, 33, 51.1 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ /
Rām, Su, 33, 52.1 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ /
Rām, Su, 33, 57.2 kāryahetor ivāyātaḥ śakunir vīryavānmahān //
Rām, Su, 33, 60.1 aṅgado 'kathayat tasya janasthāne mahadvadham /
Rām, Su, 33, 72.1 rāghavaśca mahāvīryaḥ kṣipraṃ tvām abhipatsyate /
Rām, Su, 33, 74.1 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ /
Rām, Su, 33, 80.1 hate 'sure saṃyati śambasādane kapipravīreṇa maharṣicodanāt /
Rām, Su, 34, 1.1 bhūya eva mahātejā hanūmānmārutātmajaḥ /
Rām, Su, 34, 5.2 parituṣṭā priyaṃ śrutvā prāśaṃsata mahākapim //
Rām, Su, 34, 11.2 lakṣmaṇaśca mahātejāḥ sumitrānandavardhanaḥ //
Rām, Su, 34, 33.1 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām /
Rām, Su, 35, 20.2 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām //
Rām, Su, 35, 25.1 tvaddarśanakṛtotsāham āśramasthaṃ mahābalam /
Rām, Su, 35, 27.2 matpṛṣṭham adhiruhya tvaṃ tarākāśamahārṇavam //
Rām, Su, 35, 38.1 hariḥ parvatasaṃkāśastāmravaktro mahābalaḥ /
Rām, Su, 35, 42.1 tava sattvaṃ balaṃ caiva vijānāmi mahākape /
Rām, Su, 35, 53.1 atha rakṣāṃsi bhīmāni mahānti balavanti ca /
Rām, Su, 35, 59.2 tvayā hi saha rāmasya mahān āgamane guṇaḥ //
Rām, Su, 35, 60.2 bhrātṝṇāṃ ca mahābāho tava rājakulasya ca //
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 36, 8.1 laṅkāyā duṣpraveśatvād dustaratvānmahodadheḥ /
Rām, Su, 36, 25.1 tatastasminmahābāhuḥ kopasaṃvartitekṣaṇaḥ /
Rām, Su, 36, 28.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 36, 34.1 sa kuruṣva mahotsāhaṃ kṛpāṃ mayi nararṣabha /
Rām, Su, 36, 35.1 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam /
Rām, Su, 36, 35.1 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam /
Rām, Su, 36, 35.1 jānāmi tvāṃ mahāvīryaṃ mahotsāhaṃ mahābalam /
Rām, Su, 36, 39.2 kasya hetor na māṃ vīraḥ paritrāti mahābalaḥ //
Rām, Su, 36, 41.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 36, 45.2 siṃhaskandho mahābāhur manasvī priyadarśanaḥ //
Rām, Su, 36, 55.1 harṣeṇa mahatā yuktaḥ sītādarśanajena saḥ /
Rām, Su, 37, 8.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 37, 20.2 asya śokasya mahato muhūrtaṃ mokṣaṇaṃ bhavet //
Rām, Su, 37, 23.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu harīśvara //
Rām, Su, 37, 24.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Su, 37, 34.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 37, 35.2 na ca karmasu sīdanti mahatsvamitatejasaḥ //
Rām, Su, 37, 36.1 asakṛt tair mahotsāhaiḥ sasāgaradharādharā /
Rām, Su, 37, 38.1 ahaṃ tāvad iha prāptaḥ kiṃ punaste mahābalāḥ /
Rām, Su, 38, 6.2 vasantīṃ rakṣasāṃ madhye mahendravaruṇopama //
Rām, Su, 38, 12.2 athābravīnmahātejā hanumānmārutātmajaḥ //
Rām, Su, 38, 20.2 vardhamānaṃ mahāvegam uvāca janakātmajā /
Rām, Su, 38, 22.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 39, 11.1 tato mahat sāśvamahārathadvipaṃ balaṃ samāneṣyati rākṣasādhipaḥ /
Rām, Su, 39, 11.2 triśūlakālāyasapaṭṭiśāyudhaṃ tato mahad yuddham idaṃ bhaviṣyati //
Rām, Su, 39, 13.2 ūruvegena mahatā drumān kṣeptum athārabhat //
Rām, Su, 39, 16.1 latāgṛhaiścitragṛhaiśca nāśitair mahoragair vyālamṛgaiśca nirdhutaiḥ /
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 39, 17.2 yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ //
Rām, Su, 40, 3.2 tad vanaṃ dadṛśur bhagnaṃ taṃ ca vīraṃ mahākapim //
Rām, Su, 40, 4.1 sa tā dṛṣṭvā mahābāhur mahāsattvo mahābalaḥ /
Rām, Su, 40, 4.1 sa tā dṛṣṭvā mahābāhur mahāsattvo mahābalaḥ /
Rām, Su, 40, 4.2 cakāra sumahad rūpaṃ rākṣasīnāṃ bhayāvaham //
Rām, Su, 40, 5.1 tatastaṃ girisaṃkāśam atikāyaṃ mahābalam /
Rām, Su, 40, 23.2 vyādideśa mahātejā nigrahārthaṃ hanūmataḥ //
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 40, 25.1 mahodarā mahādaṃṣṭrā ghorarūpā mahābalāḥ /
Rām, Su, 40, 26.2 abhipetur mahāvegāḥ pataṅgā iva pāvakam //
Rām, Su, 40, 28.2 kṣitāvāvidhya lāṅgūlaṃ nanāda ca mahāsvanam //
Rām, Su, 40, 31.1 sa taiḥ parivṛtaḥ śūraiḥ sarvataḥ sa mahābalaḥ /
Rām, Su, 40, 36.1 sa rākṣasānāṃ nihataṃ mahābalaṃ niśamya rājā parivṛttalocanaḥ /
Rām, Su, 41, 4.1 sa bhūtvā tu mahākāyo hanūmānmārutātmajaḥ /
Rām, Su, 41, 5.1 tasyāsphoṭitaśabdena mahatā śrotraghātinā /
Rām, Su, 41, 6.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Su, 41, 11.1 tena śabdena mahatā caityapālāḥ śataṃ yayuḥ /
Rām, Su, 41, 11.3 visṛjanto mahākāyā mārutiṃ paryavārayan //
Rām, Su, 41, 12.1 āvarta iva gaṅgāyāstoyasya vipulo mahān /
Rām, Su, 41, 14.1 prāsādasya mahāṃstasya stambhaṃ hemapariṣkṛtam /
Rām, Su, 41, 14.3 tatastaṃ bhrāmayāmāsa śatadhāraṃ mahābalaḥ //
Rām, Su, 42, 1.2 jambumālī mahādaṃṣṭro nirjagāma dhanurdharaḥ //
Rām, Su, 42, 2.2 mahān vivṛttanayanaścaṇḍaḥ samaradurjayaḥ //
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Su, 42, 4.1 tasya visphāraghoṣeṇa dhanuṣo mahatā diśaḥ /
Rām, Su, 42, 6.1 taṃ toraṇaviṭaṅkasthaṃ hanūmantaṃ mahākapim /
Rām, Su, 42, 6.2 jambumālī mahābāhur vivyādha niśitaiḥ śaraiḥ //
Rām, Su, 42, 9.1 cukopa bāṇābhihato rākṣasasya mahākapiḥ /
Rām, Su, 42, 9.2 tataḥ pārśve 'tivipulāṃ dadarśa mahatīṃ śilām //
Rām, Su, 42, 12.1 bhrāmayantaṃ kapiṃ dṛṣṭvā sālavṛkṣaṃ mahābalam /
Rām, Su, 42, 12.2 cikṣepa subahūn bāṇāñ jambumālī mahābalaḥ //
Rām, Su, 42, 14.1 sa śaraiḥ pūritatanuḥ krodhena mahatā vṛtaḥ /
Rām, Su, 42, 15.2 parighaṃ pātayāmāsa jambumāler mahorasi //
Rām, Su, 42, 17.1 sa hatastarasā tena jambumālī mahārathaḥ /
Rām, Su, 42, 18.1 jambumāliṃ ca nihataṃ kiṃkarāṃśca mahābalān /
Rām, Su, 42, 19.1 sa roṣasaṃvartitatāmralocanaḥ prahastaputre nihate mahābale /
Rām, Su, 43, 2.1 mahābalaparīvārā dhanuṣmanto mahābalāḥ /
Rām, Su, 43, 2.1 mahābalaparīvārā dhanuṣmanto mahābalāḥ /
Rām, Su, 43, 3.2 toyadasvananirghoṣair vājiyuktair mahārathaiḥ //
Rām, Su, 43, 11.1 sa kṛtvā ninadaṃ ghoraṃ trāsayaṃstāṃ mahācamūm /
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 44, 4.1 yāta senāgragāḥ sarve mahābalaparigrahāḥ /
Rām, Su, 44, 6.2 sarvathā tanmahad bhūtaṃ mahābalaparigraham /
Rām, Su, 44, 6.2 sarvathā tanmahad bhūtaṃ mahābalaparigraham /
Rām, Su, 44, 7.1 sanāgayakṣagandharvā devāsuramaharṣayaḥ /
Rām, Su, 44, 10.1 vālī ca sahasugrīvo jāmbavāṃśca mahābalaḥ /
Rām, Su, 44, 12.1 mahat sattvam idaṃ jñeyaṃ kapirūpaṃ vyavasthitam /
Rām, Su, 44, 12.2 prayatnaṃ mahad āsthāya kriyatām asya nigrahaḥ //
Rām, Su, 44, 15.1 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ /
Rām, Su, 44, 15.2 samutpetur mahāvegā hutāśasamatejasaḥ //
Rām, Su, 44, 16.1 rathaiśca mattair nāgaiśca vājibhiśca mahājavaiḥ /
Rām, Su, 44, 17.1 tatastaṃ dadṛśur vīrā dīpyamānaṃ mahākapim /
Rām, Su, 44, 18.1 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam /
Rām, Su, 44, 18.1 toraṇasthaṃ mahāvegaṃ mahāsattvaṃ mahābalam /
Rām, Su, 44, 18.2 mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam //
Rām, Su, 44, 18.2 mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam //
Rām, Su, 44, 18.2 mahāmatiṃ mahotsāhaṃ mahākāyaṃ mahābalam //
Rām, Su, 44, 22.2 kirañ śaraśatair naikair abhipede mahābalaḥ //
Rām, Su, 44, 25.2 nipapāta mahāvego vidyudrāśir girāviva //
Rām, Su, 44, 28.2 mudgarābhyāṃ mahābāhur vakṣasyabhihataḥ kapiḥ //
Rām, Su, 44, 29.1 tayor vegavator vegaṃ vinihatya mahābalaḥ /
Rām, Su, 44, 31.2 abhipede mahāvegaḥ prasahya praghaso harim //
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Su, 45, 3.2 rathaṃ samāsthāya yayau sa vīryavān mahāhariṃ taṃ prati nairṛtarṣabhaḥ //
Rām, Su, 45, 7.1 sa pūrayan khaṃ ca mahīṃ ca sācalāṃ turaṃgamataṅgamahārathasvanaiḥ /
Rām, Su, 45, 9.2 vicārayan khaṃ ca balaṃ mahābalo himakṣaye sūrya ivābhivardhate //
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Rām, Su, 45, 25.2 mahābhujaḥ karmaviśeṣatattvavid vicintayāmāsa raṇe parākramam //
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Rām, Su, 45, 27.1 ayaṃ mahātmā ca mahāṃśca vīryataḥ samāhitaścātisahaśca saṃyuge /
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 45, 31.1 sa tasya tān aṣṭahayānmahājavān samāhitān bhārasahān vivartane /
Rām, Su, 45, 32.1 tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ /
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 45, 35.1 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ /
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 45, 37.1 mahākapir bhūmitale nipīḍya taṃ cakāra rakṣo'dhipater mahad bhayam //
Rām, Su, 45, 38.1 maharṣibhiścakracarair mahāvrataiḥ sametya bhūtaiśca sayakṣapannagaiḥ /
Rām, Su, 46, 9.1 idaṃ hi dṛṣṭvā matimanmahad balaṃ kapeḥ prabhāvaṃ ca parākramaṃ ca /
Rām, Su, 46, 15.2 nirjagāma mahātejāḥ samudra iva parvasu //
Rām, Su, 46, 19.1 sumahaccāpam ādāya śitaśalyāṃśca sāyakān /
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Su, 46, 22.2 vinanāda mahānādaṃ vyavardhata ca vegavān //
Rām, Su, 46, 24.1 tataḥ sametāvatitīkṣṇavegau mahābalau tau raṇanirviśaṅkau /
Rām, Su, 46, 25.1 sa tasya vīrasya mahārathasya dhanuṣmataḥ saṃyati saṃmatasya /
Rām, Su, 46, 28.1 śarāṇām antareṣvāśu vyavartata mahākapiḥ /
Rām, Su, 46, 32.2 jagāma cintāṃ mahatīṃ mahātmā samādhisaṃyogasamāhitātmā //
Rām, Su, 46, 34.2 saṃdadhe sumahātejāstaṃ haripravaraṃ prati //
Rām, Su, 46, 35.2 nijagrāha mahābāhur mārutātmajam indrajit //
Rām, Su, 46, 41.2 pitāmahamahendrābhyāṃ rakṣitasyānilena ca //
Rām, Su, 46, 42.1 grahaṇe cāpi rakṣobhir mahanme guṇadarśanam /
Rām, Su, 46, 48.1 aho mahat karma kṛtaṃ nirarthakaṃ na rākṣasair mantragatir vimṛṣṭā /
Rām, Su, 46, 51.2 vyadarśayat tatra mahābalaṃ taṃ haripravīraṃ sagaṇāya rājñe //
Rām, Su, 46, 55.2 dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca //
Rām, Su, 46, 56.1 sa dadarśa mahātejā rāvaṇaḥ kapisattamam /
Rām, Su, 47, 2.2 muktājālāvṛtenātha mukuṭena mahādyutim //
Rām, Su, 47, 5.2 dīptatīkṣṇamahādaṃṣṭraiḥ pralambadaśanacchadaiḥ //
Rām, Su, 47, 6.1 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasam /
Rām, Su, 47, 9.1 mahati sphāṭike citre ratnasaṃyogasaṃskṛte /
Rām, Su, 48, 1.1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam /
Rām, Su, 48, 1.2 roṣeṇa mahatāviṣṭo rāvaṇo lokarāvaṇaḥ //
Rām, Su, 49, 5.1 jyeṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ /
Rām, Su, 49, 6.2 rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ //
Rām, Su, 49, 13.2 asaṃgagatayaḥ śīghrā harivīrā mahābalāḥ //
Rām, Su, 49, 15.2 paradārānmahāprājña noparoddhuṃ tvam arhasi //
Rām, Su, 49, 24.2 ātmanaḥ sāsurair devair hetustatrāpyayaṃ mahān //
Rām, Su, 49, 36.2 daśānanaḥ kopavivṛttalocanaḥ samādiśat tasya vadhaṃ mahākapeḥ //
Rām, Su, 50, 12.2 iha yaḥ punar āgacchet paraṃ pāraṃ mahodadhiḥ //
Rām, Su, 50, 16.1 hitāśca śūrāśca samāhitāśca kuleṣu jātāśca mahāguṇeṣu /
Rām, Su, 51, 1.1 tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ /
Rām, Su, 51, 7.1 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ /
Rām, Su, 51, 15.1 tataste saṃvṛtākāraṃ sattvavantaṃ mahākapim /
Rām, Su, 51, 17.1 hanumāṃścārayāmāsa rākṣasānāṃ mahāpurīm /
Rām, Su, 51, 17.2 athāpaśyad vimānāni vicitrāṇi mahākapiḥ //
Rām, Su, 51, 23.1 maṅgalābhimukhī tasya sā tadāsīnmahākapeḥ /
Rām, Su, 51, 27.2 asmād duḥkhānmahābāhuḥ śīto bhava hanūmataḥ //
Rām, Su, 51, 30.1 dṛśyate ca mahājvālaḥ karoti ca na me rujam /
Rām, Su, 51, 34.2 utpapātātha vegena nanāda ca mahākapiḥ //
Rām, Su, 51, 38.1 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam /
Rām, Su, 52, 6.2 bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ //
Rām, Su, 52, 8.1 śvasanena ca saṃyogād ativego mahābalaḥ /
Rām, Su, 52, 10.2 bhavanānyavaśīryanta ratnavanti mahānti ca //
Rām, Su, 52, 17.1 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ /
Rām, Su, 53, 2.1 tasyābhūt sumahāṃstrāsaḥ kutsā cātmanyajāyata /
Rām, Su, 53, 27.1 sa nimittaiśca dṛṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ /
Rām, Su, 54, 12.2 maharṣiyakṣagandharvakiṃnaroragasevitam //
Rām, Su, 54, 16.1 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ /
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Su, 54, 23.2 nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ //
Rām, Su, 55, 2.1 punarvasumahāmīnaṃ lohitāṅgamahāgraham /
Rām, Su, 55, 2.2 airāvatamahādvīpaṃ svātīhaṃsaviloḍitam //
Rām, Su, 55, 5.1 mārutasyālayaṃ śrīmān kapir vyomacaro mahān /
Rām, Su, 55, 6.2 haritāruṇavarṇāni mahābhrāṇi cakāśire //
Rām, Su, 55, 8.1 nadannādena mahatā meghasvanamahāsvanaḥ /
Rām, Su, 55, 8.1 nadannādena mahatā meghasvanamahāsvanaḥ /
Rām, Su, 55, 8.2 ājagāma mahātejāḥ punar madhyena sāgaram //
Rām, Su, 55, 9.2 jyāmukta iva nārāco mahāvego 'bhyupāgataḥ //
Rām, Su, 55, 10.1 sa kiṃcid anusaṃprāptaḥ samālokya mahāgirim /
Rām, Su, 55, 17.1 tam abhraghanasaṃkāśam āpatantaṃ mahākapim /
Rām, Su, 55, 23.2 kumāram aṅgadaṃ caiva so 'vandata mahākapiḥ //
Rām, Su, 55, 29.1 kṣveḍantyanye nadantyanye garjantyanye mahābalāḥ /
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 56, 1.1 tatastasya gireḥ śṛṅge mahendrasya mahābalāḥ /
Rām, Su, 56, 2.1 taṃ tataḥ pratisaṃhṛṣṭaḥ prītimantaṃ mahākapim /
Rām, Su, 56, 4.1 tattvataḥ sarvam etannaḥ prabrūhi tvaṃ mahākape /
Rām, Su, 56, 11.1 prahataṃ ca mayā tasya lāṅgūlena mahāgireḥ /
Rām, Su, 56, 12.1 vyavasāyaṃ ca me buddhvā sa hovāca mahāgiriḥ /
Rām, Su, 56, 13.2 mainākam iti vikhyātaṃ nivasantaṃ mahodadhau //
Rām, Su, 56, 15.1 śrutvā nagānāṃ caritaṃ mahendraḥ pākaśāsanaḥ /
Rām, Su, 56, 16.2 mārutena tadā vatsa prakṣipto 'smi mahārṇave //
Rām, Su, 56, 17.2 rāmo dharmabhṛtāṃ śreṣṭho mahendrasamavikramaḥ //
Rām, Su, 56, 32.2 sukhī bhava mahābāho prītāsmi tava vānara //
Rām, Su, 56, 37.1 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā /
Rām, Su, 56, 38.1 kvāsi gantā mahākāya kṣudhitāyā mamepsitaḥ /
Rām, Su, 56, 40.1 tasyāścāsyaṃ mahad bhīmaṃ vardhate mama bhakṣaṇe /
Rām, Su, 56, 44.2 gatvā ca mahadadhvānaṃ paśyāmi nagamaṇḍitam /
Rām, Su, 56, 50.1 aśokavanikāmadhye śiṃśapāpādapo mahān /
Rām, Su, 56, 56.1 tato rāvaṇadārāśca rāvaṇaśca mahābalaḥ /
Rām, Su, 56, 67.2 sītayā tava kiṃ kāryaṃ mahendrasamavikrama /
Rām, Su, 56, 69.1 tatastābhiḥ sametābhir nārībhiḥ sa mahābalaḥ /
Rām, Su, 56, 72.2 rāvaṇāya śaśaṃsustāḥ sītāvyavasitaṃ mahat //
Rām, Su, 56, 79.3 sugrīvo nāma vikrānto vānarendro mahābalaḥ //
Rām, Su, 56, 94.2 vānareṇa hy avijñāya tava vīryaṃ mahābala //
Rām, Su, 56, 103.1 tacchrutvā rākṣasendrastu mantriputrān mahābalān /
Rām, Su, 56, 105.1 tataḥ punar daśagrīvaḥ putram akṣaṃ mahābalam /
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Su, 56, 109.1 mahatā hi mahābāhuḥ pratyayena mahābalaḥ /
Rām, Su, 56, 119.2 vānarāṇāṃ mahārājaḥ kṛtaḥ saṃplavatāṃ prabhuḥ //
Rām, Su, 56, 127.1 sumahatyaparādhe 'pi dūtasyātulavikramaḥ /
Rām, Su, 56, 133.1 tato 'haṃ sumahad rūpaṃ saṃkṣipya punar ātmanaḥ /
Rām, Su, 57, 2.2 śīlam āsādya sītāyā mama ca plavanaṃ mahat //
Rām, Su, 58, 1.2 jāmbavatpramukhān sarvān anujñāpya mahākapīn //
Rām, Su, 58, 3.2 tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam //
Rām, Su, 58, 13.1 aśviputrau mahāvegāvetau plavagasattamau /
Rām, Su, 58, 15.1 varotsekena mattau ca pramathya mahatīṃ camūm /
Rām, Su, 59, 1.2 aṅgadapramukhā vīrā hanūmāṃśca mahākapiḥ //
Rām, Su, 59, 3.1 merumandarasaṃkāśā mattā iva mahāgajāḥ /
Rām, Su, 59, 3.2 chādayanta ivākāśaṃ mahākāyā mahābalāḥ //
Rām, Su, 59, 3.2 chādayanta ivākāśaṃ mahākāyā mahābalāḥ //
Rām, Su, 59, 4.1 sabhājyamānaṃ bhūtaistam ātmavantaṃ mahābalam /
Rām, Su, 59, 4.2 hanūmantaṃ mahāvegaṃ vahanta iva dṛṣṭibhiḥ //
Rām, Su, 59, 9.1 yad rakṣati mahāvīryaḥ sadā dadhimukhaḥ kapiḥ /
Rām, Su, 59, 10.2 vānarā vānarendrasya manaḥkāntatamaṃ mahat //
Rām, Su, 59, 11.1 tataste vānarā hṛṣṭā dṛṣṭvā madhuvanaṃ mahat /
Rām, Su, 59, 16.1 mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante /
Rām, Su, 59, 22.2 madāt kapiṃ taṃ kapayaḥ samagrā mahāvanaṃ nirviṣayaṃ ca cakruḥ //
Rām, Su, 60, 19.1 madhye caiṣāṃ dadhimukhaḥ pragṛhya sumahātarum /
Rām, Su, 60, 24.1 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam /
Rām, Su, 60, 24.1 taṃ savṛkṣaṃ mahābāhum āpatantaṃ mahābalam /
Rām, Su, 60, 33.1 evam uktvā dadhimukho vanapālān mahābalaḥ /
Rām, Su, 60, 36.1 sa nipatya mahāvīryaḥ sarvaistaiḥ parivāritaḥ /
Rām, Su, 61, 3.2 utthāya ca mahāprājño vākyaṃ dadhimukho 'bravīt //
Rām, Su, 61, 11.2 apṛcchat taṃ mahāprājño lakṣmaṇaḥ paravīrahā //
Rām, Su, 61, 22.1 dṛṣṭā sītā mahābāho saumitre paśya tattvataḥ /
Rām, Su, 61, 25.1 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ /
Rām, Su, 62, 2.1 sa praṇamya ca sugrīvaṃ rāghavau ca mahābalau /
Rām, Su, 62, 7.1 yuvarājastvam īśaśca vanasyāsya mahābala /
Rām, Su, 62, 24.2 vinadanto mahānādaṃ ghanā vāteritā yathā //
Rām, Su, 62, 27.2 yuvarājo mahābāhuḥ plavatāṃ pravaro 'ṅgadaḥ //
Rām, Su, 62, 38.1 hanūmāṃśca mahābahuḥ praṇamya śirasā tataḥ /
Rām, Su, 62, 40.2 bahumānena mahatā hanūmantam avaikṣata //
Rām, Su, 63, 1.2 praṇamya śirasā rāmaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Su, 63, 18.2 citrakūṭe mahāprājña vāyasaṃ prati rāghava //
Rām, Su, 65, 7.1 tāṃ tu dṛṣṭvā mahābāho rāditāṃ ca stanāntare /
Rām, Su, 65, 11.1 tatastasminmahābāho kopasaṃvartitekṣaṇaḥ /
Rām, Su, 65, 14.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 65, 23.1 mamaiva duṣkṛtaṃ kiṃcin mahad asti na saṃśayaḥ /
Rām, Su, 65, 28.2 rāghavastvāṃ mahābāhuḥ svāṃ purīṃ nayate dhruvam //
Rām, Su, 65, 30.2 muktvā vastrād dadau mahyaṃ maṇim etaṃ mahābala //
Rām, Su, 65, 34.1 yathā ca sa mahābāhur māṃ tārayati rāghavaḥ /
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Su, 66, 8.1 kathaṃ nu khalu duṣpāraṃ tariṣyanti mahodadhim /
Rām, Su, 66, 18.1 tasya vikramasampannāḥ sattvavanto mahābalāḥ /
Rām, Su, 66, 19.2 na ca karmasu sīdanti mahatsv amitatejasaḥ //
Rām, Su, 66, 22.1 ahaṃ tāvad iha prāptaḥ kiṃ punas te mahābalāḥ /
Rām, Yu, 1, 2.1 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram /
Rām, Yu, 1, 3.1 na hi taṃ paripaśyāmi yastareta mahārṇavam /
Rām, Yu, 1, 6.1 bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat /
Rām, Yu, 1, 10.1 ahaṃ ca raghuvaṃśaśca lakṣmaṇaśca mahābalaḥ /
Rām, Yu, 1, 14.1 kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ /
Rām, Yu, 1, 16.2 hanūmantaṃ mahābāhustato dhyānam upāgamat //
Rām, Yu, 2, 5.1 samudraṃ laṅghayitvā tu mahānakrasamākulam /
Rām, Yu, 2, 13.3 asminkāle mahāprājña sattvamātiṣṭha tejasā //
Rām, Yu, 3, 9.2 mahatī rathasampūrṇā rakṣogaṇasamākulā //
Rām, Yu, 3, 10.1 dṛḍhabaddhakavāṭāni mahāparighavanti ca /
Rām, Yu, 3, 10.2 dvārāṇi vipulānyasyāścatvāri sumahānti ca //
Rām, Yu, 3, 11.1 vapreṣūpalayantrāṇi balavanti mahānti ca /
Rām, Yu, 3, 13.1 sauvarṇaśca mahāṃstasyāḥ prākāro duṣpradharṣaṇaḥ /
Rām, Yu, 3, 14.1 sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ /
Rām, Yu, 3, 14.1 sarvataśca mahābhīmāḥ śītatoyā mahāśubhāḥ /
Rām, Yu, 3, 15.2 yantrair upetā bahubhir mahadbhir dṛḍhasaṃdhibhiḥ //
Rām, Yu, 3, 17.1 ekastvakampyo balavān saṃkramaḥ sumahādṛḍhaḥ /
Rām, Yu, 3, 31.1 plavamānā hi gatvā tāṃ rāvaṇasya mahāpurīm /
Rām, Yu, 4, 1.2 tato 'bravīnmahātejā rāmaḥ satyaparākramaḥ //
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 12.1 gajaśca girisaṃkāśo gavayaśca mahābalaḥ /
Rām, Yu, 4, 17.2 ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ //
Rām, Yu, 4, 18.2 vyādideśa mahāvīryān vānarān vānararṣabhaḥ //
Rām, Yu, 4, 22.1 taṃ yāntam anuyāti sma mahatī harivāhinī //
Rām, Yu, 4, 35.1 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat /
Rām, Yu, 4, 35.2 niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ //
Rām, Yu, 4, 37.2 mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau //
Rām, Yu, 4, 40.1 mahānti ca nimittāni divi bhūmau ca rāghava /
Rām, Yu, 4, 51.1 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ /
Rām, Yu, 4, 53.1 sā sma yāti divārātraṃ mahatī harivāhinī /
Rām, Yu, 4, 63.2 adhyārohanmahābāhuḥ śikharaṃ drumabhūṣitam //
Rām, Yu, 4, 65.1 te sahyaṃ samatikramya malayaṃ ca mahāgirim /
Rām, Yu, 4, 71.1 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ /
Rām, Yu, 4, 75.2 viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ //
Rām, Yu, 4, 76.1 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī /
Rām, Yu, 4, 76.2 vāyuvegasamādhūtaṃ paśyamānā mahārṇavam //
Rām, Yu, 4, 79.1 caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ /
Rām, Yu, 4, 80.1 avagāḍhaṃ mahāsattvair nānāśailasamākulam /
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Rām, Yu, 4, 86.2 ūrmayaḥ sindhurājasya mahābherya ivāhave //
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 7, 1.1 ityuktā rākṣasendreṇa rākṣasāste mahābalāḥ /
Rām, Yu, 7, 2.2 sumahanno balaṃ kasmād viṣādaṃ bhajate bhavān //
Rām, Yu, 7, 3.2 sumahat kadanaṃ kṛtvā vaśyaste dhanadaḥ kṛtaḥ //
Rām, Yu, 7, 4.2 nirjitaḥ samare roṣāl lokapālo mahābalaḥ //
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 7, 11.2 nirjitāste mahābāho caturvidhabalānugāḥ //
Rām, Yu, 7, 12.1 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam /
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Yu, 8, 9.1 tato 'bravīt susaṃkruddho vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 8, 13.1 sarve bhavantastiṣṭhantu mahārājena saṃgatāḥ /
Rām, Yu, 9, 1.1 tato nikumbho rabhasaḥ sūryaśatrur mahābalaḥ /
Rām, Yu, 9, 2.2 indrajicca mahātejā balavān rāvaṇātmajaḥ //
Rām, Yu, 9, 3.1 prahasto 'tha virūpākṣo vajradaṃṣṭro mahābalaḥ /
Rām, Yu, 9, 15.1 etannimittaṃ vaidehī bhayaṃ naḥ sumahad bhavet /
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 11, 9.1 uvāca ca mahāprājñaḥ svareṇa mahatā mahān /
Rām, Yu, 11, 9.1 uvāca ca mahāprājñaḥ svareṇa mahatā mahān /
Rām, Yu, 11, 9.1 uvāca ca mahāprājñaḥ svareṇa mahatā mahān /
Rām, Yu, 11, 22.1 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ /
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 11, 33.1 yadi doṣo mahāṃstasmiṃstyajyatām aviśaṅkitam /
Rām, Yu, 12, 7.2 vibhīṣaṇo mahāprājñaḥ sakhitvaṃ cābhyupaitu naḥ //
Rām, Yu, 12, 18.1 evaṃ doṣo mahān atra prapannānām arakṣaṇe /
Rām, Yu, 13, 8.1 tena cemaṃ mahāprājñam abhiṣiñca vibhīṣaṇam /
Rām, Yu, 13, 14.1 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ /
Rām, Yu, 13, 14.2 kartum arhati rāmasya jñāteḥ kāryaṃ mahodadhiḥ //
Rām, Yu, 13, 16.1 sa lakṣmaṇaṃ mahātejāḥ sugrīvaṃ ca harīśvaram /
Rām, Yu, 14, 9.1 mahābhogāni matsyānāṃ kariṇāṃ ca karān iha /
Rām, Yu, 14, 10.2 adya yuddhena mahatā samudraṃ pariśoṣaye //
Rām, Yu, 14, 16.1 te jvalanto mahāvegāstejasā sāyakottamāḥ /
Rām, Yu, 14, 17.1 tato vegaḥ samudrasya sanakramakaro mahān /
Rām, Yu, 14, 17.2 saṃbabhūva mahāghoraḥ samārutaravastadā //
Rām, Yu, 14, 18.1 mahormimālāvitataḥ śaṅkhaśuktisamākulaḥ /
Rām, Yu, 14, 18.2 sadhūmaparivṛttormiḥ sahasābhūnmahodadhiḥ //
Rām, Yu, 14, 19.2 dānavāśca mahāvīryāḥ pātālatalavāsinaḥ //
Rām, Yu, 14, 21.2 udvartitamahāgrāhaḥ saṃvṛttaḥ salilāśayaḥ //
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 15, 9.1 eṣa setuṃ mahotsāhaḥ karotu mayi vānaraḥ /
Rām, Yu, 15, 10.2 abravīd vānaraśreṣṭho vākyaṃ rāmaṃ mahābalaḥ //
Rām, Yu, 15, 11.2 pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ //
Rām, Yu, 15, 14.2 abhipetur mahāraṇyaṃ hṛṣṭāḥ śatasahasraśaḥ //
Rām, Yu, 15, 20.2 nalaścakre mahāsetuṃ madhye nadanadīpateḥ //
Rām, Yu, 15, 21.2 babhūva tumulaḥ śabdastadā tasminmahodadhau //
Rām, Yu, 15, 25.1 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām /
Rām, Yu, 15, 25.2 badhnantaḥ sāgare setuṃ jagmuḥ pāraṃ mahodadheḥ //
Rām, Yu, 15, 26.2 aśobhata mahāsetuḥ sīmanta iva sāgare //
Rām, Yu, 15, 30.1 ghoṣeṇa mahatā ghoṣaṃ sāgarasya samucchritam /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 16, 8.1 kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām /
Rām, Yu, 16, 12.2 niviṣṭaṃ niviśaccaiva bhīmanādaṃ mahābalam //
Rām, Yu, 16, 13.1 tau dadarśa mahātejāḥ pracchannau ca vibhīṣaṇaḥ /
Rām, Yu, 16, 25.2 sugrīvaśca mahātejā mahendrasamavikramaḥ //
Rām, Yu, 16, 25.2 sugrīvaśca mahātejā mahendrasamavikramaḥ //
Rām, Yu, 17, 6.1 tad apāram asaṃkhyeyaṃ vānarāṇāṃ mahad balam /
Rām, Yu, 17, 7.1 eṣāṃ vānaramukhyānāṃ ke śūrāḥ ke mahābalāḥ /
Rām, Yu, 17, 7.2 ke pūrvam abhivartante mahotsāhāḥ samantataḥ //
Rām, Yu, 17, 11.1 yasya ghoṣeṇa mahatā saprākārā satoraṇā /
Rām, Yu, 17, 29.1 mahābalo vītabhayo ramyaṃ sālveyaparvatam /
Rām, Yu, 17, 31.1 yastu megha ivākāśaṃ mahān āvṛtya tiṣṭhati /
Rām, Yu, 17, 32.1 bherīṇām iva saṃnādo yasyaiṣa śrūyate mahān /
Rām, Yu, 18, 5.1 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām /
Rām, Yu, 18, 6.1 nīlān iva mahāmeghāṃstiṣṭhato yāṃstu paśyasi /
Rām, Yu, 18, 12.1 sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ /
Rām, Yu, 18, 13.1 etena sāhyaṃ sumahat kṛtaṃ śakrasya dhīmatā /
Rām, Yu, 18, 14.1 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ /
Rām, Yu, 18, 30.1 ete 'sitamukhā ghorā golāṅgūlā mahābalāḥ /
Rām, Yu, 18, 31.1 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam /
Rām, Yu, 18, 33.2 yasya prasthaṃ mahātmāno na tyajanti maharṣayaḥ //
Rām, Yu, 18, 38.2 mahāparvatasaṃkāśā mahājīmūtanisvanāḥ //
Rām, Yu, 18, 38.2 mahāparvatasaṃkāśā mahājīmūtanisvanāḥ //
Rām, Yu, 18, 42.1 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ /
Rām, Yu, 18, 42.1 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ /
Rām, Yu, 18, 42.1 sarve mahārāja mahāprabhāvāḥ sarve mahāśailanikāśakāyāḥ /
Rām, Yu, 19, 2.1 sthitān paśyasi yān etānmattān iva mahādvipān /
Rām, Yu, 19, 34.1 imāṃ mahārāja samīkṣya vāhinīm upasthitāṃ prajvalitagrahopamām /
Rām, Yu, 20, 2.1 lakṣmaṇaṃ ca mahāvīryaṃ bhujaṃ rāmasya dakṣiṇam /
Rām, Yu, 20, 24.2 gireḥ suvelasya samīpavāsinaṃ nyavedayan bhīmabalaṃ mahābalāḥ //
Rām, Yu, 21, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Yu, 21, 11.1 eṣa śailaiḥ śilābhiśca pūrayitvā mahārṇavam /
Rām, Yu, 21, 12.2 māṃ visṛjya mahātejā laṅkām evābhivartate //
Rām, Yu, 21, 14.2 śārdūlasya mahad vākyam athovāca sa rāvaṇaḥ //
Rām, Yu, 21, 16.1 evam uktvā mahātejā rāvaṇaḥ punar abravīt /
Rām, Yu, 22, 2.1 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam /
Rām, Yu, 22, 6.1 tato rākṣasam āhūya vidyujjihvaṃ mahābalam /
Rām, Yu, 22, 6.2 māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī //
Rām, Yu, 22, 8.2 māṃ tvaṃ samupatiṣṭhasva mahacca saśaraṃ dhanuḥ //
Rām, Yu, 22, 10.1 aśokavanikāyāṃ tu praviveśa mahābalaḥ /
Rām, Yu, 22, 16.2 vānarendrapraṇītena balena mahatā vṛtaḥ //
Rām, Yu, 22, 17.2 balena mahatā rāmo vrajatyastaṃ divākare //
Rām, Yu, 22, 19.1 tat prahastapraṇītena balena mahatā mama /
Rām, Yu, 22, 20.1 paṭṭasān parighān khaḍgāṃścakrān daṇḍānmahāyasān /
Rām, Yu, 22, 22.2 asaktaṃ kṛtahastena śiraśchinnaṃ mahāsinā //
Rām, Yu, 22, 28.2 kumudastu mahātejā niṣkūjan sāyakair hataḥ //
Rām, Yu, 22, 31.2 abhidrutāstu rakṣobhiḥ siṃhair iva mahādvipāḥ //
Rām, Yu, 22, 38.2 vidyujjihvaṃ mahājihvaṃ samīpaparivartinam //
Rām, Yu, 22, 41.1 rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat /
Rām, Yu, 23, 8.1 hā hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 23, 16.1 upaśeṣe mahābāho māṃ vihāya tapasvinīm /
Rām, Yu, 23, 19.1 divi nakṣatrabhūtastvaṃ mahat karma kṛtaṃ priyam /
Rām, Yu, 23, 30.2 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Rām, Yu, 23, 42.1 tatastatheti pratigṛhya tad vaco balādhipāste mahad ātmano balam /
Rām, Yu, 24, 9.1 dīrghavṛttabhujaḥ śrīmānmahoraskaḥ pratāpavān /
Rām, Yu, 24, 19.1 daṇḍanirghātavādinyāḥ śrutvā bheryā mahāsvanam /
Rām, Yu, 24, 31.2 samāgamya pariṣvaktā tasyorasi mahorasaḥ //
Rām, Yu, 24, 32.2 dhṛtām etāṃ bahūnmāsān veṇīṃ rāmo mahābalaḥ //
Rām, Yu, 26, 1.2 upayāto mahābāhū rāmaḥ parapuraṃjayaḥ //
Rām, Yu, 26, 3.2 sabhāṃ saṃnādayan sarvām ityuvāca mahābalaḥ //
Rām, Yu, 26, 5.1 tatastu sumahāprājño mālyavānnāma rākṣasaḥ /
Rām, Yu, 26, 7.2 svapakṣavardhanaṃ kurvanmahad aiśvaryam aśnute //
Rām, Yu, 26, 14.1 tat tvayā caratā lokān dharmo vinihato mahān /
Rām, Yu, 26, 16.2 ṛṣīṇām agnikalpānām udvego janito mahān /
Rām, Yu, 27, 17.2 dakṣiṇasyāṃ mahāvīryau mahāpārśvamahodarau //
Rām, Yu, 27, 18.2 vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam //
Rām, Yu, 27, 20.1 rākṣasaṃ tu virūpākṣaṃ mahāvīryaparākramam /
Rām, Yu, 27, 22.2 jayāśiṣā mantragaṇena pūjito viveśa so 'ntaḥpuram ṛddhimanmahat //
Rām, Yu, 28, 10.2 dakṣiṇaṃ ca mahāvīryau mahāpārśvamahodarau //
Rām, Yu, 28, 14.1 virūpākṣastu mahatā śūlakhaḍgadhanuṣmatā /
Rām, Yu, 28, 23.1 tad bhavāṃścaturaṅgeṇa balena mahatā vṛtaḥ /
Rām, Yu, 28, 26.1 aṅgado vāliputrastu balena mahatā vṛtaḥ /
Rām, Yu, 28, 34.1 aham eva saha bhrātrā lakṣmaṇena mahaujasā /
Rām, Yu, 28, 36.1 tatastu rāmo mahatā balena pracchādya sarvāṃ pṛthivīṃ mahātmā /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 30, 13.1 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām /
Rām, Yu, 30, 16.1 kurvantaste mahāvegā mahīṃ cāraṇapīḍitām /
Rām, Yu, 30, 19.2 ślakṣṇaṃ śrīmanmahaccaiva duṣprāpaṃ śakunair api //
Rām, Yu, 30, 26.2 purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena //
Rām, Yu, 30, 26.2 purīṃ mahāyantrakavāṭamukhyāṃ dadarśa rāmo mahatā balena //
Rām, Yu, 31, 7.1 ādityam abhivāśyante janayanto mahad bhayam /
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Rām, Yu, 31, 13.2 tasmād avātaracchīghraṃ parvatāgrān mahābalaḥ //
Rām, Yu, 31, 15.1 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat /
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 31, 16.1 tataḥ kāle mahābāhur balena mahatā vṛtaḥ /
Rām, Yu, 31, 18.1 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām /
Rām, Yu, 31, 18.2 pracchādya mahatīṃ bhūmim anuyāti sma rāghavam //
Rām, Yu, 31, 29.1 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ /
Rām, Yu, 31, 45.1 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ /
Rām, Yu, 31, 46.1 tena śabdena mahatā saprākārā satoraṇā /
Rām, Yu, 31, 54.1 padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa /
Rām, Yu, 31, 78.2 vinadya sumahānādam utpapāta vihāyasā //
Rām, Yu, 31, 81.1 suṣeṇastu mahāvīryo girikūṭopamo hariḥ /
Rām, Yu, 31, 86.1 tasminmahābhīṣaṇake pravṛtte kolāhale rākṣasarājadhānyām /
Rām, Yu, 31, 86.2 pragṛhya rakṣāṃsi mahāyudhāni yugāntavātā iva saṃviceruḥ //
Rām, Yu, 32, 12.2 laṅkāṃ tām abhyavartanta mahāvāraṇasaṃnibhāḥ //
Rām, Yu, 32, 13.1 jayatyatibalo rāmo lakṣmaṇaśca mahābalaḥ /
Rām, Yu, 32, 21.1 golāṅgūlo mahākāyo gavākṣo bhīmadarśanaḥ /
Rām, Yu, 32, 21.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 32, 22.2 vṛtaḥ koṭyā mahāvīryastasthau rāmasya pārśvataḥ //
Rām, Yu, 32, 23.1 saṃnaddhastu mahāvīryo gadāpāṇir vibhīṣaṇaḥ /
Rām, Yu, 32, 23.2 vṛto yastaistu sacivaistasthau tatra mahābalaḥ //
Rām, Yu, 32, 26.2 samaye pūryamāṇasya vegā iva mahodadheḥ //
Rām, Yu, 32, 29.1 tathā vṛkṣair mahākāyāḥ parvatāgraiśca vānarāḥ /
Rām, Yu, 33, 4.1 vānarāṇām api camūr mahatī jayam icchatām /
Rām, Yu, 33, 6.2 ayudhyata mahātejāstryambakeṇa yathāndhakaḥ //
Rām, Yu, 33, 8.1 saṃgataḥ sumahākrodho rākṣaso rāvaṇānujaḥ /
Rām, Yu, 33, 9.1 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ /
Rām, Yu, 33, 9.2 nikumbhena mahātejā nīlo 'pi samayudhyata //
Rām, Yu, 33, 14.2 sa vidyunmālinā sārdham ayudhyata mahākapiḥ //
Rām, Yu, 33, 16.1 tatrāsīt sumahad yuddhaṃ tumulaṃ lomaharṣaṇam /
Rām, Yu, 33, 21.1 jambūmālī rathasthastu rathaśaktyā mahābalaḥ /
Rām, Yu, 33, 36.2 giriśṛṅgeṇa mahatā ratham āśu nyapātayat //
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Yu, 33, 40.2 tāṃ śilāṃ pātayāmāsa tasyorasi mahāmṛdhe //
Rām, Yu, 34, 6.2 paripetur mahāvegā bhakṣayantaḥ plavaṃgamān //
Rām, Yu, 34, 11.2 rudhirodā mahāvegā nadyastatra prasusruvuḥ //
Rām, Yu, 34, 19.2 vajradaṃṣṭro mahākāyastau cobhau śukasāraṇau //
Rām, Yu, 34, 21.2 diśaścakāra vimalāḥ pradiśaśca mahābalaḥ //
Rām, Yu, 34, 25.1 tena śabdena mahatā pravṛddhena samantataḥ /
Rām, Yu, 34, 26.1 golāṅgūlā mahākāyāstamasā tulyavarcasaḥ /
Rām, Yu, 34, 28.2 aṅgadena mahāmāyastatraivāntaradhīyata //
Rām, Yu, 35, 3.1 vinataṃ jāmbavantaṃ ca sānuprasthaṃ mahābalam /
Rām, Yu, 35, 14.2 bhūyo bhūyaḥ śarān ghorān visasarja mahāmṛdhe //
Rām, Yu, 35, 17.2 dhvajāviva mahendrasya rajjumuktau prakampitau //
Rām, Yu, 35, 18.2 nipetatur maheṣvāsau jagatyāṃ jagatīpatī //
Rām, Yu, 36, 12.1 dūṣaṇasya ca hantārau kharasya ca mahābalau /
Rām, Yu, 36, 18.2 prajahāsa mahābāhur vacanaṃ cedam abravīt //
Rām, Yu, 36, 21.1 vineduśca mahānādān sarve te jaladopamāḥ /
Rām, Yu, 36, 39.1 indrajit tu mahāmāyaḥ sarvasainyasamāvṛtaḥ /
Rām, Yu, 36, 43.1 sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya /
Rām, Yu, 38, 1.1 bhartāraṃ nihataṃ dṛṣṭvā lakṣmaṇaṃ ca mahābalam /
Rām, Yu, 38, 23.1 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca /
Rām, Yu, 38, 31.1 idaṃ ca sumahaccihnaṃ śanaiḥ paśyasva maithili /
Rām, Yu, 39, 2.1 sarve te vānaraśreṣṭhāḥ sasugrīvā mahābalāḥ /
Rām, Yu, 39, 17.1 yathaiva māṃ vanaṃ yāntam anuyāto mahādyutiḥ /
Rām, Yu, 40, 1.1 athovāca mahātejā harirājo mahābalaḥ /
Rām, Yu, 40, 1.1 athovāca mahātejā harirājo mahābalaḥ /
Rām, Yu, 40, 2.2 na tvaṃ paśyasi rāmaṃ ca lakṣmaṇaṃ ca mahābalam //
Rām, Yu, 40, 26.2 devāsuraṃ mahāyuddham anubhūtaṃ sudāruṇam //
Rām, Yu, 40, 30.1 harayastu vijānanti pārvatī te mahauṣadhī /
Rām, Yu, 40, 34.1 mahatā pakṣavātena sarve dvīpamahādrumāḥ /
Rām, Yu, 40, 34.1 mahatā pakṣavātena sarve dvīpamahādrumāḥ /
Rām, Yu, 40, 36.1 tato muhūrtād garuḍaṃ vainateyaṃ mahābalam /
Rām, Yu, 40, 37.2 yaistau satpuruṣau baddhau śarabhūtair mahābalau //
Rām, Yu, 40, 40.1 tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ /
Rām, Yu, 40, 41.1 tāvutthāpya mahāvīryau garuḍo vāsavopamau /
Rām, Yu, 40, 42.1 bhavatprasādād vyasanaṃ rāvaṇiprabhavaṃ mahat /
Rām, Yu, 40, 45.1 tam uvāca mahātejā vainateyo mahābalaḥ /
Rām, Yu, 40, 45.1 tam uvāca mahātejā vainateyo mahābalaḥ /
Rām, Yu, 40, 47.1 asurā vā mahāvīryā dānavā vā mahābalāḥ /
Rām, Yu, 40, 47.1 asurā vā mahāvīryā dānavā vā mahābalāḥ /
Rām, Yu, 40, 52.1 mokṣitau ca mahāghorād asmāt sāyakabandhanāt /
Rām, Yu, 40, 55.1 evam uktvā tato rāmaṃ suparṇaḥ sumahābalaḥ /
Rām, Yu, 40, 63.1 visṛjanto mahānādāṃstrāsayanto niśācarān /
Rām, Yu, 41, 3.2 bahūnāṃ sumahānnādo meghānām iva garjatām //
Rām, Yu, 41, 4.1 vyaktaṃ sumahatī prītir eteṣāṃ nātra saṃśayaḥ /
Rām, Yu, 41, 5.2 ayaṃ ca sumahān nādaḥ śaṅkāṃ janayatīva me //
Rām, Yu, 41, 14.1 tacchrutvā vacanaṃ teṣāṃ rākṣasendro mahābalaḥ /
Rām, Yu, 41, 19.1 balena mahatā yukto rakṣasāṃ bhīmakarmaṇām /
Rām, Yu, 41, 29.1 sa niryāto mahāvīryo dhūmrākṣo rākṣasair vṛtaḥ /
Rām, Yu, 41, 30.1 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam /
Rām, Yu, 41, 31.1 rathaśīrṣe mahābhīmo gṛdhraśca nipapāta ha /
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Yu, 42, 6.1 vidāryamāṇā rakṣobhir vānarāste mahābalāḥ /
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 43, 5.1 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe /
Rām, Yu, 43, 10.2 babhūva sumahānnādaḥ kṣobhayann iva sāgaram //
Rām, Yu, 43, 11.1 tena śabdena vitrastā vānarāṇāṃ mahācamūḥ /
Rām, Yu, 43, 12.1 teṣāṃ yuddhaṃ mahāraudraṃ saṃjajñe kapirakṣasām /
Rām, Yu, 43, 14.2 śuśruve sumahān krodhād anyonyam abhigarjatām //
Rām, Yu, 43, 18.1 śabdaśca sumahāṃsteṣāṃ nardatām abhidhāvatām /
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 43, 25.1 harayastvapi rakṣāṃsi mahādrumamahāśmabhiḥ /
Rām, Yu, 43, 27.1 te tu vṛkṣair mahāvegā rākṣasānāṃ camūmukhe /
Rām, Yu, 43, 27.2 kadanaṃ sumahaccakrur līlayā hariyūthapāḥ //
Rām, Yu, 44, 1.1 tad dṛṣṭvā sumahat karma kṛtaṃ vānarasattamaiḥ /
Rām, Yu, 44, 8.2 samīkṣya hanumāñ jñātīn upatasthe mahābalaḥ //
Rām, Yu, 44, 9.1 taṃ mahāplavagaṃ dṛṣṭvā sarve plavagayūthapāḥ /
Rām, Yu, 44, 11.2 mahendra iva dhārābhiḥ śarair abhivavarṣa ha //
Rām, Yu, 44, 12.2 akampanavadhārthāya mano dadhre mahābalaḥ //
Rām, Yu, 44, 13.1 sa prahasya mahātejā hanūmānmārutātmajaḥ /
Rām, Yu, 44, 16.1 taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ /
Rām, Yu, 44, 16.2 vinadya sumahānādaṃ bhrāmayāmāsa vīryavān //
Rām, Yu, 44, 18.2 dūrād eva mahābāṇair ardhacandrair vyadārayat //
Rām, Yu, 44, 20.2 tūrṇam utpāṭayāmāsa mahāgirim ivocchritam //
Rām, Yu, 44, 21.1 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ /
Rām, Yu, 44, 21.1 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ /
Rām, Yu, 44, 26.2 nirbibheda hanūmantaṃ mahāvīryam akampanaḥ //
Rām, Yu, 44, 34.1 teṣu laṅkāṃ praviṣṭeṣu rākṣaseṣu mahābalāḥ /
Rām, Yu, 44, 37.1 sa vīraśobhām abhajanmahākapiḥ sametya rakṣāṃsi nihatya mārutiḥ /
Rām, Yu, 44, 37.2 mahāsuraṃ bhīmam amitranāśanaṃ yathaiva viṣṇur balinaṃ camūmukhe //
Rām, Yu, 44, 38.2 tathaiva sugrīvamukhāḥ plavaṃgamā vibhīṣaṇaścaiva mahābalastadā //
Rām, Yu, 45, 17.2 samānayata me śīghraṃ rākṣasānāṃ mahad balam //
Rām, Yu, 45, 25.1 hayair mahājavair yuktaṃ samyak sūtasusaṃyutam /
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 45, 27.2 laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ //
Rām, Yu, 45, 29.2 bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ //
Rām, Yu, 45, 30.2 gajayūthanikāśena balena mahatā vṛtaḥ //
Rām, Yu, 45, 41.3 parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān //
Rām, Yu, 46, 1.2 garjantaṃ sumahākāyaṃ rākṣasair abhisaṃvṛtam //
Rām, Yu, 46, 2.1 dadarśa mahatī senā vānarāṇāṃ balīyasām /
Rām, Yu, 46, 6.1 teṣām anyonyam āsādya saṃgrāmaḥ sumahān abhūt /
Rām, Yu, 46, 18.1 jāmbavāṃstu susaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 46, 22.1 mahatā hi śaraugheṇa prahasto yuddhakovidaḥ /
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 46, 26.1 yakṛtplīhamahāpaṅkāṃ vinikīrṇāntraśaivalām /
Rām, Yu, 46, 31.1 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ /
Rām, Yu, 46, 35.1 roṣitaḥ śaravarṣeṇa sālena mahatā mahān /
Rām, Yu, 46, 35.1 roṣitaḥ śaravarṣeṇa sālena mahatā mahān /
Rām, Yu, 46, 41.1 tataḥ śoṇitadigdhāṅgaḥ pragṛhya sumahātarum /
Rām, Yu, 46, 41.2 prahastasyorasi kruddho visasarja mahākapiḥ //
Rām, Yu, 46, 42.1 tam acintya prahāraṃ sa pragṛhya musalaṃ mahat /
Rām, Yu, 46, 43.1 tam ugravegaṃ saṃrabdham āpatantaṃ mahākapiḥ /
Rām, Yu, 46, 43.2 tataḥ samprekṣya jagrāha mahāvego mahāśilām //
Rām, Yu, 46, 43.2 tataḥ samprekṣya jagrāha mahāvego mahāśilām //
Rām, Yu, 46, 45.1 sā tena kapimukhyena vimuktā mahatī śilā /
Rām, Yu, 46, 48.1 hate prahaste nīlena tad akampyaṃ mahad balam /
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 47, 10.1 tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 26.2 aho dīpto mahātejā rāvaṇo rākṣaseśvaraḥ //
Rām, Yu, 47, 29.2 sarve dīptāyudhadharā yodhāścāsya mahaujasaḥ //
Rām, Yu, 47, 32.1 tataḥ sa rakṣo'dhipatir mahātmā rakṣāṃsi tānyāha mahābalāni /
Rām, Yu, 47, 33.2 vyadārayad vānarasāgaraughaṃ mahājhaṣaḥ pūrṇam ivārṇavaugham //
Rām, Yu, 47, 34.2 mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ //
Rām, Yu, 47, 36.2 mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ //
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 46.1 tam abravīnmahātejā rāmaḥ satyaparākramaḥ /
Rām, Yu, 47, 47.1 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ /
Rām, Yu, 47, 51.1 tam ālokya mahātejā hanūmānmārutātmajaḥ /
Rām, Yu, 47, 58.1 evam ukto mahātejā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 62.1 athāśvasya mahātejā rāvaṇo vākyam abravīt /
Rām, Yu, 47, 66.1 vihvalaṃ taṃ tadā dṛṣṭvā hanūmantaṃ mahābalam /
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Yu, 47, 71.1 rāvaṇo 'pi mahātejāstacchṛṅgaṃ saptabhiḥ śaraiḥ /
Rām, Yu, 47, 75.1 abhivṛṣṭaḥ śaraugheṇa megheneva mahācalaḥ /
Rām, Yu, 47, 78.1 rāvaṇo 'pi mahātejāḥ kapilāghavavismitaḥ /
Rām, Yu, 47, 82.1 tato 'bravīnmahātejā rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 85.1 evam uktvā mahābāhū rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 47, 92.2 rājanna garjanti mahāprabhāvā vikatthase pāpakṛtāṃ variṣṭha //
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 47, 114.1 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave /
Rām, Yu, 47, 114.1 rāvaṇo 'pi mahātejāḥ prāpya saṃjñāṃ mahāhave /
Rām, Yu, 47, 114.2 ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ //
Rām, Yu, 47, 116.1 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm /
Rām, Yu, 47, 116.1 nipātitamahāvīrāṃ vānarāṇāṃ mahācamūm /
Rām, Yu, 47, 118.2 ārohat sahasā śūro hanūmantaṃ mahākapim /
Rām, Yu, 47, 119.1 tam ālokya mahātejāḥ pradudrāva sa rāghavaḥ /
Rām, Yu, 47, 124.1 rāghavasya vacaḥ śrutvā rākṣasendro mahākapim /
Rām, Yu, 47, 126.1 tato rāmo mahātejā rāvaṇena kṛtavraṇam /
Rām, Yu, 47, 127.1 tasyābhisaṃkramya rathaṃ sacakraṃ sāśvadhvajacchatramahāpatākam /
Rām, Yu, 47, 132.1 kṛtaṃ tvayā karma mahat subhīmaṃ hatapravīraśca kṛtastvayāham /
Rām, Yu, 47, 133.2 śarārditaḥ kṛttamahākirīṭo viveśa laṅkāṃ sahasā sma rājā //
Rām, Yu, 47, 134.1 tasmin praviṣṭe rajanīcarendre mahābale dānavadevaśatrau /
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 48, 10.2 jñātvā rakṣobalaṃ bhīmam ādideśa mahābalaḥ //
Rām, Yu, 48, 12.2 taṃ tu bodhayata kṣipraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 13.1 sa hi saṃkhye mahābāhuḥ kakudaṃ sarvarakṣasām /
Rām, Yu, 48, 18.2 tāṃ praviśya mahādvārāṃ sarvato yojanāyatām //
Rām, Yu, 48, 21.2 kumbhakarṇaṃ mahānidraṃ sahitāḥ pratyabodhayan //
Rām, Yu, 48, 22.2 trāsayantaṃ mahāśvāsaiḥ śayānaṃ bhīmadarśanam //
Rām, Yu, 48, 23.2 dadṛśur nairṛtavyāghraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 48, 40.1 tena śabdena mahatā laṅkā samabhipūritā /
Rām, Yu, 48, 43.1 mahākrodhasamāviṣṭāḥ sarve bhīmaparākramāḥ /
Rām, Yu, 48, 44.1 anye bherīḥ samājaghnur anye cakrur mahāsvanam /
Rām, Yu, 48, 44.3 na kumbhakarṇaḥ paspande mahānidrāvaśaṃ gataḥ //
Rām, Yu, 48, 46.2 vadhyamāno mahākāyo na prābudhyata rākṣasaḥ //
Rām, Yu, 48, 53.2 dadṛśāte mahānetre dīptāviva mahāgrahau //
Rām, Yu, 48, 53.2 dadṛśāte mahānetre dīptāviva mahāgrahau //
Rām, Yu, 48, 59.2 pātayiṣye mahendraṃ vā śātayiṣye tathānalam //
Rām, Yu, 48, 64.1 ekena vānareṇeyaṃ pūrvaṃ dagdhā mahāpurī /
Rām, Yu, 48, 71.2 paścād api mahābāho śatrūn yudhi vijeṣyasi //
Rām, Yu, 48, 72.2 kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ //
Rām, Yu, 48, 72.2 kumbhakarṇo mahātejāḥ sampratasthe mahābalaḥ //
Rām, Yu, 48, 79.2 tathetyuktvā mahāvīryaḥ śayanād utpapāta ha //
Rām, Yu, 49, 1.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 49, 1.2 kirīṭinaṃ mahākāyaṃ kumbhakarṇaṃ dadarśa ha //
Rām, Yu, 49, 3.2 dṛṣṭvā punaḥ pradudrāva vānarāṇāṃ mahācamūḥ //
Rām, Yu, 49, 6.1 pṛthivyāḥ ketubhūto 'sau mahān eko 'tra dṛśyate /
Rām, Yu, 49, 7.1 ācakṣva me mahān ko 'sau rakṣo vā yadi vāsuraḥ /
Rām, Yu, 49, 8.2 vibhīṣaṇo mahāprājñaḥ kākutstham idam abravīt //
Rām, Yu, 49, 11.1 śūlapāṇiṃ virūpākṣaṃ kumbhakarṇaṃ mahābalam /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 49, 15.1 sa kumbhakarṇaṃ kupito mahendro jaghāna vajreṇa śitena vajrī /
Rām, Yu, 49, 17.1 tataḥ kopānmahendrasya kumbhakarṇo mahābalaḥ /
Rām, Yu, 49, 17.1 tataḥ kopānmahendrasya kumbhakarṇo mahābalaḥ /
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 49, 37.2 gireḥ samīpānugataṃ yathaiva mahanmahāmbhodharajālam ugram //
Rām, Yu, 50, 7.1 athāsīnasya paryaṅke kumbhakarṇo mahābalaḥ /
Rām, Yu, 50, 9.1 sa tadāsanam āśritya kumbhakarṇo mahābalaḥ /
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 50, 12.1 adya te sumahān kālaḥ śayānasya mahābala /
Rām, Yu, 50, 17.1 bhrātur arthe mahābāho kuru karma suduṣkaram /
Rām, Yu, 50, 19.2 svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān //
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 51, 33.1 adya paśya mahābāho mayā samaramūrdhani /
Rām, Yu, 51, 34.2 sukhībhava mahābāho sītā bhavatu duḥkhitā //
Rām, Yu, 51, 35.1 adya rāmasya paśyantu nidhanaṃ sumahat priyam /
Rām, Yu, 51, 38.2 aham utsādayiṣyāmi śatrūṃstava mahābala //
Rām, Yu, 51, 45.2 rāghavaṃ lakṣmaṇaṃ caiva sugrīvaṃ ca mahābalam /
Rām, Yu, 51, 45.3 asādhāraṇam icchāmi tava dātuṃ mahad yaśaḥ //
Rām, Yu, 52, 13.1 ye purā nirjitāstena janasthāne mahaujasaḥ /
Rām, Yu, 52, 34.2 ihaiva te setsyati motsuko bhūr mahān ayuddhena sukhasya lābhaḥ //
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Yu, 53, 8.2 durnayaṃ bhavatām adya samīkartuṃ mahāhave //
Rām, Yu, 53, 14.1 raktamālyamahādāma svataścodgatapāvakam /
Rām, Yu, 53, 14.3 kumbhakarṇo mahātejā rāvaṇaṃ vākyam abravīt //
Rām, Yu, 53, 15.1 gamiṣyāmyaham ekākī tiṣṭhatviha balaṃ mahat /
Rām, Yu, 53, 19.2 ābabandha mahātejāḥ kumbhakarṇasya rāvaṇaḥ //
Rām, Yu, 53, 23.1 śroṇīsūtreṇa mahatā mecakena virājitaḥ /
Rām, Yu, 53, 26.2 praṇamya śirasā tasmai sampratasthe mahābalaḥ /
Rām, Yu, 53, 28.2 anujagmuśca taṃ ghoraṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 53, 30.1 padātayaśca bahavo mahānādā mahābalāḥ /
Rām, Yu, 53, 30.1 padātayaśca bahavo mahānādā mahābalāḥ /
Rām, Yu, 53, 31.1 raktākṣāḥ sumahākāyā nīlāñjanacayopamāḥ /
Rām, Yu, 53, 33.2 niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ //
Rām, Yu, 53, 33.2 niṣpapāta mahātejāḥ kumbhakarṇo mahābalaḥ //
Rām, Yu, 53, 34.2 raudraḥ śakaṭacakrākṣo mahāparvatasaṃnibhaḥ //
Rām, Yu, 53, 35.1 saṃnipatya ca rakṣāṃsi dagdhaśailopamo mahān /
Rām, Yu, 53, 35.2 kumbhakarṇo mahāvaktraḥ prahasann idam abravīt //
Rām, Yu, 53, 39.2 nādaṃ cakrur mahāghoraṃ kampayanta ivārṇavam //
Rām, Yu, 53, 45.1 acintayanmahotpātān utthitāṃllomaharṣaṇān /
Rām, Yu, 54, 1.1 sa nanāda mahānādaṃ samudram abhinādayan /
Rām, Yu, 54, 3.2 nalaṃ nīlaṃ gavākṣaṃ ca kumudaṃ ca mahābalam //
Rām, Yu, 54, 5.2 nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikā //
Rām, Yu, 54, 6.1 mahatīm utthitām enāṃ rākṣasānāṃ vibhīṣikām /
Rām, Yu, 54, 8.3 prāṃśubhir giriśṛṅgaiśca śilābhiśca mahābalāḥ //
Rām, Yu, 54, 10.1 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām /
Rām, Yu, 54, 19.1 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca /
Rām, Yu, 54, 20.2 tāni vaḥ kva ca yatāni sodagrāṇi mahānti ca //
Rām, Yu, 55, 1.1 te nivṛttā mahākāyāḥ śrutvāṅgadavacastadā /
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Rām, Yu, 55, 5.2 ardayan sumahākāyaḥ samantād vyākṣipad ripūn //
Rām, Yu, 55, 9.2 babhañja vṛkṣavarṣaṃ ca kumbhakarṇo mahābalaḥ //
Rām, Yu, 55, 13.1 sa śūlanirbhinnamahābhujāntaraḥ pravihvalaḥ śoṇitam udvamanmukhāt /
Rām, Yu, 55, 13.2 nanāda bhīmaṃ hanumānmahāhave yugāntameghastanitasvanopamam //
Rām, Yu, 55, 18.1 śailair vṛkṣaistalaiḥ pādair muṣṭibhiśca mahābalāḥ /
Rām, Yu, 55, 18.2 kumbhakarṇaṃ mahākāyaṃ sarvato 'bhinijaghnire //
Rām, Yu, 55, 19.2 ṛṣabhaṃ tu mahāvegaṃ bāhubhyāṃ pariṣasvaje //
Rām, Yu, 55, 24.2 samāruhya samutpatya dadaṃśuśca mahābalāḥ //
Rām, Yu, 55, 25.2 kumbhakarṇaṃ mahākāyaṃ te jaghnuḥ plavagarṣabhāḥ //
Rām, Yu, 55, 27.1 bāhubhyāṃ vānarān sarvān pragṛhya sa mahābalaḥ /
Rām, Yu, 55, 31.2 śūlahasto babhau tasmin kumbhakarṇo mahābalaḥ //
Rām, Yu, 55, 35.1 tam āpatantaṃ samprekṣya kumbhakarṇaṃ mahābalam /
Rām, Yu, 55, 36.1 sa parvatāgram utkṣipya samāvidhya mahākapiḥ /
Rām, Yu, 55, 36.2 abhidudrāva vegena kumbhakarṇaṃ mahābalam //
Rām, Yu, 55, 38.1 kapiśoṇitadigdhāṅgaṃ bhakṣayantaṃ mahākapīn /
Rām, Yu, 55, 47.1 kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat /
Rām, Yu, 55, 51.1 sa taṃ mahāmeghanikāśarūpam utpāṭya gacchan yudhi kumbhakarṇaḥ /
Rām, Yu, 55, 57.1 mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe /
Rām, Yu, 55, 60.1 ayaṃ muhūrtāt sugrīvo labdhasaṃjño mahāhave /
Rām, Yu, 55, 63.2 bhūyaḥ saṃstambhayāmāsa vānarāṇāṃ mahācamūm //
Rām, Yu, 55, 64.1 sa kumbhakarṇo 'tha viveśa laṅkāṃ sphurantam ādāya mahāhariṃ tam /
Rām, Yu, 55, 70.1 karṇanāsāvihīnastu kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 74.1 samprasravaṃstadā medaḥ śoṇitaṃ ca mahābalaḥ /
Rām, Yu, 55, 77.1 atikramya ca saumitriṃ kumbhakarṇo mahābalaḥ /
Rām, Yu, 55, 80.2 hastāccāsya paribhraṣṭā papātorvyāṃ mahāgadā //
Rām, Yu, 55, 81.1 sa nirāyudham ātmānaṃ yadā mene mahābalaḥ /
Rām, Yu, 55, 81.2 muṣṭibhyāṃ cāraṇābhyāṃ ca cakāra kadanaṃ mahat //
Rām, Yu, 55, 92.2 lakṣmaṇānucaro rāmaḥ sampratasthe mahābalaḥ //
Rām, Yu, 55, 93.2 śoṇitāplutasarvāṅgaṃ kumbhakarṇaṃ mahābalam //
Rām, Yu, 55, 102.2 kumbhakarṇo mahātejā rāghavaṃ vākyam abravīt //
Rām, Yu, 55, 104.1 paśya me mudgaraṃ ghoraṃ sarvakālāyasaṃ mahat /
Rām, Yu, 55, 109.1 sa vāridhārā iva sāyakāṃstān pibañ śarīreṇa mahendraśatruḥ /
Rām, Yu, 55, 110.1 tatastu rakṣaḥ kṣatajānuliptaṃ vitrāsanaṃ devamahācamūnām /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 55, 123.1 sa tanmahāparvatakūṭasaṃnibhaṃ vivṛttadaṃṣṭraṃ calacārukuṇḍalam /
Rām, Yu, 55, 125.2 grāhānmahāmīnacayān bhujaṃgamān mamarda bhūmiṃ ca tathā viveśa //
Rām, Yu, 55, 126.1 tasmin hate brāhmaṇadevaśatrau mahābale saṃyati kumbhakarṇe /
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Yu, 55, 129.1 sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣvaparājitaśramam /
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Yu, 56, 2.1 śrutvā vinihataṃ saṃkhye kumbhakarṇaṃ mahābalam /
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 57, 2.1 evam eva mahāvīryo hato nastāta madhyamaḥ /
Rām, Yu, 57, 6.1 kāmaṃ tiṣṭha mahārājanirgamiṣyāmyahaṃ raṇam /
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 57, 17.2 kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire //
Rām, Yu, 57, 18.1 sarvauṣadhībhir gandhaiśca samālabhya mahābalāḥ /
Rām, Yu, 57, 27.1 sa rarāja rathe tasmin rājasūnur mahābalaḥ /
Rām, Yu, 57, 28.2 manojavaṃ mahākāyam āruroha narāntakaḥ //
Rām, Yu, 57, 31.1 mahāpārśvo mahātejā gadām ādāya vīryavān /
Rām, Yu, 57, 39.1 te 'bhiniṣkramya muditā rākṣasendrā mahābalāḥ /
Rām, Yu, 57, 41.1 nīlajīmūtasaṃkāśaṃ samudyatamahāyudham /
Rām, Yu, 57, 42.2 samudyatamahāśailāḥ sampraṇedur muhur muhuḥ //
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 57, 59.2 nipātyamāneṣu ca rākṣaseṣu maharṣayo devagaṇāśca neduḥ //
Rām, Yu, 57, 60.2 narāntako vānararājasainyaṃ mahārṇavaṃ mīna ivāviveśa //
Rām, Yu, 57, 62.2 carantaṃ harisainyeṣu vidyādharamaharṣayaḥ //
Rām, Yu, 57, 70.2 na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam //
Rām, Yu, 57, 75.1 athovāca mahātejāḥ sugrīvo vānarādhipaḥ /
Rām, Yu, 57, 79.1 nirāyudho mahātejāḥ kevalaṃ nakhadaṃṣṭravān /
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 57, 89.1 athāntarikṣe tridaśottamānāṃ vanaukasāṃ caiva mahāpraṇādaḥ /
Rām, Yu, 58, 2.2 vāliputraṃ mahāvīryam abhidudrāva vīryavān //
Rām, Yu, 58, 5.2 vṛkṣam utpāṭayāmāsa mahāviṭapam aṅgadaḥ //
Rām, Yu, 58, 6.2 mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim //
Rām, Yu, 58, 6.2 mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim //
Rām, Yu, 58, 12.2 na vivyathe mahātejā vāliputraḥ pratāpavān //
Rām, Yu, 58, 13.1 talena bhṛśam utpatya jaghānāsya mahāgajam /
Rām, Yu, 58, 14.1 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ /
Rām, Yu, 58, 16.1 athāśvāsya mahātejāḥ kṛcchrād devāntako balī /
Rām, Yu, 58, 25.1 tasmin hate rākṣasayodhamukhye mahābale saṃyati devaśatrau /
Rām, Yu, 58, 26.2 nīlo babhūvātha visṛṣṭagātro viṣṭambhitastena mahābalena //
Rām, Yu, 58, 36.2 nipapāta mahātejāstriśirāstyaktacetanaḥ //
Rām, Yu, 58, 37.1 sa tasya patataḥ khaḍgaṃ samāchidya mahākapiḥ /
Rām, Yu, 58, 39.1 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ /
Rām, Yu, 58, 44.1 cukopa paramāmarṣī mahāpārśvo mahābalaḥ /
Rām, Yu, 58, 47.1 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ /
Rām, Yu, 59, 3.1 cukopa ca mahātejā brahmadattavaro yudhi /
Rām, Yu, 59, 5.1 sa visphārya mahaccāpaṃ kirīṭī mṛṣṭakuṇḍalaḥ /
Rām, Yu, 59, 5.2 nāma viśrāvayāmāsa nanāda ca mahāsvanam //
Rām, Yu, 59, 18.1 sadhvajaḥ sapatākaśca sānukarṣo mahārathaḥ /
Rām, Yu, 59, 21.1 raktakaṇṭhaguṇo dhīro mahāparvatasaṃnibhaḥ /
Rām, Yu, 59, 21.2 kālaḥ kālamahāvaktro meghastha iva bhāskaraḥ //
Rām, Yu, 59, 24.1 ācakṣva me mahābāho tvam enaṃ rākṣasottamam /
Rām, Yu, 59, 25.2 ācacakṣe mahātejā rāghavāya vibhīṣaṇaḥ //
Rām, Yu, 59, 26.1 daśagrīvo mahātejā rājā vaiśravaṇānujaḥ /
Rām, Yu, 59, 26.2 bhīmakarmā mahotsāho rāvaṇo rākṣasādhipaḥ //
Rām, Yu, 59, 39.2 atikāyo mahātejāś cichedāstravidāṃ varaḥ //
Rām, Yu, 59, 41.2 na śekur atikāyasya pratikartuṃ mahāraṇe //
Rām, Yu, 59, 46.2 purastād atikāyasya vicakarṣa mahad dhanuḥ //
Rām, Yu, 59, 48.2 visiṣmiye mahātejā rākṣasendrātmajo balī //
Rām, Yu, 59, 56.2 sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham //
Rām, Yu, 59, 64.1 tato vidyādharā bhūtā devā daityā maharṣayaḥ /
Rām, Yu, 59, 74.1 cintayāmāsa cāśvasya vimṛśya ca mahābalaḥ /
Rām, Yu, 59, 80.1 sa saṃdhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat /
Rām, Yu, 59, 94.2 abhyavarṣata bāṇānāṃ sahasreṇa mahāyaśāḥ //
Rām, Yu, 59, 95.1 sa varṣyamāṇo bāṇaughair atikāyo mahābalaḥ /
Rām, Yu, 60, 9.1 samāsthāya mahātejā rathaṃ harirathopamam /
Rām, Yu, 60, 10.1 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ /
Rām, Yu, 60, 12.1 sa śaṅkhaninadair bhīmair bherīṇāṃ ca mahāsvanaiḥ /
Rām, Yu, 60, 16.1 sa tu dṛṣṭvā viniryāntaṃ balena mahatā vṛtam /
Rām, Yu, 60, 18.1 tathokto rākṣasendreṇa pratigṛhya mahāśiṣaḥ /
Rām, Yu, 60, 19.1 sa samprāpya mahātejā yuddhabhūmim ariṃdamaḥ /
Rām, Yu, 60, 24.1 sakṛd eva samiddhasya vidhūmasya mahārciṣaḥ /
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 60, 29.1 sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu /
Rām, Yu, 61, 17.1 nairṛtendramahāvīryasvareṇa tvābhilakṣaye /
Rām, Yu, 61, 26.1 tato 'bravīnmahātejā hanūmantaṃ sa jāmbavān /
Rām, Yu, 61, 40.1 sa ghūrṇitamahādvārā prabhagnagṛhagopurā /
Rām, Yu, 61, 52.1 sa taṃ samāsādya mahānagendram atipravṛddhottamaghoraśṛṅgam /
Rām, Yu, 61, 52.2 dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni //
Rām, Yu, 61, 57.1 sa yojanasahasrāṇi samatītya mahākapiḥ /
Rām, Yu, 62, 1.1 tato 'bravīnmahātejāḥ sugrīvo vānarādhipaḥ /
Rām, Yu, 62, 1.2 arthyaṃ vijñāpayaṃścāpi hanūmantaṃ mahābalam //
Rām, Yu, 62, 3.1 ye ye mahābalāḥ santi laghavaśca plavaṃgamāḥ /
Rām, Yu, 62, 17.2 vajrivajrahatānīva śikharāṇi mahāgireḥ //
Rām, Yu, 62, 28.1 aśobhata tadā rāmo dhanur visphārayanmahat /
Rām, Yu, 62, 42.2 vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam //
Rām, Yu, 62, 43.1 gandhamālyamadhūtsekasaṃmoditamahānilam /
Rām, Yu, 62, 43.2 ghoraṃ śūrajanākīrṇaṃ mahāmbudharanisvanam //
Rām, Yu, 62, 45.1 javenāplutya ca punastad rākṣasabalaṃ mahat /
Rām, Yu, 62, 50.1 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam /
Rām, Yu, 62, 50.2 prāvartata mahāraudraṃ yuddhaṃ vānararakṣasām //
Rām, Yu, 63, 9.1 maindastu bhrātaraṃ dṛṣṭvā bhagnaṃ tatra mahāhave /
Rām, Yu, 63, 9.2 abhidudrāva vegena pragṛhya mahatīṃ śilām //
Rām, Yu, 63, 10.1 tāṃ śilāṃ tu pracikṣepa rākṣasāya mahābalaḥ /
Rām, Yu, 63, 11.2 ājaghāna mahātejā vakṣasi dvividāgrajam //
Rām, Yu, 63, 13.1 aṅgado mātulau dṛṣṭvā patitau tau mahābalau /
Rām, Yu, 63, 23.1 rāmastu vyathitaṃ śrutvā vāliputraṃ mahāhave /
Rām, Yu, 63, 27.1 samīkṣyāpatatastāṃstu vānarendrān mahābalān /
Rām, Yu, 63, 28.2 vānarendrā mahātmāno velām iva mahodadhiḥ //
Rām, Yu, 63, 31.1 utpāṭya ca mahāśailān aśvakarṇān dhavān bahūn /
Rām, Yu, 63, 31.2 anyāṃśca vividhān vṛkṣāṃścikṣepa ca mahābalaḥ //
Rām, Yu, 63, 34.2 vānarādhipatiḥ śrīmānmahāsattvo na vivyathe //
Rām, Yu, 63, 39.1 tvām evaikaṃ mahābāhuṃ śūlahastam ariṃdamam /
Rām, Yu, 63, 42.1 mahāvimardaṃ samare mayā saha tavādbhutam /
Rām, Yu, 63, 47.2 sa ca muṣṭir mahāvegaḥ pratijaghne 'sthimaṇḍale //
Rām, Yu, 63, 49.2 muṣṭiṃ saṃvartayāmāsa vajrakalpaṃ mahābalaḥ //
Rām, Yu, 64, 4.1 tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe /
Rām, Yu, 64, 14.1 sa tu tena prahāreṇa cacāla ca mahākapiḥ /
Rām, Yu, 64, 15.2 muṣṭiṃ saṃvartayāmāsa balenātimahābalaḥ //
Rām, Yu, 64, 16.1 tam udyamya mahātejā nikumbhorasi vīryavān /
Rām, Yu, 64, 18.2 svasthaścāpi nijagrāha hanūmantaṃ mahābalam //
Rām, Yu, 64, 19.2 nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam //
Rām, Yu, 64, 23.2 utpāṭayāmāsa śiro bhairavaṃ nadato mahat //
Rām, Yu, 65, 12.1 adya śūlanipātaiśca vānarāṇāṃ mahācamūm /
Rām, Yu, 65, 15.1 parivārya mahākāyā mahākāyaṃ kharātmajam /
Rām, Yu, 65, 15.1 parivārya mahākāyā mahākāyaṃ kharātmajam /
Rām, Yu, 65, 16.2 kṣveḍitāsphoṭitānāṃ ca tataḥ śabdo mahān abhūt //
Rām, Yu, 66, 2.1 tataḥ pravṛttaṃ sumahat tad yuddhaṃ lomaharṣaṇam /
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 66, 16.1 astrair vā gadayā vāpi bāhubhyāṃ vā mahāhave /
Rām, Yu, 66, 24.1 devadānavagandharvāḥ kiṃnarāśca mahoragāḥ /
Rām, Yu, 66, 28.1 tataḥ kruddho mahābāhur dhanuścicheda rakṣasaḥ /
Rām, Yu, 66, 30.1 vibhrāmya ca mahacchūlaṃ prajvalantaṃ niśācaraḥ /
Rām, Yu, 66, 30.2 sa krodhāt prāhiṇot tasmai rāghavāya mahāhave //
Rām, Yu, 66, 32.2 vyaśīryata maholkeva rāmabāṇārdito bhuvi //
Rām, Yu, 67, 2.1 jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau /
Rām, Yu, 67, 8.1 caruhomasamiddhasya vidhūmasya mahārciṣaḥ /
Rām, Yu, 67, 11.2 āropitamahācāpaḥ śuśubhe syandanottame //
Rām, Yu, 67, 13.1 jāmbūnadamahākambur dīptapāvakasaṃnibhaḥ /
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 67, 19.1 sa dadarśa mahāvīryau nāgau triśirasāviva /
Rām, Yu, 67, 23.1 pracchādayantau gaganaṃ śarajālair mahābalau /
Rām, Yu, 67, 26.2 sa vavarṣa mahābāhur nārācaśaravṛṣṭibhiḥ //
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 67, 39.2 ādekṣyāvo mahāvegān astrān āśīviṣopamān //
Rām, Yu, 68, 2.2 krodhatāmrekṣaṇaḥ śūro nirjagāma mahādyutiḥ //
Rām, Yu, 68, 3.2 indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ //
Rām, Yu, 68, 5.2 balena mahatāvṛtya tasyā vadham arocayat //
Rām, Yu, 68, 8.2 pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam //
Rām, Yu, 68, 13.1 kiṃ samarthitam asyeti cintayan sa mahākapiḥ /
Rām, Yu, 68, 23.1 āpatantaṃ mahāvīryaṃ tad anīkaṃ vanaukasām /
Rām, Yu, 68, 31.1 tataḥ khaḍgena mahatā hatvā tām indrajit svayam /
Rām, Yu, 68, 31.2 hṛṣṭaḥ sa ratham āsthāya vinanāda mahāsvanam //
Rām, Yu, 69, 6.2 parivārya hanūmantam anvayuśca mahāhave //
Rām, Yu, 69, 8.1 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ /
Rām, Yu, 69, 9.1 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ /
Rām, Yu, 69, 9.2 hanūmān rāvaṇirathe mahatīṃ pātayacchilām //
Rām, Yu, 69, 13.1 te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ /
Rām, Yu, 69, 14.1 vānaraistair mahāvīryair ghorarūpā niśācarāḥ /
Rām, Yu, 69, 18.1 saskandhaviṭapaiḥ sālaiḥ śilābhiśca mahābalaiḥ /
Rām, Yu, 69, 26.2 dṛṣṭvā vyatiṣṭhanta ca rākṣasāste mahāsamūheṣu nayānayajñāḥ //
Rām, Yu, 70, 2.2 śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ //
Rām, Yu, 70, 7.1 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ /
Rām, Yu, 70, 35.2 yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ //
Rām, Yu, 71, 10.2 sītāṃ prati mahābāho na ca ghātaṃ kariṣyati //
Rām, Yu, 71, 20.1 tat saṃdiśa mahābāho lakṣmaṇaṃ śubhalakṣaṇam /
Rām, Yu, 71, 21.2 tvam atisṛja ripor vadhāya vāṇīm asurapuronmathane yathā mahendraḥ //
Rām, Yu, 71, 22.2 yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān //
Rām, Yu, 72, 5.1 yathājñaptaṃ mahābāho tvayā gulmaniveśanam /
Rām, Yu, 72, 7.1 bhūyastu mama vijñāpyaṃ tacchṛṇuṣva mahāyaśaḥ /
Rām, Yu, 72, 10.2 sādhvayaṃ yātu saumitrir balena mahatā vṛtaḥ /
Rām, Yu, 72, 11.2 śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ //
Rām, Yu, 72, 14.1 vadhāyendrajito rāma taṃ diśasva mahābalam /
Rām, Yu, 72, 16.1 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ /
Rām, Yu, 72, 16.1 sa hi brahmāstravit prājño mahāmāyo mahābalaḥ /
Rām, Yu, 72, 17.1 tasyāntarikṣe carato rathasthasya mahāyaśaḥ /
Rām, Yu, 72, 25.2 vidhamiṣyanti hatvā taṃ mahācāpaguṇacyutāḥ //
Rām, Yu, 72, 30.1 mahatā harisainyena savegam abhisaṃvṛtaḥ /
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Yu, 73, 2.1 asyānīkasya mahato bhedane yata lakṣmaṇa /
Rām, Yu, 73, 8.2 śabdena mahatā laṅkāṃ nādayan vai samantataḥ //
Rām, Yu, 73, 10.2 niveśayantaḥ śastrāṇi cakruste sumahad bhayam //
Rām, Yu, 73, 12.1 ṛkṣavānaramukhyaiśca mahākāyair mahābalaiḥ /
Rām, Yu, 73, 12.1 ṛkṣavānaramukhyaiśca mahākāyair mahābalaiḥ /
Rām, Yu, 73, 12.2 rakṣasāṃ vadhyamānānāṃ mahad bhayam ajāyata //
Rām, Yu, 73, 17.2 dharaṇīdharasaṃkāśo mahāvṛkṣam ariṃdamaḥ //
Rām, Yu, 73, 23.2 teṣām api ca saṃkruddhaścakāra kadanaṃ mahat //
Rām, Yu, 73, 28.2 roṣeṇa mahatāviṣṭo vākyaṃ cedam uvāca ha //
Rām, Yu, 74, 2.1 avidūraṃ tato gatvā praviśya ca mahad vanam /
Rām, Yu, 74, 7.1 tathetyuktvā mahātejāḥ saumitrir mitranandanaḥ /
Rām, Yu, 74, 9.1 tam uvāca mahātejāḥ paulastyam aparājitam /
Rām, Yu, 74, 10.1 evam ukto mahātejā manasvī rāvaṇātmajaḥ /
Rām, Yu, 74, 14.1 naitacchithilayā buddhyā tvaṃ vetsi mahad antaram /
Rām, Yu, 74, 21.1 maharṣīṇāṃ vadho ghoraḥ sarvadevaiśca vigrahaḥ /
Rām, Yu, 75, 2.2 kālāśvayukte mahati sthitaḥ kālāntakopamaḥ //
Rām, Yu, 75, 3.1 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham /
Rām, Yu, 75, 6.1 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ /
Rām, Yu, 75, 14.1 evam ukto dhanur bhīmaṃ parāmṛśya mahābalaḥ /
Rām, Yu, 75, 15.1 te nisṛṣṭā mahāvegāḥ śarāḥ sarpaviṣopamāḥ /
Rām, Yu, 75, 16.1 śarair atimahāvegair vegavān rāvaṇātmajaḥ /
Rām, Yu, 75, 18.2 vinadya sumahānādam idaṃ vacanam abravīt //
Rām, Yu, 75, 26.2 nicakhāna mahāvegāṃl lakṣmaṇo rākṣasorasi //
Rām, Yu, 75, 28.1 sa babhūva mahābhīmo nararākṣasasiṃhayoḥ /
Rām, Yu, 75, 30.2 yuyudhāte mahāvīrau grahāviva nabho gatau //
Rām, Yu, 76, 4.2 tvara tena mahābāho bhagna eṣa na saṃśayaḥ //
Rām, Yu, 76, 10.1 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ /
Rām, Yu, 76, 31.2 śuśubhāte mahāvīrau virūḍhāviva parvatau //
Rām, Yu, 76, 33.1 tayor atha mahān kālo vyatīyād yudhyamānayoḥ /
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 77, 2.1 tato visphārayāmāsa mahad dhanur avasthitaḥ /
Rām, Yu, 77, 2.2 utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān //
Rām, Yu, 77, 3.2 rākṣasān dārayāmāsur vajrā iva mahāgirīn //
Rām, Yu, 77, 9.1 prahasto nihato vīro nikumbhaśca mahābalaḥ /
Rām, Yu, 77, 14.2 tad evaiṣa mahābāhur lakṣmaṇaḥ śamayiṣyati /
Rām, Yu, 77, 18.1 nighnantam ṛkṣādhipatiṃ rākṣasāste mahābalāḥ /
Rām, Yu, 77, 20.2 devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ //
Rām, Yu, 77, 24.1 abhīkṣṇam antardadhatuḥ śarajālair mahābalau /
Rām, Yu, 77, 27.3 tamasā pihitaṃ sarvam āsīd bhīmataraṃ mahat //
Rām, Yu, 77, 28.2 svastyastu lokebhya iti jajalpuśca maharṣayaḥ /
Rām, Yu, 77, 34.2 caturṣu sumahāvīryā nipetur bhīmavikramāḥ //
Rām, Yu, 77, 36.1 te nihatya hayāṃstasya pramathya ca mahāratham /
Rām, Yu, 77, 38.1 tato mahendrapratimaḥ sa lakṣmaṇaḥ padātinaṃ taṃ niśitaiḥ śarottamaiḥ /
Rām, Yu, 78, 1.1 sa hatāśvo mahātejā bhūmau tiṣṭhanniśācaraḥ /
Rām, Yu, 78, 8.1 sa tathāpyardito bāṇai rākṣasena mahāmṛdhe /
Rām, Yu, 78, 9.1 lakṣmaṇendrajitau vīrau mahābalaśarāsanau /
Rām, Yu, 78, 12.2 babhūvur lohitādigdhā raktā iva mahoragāḥ //
Rām, Yu, 78, 13.2 uttamaṃ rakṣasāṃ madhye yamadattaṃ mahābalaḥ //
Rām, Yu, 78, 14.1 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam /
Rām, Yu, 78, 14.1 taṃ samīkṣya mahātejā maheṣuṃ tena saṃhitam /
Rām, Yu, 78, 18.1 tau mahāgrahasaṃkāśāvanyonyaṃ saṃnipatya ca /
Rām, Yu, 78, 20.2 raudraṃ mahendrajid yuddhe vyasṛjad yudhi viṣṭhitaḥ //
Rām, Yu, 78, 27.1 yena śakro mahātejā dānavān ajayat prabhuḥ /
Rām, Yu, 78, 34.1 tad rākṣasatanūjasya chinnaskandhaṃ śiro mahat /
Rām, Yu, 78, 38.1 patitaṃ samabhijñāya rākṣasī sā mahācamūḥ /
Rām, Yu, 78, 44.2 sa babhūva mahātejā vyapāstagatajīvitaḥ //
Rām, Yu, 79, 2.2 saṃnivartya mahātejāstāṃśca sarvān vanaukasaḥ //
Rām, Yu, 79, 7.3 balavyūhena mahatā śrutvā putraṃ nipātitam //
Rām, Yu, 79, 8.2 balenāvṛtya mahatā nihaniṣyāmi durjayam //
Rām, Yu, 79, 11.1 saśalyo 'yaṃ mahāprājñaḥ saumitrir mitravatsalaḥ /
Rām, Yu, 80, 2.1 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ /
Rām, Yu, 80, 2.2 vibhīṣaṇasahāyena miṣatāṃ no mahādyute //
Rām, Yu, 80, 4.2 ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśanmahat //
Rām, Yu, 80, 6.1 hā rākṣasacamūmukhya mama vatsa mahāratha /
Rām, Yu, 80, 8.2 yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā //
Rām, Yu, 80, 16.2 āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ //
Rām, Yu, 80, 19.2 yantrasyāveṣṭyamānasya mahato dānavair iva //
Rām, Yu, 80, 27.1 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat /
Rām, Yu, 80, 28.1 adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat /
Rām, Yu, 81, 2.1 abravīcca tadā sarvān balamukhyān mahābalaḥ /
Rām, Yu, 81, 5.1 athavāhaṃ śarais tīkṣṇair bhinnagātraṃ mahāraṇe /
Rām, Yu, 81, 7.1 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati /
Rām, Yu, 81, 14.1 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ /
Rām, Yu, 81, 15.1 tato rāmo mahātejā dhanur ādāya vīryavān /
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 81, 18.1 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān /
Rām, Yu, 81, 18.1 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān /
Rām, Yu, 81, 21.1 eṣa hanti gajānīkam eṣa hanti mahārathān /
Rām, Yu, 81, 24.2 punaḥ paśyanti kākutstham ekam eva mahāhave //
Rām, Yu, 82, 7.1 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam /
Rām, Yu, 82, 8.1 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ /
Rām, Yu, 82, 11.1 tannimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat /
Rām, Yu, 82, 21.1 kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam /
Rām, Yu, 82, 24.1 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ /
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 82, 32.2 uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ //
Rām, Yu, 83, 8.1 pratipūjya yathānyāyaṃ rāvaṇaṃ te mahārathāḥ /
Rām, Yu, 83, 24.2 śaktibhistīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ //
Rām, Yu, 83, 31.1 tataḥ prajavanāśvena rathena sa mahārathaḥ /
Rām, Yu, 83, 40.2 vānarāṇām anīkeṣu cakāra kadanaṃ mahat //
Rām, Yu, 84, 4.1 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ /
Rām, Yu, 84, 8.2 anujahrur mahāśailān vividhāṃśca mahādrumān //
Rām, Yu, 84, 8.2 anujahrur mahāśailān vividhāṃśca mahādrumān //
Rām, Yu, 84, 9.1 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān /
Rām, Yu, 84, 9.1 sa nadan yudhi sugrīvaḥ svareṇa mahatā mahān /
Rām, Yu, 84, 10.1 mamarda ca mahākāyo rākṣasān vānareśvaraḥ /
Rām, Yu, 84, 15.1 sa taṃ dviradam āruhya virūpākṣo mahārathaḥ /
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 84, 18.2 abhipatya jaghānāsya pramukhe taṃ mahāgajam //
Rām, Yu, 84, 19.1 sa tu prahārābhihataḥ sugrīveṇa mahāgajaḥ /
Rām, Yu, 84, 22.1 sa hi tasyābhisaṃkruddhaḥ pragṛhya mahatīṃ śilām /
Rām, Yu, 84, 28.2 tato nyapātayat krodhācchaṅkhadeśe mahātalam //
Rām, Yu, 84, 29.1 mahendrāśanikalpena talenābhihataḥ kṣitau /
Rām, Yu, 84, 32.2 balārṇavau sasvanatuḥ sabhīmaṃ mahārṇavau dvāviva bhinnavelau //
Rām, Yu, 84, 33.1 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena /
Rām, Yu, 85, 1.1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe /
Rām, Yu, 85, 1.2 sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ //
Rām, Yu, 85, 4.2 asmin kāle mahābāho jayāśā tvayi me sthitā //
Rām, Yu, 85, 7.1 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ /
Rām, Yu, 85, 8.1 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm /
Rām, Yu, 85, 9.2 cikṣepa ca mahātejāstad vadhāya harīśvaraḥ //
Rām, Yu, 85, 14.1 tasmāddhatahayād vīraḥ so 'vaplutya mahārathāt /
Rām, Yu, 85, 22.2 rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ //
Rām, Yu, 85, 23.1 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha /
Rām, Yu, 85, 26.1 sa tu śūro mahāvego vīryaślāghī mahodaraḥ /
Rām, Yu, 85, 26.2 mahācarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ //
Rām, Yu, 86, 1.1 mahodare tu nihate mahāpārśvo mahābalaḥ /
Rām, Yu, 86, 5.2 vegaṃ cakre mahābāhuḥ samudra iva parvaṇi //
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Rām, Yu, 86, 10.1 muhūrtāl labdhasaṃjñastu mahāpārśvo mahābalaḥ /
Rām, Yu, 86, 17.1 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ /
Rām, Yu, 86, 17.1 sa tu kruddho mahāvego mahāpārśvo mahādyutiḥ /
Rām, Yu, 86, 17.2 kareṇaikena jagrāha sumahāntaṃ paraśvadham //
Rām, Yu, 86, 22.1 tena tasya nipātena rākṣasasya mahāmṛdhe /
Rām, Yu, 86, 23.2 abhavacca mahān krodhaḥ samare rāvaṇasya tu //
Rām, Yu, 87, 1.2 tasmiṃśca nihate vīre virūpākṣe mahābale //
Rām, Yu, 87, 2.1 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe /
Rām, Yu, 87, 2.1 āviveśa mahān krodho rāvaṇaṃ tu mahāmṛdhe /
Rām, Yu, 87, 5.1 sa diśo daśa ghoṣeṇa rathasyātiratho mahān /
Rām, Yu, 87, 7.1 tāmasaṃ sumahāghoraṃ cakārāstraṃ sudāruṇam /
Rām, Yu, 87, 10.1 ālikhantam ivākāśam avaṣṭabhya mahad dhanuḥ /
Rām, Yu, 87, 12.2 mahāvegaṃ mahānādaṃ nirbhindann iva medinīm //
Rām, Yu, 87, 12.2 mahāvegaṃ mahānādaṃ nirbhindann iva medinīm //
Rām, Yu, 87, 16.2 bāṇān bāṇair mahātejā rāvaṇaḥ pratyavārayat //
Rām, Yu, 87, 21.2 dīpyamānānmahāvegān kruddhān āśīviṣān iva //
Rām, Yu, 87, 26.2 mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ //
Rām, Yu, 87, 27.2 gate 'staṃ tapane cāpi mahāmeghāvivotthitau //
Rām, Yu, 87, 34.1 mumoca ca mahātejāścāpam āyamya vīryavān /
Rām, Yu, 87, 35.1 te mahāmeghasaṃkāśe kavace patitāḥ śarāḥ /
Rām, Yu, 87, 38.2 āsuraṃ sumahāghoram anyad astraṃ samādade //
Rām, Yu, 87, 42.2 rāmaṃ prati mahātejāḥ kruddhaḥ sarpa iva śvasan //
Rām, Yu, 87, 43.2 sasarjāstraṃ mahotsāhaḥ pāvakaṃ pāvakopamaḥ //
Rām, Yu, 87, 45.1 grahanakṣatravarṇāṃśca maholkāmukhasaṃsthitān /
Rām, Yu, 88, 2.1 mayena vihitaṃ raudram anyad astraṃ mahādyutiḥ /
Rām, Yu, 88, 5.2 jaghāna paramāstreṇa gāndharveṇa mahādyutiḥ //
Rām, Yu, 88, 7.1 tataścakrāṇi niṣpetur bhāsvarāṇi mahānti ca /
Rām, Yu, 88, 11.1 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ /
Rām, Yu, 88, 11.2 rāvaṇena mahātejā na prākampata rāghavaḥ //
Rām, Yu, 88, 14.1 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ /
Rām, Yu, 88, 14.1 taiḥ sāyakair mahāvegai rāvaṇasya mahādyutiḥ /
Rām, Yu, 88, 15.2 jahāra lakṣmaṇaḥ śrīmānnairṛtasya mahābalaḥ //
Rām, Yu, 88, 18.1 hatāśvād vegavān vegād avaplutya mahārathāt /
Rām, Yu, 88, 19.1 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva /
Rām, Yu, 88, 21.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 30.1 ityevam uktvā tāṃ śaktim aṣṭaghaṇṭāṃ mahāsvanām /
Rām, Yu, 88, 34.1 nyapatat sā mahāvegā lakṣmaṇasya mahorasi /
Rām, Yu, 88, 34.1 nyapatat sā mahāvegā lakṣmaṇasya mahorasi /
Rām, Yu, 88, 34.2 jihvevoragarājasya dīpyamānā mahādyutiḥ //
Rām, Yu, 88, 36.2 bhrātṛsnehānmahātejā viṣaṇṇahṛdayo 'bhavat //
Rām, Yu, 88, 39.1 sa dadarśa tato rāmaḥ śaktyā bhinnaṃ mahāhave /
Rām, Yu, 88, 47.1 prāptaṃ duḥkhaṃ mahad ghoraṃ kleśaṃ ca nirayopamam /
Rām, Yu, 88, 58.1 tayor jyātalanirghoṣo rāmarāvaṇayor mahān /
Rām, Yu, 89, 9.2 na mṛto 'yaṃ mahābāhur lakṣmaṇo lakṣmivardhanaḥ //
Rām, Yu, 89, 19.2 kālātyayena doṣaḥ syād vaiklavyaṃ ca mahad bhavet //
Rām, Yu, 89, 20.1 iti saṃcintya hanumān gatvā kṣipraṃ mahābalaḥ /
Rām, Yu, 89, 23.2 lakṣmaṇasya dadau nastaḥ suṣeṇaḥ sumahādyutiḥ //
Rām, Yu, 89, 31.2 lakṣaṇaṃ hi mahat tvasya pratijñāparipālanam //
Rām, Yu, 89, 33.2 nardatastīkṣṇadaṃṣṭrasya siṃhasyeva mahāgajaḥ //
Rām, Yu, 90, 2.2 ājaghāna mahāghorair dhārābhir iva toyadaḥ //
Rām, Yu, 90, 9.2 dattastava mahāsattva śrīmāñ śatrunibarhaṇaḥ //
Rām, Yu, 90, 10.1 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham /
Rām, Yu, 90, 11.2 mayā sārathinā rāma mahendra iva dānavān //
Rām, Yu, 90, 13.2 rāmasya ca mahābāho rāvaṇasya ca rakṣasaḥ //
Rām, Yu, 90, 16.2 abhyavartanta kākutsthaṃ sarpā bhūtvā mahāviṣāḥ //
Rām, Yu, 90, 18.1 tair vāsukisamasparśair dīptabhogair mahāviṣaiḥ /
Rām, Yu, 90, 21.1 te tān sarvāñśarāñ jaghnuḥ sarparūpānmahājavān /
Rām, Yu, 90, 33.2 jagāma sumahākrodhaṃ nirdahann iva cakṣuṣā //
Rām, Yu, 91, 5.1 vimānasthāstadā devā gandharvāśca mahoragāḥ /
Rām, Yu, 91, 7.2 prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat //
Rām, Yu, 91, 9.2 prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat //
Rām, Yu, 91, 10.1 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam /
Rām, Yu, 91, 14.1 samudyamya mahākāyo nanāda yudhi bhairavam /
Rām, Yu, 91, 17.1 sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat /
Rām, Yu, 91, 17.1 sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat /
Rām, Yu, 91, 17.2 vinadya sumahānādaṃ rāmaṃ paruṣam abravīt //
Rām, Yu, 91, 22.2 rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ //
Rām, Yu, 91, 26.2 bhinnaḥ śaktyā mahāñśūlo nipapāta gatadyutiḥ //
Rām, Yu, 91, 27.1 nirbibheda tato bāṇair hayān asya mahājavān /
Rām, Yu, 91, 27.2 rāmastīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ //
Rām, Yu, 92, 1.2 rāvaṇaḥ samaraślāghī mahākrodham upāgamat //
Rām, Yu, 92, 4.2 mahāgirir ivākampyaḥ kākutstho na prakampate //
Rām, Yu, 92, 7.2 dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ //
Rām, Yu, 92, 8.2 kākutsthaḥ sumahātejā yugāntādityavarcasaḥ //
Rām, Yu, 92, 12.1 mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane /
Rām, Yu, 92, 15.2 ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā //
Rām, Yu, 92, 16.2 karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam //
Rām, Yu, 92, 25.2 praharṣācca mahātejāḥ śīghrahastataro 'bhavat //
Rām, Yu, 93, 13.1 nāsminn arthe mahārāja tvaṃ māṃ priyahite ratam /
Rām, Yu, 93, 15.1 śramaṃ tavāvagacchāmi mahatā raṇakarmaṇā /
Rām, Yu, 93, 27.2 sa rākṣasendrasya tato mahārathaḥ kṣaṇena rāmasya raṇāgrato 'bhavat //
Rām, Yu, 94, 1.1 tam āpatantaṃ sahasā svanavantaṃ mahādhvajam /
Rām, Yu, 94, 4.2 yathāpasavyaṃ patatā vegena mahatā punaḥ /
Rām, Yu, 94, 9.1 apasavyaṃ tataḥ kurvan rāvaṇasya mahāratham /
Rām, Yu, 94, 11.2 jagrāha sumahāvegam aindraṃ yudhi śarāsanam /
Rām, Yu, 94, 11.3 śarāṃśca sumahātejāḥ sūryaraśmisamaprabhān //
Rām, Yu, 94, 12.1 tad upoḍhaṃ mahad yuddham anyonyavadhakāṅkṣiṇoḥ /
Rām, Yu, 94, 16.1 mahad gṛdhrakulaṃ cāsya bhramamāṇaṃ nabhastale /
Rām, Yu, 94, 18.1 sanirghātā maholkāśca sampracerur mahāsvanāḥ /
Rām, Yu, 94, 18.1 sanirghātā maholkāśca sampracerur mahāsvanāḥ /
Rām, Yu, 94, 24.2 pāṃsuvarṣeṇa mahatā durdarśaṃ ca nabho 'bhavat //
Rām, Yu, 95, 1.2 sumahad dvairathaṃ yuddhaṃ sarvalokabhayāvaham //
Rām, Yu, 95, 2.1 tato rākṣasasainyaṃ ca harīṇāṃ ca mahad balam /
Rām, Yu, 95, 11.2 mahāsarpam ivāsahyaṃ jvalantaṃ svena tejasā //
Rām, Yu, 95, 13.1 dhvajasyonmathanaṃ dṛṣṭvā rāvaṇaḥ sumahābalaḥ /
Rām, Yu, 95, 14.1 sa roṣavaśam āpannaḥ śaravarṣaṃ mahad vaman /
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 96, 12.1 mātalestu mahāvegāḥ śarīre patitāḥ śarāḥ /
Rām, Yu, 96, 20.1 tataḥ kruddho mahābāhū raghūṇāṃ kīrtivardhanaḥ /
Rām, Yu, 96, 30.2 paśyatāṃ tanmahad yuddhaṃ sarvarātram avartata //
Rām, Yu, 97, 4.2 brahmadattaṃ mahadbāṇam amoghaṃ yudhi vīryavān //
Rām, Yu, 97, 10.1 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam /
Rām, Yu, 97, 14.1 abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ /
Rām, Yu, 97, 14.1 abhimantrya tato rāmastaṃ maheṣuṃ mahābalaḥ /
Rām, Yu, 97, 17.1 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ /
Rām, Yu, 97, 21.1 gatāsur bhīmavegastu nairṛtendro mahādyutiḥ /
Rām, Yu, 97, 29.1 āviveśa mahān harṣo devānāṃ cāraṇaiḥ saha /
Rām, Yu, 97, 30.1 tataḥ sakāmaṃ sugrīvam aṅgadaṃ ca mahābalam /
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Rām, Yu, 98, 6.1 dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim /
Rām, Yu, 98, 6.1 dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim /
Rām, Yu, 98, 6.1 dadṛśustā mahākāyaṃ mahāvīryaṃ mahādyutim /
Rām, Yu, 98, 13.2 bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ //
Rām, Yu, 98, 20.2 na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat //
Rām, Yu, 98, 24.2 tava caiva mahābāho daivayogād upāgataḥ //
Rām, Yu, 99, 3.1 nanu nāma mahābāho tava vaiśravaṇānuja /
Rām, Yu, 99, 26.1 mahāvīryasya dakṣasya saṃyugeṣvapalāyinaḥ /
Rām, Yu, 99, 40.1 tvatsakāśānmahābāho saṃskāraṃ vidhipūrvakam /
Rām, Yu, 100, 15.1 sa tad rājyaṃ mahat prāpya rāmadattaṃ vibhīṣaṇaḥ /
Rām, Yu, 100, 20.1 anumānya mahārājam imaṃ saumya vibhīṣaṇam /
Rām, Yu, 101, 2.1 praviśya tu mahātejā rāvaṇasya niveśanam /
Rām, Yu, 101, 9.2 pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau //
Rām, Yu, 101, 41.2 harṣayanmaithilīṃ vākyam uvācedaṃ mahādyutiḥ //
Rām, Yu, 101, 43.2 ājagāma mahāvego hanūmān yatra rāghavaḥ //
Rām, Yu, 102, 1.1 sa uvāca mahāprajñam abhigamya plavaṃgamaḥ /
Rām, Yu, 102, 24.2 vibhīṣaṇaṃ mahāprājñaṃ sopālambham idaṃ vacaḥ //
Rām, Yu, 102, 28.1 saiṣā yuddhagatā caiva kṛcchre mahati ca sthitā /
Rām, Yu, 103, 20.2 kathaṃ tvāṃ punarādadyāṃ kulaṃ vyapadiśanmahat //
Rām, Yu, 104, 2.1 sā tad aśrutapūrvaṃ hi jane mahati maithilī /
Rām, Yu, 104, 6.1 na tathāsmi mahābāho yathā tvam avagacchasi /
Rām, Yu, 104, 26.1 janaḥ sa sumahāṃstatra bālavṛddhasamākulaḥ /
Rām, Yu, 105, 1.2 sahasrākṣo mahendraśca varuṇaśca paraṃtapaḥ //
Rām, Yu, 105, 16.1 indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt /
Rām, Yu, 105, 16.2 śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ //
Rām, Yu, 105, 17.1 sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ /
Rām, Yu, 105, 20.2 ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ //
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Yu, 105, 25.1 mahendraśca kṛto rājā baliṃ baddhvā mahāsuram /
Rām, Yu, 106, 10.1 evam ukto mahātejā dhṛtimān dṛḍhavikramaḥ /
Rām, Yu, 106, 15.2 rāvaṇo nātivarteta velām iva mahodadhiḥ //
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 106, 20.2 sametya rāmaḥ priyayā mahābalaḥ sukhaṃ sukhārho 'nubabhūva rāghavaḥ //
Rām, Yu, 107, 2.1 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa /
Rām, Yu, 107, 2.1 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa /
Rām, Yu, 107, 5.2 ikṣvākūṇāṃ kule vaṃśaṃ sthāpayitvā mahābala //
Rām, Yu, 107, 7.2 kākutstha mānuṣe loke gurustava mahāyaśāḥ //
Rām, Yu, 107, 11.1 harṣeṇa mahatāviṣṭo vimānastho mahīpatiḥ /
Rām, Yu, 107, 12.1 āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ /
Rām, Yu, 107, 26.1 sa tatheti mahārājo rāmam uktvā kṛtāñjalim /
Rām, Yu, 107, 27.2 kṛtā mama mahāprītiḥ prāptaṃ dharmaphalaṃ ca te //
Rām, Yu, 107, 33.1 sa tathoktvā mahābāhur lakṣmaṇaṃ prāñjaliṃ sthitam /
Rām, Yu, 108, 1.1 pratiprayāte kākutsthe mahendraḥ pākaśāsanaḥ /
Rām, Yu, 108, 9.2 mahendraḥ pratyuvācedaṃ vacanaṃ prītilakṣaṇam //
Rām, Yu, 108, 10.1 mahān ayaṃ varastāta tvayokto raghunandana /
Rām, Yu, 108, 12.2 bhaviṣyanti maheṣvāsa nadyaśca salilāyutāḥ //
Rām, Yu, 108, 19.1 tatastu sā lakṣmaṇarāmapālitā mahācamūr hṛṣṭajanā yaśasvinī /
Rām, Yu, 109, 5.2 sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ //
Rām, Yu, 110, 3.1 tam abravīnmahātejā lakṣmaṇasyopaśṛṇvataḥ /
Rām, Yu, 110, 11.2 sugrīvaṃ ca mahāvīryaṃ rākṣasaṃ ca vibhīṣaṇam //
Rām, Yu, 110, 16.1 evam uktāstu rāmeṇa vānarāste mahābalāḥ /
Rām, Yu, 111, 1.2 utpapāta mahāmeghaḥ śvasanenoddhato yathā //
Rām, Yu, 111, 4.2 harīṇāṃ rākṣasānāṃ ca sīte viśasanaṃ mahat //
Rām, Yu, 111, 15.1 dṛśyate 'sau mahān sīte savidyud iva toyadaḥ /
Rām, Yu, 111, 19.2 yatra yuddhaṃ mahad vṛttaṃ tava hetor vilāsini /
Rām, Yu, 111, 20.2 triśirāśca mahāvīryo mayā bāṇair ajihmagaiḥ //
Rām, Yu, 111, 23.1 vaidehi dṛśyate cātra śarabhaṅgāśramo mahān /
Rām, Yu, 111, 25.1 asmin deśe mahākāyo virādho nihato mayā //
Rām, Yu, 111, 31.2 purīm ayodhyāṃ dadṛśuḥ plavaṃgamāḥ purīṃ mahendrasya yathāmarāvatīm //
Rām, Yu, 112, 3.1 evam uktastu rāmeṇa bharadvājo mahāmuniḥ /
Rām, Yu, 112, 5.1 tvāṃ purā cīravasanaṃ praviśantaṃ mahāvanam /
Rām, Yu, 113, 9.2 laṅghayitvā mahātoyam āpagāpatim avyayam //
Rām, Yu, 113, 11.1 varadānaṃ mahendreṇa brahmaṇā varuṇena ca /
Rām, Yu, 113, 12.2 upayāti samṛddhārthaḥ saha mitrair mahābalaḥ //
Rām, Yu, 113, 23.1 evam uktvā mahātejāḥ samprahṛṣṭatanūruhaḥ /
Rām, Yu, 113, 23.2 utpapāta mahāvego vegavān avicārayan //
Rām, Yu, 113, 35.2 upayāti samṛddhārthaḥ saha mitrair mahābalaiḥ //
Rām, Yu, 113, 36.1 lakṣmaṇaśca mahātejā vaidehī ca yaśasvinī /
Rām, Yu, 113, 36.2 sītā samagrā rāmeṇa mahendreṇa śacī yathā //
Rām, Yu, 114, 1.1 bahūni nāma varṣāṇi gatasya sumahad vanam /
Rām, Yu, 114, 9.1 sarvam etanmahābāho yathāvad viditaṃ tava /
Rām, Yu, 114, 10.2 praviveśātha vijanaṃ sumahad daṇḍakāvanam //
Rām, Yu, 114, 11.2 vinadan sumahānādaṃ virādhaḥ pratyadṛśyata //
Rām, Yu, 114, 12.1 tam utkṣipya mahānādam ūrdhvabāhum adhomukham /
Rām, Yu, 114, 17.1 pragṛhya khaḍgaṃ cicheda karṇanāse mahābalaḥ /
Rām, Yu, 114, 25.1 tāṃ suvarṇaparikrānte śubhe mahati veśmani /
Rām, Yu, 114, 27.3 āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ //
Rām, Yu, 114, 30.2 vālinaṃ samare hatvā mahākāyaṃ mahābalam //
Rām, Yu, 114, 30.2 vālinaṃ samare hatvā mahākāyaṃ mahābalam //
Rām, Yu, 114, 33.2 bhṛśaṃ śokābhitaptānāṃ mahān kālo 'tyavartata //
Rām, Yu, 114, 38.2 abhijñānaṃ mayā dattam arciṣmān sa mahāmaṇiḥ //
Rām, Yu, 114, 46.1 tataḥ sa satyaṃ hanumadvaco mahan niśamya hṛṣṭo bharataḥ kṛtāñjaliḥ /
Rām, Yu, 115, 9.3 niryayustvarayā yuktā rathaiśca sumahārathāḥ //
Rām, Yu, 115, 25.2 sugrīvaśca mahātejā rākṣasendro vibhīṣaṇaḥ //
Rām, Yu, 115, 40.1 svāgataṃ te mahābāho kausalyānandavardhana /
Rām, Yu, 116, 4.1 vārivegena mahatā bhinnaḥ setur iva kṣaran /
Rām, Yu, 116, 6.2 mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān //
Rām, Yu, 116, 6.2 mahāṃś ca sudurāroho mahāskandhaḥ praśākhavān //
Rām, Yu, 116, 8.1 eṣopamā mahābāho tvam arthaṃ vettum arhasi /
Rām, Yu, 116, 14.1 pūrvaṃ tu bharate snāte lakṣmaṇe ca mahābale /
Rām, Yu, 116, 20.2 āruroha mahābāhū rāmaḥ satyaparākramaḥ //
Rām, Yu, 116, 28.2 āruroha mahātejāḥ sugrīvo vānareśvaraḥ //
Rām, Yu, 116, 41.1 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat /
Rām, Yu, 116, 44.1 uvāca ca mahātejāḥ sugrīvaṃ rāghavānujaḥ /
Rām, Yu, 116, 51.2 gavayaḥ paścimāt toyam ājahāra mahārṇavāt //
Rām, Yu, 116, 52.1 ratnakumbhena mahatā śītaṃ mārutavikramaḥ /
Rām, Yu, 116, 83.1 ājānulambibāhuś ca mahāskandhaḥ pratāpavān /
Rām, Utt, 1, 4.1 pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahān ṛṣiḥ /
Rām, Utt, 1, 5.2 jamadagnir bharadvājaste 'pi saptamaharṣayaḥ //
Rām, Utt, 1, 12.2 maharṣayo vedavido rāmaṃ vacanam abruvan //
Rām, Utt, 1, 13.1 kuśalaṃ no mahābāho sarvatra raghunandana /
Rām, Utt, 1, 20.1 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ /
Rām, Utt, 1, 21.2 avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi //
Rām, Utt, 1, 24.2 atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 1, 25.2 atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 2, 1.2 kumbhayonir mahātejā vākyam etad uvāca ha //
Rām, Utt, 2, 2.1 śṛṇu rājan yathāvṛttaṃ yasya tejobalaṃ mahat /
Rām, Utt, 2, 6.1 sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ /
Rām, Utt, 2, 10.1 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ /
Rām, Utt, 2, 10.1 atha ruṣṭo mahātejā vyājahāra mahāmuniḥ /
Rām, Utt, 2, 13.1 tasminn eva tu kāle sa prājāpatyo mahān ṛṣiḥ /
Rām, Utt, 2, 18.1 kiṃ tu pūrvaṃ gatāsmyekā maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 21.1 sa tu vijñāya taṃ śāpaṃ maharṣer bhāvitātmanaḥ /
Rām, Utt, 2, 22.2 bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām //
Rām, Utt, 2, 25.3 prītaḥ sa tu mahātejā vākyam etad uvāca ha //
Rām, Utt, 3, 3.1 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ /
Rām, Utt, 3, 8.2 avardhata mahātejā hutāhutir ivānalaḥ //
Rām, Utt, 3, 10.1 sa tu varṣasahasrāṇi tapastaptvā mahāvane /
Rām, Utt, 3, 12.1 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha /
Rām, Utt, 3, 19.2 kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram //
Rām, Utt, 4, 18.2 vyavardhata mahātejāstoyamadhya ivāmbujam //
Rām, Utt, 5, 4.2 añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ //
Rām, Utt, 5, 8.1 varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat /
Rām, Utt, 5, 19.2 maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat //
Rām, Utt, 5, 20.1 viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ /
Rām, Utt, 5, 34.2 ketumatyāṃ mahārāja tannibodhānupūrvaśaḥ //
Rām, Utt, 5, 35.2 dhūmrākṣaścātha daṇḍaśca supārśvaśca mahābalaḥ //
Rām, Utt, 6, 47.1 gṛdhracakraṃ mahaccāpi jvalanodgāribhir mukhaiḥ /
Rām, Utt, 6, 48.1 tān acintya mahotpātān rākṣasā balagarvitāḥ /
Rām, Utt, 6, 51.1 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam /
Rām, Utt, 7, 7.1 niśācaraistudyamāno mīnair iva mahātimiḥ /
Rām, Utt, 7, 7.2 śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave //
Rām, Utt, 7, 9.2 pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ //
Rām, Utt, 7, 36.2 udatiṣṭhanmahānādo rakṣasām abhinardatām //
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //
Rām, Utt, 8, 11.2 kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam //
Rām, Utt, 8, 16.1 tato 'mbare mahāñ śabdaḥ sādhu sādhviti cotthitaḥ /
Rām, Utt, 9, 22.1 daśaśīrṣaṃ mahādaṃṣṭraṃ nīlāñjanacayopamam /
Rām, Utt, 9, 22.2 tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam //
Rām, Utt, 9, 24.2 prababhau na ca khe sūryo maholkāścāpatan bhuvi //
Rām, Utt, 9, 26.1 tasya tvanantaraṃ jātaḥ kumbhakarṇo mahābalaḥ /
Rām, Utt, 9, 28.1 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ /
Rām, Utt, 9, 28.1 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ /
Rām, Utt, 9, 29.1 kumbhakarṇaḥ pramattastu maharṣīn dharmasaṃśritān /
Rām, Utt, 9, 31.2 āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ //
Rām, Utt, 10, 1.2 kīdṛśaṃ tu tadā brahmaṃstapaścerur mahāvratāḥ //
Rām, Utt, 10, 33.1 nandane 'psarasaḥ sapta mahendrānucarā daśa /
Rām, Utt, 10, 38.2 kumbhakarṇa mahābāho varaṃ varaya yo mataḥ //
Rām, Utt, 11, 5.2 tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam //
Rām, Utt, 11, 5.2 tad gataṃ no mahābāho mahad viṣṇukṛtaṃ bhayam //
Rām, Utt, 11, 8.2 tarasā vā mahābāho pratyānetuṃ kṛtaṃ bhavet //
Rām, Utt, 11, 9.2 sarveṣāṃ naḥ prabhuścaiva bhaviṣyasi mahābala //
Rām, Utt, 11, 12.1 daśagrīva mahābāho nārhastvaṃ vaktum īdṛśam /
Rām, Utt, 11, 26.2 tavāpyetanmahābāho bhuṅkṣvaitaddhatakaṇṭakam //
Rām, Utt, 11, 31.1 daśagrīvo mahābāhur uktavānmama saṃnidhau /
Rām, Utt, 11, 34.1 tasmād gaccha mahābāho kailāsaṃ dharaṇīdharam /
Rām, Utt, 12, 27.2 rudatā sumahānmukto nādo jaladharopamaḥ //
Rām, Utt, 13, 25.2 pūrṇaṃ varṣaśatānyaṣṭau samavāpa mahāvratam //
Rām, Utt, 14, 18.2 agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ //
Rām, Utt, 15, 6.1 dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe /
Rām, Utt, 15, 11.2 saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata //
Rām, Utt, 15, 26.2 jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām //
Rām, Utt, 16, 23.2 mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam //
Rām, Utt, 16, 31.2 kṣatriyān sumahāvīryān bādhamānastatastataḥ //
Rām, Utt, 17, 1.1 atha rājanmahābāhur vicaran sa mahītalam /
Rām, Utt, 17, 3.1 sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām /
Rām, Utt, 17, 10.2 kāraṇaṃ tad vadiṣyāmi niśāmaya mahābhuja //
Rām, Utt, 17, 18.1 so 'bravīd rāvaṇastatra tāṃ kanyāṃ sumahāvratām /
Rām, Utt, 18, 14.1 so 'bravīt snehasaṃyuktaṃ maruttaṃ taṃ mahān ṛṣiḥ /
Rām, Utt, 18, 18.1 tān bhakṣayitvā tatrasthānmaharṣīn yajñam āgatān /
Rām, Utt, 19, 2.1 sa samāsādya rājendrān mahendravaruṇopamān /
Rām, Utt, 19, 9.1 atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat /
Rām, Utt, 19, 12.1 so 'paśyata narendrastu naśyamānaṃ mahad balam /
Rām, Utt, 19, 12.2 mahārṇavaṃ samāsādya yathā pañcāpagājalam //
Rām, Utt, 19, 17.2 vajradagdha ivāraṇye sālo nipatito mahān //
Rām, Utt, 20, 2.1 nāradastu mahātejā devarṣir amitaprabhaḥ /
Rām, Utt, 20, 7.1 paśya tāvanmahābāho rākṣaseśvara mānuṣam /
Rām, Utt, 20, 12.1 maharṣe devagandharvavihāra samarapriya /
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 20, 21.1 nāradastu mahātejā muhūrtaṃ dhyānam āsthitaḥ /
Rām, Utt, 21, 3.1 sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam /
Rām, Utt, 21, 9.1 taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ /
Rām, Utt, 21, 10.1 sa tvapaśyanmahābāhur daśagrīvastatastataḥ /
Rām, Utt, 21, 16.2 ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ //
Rām, Utt, 21, 17.2 amātyā rākṣasendrasya cakrur āyodhanaṃ mahat //
Rām, Utt, 21, 18.2 yamasya ca mahat sainyaṃ rākṣasasya ca mantriṇaḥ //
Rām, Utt, 21, 19.1 amātyāṃstāṃstu saṃtyajya rākṣasasya mahaujasaḥ /
Rām, Utt, 21, 29.2 nanāda sumahānādaṃ kampayann iva medinīm //
Rām, Utt, 22, 1.1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ /
Rām, Utt, 22, 3.1 tasya sūto rathaṃ divyam upasthāpya mahāsvanam /
Rām, Utt, 22, 3.2 sthitaḥ sa ca mahātejā āruroha mahāratham //
Rām, Utt, 22, 3.2 sthitaḥ sa ca mahātejā āruroha mahāratham //
Rām, Utt, 22, 12.1 tato mahāśaktiśataiḥ pātyamānair mahorasi /
Rām, Utt, 22, 12.1 tato mahāśaktiśataiḥ pātyamānair mahorasi /
Rām, Utt, 22, 33.1 vaivasvata mahābāho na khalvatulavikrama /
Rām, Utt, 22, 43.2 jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Rām, Utt, 23, 26.1 amātyaistu mahāvīryair daśagrīvasya rakṣasaḥ /
Rām, Utt, 23, 29.1 mahad āsīt tatasteṣāṃ tulyaṃ sthānam avāpya tat /
Rām, Utt, 23, 33.2 mumocāśu mahānādaṃ virathān prekṣya tān sthitān //
Rām, Utt, 23, 37.2 śaravarṣaṃ mahāvegaṃ teṣāṃ marmasvapātayat //
Rām, Utt, 23, 40.1 tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān /
Rām, Utt, 23, 43.1 gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ /
Rām, Utt, 24, 21.2 kālakeyā iti khyātā mahābalaparākramāḥ //
Rām, Utt, 24, 29.2 prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām //
Rām, Utt, 24, 31.2 dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ //
Rām, Utt, 25, 2.1 tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat /
Rām, Utt, 25, 6.2 rāvaṇaṃ rākṣasaśreṣṭhaṃ dvijaśreṣṭho mahātapāḥ //
Rām, Utt, 25, 28.1 śrutvā tvetanmahārāja kṣāntam eva hato na saḥ /
Rām, Utt, 25, 36.1 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ /
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 25, 42.2 tvayā hyuktaṃ mahābāho na bhetavyam iti svayam //
Rām, Utt, 25, 50.2 rākṣasendro mahendrābhaḥ senām upaniveśayat //
Rām, Utt, 26, 8.1 rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ /
Rām, Utt, 27, 1.2 āsasāda mahātejā indralokaṃ niśācaraḥ //
Rām, Utt, 27, 5.2 saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ //
Rām, Utt, 27, 6.1 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati /
Rām, Utt, 27, 7.1 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama /
Rām, Utt, 27, 10.1 na hyanyo deva devānām āpatsu sumahābala /
Rām, Utt, 27, 15.1 sarvathā tu mahat karma kariṣyati balotkaṭaḥ /
Rām, Utt, 27, 25.1 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgavaḥ /
Rām, Utt, 27, 27.2 sāvitra iti vikhyātaḥ praviveśa mahāraṇam //
Rām, Utt, 27, 30.1 surāstu rākṣasān ghorānmahāvīryān svatejasā /
Rām, Utt, 27, 33.1 te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ /
Rām, Utt, 27, 35.2 vikrameṇa mahātejā vārayāmāsa saṃyuge //
Rām, Utt, 27, 37.1 tatastasya mahābāṇair vasunā sumahātmanā /
Rām, Utt, 27, 37.2 mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ //
Rām, Utt, 27, 40.2 sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ //
Rām, Utt, 27, 42.2 dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam //
Rām, Utt, 28, 3.1 sa rathenāgnivarṇena kāmagena mahārathaḥ /
Rām, Utt, 28, 9.1 teṣāṃ yuddhaṃ mahad abhūt sadṛśaṃ devarakṣasām /
Rām, Utt, 28, 9.2 kṛte mahendraputrasya rākṣasendrasutasya ca //
Rām, Utt, 28, 12.1 tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ /
Rām, Utt, 28, 13.1 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca /
Rām, Utt, 28, 13.3 sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ //
Rām, Utt, 28, 14.1 tataḥ pravyathitā lokāḥ saṃjajñe ca tamo mahat /
Rām, Utt, 28, 18.1 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim /
Rām, Utt, 28, 20.2 abhyadhāvata devāṃstānmumoca ca mahāsvanam //
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Rām, Utt, 28, 22.1 sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ /
Rām, Utt, 28, 23.1 tato meghā rathe tasmiṃstaḍidvanto mahāsvanāḥ /
Rām, Utt, 28, 26.2 bhāskaro niṣprabhaścāsīnmaholkāśca prapedire //
Rām, Utt, 28, 28.1 pannagaiḥ sumahākāyair veṣṭitaṃ lomaharṣaṇaiḥ /
Rām, Utt, 28, 29.2 samarābhimukho divyo mahendram abhivartata //
Rām, Utt, 28, 43.1 tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam /
Rām, Utt, 28, 43.1 tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam /
Rām, Utt, 28, 44.1 tad vikṛṣya mahaccāpam indro rāvaṇamūrdhani /
Rām, Utt, 28, 45.1 tathaiva ca mahābāhur daśagrīvo vyavasthitaḥ /
Rām, Utt, 29, 2.1 tatastu devasainyena rākṣasānāṃ mahad balam /
Rām, Utt, 29, 4.1 indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ /
Rām, Utt, 29, 5.2 krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān //
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Rām, Utt, 29, 17.2 ayudhyata mahātejā rākṣasānnāśayan raṇe //
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 24.2 mahendraśca mahātejā na dadarśa sutaṃ ripoḥ //
Rām, Utt, 29, 25.2 mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat //
Rām, Utt, 29, 27.2 kiramāṇaḥ śaraughena mahendram amitaujasaṃ //
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 30, 1.1 jite mahendre 'tibale rāvaṇasya sutena vai /
Rām, Utt, 30, 7.1 tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ /
Rām, Utt, 30, 7.1 tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ /
Rām, Utt, 30, 8.1 athābravīnmahātejā indrajit samitiṃjayaḥ /
Rām, Utt, 30, 24.1 tatastasya parijñāya mayā sthairyaṃ mahāmuneḥ /
Rām, Utt, 30, 25.1 sa tayā saha dharmātmā ramate sma mahāmuniḥ /
Rām, Utt, 30, 31.1 tatrādharmaḥ subalavān samutthāsyati yo mahān /
Rām, Utt, 30, 34.1 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ /
Rām, Utt, 30, 38.1 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam /
Rām, Utt, 30, 40.1 putraśca tava devendra na vinaṣṭo mahāraṇe /
Rām, Utt, 30, 40.2 nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau //
Rām, Utt, 30, 41.1 etacchrutvā mahendrastu yajñam iṣṭvā ca vaiṣṇavam /
Rām, Utt, 31, 1.1 tato rāmo mahātejā vismayāt punar eva hi /
Rām, Utt, 31, 15.2 saha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam //
Rām, Utt, 31, 29.2 mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ //
Rām, Utt, 31, 29.2 mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ //
Rām, Utt, 31, 30.1 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha //
Rām, Utt, 31, 33.2 vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ //
Rām, Utt, 31, 36.2 avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ //
Rām, Utt, 32, 38.2 prajajvāla mahāghoro yugānta iva pāvakaḥ //
Rām, Utt, 32, 40.1 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām /
Rām, Utt, 32, 56.2 arjunorasi nirbhāti gadolkeva mahāgirau //
Rām, Utt, 32, 58.1 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau /
Rām, Utt, 32, 59.2 stanayor antare muktā rāvaṇasya mahāhave //
Rām, Utt, 33, 2.2 māhiṣmatīpatiṃ draṣṭum ājagāma mahān ṛṣiḥ //
Rām, Utt, 34, 15.2 kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān //
Rām, Utt, 34, 26.1 apakṣigaṇasaṃpāto vānarendro mahājavaḥ /
Rām, Utt, 34, 29.2 vahamāno 'gamad vālī pūrvam ambumahānidhim //
Rām, Utt, 34, 33.1 vismayaṃ tu mahad gatvā śramalokanirīkṣaṇaḥ /
Rām, Utt, 34, 34.1 vānarendra mahendrābha rākṣasendro 'smi rāvaṇaḥ /
Rām, Utt, 35, 13.1 etanme bhagavan sarvaṃ hanūmati mahāmune /
Rām, Utt, 35, 17.1 bālye 'pyetena yat karma kṛtaṃ rāma mahābala /
Rām, Utt, 35, 25.2 devadānavasiddhānāṃ vismayaḥ sumahān abhūt //
Rām, Utt, 35, 44.1 airāvataṃ tato dṛṣṭvā mahat tad idam ityapi /
Rām, Utt, 36, 8.1 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ /
Rām, Utt, 36, 28.2 āśrameṣu maharṣīṇām aparādhyati nirbhayaḥ //
Rām, Utt, 36, 32.1 tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ /
Rām, Utt, 36, 34.1 tatastu hṛtatejaujā maharṣivacanaujasā /
Rām, Utt, 36, 42.2 udyadgirer astagiriṃ jagāma granthaṃ mahad dhārayad aprameyaḥ //
Rām, Utt, 36, 44.1 eṣo 'pi cānye ca mahākapīndrāḥ sugrīvamaindadvividāḥ sanīlāḥ /
Rām, Utt, 37, 10.2 kālo hyatītaḥ sumahān gamane rocatāṃ matiḥ //
Rām, Utt, 37, 11.1 pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 37, 14.3 bhavecca te mahārāja prītir asmāsu nityadā //
Rām, Utt, 38, 6.2 kathayantaḥ svarāṣṭrāṇi viviśuste mahārathāḥ //
Rām, Utt, 38, 9.1 bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ /
Rām, Utt, 38, 12.2 hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ //
Rām, Utt, 38, 13.2 śirobhir dhārayāmāsur bāhubhiśca mahābalāḥ //
Rām, Utt, 38, 16.2 rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ //
Rām, Utt, 38, 16.2 rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ //
Rām, Utt, 39, 1.2 rāghavastu mahātejāḥ sugrīvam idam abravīt //
Rām, Utt, 39, 3.1 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ /
Rām, Utt, 39, 3.2 paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam //
Rām, Utt, 39, 4.2 kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam //
Rām, Utt, 39, 5.2 gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam //
Rām, Utt, 39, 6.1 ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam /
Rām, Utt, 39, 13.1 tava buddhir mahābāho vīryam adbhutam eva ca /
Rām, Utt, 39, 21.1 tenorasi nibaddhena hāreṇa sa mahākapiḥ /
Rām, Utt, 39, 22.2 praṇamya śirasā pādau prajagmuste mahābalāḥ //
Rām, Utt, 39, 23.1 sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ /
Rām, Utt, 40, 1.1 visṛjya ca mahābāhur ṛkṣavānararākṣasān /
Rām, Utt, 41, 1.2 praviveśa mahābāhur aśokavanikāṃ tadā //
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 43, 2.2 bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam //
Rām, Utt, 43, 9.2 gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ //
Rām, Utt, 43, 17.1 tān pariṣvajya bāhubhyām utthāpya ca mahābhujaḥ /
Rām, Utt, 44, 3.1 paurāpavādaḥ sumahāṃstathā janapadasya ca /
Rām, Utt, 44, 8.2 laṅkādvīpe mahendreṇa mama haste niveśitā //
Rām, Utt, 44, 10.1 ayaṃ tu me mahān vādaḥ śokaśca hṛdi vartate /
Rām, Utt, 44, 10.2 paurāpavādaḥ sumahāṃstathā janapadasya ca //
Rām, Utt, 44, 21.1 pūrvam ukto 'ham anayā gaṅgātīre mahāśramān /
Rām, Utt, 45, 3.2 mayā neyā maharṣīṇāṃ śīghram ānīyatāṃ rathaḥ //
Rām, Utt, 45, 21.2 nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam //
Rām, Utt, 45, 27.1 tataḥ kṛtvā maharṣīṇāṃ yathārham abhivādanam /
Rām, Utt, 46, 4.1 hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā /
Rām, Utt, 46, 16.2 sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ //
Rām, Utt, 47, 14.1 pradakṣiṇaṃ ca kṛtvā sa rudann eva mahāsvanam /
Rām, Utt, 47, 18.2 ruroda sā barhiṇanādite vane mahāsvanaṃ duḥkhaparāyaṇā satī //
Rām, Utt, 48, 2.1 abhivādya muneḥ pādau muniputrā maharṣaye /
Rām, Utt, 48, 6.1 taṃ tu deśam abhipretya kiṃcit padbhyāṃ mahāmuniḥ /
Rām, Utt, 48, 20.1 muhur muhuśca vaidehīṃ parisāntvya mahāyaśāḥ /
Rām, Utt, 48, 20.2 svam āśramaṃ śiṣyavṛtaḥ punar āyānmahātapāḥ //
Rām, Utt, 49, 2.1 abravīcca mahātejāḥ sumantraṃ mantrasārathim /
Rām, Utt, 49, 11.3 saṃtyajiṣyati dharmātmā kālena mahatā mahān //
Rām, Utt, 49, 11.3 saṃtyajiṣyati dharmātmā kālena mahatā mahān //
Rām, Utt, 49, 13.1 mahārājasamīpe ca mama caiva nararṣabha /
Rām, Utt, 49, 18.1 tacchrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat /
Rām, Utt, 50, 2.1 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ /
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 50, 4.2 upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim /
Rām, Utt, 50, 10.2 durvāsāḥ sumahātejā vyāhartum upacakrame //
Rām, Utt, 50, 12.2 saṃtyajiṣyati dharmātmā kālena mahatā kila //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 50, 15.2 ākhyāya sumahātejāstūṣṇīm āsīnmahādyutiḥ //
Rām, Utt, 51, 2.1 tato 'rdhadivase prāpte praviveśa mahārathaḥ /
Rām, Utt, 52, 2.1 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ /
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 52, 8.1 uvāca ca mahābāhuḥ sarvān eva mahāmunīn /
Rām, Utt, 52, 8.1 uvāca ca mahābāhuḥ sarvān eva mahāmunīn /
Rām, Utt, 52, 9.1 rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ /
Rām, Utt, 52, 11.2 ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham //
Rām, Utt, 52, 13.1 tasya tadvacanaṃ śrutvā sādhuvādo mahān abhūt /
Rām, Utt, 52, 14.1 ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ /
Rām, Utt, 52, 15.1 bahavaḥ pārthivā rājann atikrāntā mahābalāḥ /
Rām, Utt, 52, 16.2 kuruṣva kartā hyasi nātra saṃśayo mahābhayāt trātum ṛṣīṃstvam arhasi //
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 6.1 śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham /
Rām, Utt, 53, 6.1 śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham /
Rām, Utt, 53, 8.1 yāvat suraiśca vipraiśca na virudhyer mahāsura /
Rām, Utt, 53, 10.1 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ /
Rām, Utt, 53, 15.1 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam /
Rām, Utt, 53, 16.2 viśvāsayor apatyaṃ sā hyanalāyāṃ mahāprabhā //
Rām, Utt, 53, 17.1 tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ /
Rām, Utt, 54, 5.1 tato 'parāṇi sattvāni khādate sa mahābalaḥ /
Rām, Utt, 54, 6.1 tacchrutvā rāghavo vākyam uvāca sa mahāmunīn /
Rām, Utt, 54, 8.2 bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ //
Rām, Utt, 54, 11.2 kṛtakarmā mahābāhur madhyamo raghunandanaḥ //
Rām, Utt, 54, 16.2 niveśaya mahābāho bharataṃ yadyavekṣase //
Rām, Utt, 55, 6.1 rājñaḥ śāsanam ājñāya tathākurvan mahārathaḥ /
Rām, Utt, 55, 10.1 sṛṣṭaḥ śaro 'yaṃ kākutstha yadā śete mahārṇave /
Rām, Utt, 55, 13.2 muktaḥ śatrughna bhūtānāṃ mahāṃstrāso bhaved iti //
Rām, Utt, 55, 14.1 yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā /
Rām, Utt, 55, 18.2 āhvayethā mahābāho tato hantāsi rākṣasaṃ //
Rām, Utt, 56, 7.1 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm /
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 56, 13.1 evam uktastu rāmeṇa śatrughnastān mahābalān /
Rām, Utt, 56, 15.1 tathā tāṃstu samājñāpya niryāpya ca mahad balam /
Rām, Utt, 56, 17.3 pradakṣiṇam atho kṛtvā nirjagāma mahābalaḥ //
Rām, Utt, 57, 5.2 pratyuvāca mahātmānaṃ svāgataṃ te mahāyaśaḥ //
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 57, 8.1 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha /
Rām, Utt, 57, 13.2 krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā //
Rām, Utt, 57, 13.2 krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā //
Rām, Utt, 57, 18.2 aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat //
Rām, Utt, 57, 19.1 tatra yajño mahān āsīd bahuvarṣagaṇāyutān /
Rām, Utt, 57, 27.2 krodhena mahatāviṣṭo vyāhartum upacakrame //
Rām, Utt, 57, 35.2 viveśa parṇaśālāyāṃ maharṣim abhivādya ca //
Rām, Utt, 58, 2.3 tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm //
Rām, Utt, 58, 10.1 ardharātre tu śatrughnaḥ śuśrāva sumahat priyam /
Rām, Utt, 58, 12.1 prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam /
Rām, Utt, 58, 14.2 kathābhir bahurūpābhir vāsaṃ cakre mahāyaśāḥ //
Rām, Utt, 59, 3.2 pratyuvāca mahātejāścyavano raghunandanam //
Rām, Utt, 59, 22.1 evaṃ sa rājā sumahān hataḥ sabalavāhanaḥ /
Rām, Utt, 61, 8.1 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ /
Rām, Utt, 61, 13.1 tasminnipatite vīre hāhākāro mahān abhūt /
Rām, Utt, 61, 27.1 eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ /
Rām, Utt, 61, 34.2 sa mumoca mahābāṇaṃ lavaṇasya mahorasi /
Rām, Utt, 61, 34.2 sa mumoca mahābāṇaṃ lavaṇasya mahorasi /
Rām, Utt, 61, 37.1 tacca divyaṃ mahacchūlaṃ hate lavaṇarākṣase /
Rām, Utt, 62, 3.1 varadāḥ sma mahābāho sarva eva samāgatāḥ /
Rām, Utt, 62, 4.2 pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān //
Rām, Utt, 62, 7.2 śatrughno 'pi mahātejāstāṃ senāṃ samupānayat //
Rām, Utt, 62, 12.1 yacca tena mahacchūnyaṃ lavaṇena kṛtaṃ purā /
Rām, Utt, 63, 4.2 praviveśa mahābāhur yatra rāmo mahādyutiḥ //
Rām, Utt, 63, 4.2 praviveśa mahābāhur yatra rāmo mahādyutiḥ //
Rām, Utt, 63, 6.1 yad ājñaptaṃ mahārāja sarvaṃ tat kṛtavān aham /
Rām, Utt, 63, 15.2 uṣya tatra maheṣvāso gamanāyopacakrame //
Rām, Utt, 63, 16.2 bharataṃ lakṣmaṇaṃ caiva mahāratham upāruhat //
Rām, Utt, 64, 9.1 rāmasya duṣkṛtaṃ kiṃcinmahad asti na saṃśayaḥ /
Rām, Utt, 64, 10.2 uṣitāḥ sma sukhaṃ rājye tavāsmin sumahābala //
Rām, Utt, 65, 22.1 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ /
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 66, 7.2 vaśyastava mahābāho kiṃkaraḥ samupasthitaḥ //
Rām, Utt, 66, 8.2 abhivādya maharṣīṃstān vimānaṃ so 'dhyarohata //
Rām, Utt, 66, 12.2 śaivalasyottare pārśve dadarśa sumahat saraḥ //
Rām, Utt, 66, 13.1 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ /
Rām, Utt, 67, 2.2 devatvaṃ prārthaye rāma saśarīro mahāyaśaḥ //
Rām, Utt, 67, 8.1 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ /
Rām, Utt, 67, 8.1 tam uvāca mahātejāḥ kumbhayonir mahātapāḥ /
Rām, Utt, 67, 13.1 dattasya hi punar dānaṃ sumahat phalam ucyate /
Rām, Utt, 67, 17.1 kutūhalatayā brahman pṛcchāmi tvāṃ mahāyaśaḥ /
Rām, Utt, 68, 6.1 tasmin saraḥsamīpe tu mahad adbhutam āśramam /
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 69, 10.1 so 'haṃ varṣasahasrāṇi tapastrīṇi mahāmune /
Rām, Utt, 69, 18.1 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ /
Rām, Utt, 69, 19.2 kiṃ punastvāṃ mahābāho kṣutpipāsāvaśaṃ gatam //
Rām, Utt, 70, 5.2 tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ //
Rām, Utt, 70, 10.1 tasmād daṇḍe mahābāho yatnavān bhava putraka /
Rām, Utt, 71, 1.1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ /
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 71, 9.2 vyasanaṃ sumahat kruddhaḥ sa te dadyānmahātapāḥ //
Rām, Utt, 71, 10.2 varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim //
Rām, Utt, 71, 16.1 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam /
Rām, Utt, 72, 8.2 dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ //
Rām, Utt, 72, 9.2 mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ //
Rām, Utt, 72, 20.1 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ /
Rām, Utt, 73, 6.1 abhivādyābravīd rāmo maharṣiṃ kumbhasaṃbhavam /
Rām, Utt, 73, 15.2 apūjayanmahendrābhaṃ sahasrākṣam ivāmarāḥ //
Rām, Utt, 74, 9.2 pratiṣṭhitā mahābāho yaśaścāmitavikrama //
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 75, 2.1 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām /
Rām, Utt, 75, 4.1 purā kila mahābāho devāsurasamāgame /
Rām, Utt, 75, 4.2 vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ //
Rām, Utt, 75, 12.1 tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ /
Rām, Utt, 75, 14.1 tvaṃ cainaṃ paramodāram upekṣasi mahābala /
Rām, Utt, 75, 16.1 sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ /
Rām, Utt, 75, 17.2 vṛtraghātena mahatā eṣāṃ sāhyaṃ kuruṣva ha //
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 76, 10.2 tad araṇyam upākrāman yatra vṛtro mahāsuraḥ //
Rām, Utt, 76, 14.1 kālāgnineva ghoreṇa dīpteneva mahārciṣā /
Rām, Utt, 76, 15.2 cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ //
Rām, Utt, 77, 2.1 tato hate mahāvīrye vṛtre devabhayaṃkare /
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 77, 9.1 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ /
Rām, Utt, 78, 1.2 pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ //
Rām, Utt, 78, 4.1 sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ /
Rām, Utt, 78, 5.1 suraiśca paramodārair daiteyaiśca mahāsuraiḥ /
Rām, Utt, 78, 7.2 buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ //
Rām, Utt, 78, 8.1 sa pracakre mahābāhur mṛgayāṃ rucire vane /
Rām, Utt, 78, 16.1 tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam /
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 78, 19.1 uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala /
Rām, Utt, 78, 21.1 tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ /
Rām, Utt, 80, 2.1 atha rāmaḥ kathām etāṃ bhūya eva mahāyaśāḥ /
Rām, Utt, 80, 13.1 aśmavarṣeṇa mahatā bhṛtyāste vinipātitāḥ /
Rām, Utt, 80, 15.1 sa rājā tena vākyena pratyāśvasto mahāyaśāḥ /
Rām, Utt, 80, 17.1 suto dharmaparo brahmañjyeṣṭho mama mahāyaśāḥ /
Rām, Utt, 80, 18.2 prativaktuṃ mahātejaḥ kiṃcid apyaśubhaṃ vacaḥ //
Rām, Utt, 80, 20.1 na saṃtāpastvayā kāryaḥ kārdameya mahābala /
Rām, Utt, 80, 24.2 budhasya samavarṇābham ilāputraṃ mahābalam //
Rām, Utt, 81, 1.2 uvāca lakṣmaṇo bhūyo bharataśca mahāyaśāḥ //
Rām, Utt, 81, 4.2 saṃvartaṃ paramodāram ājuhāva mahāyaśāḥ //
Rām, Utt, 81, 7.1 ayaṃ rājā mahābāhuḥ kardamasya ilaḥ sutaḥ /
Rām, Utt, 81, 8.2 kardamaḥ sumahātejā dvijaiḥ saha mahātmabhiḥ //
Rām, Utt, 81, 9.2 oṃkāraśca mahātejāstam āśramam upāgaman //
Rām, Utt, 81, 15.1 tato yajño mahān āsīd budhāśramasamīpataḥ /
Rām, Utt, 81, 15.2 rudraśca paramaṃ toṣam ājagāma mahāyaśāḥ //
Rām, Utt, 81, 19.2 ilāyai sumahātejā dattvā cāntaradhīyata //
Rām, Utt, 82, 8.2 preṣayasva mahābāho sugrīvāya mahātmane //
Rām, Utt, 82, 9.1 śīghraṃ mahadbhir haribhir bahubhiśca tadāśrayaiḥ /
Rām, Utt, 82, 10.2 aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ //
Rām, Utt, 82, 13.1 ṛṣayaśca mahābāho āhūyantāṃ tapodhanāḥ /
Rām, Utt, 82, 13.2 deśāntaragatā ye ca sadārāśca maharṣayaḥ //
Rām, Utt, 82, 14.1 yajñavāṭaśca sumahān gomatyā naimiṣe vane /
Rām, Utt, 82, 14.2 ājñāpyatāṃ mahābāho taddhi puṇyam anuttamam //
Rām, Utt, 82, 15.2 ayutaṃ tilamudgasya prayātvagre mahābala //
Rām, Utt, 83, 3.1 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam /
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Rām, Utt, 84, 15.2 vālmīkiḥ paramodārastūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 85, 6.1 hṛṣṭā ṛṣigaṇāstatra pārthivāśca mahaujasaḥ /
Rām, Utt, 85, 17.2 papraccha tau mahātejāstāvubhau munidārakau //
Rām, Utt, 85, 18.2 kartā kāvyasya mahataḥ ko vāsau munipuṃgavaḥ //
Rām, Utt, 85, 21.1 yadi buddhiḥ kṛtā rājañśravaṇāya mahāratha /
Rām, Utt, 86, 4.2 karotvihātmanaḥ śuddhim anumānya mahāmunim //
Rām, Utt, 86, 9.2 vijñāya sumahātejā munir vākyam athābravīt //
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 86, 14.2 sarveṣām ṛṣimukhyānāṃ sādhuvādo mahān abhūt //
Rām, Utt, 87, 1.2 ṛṣīn sarvānmahātejāḥ śabdāpayati rāghavaḥ //
Rām, Utt, 87, 2.2 viśvāmitro dīrghatapā durvāsāśca mahātapāḥ //
Rām, Utt, 87, 3.2 mārkaṇḍeyaśca dīrghāyur maudgalyaśca mahātapāḥ //
Rām, Utt, 87, 6.1 rākṣasāśca mahāvīryā vānarāśca mahābalāḥ /
Rām, Utt, 87, 6.1 rākṣasāśca mahāvīryā vānarāśca mahābalāḥ /
Rām, Utt, 87, 10.2 vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt //
Rām, Utt, 87, 15.1 lokāpavādabhītasya tava rāma mahāvrata /
Rām, Utt, 88, 15.1 sādhukāraśca sumahān devānāṃ sahasotthitaḥ /
Rām, Utt, 88, 18.2 dānavāśca mahākāyāḥ pātāle pannagādhipāḥ //
Rām, Utt, 89, 6.1 agniṣṭomātirātrābhyāṃ gosavaiśca mahādhanaiḥ /
Rām, Utt, 89, 7.1 evaṃ sa kālaḥ sumahān rājyasthasya mahātmanaḥ /
Rām, Utt, 89, 14.1 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati /
Rām, Utt, 90, 4.1 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam /
Rām, Utt, 90, 9.1 mātulaste mahābāho vākyam āha nararṣabha /
Rām, Utt, 90, 11.2 śailūṣasya sutā vīrāstisraḥ koṭyo mahābalāḥ //
Rām, Utt, 90, 12.2 niveśaya mahābāho dve pure susamāhitaḥ //
Rām, Utt, 90, 13.2 rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade //
Rām, Utt, 90, 14.1 tacchrutvā rāghavaḥ prīto maharṣermātulasya ca /
Rām, Utt, 90, 22.1 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca /
Rām, Utt, 91, 2.1 sa niryayau janaughena mahatā kekayādhipaḥ /
Rām, Utt, 91, 4.2 yoddhukāmā mahāvīryā vinadantaḥ samantataḥ //
Rām, Utt, 91, 5.2 saptarātraṃ mahābhīmaṃ na cānyatarayor jayaḥ //
Rām, Utt, 91, 14.3 punar āyānmahābāhur ayodhyāṃ kaikayīsutaḥ //
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Rām, Utt, 93, 3.1 dūto hyatibalasyāhaṃ maharṣer amitaujasaḥ /
Rām, Utt, 93, 3.2 rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala //
Rām, Utt, 93, 5.1 jayasva rājan dharmeṇa ubhau lokau mahādyute /
Rām, Utt, 93, 6.2 praveśyatāṃ munistāta mahaujāstasya vākyadhṛk //
Rām, Utt, 93, 9.1 tasmai rāmo mahātejāḥ pūjām arghyapurogamām /
Rām, Utt, 93, 10.2 āsane kāñcane divye niṣasāda mahāyaśāḥ //
Rām, Utt, 93, 11.1 tam uvāca tato rāmaḥ svāgataṃ te mahāmune /
Rām, Utt, 93, 14.2 dvāri tiṣṭha mahābāho pratihāraṃ visarjaya //
Rām, Utt, 94, 1.1 śṛṇu rāma mahābāho yadartham aham āgataḥ /
Rām, Utt, 94, 1.2 pitāmahena devena preṣito 'smi mahābala //
Rām, Utt, 94, 3.2 samayaste mahābāho svarlokān parirakṣitum //
Rām, Utt, 94, 4.2 mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ //
Rām, Utt, 94, 5.2 māyayā janayitvā tvaṃ dvau ca sattvau mahābalau //
Rām, Utt, 94, 14.1 yadi bhūyo mahārāja prajā icchasyupāsitum /
Rām, Utt, 94, 17.2 prītir hi mahatī jātā tavāgamanasaṃbhavā //
Rām, Utt, 95, 14.1 tacchrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ /
Rām, Utt, 95, 16.1 tasmin gate mahātejā rāghavaḥ prītamānasaḥ /
Rām, Utt, 95, 18.2 naitad astīti coktvā sa tūṣṇīm āsīnmahāyaśāḥ //
Rām, Utt, 96, 2.1 na saṃtāpaṃ mahābāho madarthaṃ kartum arhasi /
Rām, Utt, 96, 4.1 yadi prītir mahārāja yadyanugrāhyatā mayi /
Rām, Utt, 96, 7.2 vasiṣṭhastu mahātejā vākyam etad uvāca ha //
Rām, Utt, 96, 8.1 dṛṣṭam etanmahābāho kṣayaṃ te lomaharṣaṇam /
Rām, Utt, 96, 8.2 lakṣmaṇena viyogaśca tava rāma mahāyaśaḥ //
Rām, Utt, 96, 17.1 adṛśyaṃ sarvam anujaiḥ saśarīraṃ mahābalam /
Rām, Utt, 98, 19.2 tavānugamane rājan samprāptāḥ sma mahāyaśaḥ //
Rām, Utt, 98, 22.2 rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi //
Rām, Utt, 99, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //
Rām, Utt, 100, 7.2 vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam //
Rām, Utt, 100, 9.1 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham /
Rām, Utt, 100, 9.2 yām icchasi mahātejas tāṃ tanuṃ praviśa svayam //
Rām, Utt, 100, 14.1 atha viṣṇur mahātejāḥ pitāmaham uvāca ha /
Saundarānanda
SaundĀ, 1, 19.1 suvarṇastambhavarṣmāṇaḥ siṃhoraskā mahābhujāḥ /
SaundĀ, 1, 19.2 pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca //
SaundĀ, 1, 35.2 śarādhmātamahātūṇā vyāyatābaddhavāsasaḥ //
SaundĀ, 1, 39.2 tatra tajjñairupākhyātānavāpurmahato nidhīn //
SaundĀ, 1, 42.2 śailakalpamahāvapraṃ girivrajamivāparam //
SaundĀ, 2, 22.2 parasvaṃ bhuvi nāmṛkṣanmahāviṣamivoragam //
SaundĀ, 2, 40.2 dravyaṃ mahadapi tyaktvā na caivākīrti kiṃcana //
SaundĀ, 2, 58.1 dīrghabāhurmahāvakṣāḥ siṃhāṃso vṛṣabhekṣaṇaḥ /
SaundĀ, 2, 60.2 arthaḥ sajjanahastastho dharmakāmau mahāniva //
SaundĀ, 2, 61.2 āryasyārambhamahato dharmārthāviva bhūtaye //
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
SaundĀ, 4, 31.1 śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam /
SaundĀ, 4, 35.1 sacedbhavestvaṃ khalu dīrghasūtro daṇḍaṃ mahāntaṃ tvayi pātayeyam /
SaundĀ, 5, 1.2 mahāpaṇebhyo vyavahāriṇaśca mahāmunau bhaktivaśāt praṇemuḥ //
SaundĀ, 5, 3.1 buddhastatastatra narendramārge sroto mahadbhaktimato janasya /
SaundĀ, 5, 4.1 atho mahadbhiḥ pathi saṃpatadbhiḥ sampūjyamānāya tathāgatāya /
SaundĀ, 5, 8.2 atastvarāvānahamabhyupeto gṛhasya kakṣyāmahato 'bhyasūyan //
SaundĀ, 5, 21.1 dīnaṃ mahākāruṇikastatastaṃ dṛṣṭvā muhūrtaṃ karuṇāyamānaḥ /
SaundĀ, 5, 30.2 mahacca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnimivātmatejaḥ //
SaundĀ, 5, 36.2 saṃśrutya tasmādapi tasya bhāvaṃ mahāmunirnandamuvāca bhūyaḥ //
SaundĀ, 7, 45.2 jagāma mādrīṃ na maharṣiśāpādasevyasevī vimamarśa mṛtyum //
SaundĀ, 8, 6.2 gatayo vividhā hi cetasāṃ bahuguhyāni mahākulāni ca //
SaundĀ, 8, 15.1 kṛpaṇaṃ bata yūthalālaso mahato vyādhabhayād viniḥsṛtaḥ /
SaundĀ, 8, 19.1 mahatā khalu jātavedasā jvalitādutpatito vanadrumāt /
SaundĀ, 8, 35.2 madhu tiṣṭhati vāci yoṣitāṃ hṛdaye hālahalaṃ mahadviṣam //
SaundĀ, 8, 57.1 abhijanamahato manasvinaḥ priyayaśaso bahumānamicchataḥ /
SaundĀ, 9, 10.1 yathā ghaṭaṃ mṛnmayamāmamāśrito narastitīrṣet kṣubhitaṃ mahārṇavam /
SaundĀ, 9, 14.2 na marṣayatyekamapi vyatikramaṃ yato mahāśīviṣavat prakupyati //
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 9, 22.1 balaṃ mahad yadi vā na manyase kuruṣva yuddhaṃ saha tāvadindriyaiḥ /
SaundĀ, 9, 22.2 jayaśca te 'trāsti mahacca te balaṃ parājayaśced vitathaṃ ca te balam //
SaundĀ, 9, 34.1 idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam /
SaundĀ, 9, 50.1 iti hitamapi bahvapīdamuktaḥ śrutamahatā śramaṇena tena nandaḥ /
SaundĀ, 10, 45.1 mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam /
SaundĀ, 10, 45.1 mahacca rūpaṃ svaṇu hanti rūpaṃ śabdo mahān hanti ca śabdamalpam /
SaundĀ, 10, 45.2 gurvī rujā hanti rujāṃ ca mṛdvīṃ sarvo mahān heturaṇorvadhāya //
SaundĀ, 10, 52.1 yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena /
SaundĀ, 10, 55.2 ahaṃ hi daṣṭo hṛdi manmathāhinā vidhatsva tasmādagadaṃ mahābhiṣak //
SaundĀ, 10, 58.2 maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ //
SaundĀ, 11, 48.2 mahendrāḥ śataśaḥ peturmāhātmyamapi na sthiram //
SaundĀ, 12, 2.1 tasya vrīḍena mahatā pramodo hṛdi nābhavat /
SaundĀ, 12, 5.2 mahāratha ivonmārgādapramattasya sāratheḥ //
SaundĀ, 12, 8.1 mahatāmapi bhūtānāmāvṛttiriti cintayan /
SaundĀ, 12, 11.1 khelagāmī mahābāhur gajendra iva nirmadaḥ /
SaundĀ, 12, 21.1 adya te saphalaṃ janma lābho 'dya sumahāṃstava /
SaundĀ, 13, 1.1 atha saṃrādhito nandaḥ śraddhāṃ prati maharṣiṇā /
SaundĀ, 13, 8.1 ataśca saṃdadhe kāyaṃ mahākaruṇayā tayā /
SaundĀ, 13, 37.2 nipatanto nivāryāste mahatā smṛtivarmaṇā //
SaundĀ, 14, 7.2 avacchanna ivālpo 'gniḥ sahasā mahatendhasā //
SaundĀ, 14, 16.2 na tatsnehena yāvattu mahaughasyottitīrṣayā //
SaundĀ, 14, 29.2 kṣamaṃ prājñasya na svaptuṃ nistitīrṣormahad bhayam //
SaundĀ, 15, 9.2 bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye //
SaundĀ, 15, 46.1 jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam /
SaundĀ, 16, 35.1 kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām /
SaundĀ, 16, 90.1 sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ /
SaundĀ, 17, 13.1 sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ /
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
SaundĀ, 17, 38.1 sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam /
SaundĀ, 17, 65.2 adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃ bata nirvṛtasya //
SaundĀ, 17, 68.1 mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam /
SaundĀ, 17, 68.1 mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam /
SaundĀ, 17, 68.2 mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam //
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
SaundĀ, 18, 20.2 praverito lohitacandanākto haimo mahāstambha ivābabhāse //
SaundĀ, 18, 48.2 samuddhṛto yena bhavārṇavādahaṃ mahārṇavāccūrṇitanaurivormibhiḥ //
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //
Saṅghabhedavastu
SBhedaV, 1, 22.2 tena khalu samayeneyaṃ mahāpṛthivī ekodakā bhavatyekārṇavā //
SBhedaV, 1, 23.1 yaḥ khalu ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti tadyathā payasaḥ pakvasya śītībhūtasya upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti /
SBhedaV, 1, 23.2 evam ekodakāyā mahāpṛthivyā ekārṇavāyā upari vāyunā saraḥ saṃgacchati saṃmūrchati saṃtanoti //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 129.0 yac ca teṣām kṣetrebhyaḥ sampadyate tato 'smai dharmyāṃ kṣitim anuprayacchanti mahājanena saṃmato mahāsaṃmata iti mahāsaṃmato mahāsaṃmata iti saṃjñodapādi //
SBhedaV, 1, 149.0 maharddhikaḥ sa kumāro mahānubhāvaḥ //
SBhedaV, 1, 152.0 maharddhikaḥ sa kumāro mahānubhāvo 'pīdānīṃ triṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 154.0 maharddhikaḥ sa kumāro mahānubhāva ity apīdānīṃ dvayor dvīpayo rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 156.0 maharddhikaḥ sa kumāro mahānubhāvaḥ apīdānīṃ ekasmin dvīpe rājyaiśvaryādhipatyaṃ kāritavān //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
SBhedaV, 1, 191.0 sa kathayati kiṃ kṛtaṃ te kathayanti bhadrayā te sārdhaṃ paricāritaṃ sā ca jīvitād vyaparopiteti sa kathayati śāntaṃ nāham asya karmaṇaḥ kārīti sa śāntavādy api tena mahājanakāyena paścādbāhugāḍhabandhanabaddho rājñe upanāmitaḥ devānena pravrajitena bhadrayā sārdhaṃ paricāritaṃ sā jīvitād vyaparopitā iti aparīkṣakā rājānaḥ kathayati yady evaṃ gacchata enaṃ śūle samāropayata parityakto 'yaṃ mayā pravrajita iti //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Vaiśeṣikasūtra
VaiśSū, 4, 1, 6.0 mahatyanekadravyavattvādrūpāccopalabdhiḥ //
VaiśSū, 7, 1, 15.1 aṇormahataścopalabdhyanupalabdhī nitye vyākhyāte //
VaiśSū, 7, 1, 16.0 kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣācca mahat //
VaiśSū, 7, 1, 16.0 kāraṇabahutvāt kāraṇamahattvāt pracayaviśeṣācca mahat //
VaiśSū, 7, 1, 18.1 aṇu mahaditi tasmin viśeṣabhāvād viśeṣābhāvācca //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 21.1 aṇutvamahattvayor aṇutvamahattvābhāvaḥ karmaguṇairvyākhyātaḥ //
VaiśSū, 7, 1, 22.1 aṇutvamahattvābhyāṃ karmaguṇā aguṇāḥ //
VaiśSū, 7, 1, 28.1 vibhavān mahānākāśaḥ //
VaiśSū, 7, 2, 4.0 ekatvapṛthaktvayor ekatvapṛthaktvābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 12.1 saṃyogavibhāgayoḥ saṃyogavibhāgābhāvo 'ṇutvamahattvābhyāṃ vyākhyātaḥ //
VaiśSū, 7, 2, 27.1 paratvāparatvayoḥ paratvāparatvābhāvo'ṇutvamahattvābhyāṃ vyākhyātaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 2.2 sarvapāpakṣayakaraṃ śravaṇājñānamahat //
Vṛddhayamasmṛti, 1, 3.1 maharṣe sampravakṣyāmi yamo na tvātrilocanam /
Vṛddhayamasmṛti, 1, 33.2 itaratra mahān doṣaḥ putrastrīpaśunāśanaḥ //
Yogasūtra
YS, 1, 40.1 paramāṇuparamamahattvānto 'sya vaśīkāraḥ //
YS, 2, 31.1 ete jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam //
Śira'upaniṣad
ŚiraUpan, 1, 35.5 atha kasmād ucyate tāraṃ yasmād uccāryamāṇa eva garbhajanmavyādhijarāmaraṇasaṃsāramahābhayāt tārayati trāyate ca tasmād ucyate tāram /
ŚiraUpan, 1, 35.8 atha kasmād ucyate vaidyutaṃ yasmād uccāryamāṇa eva vyakte mahati tamasi dyotayati tasmād ucyate vaidyutam /
Śvetāśvataropaniṣad
ŚvetU, 3, 4.1 yo devānāṃ prabhavaś codbhavaś ca viśvādhipo rudro maharṣiḥ /
ŚvetU, 3, 8.1 vedāham etaṃ puruṣaṃ mahāntam ādityavarṇaṃ tamasaḥ parastāt /
ŚvetU, 3, 12.1 mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ /
ŚvetU, 3, 19.2 sa vetti vedyaṃ na ca tasyāsti vettā tam āhur agryaṃ puruṣaṃ mahāntam //
ŚvetU, 3, 20.1 aṇor aṇīyān mahato mahīyān ātmā guhāyāṃ nihito 'sya jantoḥ /
ŚvetU, 4, 12.1 yo devānāṃ prabhavaś codbhavaśca viśvādhiko rudro maharṣiḥ /
ŚvetU, 4, 19.2 na tasya pratimā asti yasya nāma mahad yaśaḥ //
ŚvetU, 6, 7.1 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ /
Abhidharmakośa
AbhidhKo, 2, 23.2 prāptyā vā pañcadhā caittā mahābhūmyādibhedataḥ //
Agnipurāṇa
AgniPur, 2, 13.2 upasthitasya me śṛṅge nibadhnīhi mahāhinā //
AgniPur, 12, 21.2 namaskṛto mahendreṇa govindo 'thārjuno 'rpitaḥ //
AgniPur, 14, 13.1 dauryodhanī mahāsenā hastyaśvarathapattinī /
AgniPur, 14, 16.2 śastrāśastri mahāraudraṃ devāsuraraṇopamam //
AgniPur, 14, 21.1 akṣauhiṇīpramāṇaṃ tu aśvatthāmā mahābalaḥ /
AgniPur, 18, 10.1 ūrorajanayat putrān ṣaḍagneyī mahāprabhān /
AgniPur, 18, 13.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
AgniPur, 18, 13.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
AgniPur, 18, 21.2 prācīnabarhir bhagavān mahānāsītprajāpatiḥ //
AgniPur, 18, 23.1 apṛthagdharmacaraṇās te tapyanta mahattapaḥ /
AgniPur, 18, 43.1 tvaṣṭuś caivātmajaḥ śrīmānviśvarūpo mahāyaśāḥ /
AgniPur, 19, 9.2 baleḥ putraśataṃ tvāsīd bāṇaśreṣṭhaṃ mahāmune //
AgniPur, 20, 14.1 saṃnatyāṃ ca kratorāsan bālikhilyā mahaujasaḥ /
Amarakośa
AKośa, 1, 74.1 prakampano mahāvāto jhañjhāvātaḥ savṛṣṭikaḥ /
AKośa, 1, 264.2 mahatsūllolakallolau syādāvarto 'mbhasāṃ bhramaḥ //
AKośa, 2, 50.2 mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ //
AKośa, 2, 406.2 mahākulakulīnāryasabhyasajjanasādhavaḥ //
Amaruśataka
AmaruŚ, 1, 89.1 tapte mahāvirahavahniśikhāvalībhir āpāṇḍurastanataṭe hṛdaye priyāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 2, 32.1 dhārayet satataṃ ratnasiddhamantramahauṣadhīḥ /
AHS, Sū., 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Sū., 3, 33.2 abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu //
AHS, Sū., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 6, 1.1 rakto mahān sakalamas tūrṇakaḥ śakunāhṛtaḥ /
AHS, Sū., 6, 5.2 mahāṃs tam anu kalamas taṃ cāpy anu tataḥ pare //
AHS, Sū., 6, 103.2 svarāgnisādodāvartapīnasāṃś ca mahat punaḥ //
AHS, Sū., 6, 167.2 bilvakāśmaryatarkārīpāṭalīṭuṇṭukair mahat //
AHS, Sū., 8, 14.1 āmadoṣaṃ mahāghoraṃ varjayed viṣasaṃjñakam /
AHS, Sū., 9, 17.2 nānātmakam api dravyam agnīṣomau mahābalau //
AHS, Sū., 10, 30.1 pañcamūlaṃ mahad vyāghryau viśālātiviṣā vacā /
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
AHS, Sū., 12, 58.2 mahārambho 'lpake hetāv ātaṅko doṣakarmajaḥ //
AHS, Sū., 14, 23.1 rasāñjanasya mahataḥ pañcamūlasya gugguloḥ /
AHS, Sū., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Sū., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 28, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 29, 18.1 sakṛd evāharettacca pāke tu sumahatyapi /
AHS, Sū., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Sū., 30, 14.1 gālayed ardhabhāreṇa mahatā vāsasā ca tat /
AHS, Śār., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 1, 29.2 durapatyaṃ kulāṅgāro gotre jātaṃ mahatyapi //
AHS, Śār., 1, 94.1 sūtikā kṣudvatī tailād ghṛtād vā mahatīṃ pibet /
AHS, Śār., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 2, 14.1 saṃjātasāre mahati garbhe yoniparisravāt /
AHS, Śār., 3, 97.2 pralambabāhuḥ pṛthupīnavakṣā mahālalāṭo ghananīlakeśaḥ //
AHS, Śār., 3, 108.2 karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau //
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Śār., 3, 110.1 oṣṭhau raktāv anudvṛttau mahatyau nolbaṇe hanū /
AHS, Śār., 3, 110.2 mahad āsyaṃ ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥ samāḥ //
AHS, Śār., 3, 111.1 jihvā raktāyatā tanvī māṃsalaṃ cibukaṃ mahat /
AHS, Śār., 3, 113.1 dīrghācchidrāṅguli mahat pāṇipādaṃ pratiṣṭhitam /
AHS, Śār., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Śār., 6, 15.1 raso vā kaṭukas tīvro gandho vā kauṇapo mahān /
AHS, Śār., 6, 63.1 dṛṣṭaḥ karoti tucchaṃ ca gosarge tadahar mahat /
AHS, Nidānasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 2, 27.2 tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
AHS, Nidānasthāna, 2, 28.1 sadā vā naiva vā nidrā mahāsvedo 'ti naiva vā /
AHS, Nidānasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 3, 23.2 karoti śuṣkaṃ kāsaṃ ca mahāvegarujāsvanam //
AHS, Nidānasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 4, 13.2 mahatā mahatā dīno nādena śvasiti krathan //
AHS, Nidānasthāna, 4, 13.2 mahatā mahatā dīno nādena śvasiti krathan //
AHS, Nidānasthāna, 4, 27.2 mahāmūlā mahāśabdā mahāvegā mahābalā //
AHS, Nidānasthāna, 4, 27.2 mahāmūlā mahāśabdā mahāvegā mahābalā //
AHS, Nidānasthāna, 4, 27.2 mahāmūlā mahāśabdā mahāvegā mahābalā //
AHS, Nidānasthāna, 4, 27.2 mahāmūlā mahāśabdā mahāvegā mahābalā //
AHS, Nidānasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 6, 11.2 nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ //
AHS, Nidānasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 7, 37.2 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ //
AHS, Nidānasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 9, 14.2 aśmarī mahatī ślakṣṇā madhuvarṇāthavā sitā //
AHS, Nidānasthāna, 9, 16.1 śukrāśmarī tu mahatāṃ jāyate śukradhāraṇāt /
AHS, Nidānasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 10, 6.2 samāsamakriyatayā mahātyayatayāpi ca //
AHS, Nidānasthāna, 10, 28.1 avagāḍhārtinistodā mahāvastuparigrahā /
AHS, Nidānasthāna, 10, 29.1 stabdhā sirājālavatī snigdhasrāvā mahāśayā /
AHS, Nidānasthāna, 10, 30.2 mahatī piṭikā nīlā vinatā vinatā smṛtā //
AHS, Nidānasthāna, 10, 32.2 sarṣapāmānasaṃsthānā kṣiprapākā mahārujā //
AHS, Nidānasthāna, 10, 33.2 putriṇī mahatī bhūrisusūkṣmapiṭikācitā //
AHS, Nidānasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 11, 2.2 yaḥ śopho bahirantar vā mahāmūlo mahārujaḥ //
AHS, Nidānasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 12, 19.1 udaraṃ stimitaṃ ślakṣṇaṃ śuklarājītataṃ mahat /
AHS, Nidānasthāna, 12, 40.1 dakodaraṃ mahat snigdhaṃ sthiram āvṛttanābhi tat /
AHS, Nidānasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 13, 32.1 snigdhoṣṇamardanaiḥ śāmyed rātrāvalpo divā mahān /
AHS, Nidānasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 14, 20.1 hasticarmakharasparśaṃ carmaikākhyaṃ mahāśrayam /
AHS, Nidānasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Nidānasthāna, 15, 52.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
AHS, Nidānasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 1, 30.1 pañcamūlena mahatā kaphārto yavasādhitām /
AHS, Cikitsitasthāna, 1, 159.2 sarpiṣo mahatīṃ mātrāṃ pītvā vā chardayet punaḥ //
AHS, Cikitsitasthāna, 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 6, 67.2 mahāsariddhradādīnāṃ darśanasmaraṇāni ca //
AHS, Cikitsitasthāna, 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 7, 54.1 āśvinaṃ yā mahat tejo balaṃ sārasvataṃ ca yā /
AHS, Cikitsitasthāna, 7, 56.2 mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha //
AHS, Cikitsitasthāna, 7, 63.1 goṣṭhīmahotsavodyānaṃ na yasyāḥ śobhate vinā /
AHS, Cikitsitasthāna, 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 8, 7.2 mahad vā balinaśchittvā vītayantram athāturam //
AHS, Cikitsitasthāna, 8, 161.1 lavaṇottamavahnikaliṅgayavāṃściribilvamahāpicumandayutān /
AHS, Cikitsitasthāna, 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 9, 53.2 pañcamūlasya mahataḥ kvāthaṃ kṣīre vipācayet //
AHS, Cikitsitasthāna, 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 12, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 13, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 14, 23.1 pañcamūlaṃ mahaccāmbubhārārdhe tad vipācayet /
AHS, Cikitsitasthāna, 14, 100.2 kṛtamūlaṃ mahāvāstuṃ kaṭhinaṃ stimitaṃ gurum //
AHS, Cikitsitasthāna, 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Cikitsitasthāna, 22, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 1, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 1, 36.1 dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca /
AHS, Kalpasiddhisthāna, 2, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 2, 42.1 sudhā bhinatti doṣāṇāṃ mahāntam api saṃcayam /
AHS, Kalpasiddhisthāna, 3, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 4, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Kalpasiddhisthāna, 6, 4.2 avagāḍhamahāmūlam udīcīṃ diśam āśritam //
AHS, Utt., 1, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 2, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 3, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 3, 34.1 tatra hiṃsātmake bālo mahān vā srutanāsikaḥ /
AHS, Utt., 4, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 5, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 5, 49.2 savaidyam āturaṃ ghnanti kruddhās te hi mahaujasaḥ //
AHS, Utt., 6, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 7, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 7, 35.2 yajjāyate yataścaiṣa mahāmarmasamāśrayaḥ //
AHS, Utt., 8, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 9, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 10, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 10, 4.1 mahān apākaḥ kaṇḍūmān upanāhaḥ sa nīrujaḥ /
AHS, Utt., 11, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 12, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 13, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 13, 14.1 mahātraiphalam ityetat paraṃ dṛṣṭivikārajit /
AHS, Utt., 14, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 15, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 15, 10.2 jāḍyaṃ śopho mahān kaṇḍūr nidrānnānabhinandanam //
AHS, Utt., 16, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 17, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 18, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 18, 4.2 mahataḥ pañcamūlasya kāṣṭhāt kṣaumeṇa veṣṭitāt //
AHS, Utt., 19, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 20, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 21, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 21, 4.1 oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau /
AHS, Utt., 21, 28.2 ghṛṣṭeṣu dantamāṃseṣu saṃrambho jāyate mahān //
AHS, Utt., 21, 40.2 pittena pākaḥ pākākhyaḥ pūyāsrāvī mahārujaḥ //
AHS, Utt., 21, 51.2 vyāptasarvagalaḥ śīghrajanmapāko mahārujaḥ //
AHS, Utt., 21, 67.1 kacchapastālupiṭikā galaughaḥ suṣiro mahān /
AHS, Utt., 22, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 23, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 24, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 25, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 25, 30.1 vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahārujām /
AHS, Utt., 26, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 27, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 28, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 28, 9.1 sthirā snigdhā mahāmūlā pāṇḍuḥ kaṇḍūmatī kaphāt /
AHS, Utt., 29, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 29, 7.1 snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim /
AHS, Utt., 29, 14.2 marmakaṇṭhodarasthāśca mahat tu granthito 'rbudam //
AHS, Utt., 29, 21.2 tat tyajed vatsarātītaṃ sumahat suparisruti //
AHS, Utt., 30, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 31, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 31, 7.2 mahādāhajvarakarī vivṛtā vivṛtānanā //
AHS, Utt., 31, 9.1 tataḥ kaṣṭatarāḥ sphoṭā visphoṭākhyā mahārujāḥ /
AHS, Utt., 31, 12.1 tādṛśī mahatī tvekā gandhanāmeti kīrtitā /
AHS, Utt., 32, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 33, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 33, 41.2 utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām //
AHS, Utt., 34, 1.2 iti ha smāhurātreyādayo maharṣayaḥ /
AHS, Utt., 35, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 35, 51.2 mahodarayakṛtplīhī dīnavāg durbalo 'lasaḥ //
AHS, Utt., 36, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 37, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 37, 8.1 sarpakothācca sambhūtā mandamadhyamahāviṣāḥ /
AHS, Utt., 37, 10.1 piśaṅgāḥ śabarāścitrāḥ śoṇitābhā mahāviṣāḥ /
AHS, Utt., 37, 64.1 mahāṃścaturthe śvayathustāpaśvāsabhramapradaḥ /
AHS, Utt., 38, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 39, 89.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
AHS, Utt., 39, 177.2 mahānuśaṃsānyapi cāparāṇi prāptyādikaṣṭāni na kīrtitāni //
AHS, Utt., 40, 1.2 iti ha smāhur ātreyādayo maharṣayaḥ /
AHS, Utt., 40, 71.2 mahatāpi prayatnena vāryatāṃ katham anyathā //
AHS, Utt., 40, 79.1 vipulāmalavijñānamahāmunimatānugam /
AHS, Utt., 40, 79.2 mahāsāgaragambhīrasaṃgrahārthopalakṣaṇam //
AHS, Utt., 40, 80.1 aṣṭāṅgavaidyakamahodadhimanthanena yo 'ṣṭāṅgasaṃgrahamahāmṛtarāśirāptaḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 1.0 athāto dvividhauṣadhavijñānīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 22, 1.0 athāto rogabhedīyamadhyāyaṃ vyākhyāsyāma iti ha smāhurātreyādayo maharṣayaḥ //
ASaṃ, 1, 22, 2.17 alpanidānā mahārujaś cobhayātmakāḥ //
ASaṃ, 1, 23, 1.2 iti smāhurātreyādayo maharṣayaḥ //
Bhallaṭaśataka
BhallŚ, 1, 2.2 kurvanti ye divasajanmamahotsaveṣu sindūrapāṭalamukhīr iva dikpurandhrīḥ //
BhallŚ, 1, 3.2 caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ //
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
BhallŚ, 1, 11.2 etāvat tu vyathayatitarāṃ lokabāhyais tamobhis tasminn eva prakṛtimahati vyomni labdho 'vakāśaḥ //
BhallŚ, 1, 31.1 grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 56.2 antaḥsāramukhena dhig aho te mārutenāmunā paśyātyantacalena sadma mahatām ākāśam āropitā //
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
BhallŚ, 1, 62.2 janair mahattayā nīto yo na pūrvair na cāparaḥ //
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
BhallŚ, 1, 73.1 budhyāmahe na bahudhāpi vikalpayantaḥ kair nāmabhir vyapadiśema mahāmatīṃstān /
BhallŚ, 1, 76.1 puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt /
BhallŚ, 1, 85.1 ūḍhā yena mahādhuraḥ suviṣame mārge sadaikākinā soḍho yena kadācid eva na nije goṣṭhe 'nyaśauṇḍadhvaniḥ /
Bodhicaryāvatāra
BoCA, 1, 6.1 tasmācchubhaṃ durbalameva nityaṃ balaṃ tu pāpasya mahat sughoram /
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
BoCA, 1, 17.1 bodhipraṇidhicittasya saṃsāre'pi phalaṃ mahat /
BoCA, 1, 35.2 mahatā hi balena pāpakarma jinaputreṣu śubhaṃ tv ayatnataḥ //
BoCA, 2, 6.2 gṛhṇantu tanme varadakṣiṇīyā mahākṛpā māmanukampamānāḥ //
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 27.2 mahākāruṇikāṃścāpi bodhisattvānkṛtāñjaliḥ //
BoCA, 2, 34.2 svasthāsvasthair aviśvāsya ākasmikamahāśaniḥ //
BoCA, 2, 45.2 mahātrāsajvaragrastaḥ purīṣotsargaveṣṭitaḥ //
BoCA, 2, 52.2 sarvān mahākṛpāṃścāpi trāṇānveṣī viraumyaham //
BoCA, 3, 31.1 jagadajñānatimiraprotsāraṇamahāraviḥ /
BoCA, 4, 3.1 vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ /
BoCA, 4, 32.2 anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām //
BoCA, 5, 40.2 dharmacintāmahāstambhe yathā baddho na mucyate //
BoCA, 5, 78.1 na cātra me vyayaḥ kaścitparatra ca mahatsukham /
BoCA, 5, 78.2 aprītiduḥkhaṃ dveṣaistu mahad duḥkhaṃ paratra ca //
BoCA, 5, 81.2 guṇopakārikṣetre ca duḥkhite ca mahacchubham //
BoCA, 6, 14.2 tasmānmṛduvyathābhyāsāt soḍhavyāpi mahāvyathā //
BoCA, 6, 15.2 mahatkaṇḍvādiduḥkhaṃ ca kimanarthaṃ na paśyasi //
BoCA, 6, 22.1 pittādiṣu na me kopo mahāduḥkhakareṣvapi /
BoCA, 6, 120.2 mahāpakāriṣvapi tena sarvakalyāṇamevācaraṇīyameṣu //
BoCA, 6, 124.1 tasmānmayā yaj janaduḥkhadena duḥkhaṃ kṛtaṃ sarvamahākṛpāṇām /
BoCA, 7, 14.1 mānuṣyaṃ nāvamāsādya tara duḥkhamahānadīm /
BoCA, 7, 24.2 madhureṇopacāreṇa cikitsati mahāturān //
BoCA, 7, 53.2 vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ //
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
BoCA, 8, 64.1 carmaṇyutpāṭite yasmād bhayamutpadyate mahat /
BoCA, 8, 83.2 caryāduḥkhān mahad duḥkhaṃ sā ca bodhirna kāminām //
BoCA, 8, 142.2 ayaṃ kila mahān loke nīco'haṃ kila nirguṇaḥ //
BoCA, 8, 155.2 śrameṇa mahatānena duḥkhameva tvayārjitam //
BoCA, 9, 162.1 tatrāpi māro yatate mahāpāyaprapātane /
BoCA, 10, 5.2 bodhisattvamahāmeghasambhavairjalasāgaraiḥ //
BoCA, 10, 29.1 alpaujasaśca ye sattvāste bhavantu mahaujasaḥ /
BoCA, 10, 36.1 bodhisattvamahāparṣanmaṇḍalāni samantataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti yā /
BKŚS, 1, 1.1 mahākhātā mahāśālā puryasty ujjayinīti yā /
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 1, 1.2 mahāmbhodhimahāśailamekhalaiva mahāmahī //
BKŚS, 1, 45.2 sukhasya mahato dadhyau sa rājendro gajendravat //
BKŚS, 2, 20.2 vāsukinyā mahādevyā nināya saha yāminīm //
BKŚS, 2, 35.2 mattaṃ mahāntam āyāntaṃ mātaṅgaṃ vanacāriṇam //
BKŚS, 2, 38.2 saṃnipāto mahān datto dantayor vanadantinaḥ //
BKŚS, 3, 11.1 unmūlitamahāvṛkṣaś cūrṇitaprāṃśumandiraḥ /
BKŚS, 3, 35.1 kāryaṃ me mahad āsannam ādhīnaṃ cāpi tat tvayi /
BKŚS, 3, 62.2 mahārājasya sādhyatvāt pratikūlo hi pārthivaḥ //
BKŚS, 3, 72.1 tatas tan makarākīrṇaṃ poteneva mahārṇavam /
BKŚS, 4, 18.1 mahāvarodhanasyāpi bhāryābuddhir dvaye sthitā /
BKŚS, 4, 19.1 mahāprabhāvā nṛpateḥ śārṅgapāṇer bhujā iva /
BKŚS, 4, 59.2 mahārāja kutaḥ śoko nāmāpi tava gṛhyatām //
BKŚS, 4, 81.2 tasmād idaṃ mahac citraṃ sphuṭaṃ naḥ kathyatām iti //
BKŚS, 4, 82.2 mahatī tu kathā śrotum icchā cec chrūyatām iyam //
BKŚS, 4, 86.1 tasya tasyām aputrasya kāle mahati gacchati /
BKŚS, 5, 3.1 tatrādhigatavedo 'ham iṣṭāśeṣamahākratuḥ /
BKŚS, 5, 39.1 merusāramahāratnasaṃghātakṛtasaṃhatim /
BKŚS, 5, 48.1 vijayasva mahārāja putreṇa dviṣatāṃ gaṇam /
BKŚS, 5, 50.2 mahākulā bhaviṣyanti bhāryās tava sutasya tāḥ //
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 131.1 tataḥ kambalaputreṇa nītvāhaṃ svaṃ gṛhaṃ mahat /
BKŚS, 5, 179.2 ugraseno mahāsenaḥ śatrusenāmbudānilaḥ //
BKŚS, 5, 206.2 jāmātrāgamanākāṅkṣī mahāntaṃ kālam akṣipat //
BKŚS, 5, 220.2 mahān kālo 'tiyāti sma nimeṣojjhitacakṣuṣoḥ //
BKŚS, 5, 253.2 dṛṣṭa eva mahān doṣo jīvanasyāpahāraṇam //
BKŚS, 5, 257.1 evam uktvā mahāseno mahatā dhanarāśinā /
BKŚS, 5, 291.1 mahāṃś ced ayam utpāto ramaṇīyam ataḥ katham /
BKŚS, 5, 312.2 prabhunā devadevena muktaḥ śāpo mahān iti //
BKŚS, 5, 313.2 śaptayā pīḍitas tasmād bhava hastī mahān iti //
BKŚS, 6, 18.2 ahaṃ javena mahatā prayātaḥ pitur antikam //
BKŚS, 6, 28.2 rājaputro mahārāja yauvarājye 'bhiṣicyatām //
BKŚS, 7, 56.2 yat tvām āha mahārājaḥ sabhṛtyaṃ tan nibodhyatām //
BKŚS, 9, 8.2 aho nu mahad āścaryam āryaputrety abhāṣata //
BKŚS, 9, 53.1 svayaṃ tatrāpy apaśyāma racitaṃ prastaraṃ mahat /
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 10, 7.2 pradāya prāṇinaḥ prāṇān dharmaḥ prāpto mahān iti //
BKŚS, 10, 14.1 anyo 'py asti mahākāmaḥ sa yuṣmākaṃ na gocaraḥ /
BKŚS, 10, 46.1 so 'bravīn mahati kleśe pātitāḥ prabhuṇā vayam /
BKŚS, 10, 75.1 atītaś ca mahān adhvā śiṣyate stokam antaram /
BKŚS, 10, 166.1 tām apṛcchaṃ mahārājye vatsarāje surājani /
BKŚS, 10, 179.2 akṛtvā sāhasaṃ kair vā mahāl labdho manorathaḥ //
BKŚS, 10, 187.2 taṃ mahāgaṇikāśabdam alabhanta narādhipāt //
BKŚS, 10, 188.1 mahāguṇās tataś cānyās tato 'py anyās tataḥ parāḥ /
BKŚS, 10, 214.2 aśeṣopāyaduḥsādhyo mitram śatrur mahān iti //
BKŚS, 10, 254.2 aho saṃbhāvanā kāryā mahānāgarako bhavān //
BKŚS, 10, 270.1 samāptāvayavo yāvan manobhavamahātaruḥ /
BKŚS, 11, 55.2 na hy ārabhyamahākāryāḥ pramādyanti sacetasaḥ //
BKŚS, 12, 20.2 dṛśyamāno mahāvegaḥ kṣaṇenāntarhito 'bhavat //
BKŚS, 12, 29.1 yuktaṃ tadā yadālocya mahat sīdat prayojanam /
BKŚS, 12, 68.1 athavālaṃ vimarśena mahābhyudayavairiṇā /
BKŚS, 12, 72.1 idam atra mahaccitraṃ yadālokitam etayā /
BKŚS, 12, 84.1 taṃ cākarṇya mahāmanoratham idaṃ pūrṇaṃ cirāt kāṅkṣitaṃ naiva prītivikāsihārihasitaṃ dhatte sma kāntāmukham /
BKŚS, 13, 6.2 nāhaṃ sevitum icchāmi kiṃ punar vyasanaṃ mahat //
BKŚS, 14, 36.1 tayoktaṃ dehi me vidyāṃ mahārāja sasādhanām /
BKŚS, 14, 63.1 vegavatyapi sotsāhā karoti sma mahat tapaḥ /
BKŚS, 15, 23.1 mātā jāmātṛkasyaiva mahākārmaṇakārikā /
BKŚS, 15, 78.2 kiṃ mahāsāgarādhāraiḥ pāṭyase makarair iti //
BKŚS, 15, 80.2 tato me śatrumitreṇa bhaved upakṛtaṃ mahat //
BKŚS, 15, 88.2 yuvarājaṃ mahārāja mā vadhīr bhaginīpatim //
BKŚS, 15, 104.1 ahaṃ tu tanmahāyuddhaṃ paśyann eva śanaiḥ śanaiḥ /
BKŚS, 15, 134.2 māhendrīm akarod iṣṭiṃ manasaiva mahāmanāḥ //
BKŚS, 15, 139.1 tenoktaṃ na mayā dṛṣṭau tau mahāpāpakāriṇau /
BKŚS, 15, 148.1 evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm /
BKŚS, 16, 36.2 aṅgā janapadaḥ sphītaś campā ceyaṃ mahāpurī //
BKŚS, 16, 70.1 cintitaṃ ca mayā jāto mahānayam upadravaḥ /
BKŚS, 16, 88.1 anena ca prakāreṇa yātaḥ kālo mahān ayam /
BKŚS, 16, 92.1 tatas taṃ pṛṣṭavān asmi mahotsāhena cetasā /
BKŚS, 17, 60.2 āsanānāṃ catuḥṣaṣṭiṃ mahāpaṭṭorṇaveṣṭitam //
BKŚS, 17, 61.2 aho mahākhalīkāro yakṣīkāmukam āgataḥ //
BKŚS, 17, 68.2 gṛhād asurakanyānāṃ mahāsurapurād iva //
BKŚS, 17, 76.1 idaṃ tāvan mahad duḥkhaṃ yad yakṣīkāmuko 'nayā /
BKŚS, 17, 94.2 madhye mahāmanuṣyāṇām evam uddāmayen mukham //
BKŚS, 17, 181.2 tenaiva pratanūkṛtām apaharann asyāḥ krameṇa trapāṃ nirvāṇān mahatāntareṇa subhagaṃ saṃsāram ajñāsiṣam //
BKŚS, 18, 94.2 dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān //
BKŚS, 18, 94.2 dhanarāśiḥ parikṣīṇaḥ kālena mahatā mahān //
BKŚS, 18, 182.1 athavā naiva śocyo 'yam avipannamahādhanaḥ /
BKŚS, 18, 185.2 sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ //
BKŚS, 18, 233.1 tatrāham upabhuñjānaḥ sāntarduḥkhaṃ mahatsukham /
BKŚS, 18, 245.1 atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim /
BKŚS, 18, 252.2 mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ //
BKŚS, 18, 308.2 cintitāṃs tān hasāmi sma pratyutpannamahāsukhaḥ //
BKŚS, 18, 321.1 tatra vāṇijam adrākṣaṃ mahādraviṇabhājanam /
BKŚS, 18, 321.2 kailāsa iva śubhāgraṃ mahāpadmamahānidhim //
BKŚS, 18, 321.2 kailāsa iva śubhāgraṃ mahāpadmamahānidhim //
BKŚS, 18, 337.1 tasmai kruddhas taraṃgāya mahāmoham ahaṃ gataḥ /
BKŚS, 18, 352.2 mahāpadmanidhiprāptiramyaṃ yatrārthidarśanam //
BKŚS, 18, 382.1 tvatkṛtena tu mūlyena janitaṃ nau mahatsukham /
BKŚS, 18, 387.2 kena nāmālpamūlyena mahālābho bhaved iti //
BKŚS, 18, 392.2 durgād utkramya supto 'haṃ vaṭamūle mahāśramaḥ //
BKŚS, 18, 435.2 suvarṇāśāpravṛttānāṃ mahān iva vināyakaḥ //
BKŚS, 18, 439.1 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām /
BKŚS, 18, 446.1 eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ /
BKŚS, 18, 458.1 na mahāsaṃkaṭād asmān mārgād utkramya vidyate /
BKŚS, 18, 544.1 mahatas tapasaś cāsya vyathamānaḥ puraṃdaraḥ /
BKŚS, 18, 623.1 mama tv āsīd varaṃ duḥkham anubhūtaṃ mahan mayā /
BKŚS, 18, 637.2 vyanaśiṣyan mahat kāryaṃ tac cedam avadhīyatām //
BKŚS, 18, 668.1 muktvā samudradinnāśām arthāśāṃ ca mahāśrubhiḥ /
BKŚS, 18, 693.2 parisaṃsthāpayantau tām atarāva mahodadhim //
BKŚS, 19, 11.2 savāḍavam upāsarpan nimnageva mahārṇavam //
BKŚS, 19, 16.2 tasyai varaṃ mahāgaurī dayate śāpam anyathā //
BKŚS, 19, 17.1 vijñāpayāmi saṃkṣiptaṃ krodhād anyo mahābalaḥ /
BKŚS, 19, 18.1 siddhakalpaṃ ca tasyedaṃ khaṇḍayatyā mahāvratam /
BKŚS, 19, 19.2 gaurībhraṣṭā mahāvidyā vidyeva tanumedhasaḥ //
BKŚS, 19, 39.2 mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ //
BKŚS, 19, 62.2 nagaraṃ kānanadvīpaṃ mahendranagaropamam //
BKŚS, 19, 86.1 athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ /
BKŚS, 19, 90.1 rājño dattamahāratnaḥ sa rājñā kṛtasatkriyaḥ /
BKŚS, 19, 99.1 athaikadā madeneva mahāvyālo mataṅgajaḥ /
BKŚS, 19, 103.2 pakṣacchedabhayālīnān nagān iva mahārṇavāt //
BKŚS, 19, 108.2 bakulādisahāyo 'sāv agāhata mahārṇavam //
BKŚS, 19, 109.1 anukūlamahāvegasamīrapreritena saḥ /
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
BKŚS, 19, 132.1 iti yakṣīkathāraktā mahādhvānaṃ mahābhayam /
BKŚS, 19, 132.2 tāsām evānubhāvena saṃterus te mahodadhim //
BKŚS, 19, 181.2 tadā tyaktumanaḥ prāṇān prāvivikṣaṃ mahodadhim //
BKŚS, 20, 10.2 aho mahākulīnānām ācāraḥ sādhusevinām //
BKŚS, 20, 15.2 dagdhvā campaikadeśaṃ sā maholkeva tirohitā //
BKŚS, 20, 23.1 iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade /
BKŚS, 20, 95.2 mahāmāṃsaṃ mahāsattvāḥ krīyatām iti vādinam //
BKŚS, 20, 108.2 śarīrīva mahadbāhor mahāsiṃhaḥ patir mama //
BKŚS, 20, 112.1 tayā mahāsaroyātrām asmābhiḥ saha yātayā /
BKŚS, 20, 125.2 yāv etau pārśvayor asya bhujāv iva mahābalau //
BKŚS, 20, 128.2 anantāś ca mahāntaś ca bhaviṣyantaś ca śatravaḥ //
BKŚS, 20, 130.2 caṇḍasiṃhasahāyo 'pi mahad asya prayojanam //
BKŚS, 20, 131.2 idānīṃ caṇḍasiṃho 'pi sumahābalamātṛkaḥ //
BKŚS, 20, 137.1 so 'ham evam anantāni kāntimanti mahānti ca /
BKŚS, 20, 142.1 tatas taṃ pratyabhijñāya dṛṣṭaṃ yātrāmahotsave /
BKŚS, 20, 145.2 āliṅganaṃ tu bhartṝṇāṃ bhṛtyaiḥ paribhavo mahān //
BKŚS, 20, 146.2 mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati //
BKŚS, 20, 148.2 citraṃ citrair mahāratnair indrāṇījaghanocitaiḥ //
BKŚS, 20, 164.1 ayaṃ mahākulo rājā śrutismṛtiviśāradaḥ /
BKŚS, 20, 179.2 vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ //
BKŚS, 20, 227.1 athāpaśyaṃ mahājvālājvālasaṃkucitāmbarām /
BKŚS, 20, 317.1 athāntaḥpuraniryūhe nirākṛtamahājane /
BKŚS, 20, 355.2 jīvitaṃ tu mahādoṣaṃ tathā ca śrūyatāṃ kathā //
BKŚS, 20, 372.2 mahāsāhasam ārabdham ātmānaṃ yena rakṣatā //
BKŚS, 20, 387.2 mahābhūtena bhūtāṅge bhavatā kim idaṃ kṛtam //
BKŚS, 20, 388.1 varaṃ brahmavadhādīni pātakāni mahānty api /
BKŚS, 20, 396.1 vetasvannaḍvalopāntam antare palvalaṃ mahat /
BKŚS, 21, 27.2 vārāṇasī mahācaurais tīrthadhvāṅkṣair adhiṣṭhitā //
BKŚS, 21, 36.2 kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ //
BKŚS, 21, 127.1 mahāntam api saṃmānaṃ manyamāno vimānatām /
BKŚS, 21, 144.2 skhaladālāpasaṃcāraṃ mahāpāśupataṃ puraḥ //
BKŚS, 21, 164.2 sukhānāṃ copahartāraṃ mahāpāśupataṃ patim //
BKŚS, 21, 169.2 samahādraviṇaskandhām upayeme dṛḍhodyamaḥ //
BKŚS, 22, 12.1 tenoktaṃ mahad āścaryam iyam eva hi no matiḥ /
BKŚS, 22, 13.2 mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām //
BKŚS, 22, 81.1 athavā duḥśravaṃ nāma śrūyate mahatām api /
BKŚS, 22, 114.1 tataḥ sāgaradattena kṛtas tādṛṅ mahotsavaḥ /
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
BKŚS, 22, 166.1 athābharaṇam unmucya mahāsāraṃ śarīrataḥ /
BKŚS, 22, 178.1 sādhu sādhu mahāprājñe sujāte kundamālike /
BKŚS, 22, 211.1 kṛtvāpi tu mahat pāpaṃ paścāt tāpaṃ karoti yaḥ /
BKŚS, 22, 229.2 mahābhikṣor mahājñānaṃ mahākālamataṃ paṭha //
BKŚS, 22, 229.2 mahābhikṣor mahājñānaṃ mahākālamataṃ paṭha //
BKŚS, 22, 231.1 mahāpāśupatas tasmān mahākāla iva tvayā /
BKŚS, 22, 233.2 dṛṣṭādṛṣṭamahāśreyaḥ kāraṇaṃ mādṛśām iti //
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 241.2 kārttikānte mahāpuṇyaṃ dṛṣṭavantau mahālayam //
BKŚS, 22, 246.1 mahāpāśupatās tatra niśātaśitapaṭṭiśāḥ /
BKŚS, 22, 297.2 adhyaśeta mahāśayyāṃ ramyamaṇḍapasaṃstṛtām //
BKŚS, 22, 306.1 sarvathā guruvākyena yan mayā caritaṃ mahat /
BKŚS, 22, 308.1 tasmin bahumahāgrāmaṃ dānaṃ bahusuvarṇakam /
BKŚS, 23, 13.1 mahāmanuṣyacaritaḥ puruṣo 'yaṃ vibhāvyate /
BKŚS, 23, 85.2 ārādhanānurodho hi caritaṃ mahatām iti //
BKŚS, 24, 27.1 tasmān mahāpratīhāraṃ bhavanto gaṅgarakṣitam /
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
BKŚS, 25, 57.2 iti cintāparādhīnā mahāntaṃ kālam akṣipam //
BKŚS, 25, 61.1 āsīc ca mama jīvantī jīvitasya mahat phalam /
BKŚS, 25, 79.2 mahājanavivikto 'yam āvāsaḥ kriyatām iti //
BKŚS, 25, 86.2 sā mahāgrahacaṇḍena gṛhītā bhāvajanmanā //
BKŚS, 25, 109.1 sarvathā subhagatāmahoddhataḥ kiṃkaro bhavatu gomukhas tava /
BKŚS, 26, 25.1 mahatāsau prayatnena śiṣyān anvaśiṣat tataḥ /
BKŚS, 26, 25.2 nāyam artho mahānarthaḥ prakāśyaḥ putrakair iti //
BKŚS, 27, 19.2 saptamyāṃ dṛṣṭavān asmi mahāsthānaṃ mahīpateḥ //
BKŚS, 27, 30.1 tasmiñ jāte mahārājaḥ svātmajād api harṣade /
BKŚS, 27, 30.2 pure sāntaḥpure ramyaṃ mahāmaham akārayat //
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
BKŚS, 27, 60.2 mahāvyasanasaṃkīrṇa ivāsīn me mahotsavaḥ //
BKŚS, 27, 67.1 yad apīdaṃ mahat kāryaṃ yuṣmābhiḥ kila sādhitam /
BKŚS, 27, 106.1 mayāpi kila kartavyaṃ mahat kāryaṃ mahātmanām /
BKŚS, 27, 108.2 kutaś cānyan mahat kāryaṃ yuṣmajjīvitarakṣaṇāt //
BKŚS, 28, 78.2 dantineva mahāndhena mathitā puṇḍarīkiṇī //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 33.1 tato vītapragrahā akṣatavigrahā vāhā rathamādāya daivagatyāntaḥpuraśaraṇyaṃ mahāraṇyaṃ prāviśan //
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
DKCar, 1, 1, 71.3 ahaṃ samīpalatāgulmake praviśya parīkṣamāṇo 'tiṣṭham nipatitaṃ bālakaṃ pallavakavalamivādadati gajapatau kaṇṭhīravo mahāgraheṇa nyapatat /
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 2, 9.2 tadeva pūrvaśarīramahaṃ prāpto mahāṭavīmadhye śītalopacāraṃ racayatā mahīsureṇa parīkṣyamāṇaḥ śilāyāṃ śayitaḥ kṣaṇamatiṣṭham //
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 2, 20.4 samprati mahānnayanotsavo jātaḥ iti sasaṃbhramam āndolikāyā avatīrya sarabhasapadavinyāsavilāsiharṣotkarṣacaritas tricaturapadāny udgatasya caraṇakamalayugalaṃ galadullasanmallikāvalayena maulinā pasparśa //
DKCar, 1, 3, 3.2 vīraketurapi bhīto mahadupāyanamiva tanayāṃ mattakālāyādāt /
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 1, 3, 9.2 no cenmahānanarthaḥ bhaviṣyati iti krūrataraṃ vākyamabruvan /
DKCar, 1, 3, 11.1 mānapālapreṣitāt tadanucarād enam akhilam udantajātam ākarṇya saṃtuṣṭamanā rājābhyudgato madīyaparākrame vismayamānaḥ samahotsavamamātyabāndhavānumatyā śubhadine nijatanayāṃ mahyamadāt /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
DKCar, 1, 5, 25.1 tato 'grajanmā narasiṃhasya hiraṇyakaśipordaityeśvarasya vidāraṇamabhinīya mahāścaryānvitaṃ rājānam abhāṣata rājan avasānasamaye bhavatā śubhasūcakaṃ draṣṭumucitam /
DKCar, 2, 1, 27.1 campeśvaro 'pi siṃhavarmā siṃha ivāsahyavikramaḥ prākāraṃ bhedayitvā mahatā balasamudāyena nirgatya svaprahitadūtavrātāhūtānāṃ sāhāyyadānāyātisatvaram āpatatāṃ dharāpatīnām acirakālabhāvinyapi saṃnidhāvadattāpekṣaḥ sa sākṣādivāvalepo vapuṣmān akṣamāparītaḥ pratibalaṃ pratijagrāha //
DKCar, 2, 1, 28.1 jagṛhe ca mahati samparāye kṣīṇasakalasainyamaṇḍalaḥ pracaṇḍapraharaṇaśatabhinnamarmā siṃhavarmā kariṇaḥ kariṇamavaplutyātimānuṣaprāṇabalena caṇḍavarmaṇā //
DKCar, 2, 1, 44.1 tasyā me nabhasi nalinalubdhamugdhakalahaṃsānubaddhavaktrāyās tannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 1, 75.1 devo 'pi yathā te rocate iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarād bahir atimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 2, 210.1 tacca muhuḥ pratiṣidhyākṛtārthā tadbhaginī kāmamañjarīmātā ca mādhavasenā rājānamaśrukaṇṭhyau vyajijñapatām deva yuṣmaddāsī rāgamañjarī rūpānurūpaśīlaśilpakauśalā pūrayiṣyati manorathān ityāsīd asmākam atimahatyāśā sādya mūlacchinnā //
DKCar, 2, 2, 280.1 āpadā tu madāpahāriṇyā sadya eva bodhitastatkṣaṇopajātayā pratibhayā vyacīcaram aho mameyaṃ mohamūlā mahatyāpadāpatitā //
DKCar, 2, 2, 337.1 akathayaṃ ca śṛgālikām bhaṇa bhadre kathaṃbhūtaḥ kanyāpurasaṃniveśaḥ mahān ayaṃ prayāso mā vṛthaiva bhūt //
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 3, 8.1 tasmineva ca samaye mālavena magadharājasya mahajjanyamajani //
DKCar, 2, 3, 22.1 duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat //
DKCar, 2, 3, 27.1 vārteyamatimahatī //
DKCar, 2, 3, 60.1 atha tu yadyevaṃrūpo rūpānurūpaśilpaśīlavidyājñānakauśalo yuvā mahākulīnaśca kaścitsaṃnihitaḥ syāt sa kiṃ lapsyate iti //
DKCar, 2, 3, 74.1 mama tātasya rājñā prahāravarmaṇā saha mahatī prītirāsīt //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 42.0 aurasa ivāsminvatse vatsalatā iti mayā vijñāpitaḥ satyamāha varākī iti tanmūlām atimahatīṃ kathāmakarot //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 4, 85.0 anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ //
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 28.1 evaṃ śāpaduḥkhāviṣṭayā tu mayā tadā na tattvataḥ paricchinno bhavān api tu śaraṇāgatastvaviralapramādāyām asyāṃ mahāṭavyāmayuktaṃ parityajya gantumiti mayā tvamapi svapan evāsi nītaḥ //
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 5, 45.1 mārge ca mahati nigame naigamānāṃ tāmracūḍayuddhakolāhalo mahānāsīt //
DKCar, 2, 5, 65.1 mamābhavanmanasi mahadidamāśāspadam //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 1.1 so 'pyācacakṣe deva so 'hamapi suhṛtsādhāraṇabhramaṇakāraṇaḥ suhmeṣu dāmaliptāhvayasya nagarasya bāhyodyāne mahāntamutsavasamājamālokayam //
DKCar, 2, 6, 37.1 mahati ratnaraṅgapīṭhe sthitāṃ prathamaṃ tāmroṣṭhīm apaśyam //
DKCar, 2, 6, 97.1 tatra cāsīnmahāśailaḥ //
DKCar, 2, 6, 122.1 punaravantirājānugrahād atimahatyā bhūtyā nyavasat //
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
DKCar, 2, 6, 215.1 amutra ca vyavahārakuśalo balabhadraḥ svalpenaiva mūlena mahaddhanam upārjayat //
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 49.0 pañcame mantracintayā mahāntamāyāsamanubhavati //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
Divyāvadāna
Divyāv, 1, 2.0 asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 1, 52.0 sa yadā mahān saṃvṛttastadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyām //
Divyāv, 1, 62.0 sa kathayati tāta yadyevam gacchāmi mahāsamudramavatarāmi //
Divyāv, 1, 65.0 sa kathayati tāta anujānīhi mām paṇyamādāya mahāsamudramavatarāmīti //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 67.0 balasenena gṛhapatinā vāsavagrāmake ghaṇṭāvaghoṣaṇaṃ kṛtam yo yuṣmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdham aśulkenātarapaṇyena mahāsamudramavatartum sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu //
Divyāv, 1, 68.0 pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 83.0 sa ruṣitaḥ kathayati amba ahaṃ kṛtakautūhalamaṅgalasvastyayano mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 1, 91.0 so 'nupūrveṇa grāmanagaranigamapallipattaneṣu cañcūryamāṇo mahāsamudrataṭamanuprāptaḥ //
Divyāv, 1, 92.0 nipuṇataḥ sāmudram yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahārakaḥ //
Divyāv, 1, 245.0 mahatī śatapadī prādurbhūtā //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 2, 48.0 yadā mahān saṃvṛttaḥ tadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārikāparīkṣāyām //
Divyāv, 2, 63.0 te paṇyamādāya mahāsamudraṃ samprasthitāḥ //
Divyāv, 2, 64.0 pūrṇaḥ kathayati tāta ahamapi mahāsamudraṃ gacchāmīti //
Divyāv, 2, 100.0 tair nīlapītalohitāvadātairvastraiḥ śibikāmalaṃkṛtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpitaḥ //
Divyāv, 2, 128.0 yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitāḥ samagrāḥ saṃmodamānā mahāsamudrāt saṃsiddhayānapātrā āgatāḥ //
Divyāv, 2, 228.0 yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni //
Divyāv, 2, 234.0 tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti //
Divyāv, 2, 289.0 sa saṃlakṣayati kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum mahāsamudramavatarāmīti //
Divyāv, 2, 291.0 pūrṇaḥ sārthavāho mahāsamudramavatarati //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 292.0 yo yuṣmākamutsahate pūrṇena sārthavāhena sārdham aśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatviti //
Divyāv, 2, 293.0 pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam //
Divyāv, 2, 294.0 tataḥ pūrṇaḥ sārthavāhaḥ kṛtakutūhalamaṅgalasvastyayanaḥ pañcavaṇikśataparivāro mahāsamudramavatīrṇaḥ //
Divyāv, 2, 298.0 pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti //
Divyāv, 2, 301.0 upasaṃkramya kathayanti sārthavāha mahāsamudramavatarāmeti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 2, 305.0 sa taiḥ sārdhaṃ mahāsamudraṃ samprasthitaḥ //
Divyāv, 2, 316.0 sa taṃ hṛdi kṛtvā taiḥ sārdhaṃ mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgataḥ //
Divyāv, 2, 317.0 bhrātāsya bhavilaḥ saṃlakṣayati parikhinno 'yaṃ mahāsamudragamanena niveśo 'sya kartavya iti //
Divyāv, 2, 325.0 sa kathayati bhrātaḥ mahāsamudro bahvādīnavo 'lpāsvādaḥ //
Divyāv, 2, 327.0 sarvathā na tvayā mahāsamudramavatartavyam //
Divyāv, 2, 339.0 sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ //
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 418.0 kutastava sāmarthyaṃ mahāsamudramavatartumiti //
Divyāv, 2, 420.0 sa saṃlakṣayati ahamapi mahāsamudramavatarāmi //
Divyāv, 2, 421.0 pūrvavat yāvanmahāsamudramavatīrṇaḥ //
Divyāv, 2, 432.0 atha maheśvaro yakṣo yakṣāṇāṃ samitimasamitiṃ kṛtvā saṃjātāmarṣo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṣacandanavanaṃ tena samprasthitaḥ //
Divyāv, 2, 433.0 karṇadhāreṇārocitam śṛṇvantu bhavanto jāmbudvīpakā vaṇijaḥ yattat śrūyate mahākālikāvātabhayamiti idaṃ tat //
Divyāv, 2, 440.0 kimarthamalpotsukastiṣṭhasīti sa kathayati bhavantaḥ ahaṃ bhrātrā abhihitaḥ mahāsamudro 'lpāsvādo bahvādīnavaḥ //
Divyāv, 2, 442.0 na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti //
Divyāv, 2, 443.0 so 'haṃ tasya vacanamavacanaṃ kṛtvā mahāsamudramavatīrṇaḥ //
Divyāv, 2, 451.0 tata āyuṣmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte śroṇāparāntake 'ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthitaḥ //
Divyāv, 2, 516.0 mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṣmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthitāḥ //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 2, 520.0 punarapi pṛcchati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja na bhagavān api tu khalu sthavirasthavirā eva te bhikṣava iti //
Divyāv, 2, 525.0 yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyastaḥ ṣaḍvikāraḥ pṛthivīkampo jātaḥ iyaṃ mahāpṛthivī calati saṃcalati saṃpracalati vyadhati pravyadhati saṃpravyadhati //
Divyāv, 2, 532.0 rājā āyuṣmantaṃ pūrṇaṃ pṛcchati ārya pūrṇa kimetat sa kathayati mahārāja bhagavatā gandhakuṭyāṃ sābhisaṃskāraḥ pādo nyastaḥ tena ṣaḍvikāraḥ pṛthivīkampo jātaḥ //
Divyāv, 2, 534.0 punarapi rājā vismayotphullalocanaḥ pṛcchati ārya pūrṇa idaṃ kim sa kathayati mahārāja bhagavatā kanakamarīcivarṇaprabhā utsṛṣṭeti //
Divyāv, 2, 540.0 sahadarśanācca tāsāṃ bhagavati mahāprasāda utpannaḥ //
Divyāv, 2, 563.0 tato bhagavatā abhihitāḥ maharṣayaḥ kimarthaṃ cintāparāstiṣṭhateti //
Divyāv, 2, 576.0 yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 606.0 tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 51.0 yasminneva divase jātastasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 3, 57.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ //
Divyāv, 3, 59.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāsatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastiśikṣāyāmaśvapṛṣṭhe rathe śare dhanuṣi prayāṇe niryāṇe 'ṅkuśagrahe pāśagrahe tomaragrahe yaṣṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe 'kṣuṇṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 3, 108.0 atha catvāro mahārājāścaturmahānidhisthāḥ //
Divyāv, 3, 161.0 teṣāṃ varṇānubhāvena mahānudārāvabhāsaḥ saṃvṛttaḥ //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 166.0 maharddhiko 'sau mahānubhāvaḥ //
Divyāv, 3, 181.0 tatra mayā kathaṃ pratipattavyam ratnaśikhī samyaksambuddhaḥ kathayati gaccha mahārāja śobhanaṃ bhaviṣyati //
Divyāv, 3, 182.0 bhagavan kiṃ mayā tasya pādayor nipatitavyam mahārāja balaśreṣṭhā hi rājānaḥ //
Divyāv, 3, 190.0 ekāntaniṣaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve rājānaḥ pādayor nipatanti rājño mahārāja cakravartinaḥ //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 199.0 tata uccaśabdo mahāśabdo jātaḥ //
Divyāv, 3, 204.0 ekāntaniṣaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksambuddhamidamavocat kasya bhadanta sarve cakravartinaḥ pādayor nipatanti tathāgatasya mahārāja arhataḥ samyaksambuddhasya //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 22.0 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti //
Divyāv, 4, 64.0 kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvṛkṣo nirvṛtta iti śraddadhātu me bhavān gautamo mā vā //
Divyāv, 4, 67.0 kālena ca kālaṃ devo vṛṣyate tenāyaṃ mahānyagrodhavṛkṣo 'bhinirvṛttaḥ //
Divyāv, 4, 70.1 yathā tvayā brāhmaṇa dṛṣṭametadalpaṃ ca bījaṃ sumahāṃśca vṛkṣaḥ /
Divyāv, 4, 70.2 evaṃ mayā brāhmaṇa dṛṣṭametat alpaṃ ca bījaṃ mahatī ca saṃpat //
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 6, 30.0 tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā mahaśca prajñapitaḥ //
Divyāv, 6, 67.0 atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate //
Divyāv, 6, 93.0 tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 6, 93.0 tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 180.0 tatra bhakte pūjāyāṃ ca mahān kolāhalo jātaḥ //
Divyāv, 7, 183.0 śrutvā ca punaḥ pṛcchati bhavantaḥ kimeṣa uccaśabdo mahāśabda iti //
Divyāv, 7, 204.0 tathā hi ayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvalitaḥ //
Divyāv, 8, 11.0 atha te vaṇija utthāyāsanebhya ekāṃsamuttarāsaṅgaṃ kṛtvā yenāyuṣmānānandastenāñjaliṃ praṇamya āyuṣmantamānandamidamavocan kiṃcitte āryānanda śrutaṃ varṣoṣito bhagavān katameṣu janapadeṣu cārikāṃ cariṣyatīti yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe dharmatā caiṣā ṣaṇmahānagaranivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti tadyātrikabhāṇḍaṃ samudānayanti //
Divyāv, 8, 24.0 dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānāḥ parānugrahapravṛttāḥ kālena kālamaraṇyacārikāṃ caranti nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapadacārikāṃ caranti //
Divyāv, 8, 34.0 atha samprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagṛham atrāntarānmahāṭavyāṃ caurasahasraṃ prativasati //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 65.0 tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 8, 117.0 dārako jāto 'bhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ saṃgatabhrūstuṅganāso dṛḍhakaṭhinaśarīro mahānagrabalaḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 124.0 sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhnābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarudhanuḥṣu upayāne niryāṇe 'ṅkuśagrahe tomaragrahe chedye bhedye muṣṭibandhe padabandhe dūravedhe śabdavedhe'kṣuṇṇavedhe marmavedhe dṛḍhaprahāritāyām pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ //
Divyāv, 8, 130.0 kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve 'bhiṣiktaḥ //
Divyāv, 8, 131.0 tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā kṛtā sarvasattvā mayā dhanena saṃtarpayitavyāḥ //
Divyāv, 8, 134.0 atha supriyo mahāsārthavāhaḥ saṃlakṣayati alpaṃ ca deyaṃ bahavaśca yācakāḥ //
Divyāv, 8, 136.0 yannvahaṃ sāmudram yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārikaḥ //
Divyāv, 8, 137.0 tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ //
Divyāv, 8, 137.0 tataḥ supriyo mahāsārthavāhaḥ sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśataiḥ sārdhaṃ mahāsamudramavatīrṇaḥ //
Divyāv, 8, 138.0 tato 'nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ kṛtvā svastikṣemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukhaḥ samprasthitaḥ //
Divyāv, 8, 152.0 yāvat saptamaṃ tu vāraṃ supriyaḥ sārthavāho mahāsamudramavatīrṇaḥ //
Divyāv, 8, 156.0 caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ //
Divyāv, 8, 160.0 supriyo mahāsārthavāhaḥ saṃlakṣayati ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti //
Divyāv, 8, 161.0 mayā ca mahatī pratijñā kṛtā sarvasattvā dhanena mayā saṃtarpayitavyā iti //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 168.0 yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet evamimāṃ mahatīṃ pratijñāṃ pratinistareta //
Divyāv, 8, 168.0 yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet evamimāṃ mahatīṃ pratijñāṃ pratinistareta //
Divyāv, 8, 169.0 iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā prāgeva manuṣyabhūtasya //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 176.0 anulomapratilomo nāma mahāsamudraḥ //
Divyāv, 8, 177.0 anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 182.0 anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvataḥ //
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 185.0 sacedetaṃ vidhimanutiṣṭhate nāsya saṃmoho bhavati svastikṣemeṇātikramatyanulomapratilomaṃ mahāparvatam //
Divyāv, 8, 187.0 anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ //
Divyāv, 8, 187.0 anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 195.0 āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato 'manuṣyāvacaritaḥ //
Divyāv, 8, 196.0 tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ //
Divyāv, 8, 196.0 tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ //
Divyāv, 8, 204.0 āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ //
Divyāv, 8, 206.0 nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 212.0 nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ //
Divyāv, 8, 212.0 nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ //
Divyāv, 8, 214.0 nīlodo mahāparvata ekanīlo 'khaṇḍo 'cchidro 'suṣiraḥ saṃvṛta ekaghanaḥ //
Divyāv, 8, 226.0 nīlodaṃ parvataṃ samatikramya vairambho nāma mahāsamudraḥ //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 228.0 tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā //
Divyāv, 8, 228.0 tamutsṛjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā //
Divyāv, 8, 229.0 tasyāstāmrāṭavyā madhye mahat sālavanaṃ mahaccodapānam //
Divyāv, 8, 229.0 tasyāstāmrāṭavyā madhye mahat sālavanaṃ mahaccodapānam //
Divyāv, 8, 233.0 tasyopariṣṭānmahān veṇugulmaḥ //
Divyāv, 8, 234.0 tasmin veṇugulme mahatyaśmaśilā //
Divyāv, 8, 240.0 mahatīṃ tāmrāṭavīmatikramya sapta parvatāḥ kaṇṭakaveṇupraticchannāḥ //
Divyāv, 8, 242.0 tāsāṃ tīre mahāśālmalīvanam //
Divyāv, 8, 270.0 dhūmanetraḥ parvata ucchrito mahāprapāto 'dvārakaśca //
Divyāv, 8, 275.0 dhūmanetrasya parvatasyopariṣṭānmahadudakapalvalam //
Divyāv, 8, 276.0 tasminnudakapalvale mahatyaśmaśilā //
Divyāv, 8, 290.0 saptāśīviṣamatikramya mahān sudhāvadātaḥ parvataḥ uccaśca pragṛhītaśca //
Divyāv, 8, 291.0 so 'dhiroḍhavyas tatra drakṣyasi mahāntaṃ sauvarṇabhūmiṃ pṛthivīpradeśaṃ puṣpaphalacchāyāvṛkṣopaśobhitam //
Divyāv, 8, 293.0 rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistṛtaṃ saptaprākāraparikṣiptaṃ dvāṣaṣṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suviviktarathyāvīthicatvaraśṛṅgāṭakāntarāpaṇam //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 296.0 sa te badaradvīpamahāpattanasya pravṛttimākhyāsyati nimittāni ca darśayiṣyati //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 311.0 sapta mahāparvatān sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṣai rohitakaṃ mahānagaramanuprāptaḥ //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 313.0 kiṃ tarhi mahāvyādhinā grastaḥ //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 315.0 atha supriyasya mahāsārthavāhasyaitadabhavat mā haiva magho mahāsārthavāho 'dṛṣṭa eva kālaṃ kuryāt //
Divyāv, 8, 316.0 ko me vyapadeśaṃ kariṣyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritam yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 8, 317.0 sa dvāre nivāryate na labhate praveśaṃ mahāsārthavāhadarśanāya //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 320.0 adrākṣīt supriyo mahāsārthavāho 'riṣṭādhyāyeṣu viditavṛttāntaḥ maghaḥ sārthavāhaḥ ṣaḍbhirmāsaiḥ kālaṃ kariṣyatīti viditvā supriyo mahāsārthavāho 'dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṣpaphalabhaiṣajyānyānulomikāni vyapadiśati sma vyādhivyupaśamārtham //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 325.0 atha magho mahāsārthavāhaḥ pratilabdhasaṃjñaḥ supriyaṃ mahāsārthavāhamidamavocat kuto bhavāñ jñānavijñānasampanno 'bhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī paṭupracāraḥ sarvaśāstrajñaḥ sarvaśāstraviśāradaḥ sarvakalābhijñaḥ sarvabhūtarutajña iṅgitajñaḥ kiṃ jātyā bhavān kiṃgotraḥ kena vā kāraṇena amanuṣyāvacaritaṃ deśamabhyāgataḥ evamuktaḥ supriyaḥ sārthavāhaḥ kathayati sādhu sādhu mahāsārthavāha //
Divyāv, 8, 326.0 kāle 'smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ pṛṣṭaḥ //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 327.0 atha supriyo mahāsārthavāho maghāya sārthavāhāya jātikulagotrāgamanaprayojanaṃ vistareṇārocayati sma paraṃ cainaṃ vijñāpayati sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 329.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārthamabhyudyatāṃ dṛḍhapratijñāṃ śrutvā paramavismayajāto 'nimiṣadṛṣṭiḥ suciraṃ nirīkṣya supriyaṃ mahāsārthavāhamidamavocat taruṇaśca bhavān dharmakāmaśca //
Divyāv, 8, 333.0 api tu ahaṃ mahāvyādhinā grasto mumūrṣuḥ //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 336.0 evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrāntaḥ //
Divyāv, 8, 337.0 upasaṃkramya maghaṃ sārthavāhamidamavocat deva samudānīto maṅgalapotaḥ saṃvaraṃ cāropitam yasyedānīṃ mahāsārthavāhaḥ kālaṃ manyate //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 338.0 atha magho mahāsārthavāho badaradvīpamahāpattanagamanakṛtabuddhiḥ svajanabandhuvargaputradāramitrāmātyajñātisālohitaiḥ sabhṛtyavargeṇa ca rohitakarājñā ca nivāryamāṇo 'pi guṇavati phalake baddhvā āśu supriyasārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇaḥ //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 339.0 atha magho mahāsārthavāhaḥ supriyasya mahāsārthavāhasya kathayati ahaṃ bāḍhaglāno na śakyāmi sthito gantum //
Divyāv, 8, 341.0 api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni //
Divyāv, 8, 342.0 yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 343.0 dṛṣṭvā punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ ekapāṇḍaraṃ pānīyaṃ paśyāmi //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 347.0 idaṃ badaradvīpamahāpattanasya prathamanimittam //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 351.0 paśyasi tvaṃ dakṣiṇakeṇa mahacchastraparvatam //
Divyāv, 8, 354.0 idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam //
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 363.0 idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 8, 364.0 api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati ataḥ pareṇa na jāne //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 365.0 evamukte supriyo mahāsārthavāhaḥ kathayati kadā badaradvīpamahāpattanasya gamanāyānto bhaviṣyati evamukte maghaḥ sārthavāhaḥ kathayati mayāpi supriya badaradvīpamahāpattanaṃ kārtsnena na dṛṣṭam //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Divyāv, 8, 368.0 tataḥ supriyāya mahāsārthavāhāya kathayati maraṇāntikā me vedanāḥ prādurbhūtāḥ //
Divyāv, 8, 370.0 tataḥ supriyo mahāsārthavāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti //
Divyāv, 8, 371.0 atrāntare magho mahāsārthavāhaḥ kālagataḥ //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 8, 374.0 tataḥ supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṣiṇena pārśvenāṭavyāṃ sthalena samprasthito mūlaphalāni bhakṣayamāṇaḥ //
Divyāv, 8, 377.0 tataḥ supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca avatīrṇaśca anekāni yojanāni gatvā mūlaphalāhāro gataḥ //
Divyāv, 8, 378.0 sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragṛhītaṃ ca //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 383.0 idamanucintya supriyaṃ mahāsārthavāhamidamavocat ito mahāsārthavāha pūrveṇa yojanaṃ gatvā trīṇi parvataśṛṅgāṇy anupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi //
Divyāv, 8, 385.0 atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ //
Divyāv, 8, 386.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sphaṭikaparvataṃ ślakṣṇaṃ nirālambamagamyaṃ manuṣyamātrasya //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 8, 390.0 pūrveṇa krośamātraṃ gatvā mahaccandanavanam //
Divyāv, 8, 391.0 tasmiṃśca candanavane mahatyaśmaśilā //
Divyāv, 8, 399.0 atha candraprabho yakṣaḥ supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhitaḥ //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 400.0 atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṣeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrāntaḥ //
Divyāv, 8, 402.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 402.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 403.0 tataḥ supriyo mahāsārthavāho nagaradvāraṃ gataḥ //
Divyāv, 8, 406.0 kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṣyatīti viditvā śayitaḥ //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 408.0 samprāpto 'si badaradvīpamahāpattanaṃ manuṣyāmanuṣyānavacaritaṃ maheśākhyapuruṣādhyuṣitam //
Divyāv, 8, 413.0 tāstvāmatyarthamupalālayanti evaṃ ca vakṣyanti etu mahāsārthavāhaḥ //
Divyāv, 8, 414.0 svāgataṃ mahāsārthavāha asmākam asvāminīnāṃ svāmī bhava apatikānāṃ patiralayanānāṃ layano 'dvīpānāṃ dvīpo 'trāṇānāṃ trāṇo 'śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇaḥ //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 432.0 tataḥ supriyeṇa mahāsārthavāhena trikoṭite dvāre catasraḥ kinnarakanyā nirgatā abhirūpā darśanīyāḥ prāsādikāścāturyamādhuryasampannāḥ sarvāṅgapratyaṅgopetāḥ paramarūpābhijātā hasitaramitaparicāritanṛttagītavāditrakalāsvabhijñāḥ //
Divyāv, 8, 433.0 tā evamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 434.0 svāgataṃ mahāsārthavāha //
Divyāv, 8, 439.0 atha supriyaṃ mahāsārthavāhaṃ sūpasthitasmṛtiṃ tāḥ kinnarakanyāḥ sarvāṅgairanuparigṛhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 445.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 8, 449.0 atha supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 450.0 adrākṣīt supriyo mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 452.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 453.0 svāgataṃ mahāsārthavāhāya //
Divyāv, 8, 455.0 tatrāpi supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṣkrānto yāvat tṛtīyaṃ vaiḍūryamayaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 8, 459.0 supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛbhaginīduhitṛvat pratisaṃmodya tṛtīyāt kinnaranagarāt pratiniṣkrāntaḥ //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 463.0 tā apyevamāhuḥ etu mahāsārthavāhaḥ //
Divyāv, 8, 464.0 svāgataṃ mahāsārthavāhāya //
Divyāv, 8, 470.0 tatrāpi supriyo mahāsārthavāhaḥ sūpasthitasmṛtistāḥ kinnarakanyā vividhairdharmapadavyañjanaiḥ paritoṣayāmāsa //
Divyāv, 8, 471.0 tuṣṭāśca tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigṛhya catūratnamayaṃ kinnaranagaramanupraveśya prāsādamabhiropya prajñapta evāsane niṣādayanti //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 477.0 evaṃ ca kathayanti idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam asmin badaradvīpamahāpattane cihnabhūtamālakṣyabhūtaṃ maṇḍanabhūtaṃ ca //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 481.0 ityuktvā tāḥ kinnarakanyāḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsuḥ sādhu sādhu mahāsārthavāha nistīrṇāni mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 485.0 sādhitā badaradvīpamahāpattanayātrā //
Divyāv, 8, 489.0 tacchṛṇu manasi kuru bhāṣiṣyāmaḥ itaḥ paścime digbhāge sapta parvatānatikramya mahāparvata uccaḥ //
Divyāv, 8, 494.0 mahāparvatamatikramya aparaparvataḥ //
Divyāv, 8, 502.0 atha sa supriyo mahāsārthavāhastāḥ kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya mātṛduhitṛvat pratisaṃmodya yathoddiṣṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāptaḥ //
Divyāv, 8, 503.0 sa ca bālāho'śvarājaścarannevamāha kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi tataḥ supriyo mahāsārthavāho yena bālāho 'śvarājastenopasaṃkrāntaḥ //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 506.0 evamukte bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhamidamavocat na te mahāsārthavāha mama pṛṣṭhādhirūḍhena diśo nāvalokayitavyāḥ nimīlitākṣeṇa te stheyam //
Divyāv, 8, 508.0 atha supriyo mahāsārthavāho bālāhasyāśvarājasya pṛṣṭhamadhiruhya yathānuśiṣṭo 'lpaiśca kṣaṇalavamuhūrtairvārāṇasīmanuprāptaḥ //
Divyāv, 8, 510.0 avatīrya supriyo mahāsārthavāho bālāhāśvarājapṛṣṭhād bālāhāśvarājaṃ tripradakṣiṇīkṛtya pādābhivandanaṃ karoti //
Divyāv, 8, 511.0 tato bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa sādhu sādhu mahāsārthavāha //
Divyāv, 8, 511.0 tato bālāho 'śvarājaḥ supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa sādhu sādhu mahāsārthavāha //
Divyāv, 8, 512.0 nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi //
Divyāv, 8, 516.0 sādhitā te badaradvīpamahāpattanayātrā //
Divyāv, 8, 520.0 athāciraprakrānte bālāhe 'śvarājani supriyo mahāsārthavāhaḥ svagṛhaṃ praviṣṭaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 524.0 aśrauṣīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī supriyo mahāsārthavāhaḥ saṃsiddhayātraḥ paripūrṇamanoratha āgata iti //
Divyāv, 8, 525.0 srutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavocan parikṣīṇadhanāḥ sma iti //
Divyāv, 8, 526.0 evamukte mahāsārthavāhastān sarvān maitreṇa cakṣuṣā vyavalokya vijñāpayati gacchantu bhavantaḥ svakasvakeṣu vijiteṣu //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 531.0 taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 532.0 atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 537.0 samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 8, 543.0 yaścāsau magho mahāsārthavāhaḥ eṣa eva śāriputro bhikṣuḥ sa tena kālena tena samayena //
Divyāv, 8, 544.0 yaścāsau nīlādo nāma mahāyakṣaḥ eṣa evānando bhikṣustena kālena tena samayena //
Divyāv, 8, 546.0 yaścāsau lohitākṣo nāma mahāyakṣaḥ sa eṣa eva devadattastena kalena tena samayena //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 9, 2.0 tena khalu samayena bhadraṃkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti meṇḍhako gṛhapatir meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī //
Divyāv, 9, 3.0 kathaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ sa yadi riktakāni kośakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante //
Divyāv, 9, 4.0 evaṃ meṇḍhako gṛhapatirjñāto mahāpuṇyaḥ //
Divyāv, 9, 14.0 kathaṃ meṇḍhakadāsī mahāpuṇyā sā yadaikaṃ vastu rakṣati tatsaptaguṇaṃ syāt //
Divyāv, 9, 16.0 evaṃ meṇḍhakadāsī mahāpuṇyā //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 9, 31.0 yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam nirbhartsitā ānanditā devamanuṣyāḥ toṣitāni sajjanahṛdayāni tadā bhagnaprabhāvāstīrthyāḥ pratyantān saṃśritāḥ //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 10, 20.1 tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ //
Divyāv, 10, 57.1 tasyaitadabhavat kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitāni //
Divyāv, 10, 65.1 vārāṇasyāmuccaśabdo mahāśabdo jātaḥ //
Divyāv, 10, 67.1 kathayati kimeṣa bhavanta uccaśabdo mahāśabda iti amātyaiḥ samākhyātam deva amukena gṛhapatinā kośakoṣṭhāgārāṇi udghāṭitānīti //
Divyāv, 10, 75.1 yadebhiḥ pratyekabuddhe kārān kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākena ṣaḍ mahāpuṇyā jātāḥ mamāntike dṛṣṭasatyāni //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 4.1 tena khalu samayena anyatamo goghātako mahāntaṃ vṛṣabhamādāya nagarānniṣkramati praghātayitum //
Divyāv, 11, 5.1 tamenaṃ mahājanakāyaḥ pṛṣṭhataḥ pṛṣṭhataḥ samanubaddho māṃsārthī kathayati śīghramenaṃ vṛṣaṃ ghātaya vayaṃ māṃsenārthina iti //
Divyāv, 11, 46.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 11, 70.1 vaiśravaṇasya mahārājasya putro bhaviṣyati //
Divyāv, 11, 86.1 imāmeva samudraparyantāṃ mahāpṛthivīmakhilām akaṇṭakām anutpīḍām adaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati //
Divyāv, 11, 110.2 sukṛtenaiva vātsalyam yasyedṛśamahādbhutam //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 74.1 bhagavato jñānadarśanaṃ pravartate śrāvastyāṃ pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 109.1 evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat nāhaṃ mahārāja evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evam yūyaṃ bhikṣava āgatāgatānāṃ brāhmaṇagṛhapatīnāmuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayateti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 117.1 atha bhagavata etadabhavat avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate gaccha tvaṃ mahārāja //
Divyāv, 12, 118.1 itaḥ saptame divase tathāgato mahājanapratyakṣamuttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayiṣyati hitāya prāṇinām //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 121.1 bhagavato 'pi jñānadarśanaṃ pravartate antarā ca śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 123.1 atha rājā prasenajit kauśalo bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat katamasmin bhadanta pradeśe prātihāryamaṇḍapaṃ kārayāmi antarā ca mahārāja śrāvastīmantarā ca jetavanam //
Divyāv, 12, 151.1 tasya kuśinagaryāmāvasatho 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 159.1 tatkasya hetor mama tāvat kuśinagaryāmāvāso 'navatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 160.1 śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 163.1 ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 165.1 cundaḥ śramaṇoddeśaḥ pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati //
Divyāv, 12, 169.1 evamahaṃ jāne yathā maharddhikaḥ śramaṇo gautamo mahānubhāva iti //
Divyāv, 12, 184.1 kālaṃ rājakumāraṃ dṛṣṭvā mahājanakāyo vikroṣṭumārabdhaḥ //
Divyāv, 12, 220.1 tīrthyā api mahājanakāyaparivṛtā yena maṇḍapastenopasaṃkrāntāḥ //
Divyāv, 12, 238.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 238.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 240.1 adrākṣustīrthyā bhagavataḥ prātihāryamaṇḍapaṃ prajvalitam dṛṣṭvā ca punaḥ prasenajitaṃ kauśalamidamavocan eṣa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapaḥ prajvalitaḥ //
Divyāv, 12, 245.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 245.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 250.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 250.1 tīrthyāḥ kathayanti mahājanakāyo 'tra mahārāja saṃnipatitaḥ //
Divyāv, 12, 256.1 tīrthyāḥ kathayanti mahājanakāyo 'tra saṃnipatitaḥ //
Divyāv, 12, 258.1 mahāpṛthivīcālaḥ saṃvṛttaḥ //
Divyāv, 12, 259.1 ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati samprakampati //
Divyāv, 12, 259.1 ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāpṛthivī ṣaḍvikāraṃ kampati prakampati samprakampati //
Divyāv, 12, 271.1 atha teṣām ṛṣīṇāmetadabhavat kimarthaṃ mahāpṛthivīcālaḥ saṃvṛtta iti //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 12, 316.1 tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate uttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat ahaṃ bhadanta bhagavantamadhyeṣe uttare manuṣyadharme ṛddhiprātihāryaṃ vidarśayitum //
Divyāv, 12, 327.1 niṣadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā ṛddhiḥ //
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 361.1 tena khalu punaḥ samayena pāñciko mahāsenāpatistasyāmeva parṣadi saṃnipatito 'bhūt saṃnipatitaḥ //
Divyāv, 12, 362.1 atha pāñcikasya yakṣasenāpateretadabhavat ciramapi te ime mohapuruṣā bhagavantaṃ viheṭhayiṣyanti bhikṣusaṃghaṃ ceti viditvā tumulaṃ vātavarṣaṃ saṃjanayya mahāntamutsṛṣṭavān //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 12, 411.1 kaiścicchrāvakamahābodhau bījānyavaropitāni //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 23.1 anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Divyāv, 13, 38.1 sa saṃlakṣayati yathāyaṃ tvaritatvaritamāgacchati nūnaṃ mahānanarthaḥ prādurbhūtaḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 134.1 sārthavāhastaṃ kathayati putra mahājanavirodho 'tra bhavati //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 13, 314.1 bhagavān saṃlakṣayati sumeruprakhyo mahāśrāvake mahājanakāyaḥ prasādaṃ pravedayate //
Divyāv, 13, 314.1 bhagavān saṃlakṣayati sumeruprakhyo mahāśrāvake mahājanakāyaḥ prasādaṃ pravedayate //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 13, 496.1 sa mūlanikṛtta iva drumaḥ pādayor nipatya kathayati avatarāvatara mahādakṣiṇīya mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 501.1 yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 15, 15.0 tatropālinn imāni mahānti kuśalamūlāni tanutvaṃ parikṣayaṃ paryādānaṃ gacchanti //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 17, 41.1 samanantarādhiṣṭhiteṣu jīvitasaṃskāreṣu mahāpṛthivīcālo 'bhūdulkāpātā diśodāhāḥ //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 56.1 katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ //
Divyāv, 17, 58.1 ayamānanda prathamo hetuḥ prathamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 59.1 punaraparamānanda bhikṣurmaharddhiko bhavati mahānubhāvaḥ //
Divyāv, 17, 61.1 devatā maharddhikā bhavati mahānubhāvā //
Divyāv, 17, 64.1 ayaṃ dvitīyo heturdvitīyaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 67.1 yā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatrāmū sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 69.1 ayamānanda tṛtīyo hetustṛtīyaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 71.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 73.1 ayamānanda caturtho hetuścaturthaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 74.1 punaraparamānanda yasmin samaye bodhisattvo 'nuttaraṃ jñānamadhigacchati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 75.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 77.1 ayamānanda pañcamo hetuḥ pañcamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 78.1 punaraparamānanda yasmin samaye tathāgatas triparivartadvādaśākāraṃ dharmacakraṃ parivartayati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 79.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 81.1 ayamānanda ṣaṣṭho hetuḥ ṣaṣṭhaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 82.1 punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsṛjati atyarthaṃ tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinadanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 83.1 yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryācandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 85.1 ayamānanda saptamo hetuḥ saptamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 87.1 atha tasmin samaye mahāpṛthivīcālo bhavati ulkāpātā diśodāhāḥ antarikṣe devadundubhayo 'bhinandanti sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati yā api tā lokasya lokāntarikā andhāstamaso 'ndhakāratamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃ mahānubhāvau ābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti //
Divyāv, 17, 89.1 ayamānanda aṣṭamo heturaṣṭamaḥ pratyayo mahataḥ pṛthivīcālasya //
Divyāv, 17, 241.1 ekakārṣāpaṇo 'pi bahir na nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtapuṇyasya kṛtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 245.1 tasya tatra mūrdhātasya rājño mahārājyaṃ kārayataḥ ṣaṭ cakrāścyutāḥ //
Divyāv, 17, 265.1 vṛṣṭaṃ me saptāhamantaḥpure hiraṇyavarṣam yathāpi tanmaharddhikasya sattvasya mahānubhāvasya kṛtakuśalasya svapuṇyaphalaṃ pratyanubhavataḥ //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 369.1 catvāro mahārājānaḥ saṃlakṣayanti //
Divyāv, 17, 457.1 atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopasaṃkrāntāḥ //
Divyāv, 17, 479.1 anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ //
Divyāv, 17, 493.2 tīrṇaśca tārayeyaṃ mahājanaughān atāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 494.1 sarvābhibhūrme bhagavān maharṣiravakīrṇaḥ puṣpaiḥ sumanoramaiśca /
Divyāv, 17, 495.2 vṛṣṭaṃ ca saptāhahiraṇyavarṣaṃ mūrdhātasya rājño mahābalasya //
Divyāv, 17, 507.2 tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendraiḥ //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 3.1 tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṣu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni //
Divyāv, 18, 5.1 yato vaṇijastaṃ mahāsamudraṃ dṛṣṭvā saṃbhinnamanaso na prasahante samavataritum //
Divyāv, 18, 6.1 paścāttairvaṇigbhiḥ karṇadhāra ukta udghoṣaya naḥ puruṣa mahāsamudrasya bhūtaṃ varṇam //
Divyāv, 18, 7.1 yato karṇadhāra udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre evaṃvidhāni ratnāni tadyathā maṇayo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 9.1 evamukte ca punaḥ sarva eva sattvāḥ saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitāḥ samavataritum //
Divyāv, 18, 13.1 tairvaṇigbhiḥ karṇadhārasyoktaṃ mahāsamudrasya bhūtaṃ varṇamudghoṣayata //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 21.1 tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam //
Divyāv, 18, 21.1 tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṣiprameva samprasthitam //
Divyāv, 18, 34.1 mahāsamudre ca tribhiḥ skandhaiḥ prāṇinaḥ saṃniśritāḥ //
Divyāv, 18, 38.1 tatra ca mahāsamudre tā matsyajātayaḥ parasparānyonyabhakṣaṇaparāḥ //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 47.1 tanmahārṇavarūpamupadhārya cintayituṃ pravṛttāḥ kimetadbhavanta ādityadvayasyodayanaṃ teṣāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāram yato vegenopahartumārabdham //
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Divyāv, 18, 76.1 paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktam anuguṇaṃ vāyumāsādya tīramanuprāptam //
Divyāv, 18, 81.1 anupūrveṇa bhagavataḥ pādau śirasā vanditvā bhagavataḥ kathayanti bhagavan asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre 'pahriyamāṇe jīvitavināśe pratyupasthite bhagavataḥ smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktaṃ tato vayaṃ bhagavan saṃsiddhayānapātrāḥ kṣemasvastinā ihāgatāḥ //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 99.1 tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam //
Divyāv, 18, 103.1 evaṃ kṣiptena pāramparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam //
Divyāv, 18, 115.1 kimetadbhavantaḥ syād asyāḥ sattvamudare utpannam yasyotpādānnaiva tṛptimupayāti yataḥ sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca paśyantu bhavanta iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahāviṣṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 145.1 tasya tenoktaṃ kiṃ cintāpara evaṃ tiṣṭhasi gaccha tvam mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam //
Divyāv, 18, 226.1 bhagavān saṃlakṣayati ko 'sau dānapatirbhaviṣyati yo 'sau dharmaruceretāvatā āhāreṇa pratidivasam yogodvahanaṃ kariṣyati yato 'sya bhagavatā abhihitaṃ dṛṣṭastvayā dharmaruce mahāsamudraḥ //
Divyāv, 18, 228.1 yato bhagavānāha gṛhāṇa madīyaṃ cīvarakarṇikam paścāt te 'haṃ mahāsamudraṃ darśayāmi //
Divyāv, 18, 258.1 yadi ca bhagavatā mamaivaikasyārthe 'nuttarā samyaksambodhiradhigatā syāt tanmahaddhi upakṛtaṃ syāt prāgevānekeṣāṃ sattvasahasrāṇāmapāyagatigamanamapanayati //
Divyāv, 18, 279.1 yato 'sau śreṣṭhī saṃlakṣayati gacchāmi mahāsamudram //
Divyāv, 18, 282.1 ghaṇṭāvaghoṣaṇaṃ kṛtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇaḥ //
Divyāv, 18, 283.1 asya tasmin mahāsamudre 'vatīrṇasya kṣemaṃkaraḥ samyaksambuddhaḥ sakalaṃ buddhakāryaṃ kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtaḥ //
Divyāv, 18, 286.1 sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ //
Divyāv, 18, 300.1 evaṃ vicintya kṣemaṃ rājānaṃ vijñāpayati mahārāja idaṃ mayā suvarṇaṃ kṣemaṃkaraṃ samyaksambuddhamuddiśyānītam //
Divyāv, 18, 302.1 idānīṃ mahārāja yadi tvamanujānīyād ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 304.1 tato brāhmaṇā nagaraṃ prati nivāsinaḥ sambhūya sarve tasya mahāśreṣṭhinaḥ sakāśaṃ gatvā kathayanti bho mahāśreṣṭhin yadā kṣemaṃkaro buddho loke 'nutpanna āsīt tadā vayaṃ lokasya dakṣiṇīyā āsan //
Divyāv, 18, 312.1 atha sa śreṣṭhī rājñaḥ sakāśaṃ gatvā kathayati mahārāja taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 314.1 evaṃ ca rājñā svapuruṣa ājñapto yadyasya mahāśreṣṭhinaḥ stūpamabhisaṃskurvataḥ kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavyaḥ //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 316.1 nirgamya ca tān brāhmaṇānevaṃ vadati śṛṇvantu bhavanto 'haṃ rājñāsya mahāśreṣṭhinaḥ svapuruṣo datto yadyasya stūpamabhisaṃskurvataḥ kaścidvighātaṃ kuryāt sa tvayā mahatā daṇḍena śāsayitavya iti //
Divyāv, 18, 317.1 yadi yūyamatra kiṃcid vighnaṃ kariṣyatha ahaṃ vo mahatā daṇḍenānuśāsayiṣyāmi //
Divyāv, 18, 319.1 yatastena mahāśreṣṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhiḥ pārśvaiḥ pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum //
Divyāv, 18, 324.1 varṣasthāle mahāmaṇiratnāni tānyāropitāni //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 327.1 tena ca mahāśreṣṭhinā tasya stūpasya caturbhiḥ pārśvaiścatvāro dvārakoṣṭhakā māpitāḥ caturbhiḥ pārśvaiścatvāri mahācaityāni kāritāni tadyathā jātirabhisambodhirdharmacakrapravartanaṃ parinirvāṇam //
Divyāv, 18, 345.1 tataḥ sa mahāśreṣṭhī śrāvakavarṇodāharaṇaṃ kṛtvā kathayaty asminnapi tāvat praṇidhatsva cittam //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 365.1 tadā ca vāsavena rājñā dvādaśavarṣāṇi yajñamiṣṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni tadyathā sauvarṇakaṃ daṇḍakamaṇḍalu sauvarṇā sapātrī catūratnamayī śayyā pañca kārṣāpaṇaśatāni kanyā ca sarvālaṃkāravibhūṣitā //
Divyāv, 18, 369.1 tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni yo brāhmaṇaḥ svādhyāyasampanno bhaviṣyati sa lapsyatīti //
Divyāv, 18, 371.1 ko 'smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṣyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena samprasthitau //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 374.1 yadevaṃ mahārāja tvayā dvādaśa varṣāṇi yajña iṣṭaḥ asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 18, 386.1 sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ //
Divyāv, 18, 387.1 gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Divyāv, 18, 452.1 te ca tatra mahājanakāyena pūjārthaṃ saṃparivṛtasya bhagavata upaśleṣaṃ na labhante //
Divyāv, 18, 453.1 bhagavān saṃlakṣayati bahutaraṃ sumatirmāṇavo 'smānmahājanakāyāt puṇyaprasavaṃ kariṣyatīti //
Divyāv, 18, 454.1 matvā mahatīṃ tumulāṃ vātavṛṣṭim abhinirmiṇoti //
Divyāv, 18, 472.1 sa vaihāyasastho mahatā janakāyena dṛṣṭaḥ //
Divyāv, 18, 502.1 tasyāṃ ca rājadhānyāmanyataro mahāśreṣṭhī prativasati //
Divyāv, 18, 512.1 sa ca dārakaḥ kālāntareṇa mahān saṃvṛtto 'bhirūpo darśanīyaḥ prāsādikaḥ //
Divyāv, 18, 566.1 bhadre dhīrorjitamahotsāhā bhavasva //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Divyāv, 19, 2.1 rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 74.1 atha tā arciṣastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva pṛṣṭhataḥ pṛṣṭhataḥ samanugacchanti //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 96.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 97.1 sa ca brāhmaṇadārakaḥ kathayati vayasya yadyevaṃ gacchāmaḥ śītavanaṃ mahāśmaśānaṃ paśyāmaḥ vayasya gacchāmaḥ //
Divyāv, 19, 108.1 nūnaṃ bhagavān subhadrasya gṛhapateḥ patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṣyati //
Divyāv, 19, 113.2 pravartate me hṛdi niścitā matir mahājanasyābhyudayo bhaviṣyati //
Divyāv, 19, 115.1 bhagavān smitonmukho mahājanamadhyaṃ praviṣṭaḥ //
Divyāv, 19, 116.1 nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ //
Divyāv, 19, 133.2 jinaprabhāvānmahato hutāśanaḥ kṣaṇena jāto himapaṅkaśītalaḥ //
Divyāv, 19, 145.1 tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti //
Divyāv, 19, 147.1 tataḥ samantato nirīkṣya kathayati bhagavan kiṃ bhavatu asya dārakasya nāmeti bhagavān āha mahārāja yasmādayaṃ dārako jyotirmadhyāllabdhastasmādbhavati dārakasya jyotiṣka iti nāmeti //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 168.2 mahodadhīnāmudakaṃ kṣayaṃ vrajenmaharṣayaḥ syur na mṛṣābhidhāyinaḥ //
Divyāv, 19, 171.1 sa dārako maharddhiko mahānubhāvaḥ //
Divyāv, 19, 176.1 sa dārako maharddhiko mahānubhāvaḥ //
Divyāv, 19, 203.1 iti viditvā āyuṣmantamānandamāmantrayate gaccha ānanda rājānaṃ bimbisāraṃ madvacanenārogyaya evaṃ ca vada anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 206.1 upasaṃkramya rājānaṃ bimbisārametadavocad bhagavāṃste mahārāja ārogyayati kathayati ca anuprayaccha mahārāja subhadrasya gṛhapaterjyotiṣkaṃ kumāram //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 330.1 kathayati gṛhapate maharddhikastvam mahānubhāva iti //
Divyāv, 19, 333.1 sa brāhmaṇo bhūyasyā mātrayā abhiprasannaḥ kathayati gṛhapate maharddhikastvaṃ mahānubhāvaḥ //
Divyāv, 19, 405.1 jyotiṣkaḥ kathayati kumāra kimarthamenaṃ tāḍayasi gṛhapate ahaṃ cauraḥ eṣa mahācauraḥ //
Divyāv, 19, 429.1 mahājanakāyena dṛṣṭāḥ //
Divyāv, 19, 457.1 tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 19, 477.1 upanimantrito 'smi mahārāja tvatprathamato 'naṅgaṇena gṛhapatinā //
Divyāv, 19, 479.1 sacet te mahārāja anaṅgaṇo gṛhapatiranujānīte evaṃ te 'hamadhivāsayāmi //
Divyāv, 19, 573.1 tenāsau nirgatya kṣamita uktaśca mahārāja praviśa svahastena pariveṣaṇaṃ kuru //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 20, 2.1 ekasmin samaye bhagavāñ śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ //
Divyāv, 20, 15.1 rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ //
Divyāv, 20, 21.1 saptapañcāśadgrāmakoṭya ṛddhāḥ sphītāḥ kṣemāḥ subhikṣā ramaṇīyā mahājanākīrṇamanuṣyāḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Divyāv, 20, 73.1 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavocat kimartham ṛṣe ihābhyāgamanaṃ bhojanārthaṃ mahārāja //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Harivaṃśa
HV, 1, 1.2 saute sumahadākhyānaṃ bhavatā parikīrtitam /
HV, 1, 7.2 janamejayo mahāprājño vaiśaṃpāyanam abravīt //
HV, 1, 9.2 nāmabhiḥ karmabhiś caiva vṛṣṇyandhakamahārathāḥ //
HV, 1, 14.2 satkṛtya paripṛṣṭas tu sa mahātmā mahātapāḥ /
HV, 1, 18.1 taṃ vai viddhi mahārāja brahmāṇam amitaujasam /
HV, 1, 29.2 vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān //
HV, 1, 33.1 teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ /
HV, 1, 33.2 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ //
HV, 2, 2.2 dharmeṇaiva mahārāja śatarūpā vyajāyata //
HV, 2, 6.1 kāmyā nāma mahābāho kardamasya prajāpateḥ /
HV, 2, 10.2 tapas tepe mahārāja prārthayan sumahad yaśaḥ //
HV, 2, 10.2 tapas tepe mahārāja prārthayan sumahad yaśaḥ //
HV, 2, 16.2 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
HV, 2, 17.3 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
HV, 2, 18.1 ūror ajanayat putrān ṣaḍāgneyī mahāprabhān /
HV, 2, 19.2 apacāreṇa venasya prakopaḥ sumahān abhūt //
HV, 2, 20.2 venasya pāṇau mathite saṃbabhūva mahān ṛṣiḥ //
HV, 2, 21.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
HV, 2, 21.2 kariṣyati mahātejā yaśaś ca prāpsyate mahat //
HV, 2, 24.1 teneyaṃ gaur mahārāja dugdhā sasyāni bhārata /
HV, 2, 29.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
HV, 2, 29.2 havirdhānān mahārāja yena saṃvardhitāḥ prajāḥ //
HV, 2, 31.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpatiḥ //
HV, 2, 33.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
HV, 2, 45.2 dakṣo jajñe mahātejāḥ somasyāṃśena bhārata //
HV, 2, 51.2 kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ //
HV, 3, 5.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāraṇīm //
HV, 3, 14.2 kathaṃ praṇāśitāḥ putrā nāradena maharṣinā /
HV, 3, 15.3 samāgatā mahāvīryā nāradas tān uvāca ha //
HV, 3, 20.1 anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ /
HV, 3, 42.2 tvaṣṭuś caivātmajaḥ śrīmān viśvarūpo mahāyaśāḥ //
HV, 3, 64.1 hiraṇyākṣasutāḥ pañca vidvāṃsaḥ sumahābalāḥ /
HV, 3, 65.2 tapasvino mahāvīryāḥ prādhānyena nibodha tān //
HV, 3, 68.2 ekacakro mahābāhus tārakaś ca mahābalaḥ //
HV, 3, 70.2 vipracittipradhānās te dānavāḥ sumahābalāḥ //
HV, 3, 73.2 mārīcir janayāmāsa mahatā tapasānvitaḥ //
HV, 3, 74.1 paulomāḥ kālakeyāś ca dānavās te mahābalāḥ /
HV, 3, 75.1 tato 'pare mahāvīryā dānavā atidāruṇāḥ /
HV, 3, 76.2 siṃhikeyā iti khyātās trayodaśa mahābalāḥ //
HV, 3, 77.1 vyaṅgaḥ śalyaś ca balinau balaś caiva mahābalaḥ /
HV, 3, 80.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
HV, 3, 81.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
HV, 3, 93.1 ariṣṭā tu mahāsattvān gandharvān amitaujasaḥ /
HV, 3, 95.1 vaivasvate tu mahati vāruṇe vitate kratau /
HV, 3, 99.2 sa ca tasyai varaṃ prādāt prārthitaṃ sumahātapāḥ //
HV, 3, 102.1 tathety abhihito bhartā tayā devyā mahātapāḥ /
HV, 4, 18.3 mahaddhy etad adhiṣṭhānaṃ purāṇe pariniṣṭhitam //
HV, 4, 22.2 kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya //
HV, 5, 8.2 ūcur maharṣayaḥ sarve marīcipramukhās tadā //
HV, 5, 11.1 tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā /
HV, 5, 14.2 anunetuṃ tadā venaṃ tataḥ kruddhā maharṣayaḥ //
HV, 5, 15.1 nigṛhya taṃ mahātmāno visphurantaṃ mahābalam /
HV, 5, 20.2 araṇīm iva saṃrabdhā mamanthus te maharṣayaḥ //
HV, 5, 22.1 ādyam ājagavaṃ nāma dhanur gṛhya mahāravam /
HV, 5, 22.2 śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham //
HV, 5, 23.2 samāpetur mahārāja venaś ca tridivaṃ yayau //
HV, 5, 27.2 mahatā rājarājyena prajāpālaṃ mahādyutim //
HV, 5, 27.2 mahatā rājarājyena prajāpālaṃ mahādyutim //
HV, 5, 28.1 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ /
HV, 5, 33.2 pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ //
HV, 5, 37.2 yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ //
HV, 5, 40.1 taṃ dṛṣṭvā paramaprītāḥ prajāḥ prāhur maharṣayaḥ /
HV, 5, 41.1 tato vainyaṃ mahārāja prajāḥ samabhidudruvuḥ /
HV, 5, 41.2 tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā //
HV, 5, 45.2 mahāyogaṃ mahātmānaṃ durdharṣam amarair api //
HV, 5, 51.2 annabhūtā bhaviṣyāmi yaccha kopaṃ mahādyute //
HV, 6, 13.2 kṛcchreṇa mahatā yukta ity evam anuśuśruma //
HV, 6, 17.1 bṛhaspatir mahātejāḥ pātraṃ chandāṃsi bhārata /
HV, 6, 24.1 tenaiva vartayanty ugrā mahākāyā mahābalāḥ /
HV, 6, 24.1 tenaiva vartayanty ugrā mahākāyā mahābalāḥ /
HV, 6, 26.2 ṛtvig dvimūrdhā daityānāṃ madhur dogdhā mahābalaḥ //
HV, 6, 28.2 āmapātre mahārāja purāntardhānam akṣayam //
HV, 6, 36.1 vatsas tu himavān āsīd dogdhā merur mahāgiriḥ /
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 7, 10.1 manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ /
HV, 7, 11.3 ete maharṣayas tāta vāyuproktā mahāvratāḥ //
HV, 7, 11.3 ete maharṣayas tāta vāyuproktā mahāvratāḥ //
HV, 7, 13.3 kīrtitāḥ pṛthivīpāla mahāvīryaparākramāḥ //
HV, 7, 16.2 auttameyān mahārāja daśa putrān manoramān //
HV, 7, 21.1 tāmasasya manor ete daśa putrā mahābalāḥ /
HV, 7, 21.2 vāyuproktā mahārāja caturthaṃ caitad antaram //
HV, 7, 27.1 atināmā sahiṣṇuś ca sapta ete maharṣayaḥ /
HV, 7, 29.1 ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ /
HV, 7, 29.2 nāḍvaleyā mahārāja daśa putrāś ca viśrutāḥ /
HV, 7, 30.1 atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ /
HV, 7, 34.1 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām /
HV, 7, 34.1 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām /
HV, 7, 40.2 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ //
HV, 7, 40.2 mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ //
HV, 7, 42.1 anāgatāś ca saptaiva smṛtā divi maharṣayaḥ /
HV, 7, 43.2 bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ //
HV, 7, 46.2 atītānāgatānāṃ vai maharṣīṇāṃ sadā naraḥ //
HV, 7, 55.2 visargaṃ bharataśreṣṭha sāṃpratasya mahādyute //
HV, 8, 25.2 asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam /
HV, 8, 48.2 āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ //
HV, 9, 20.1 tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ /
HV, 9, 20.2 mānaveyo mahārāja strīpuṃsor lakṣaṇair yutaḥ //
HV, 9, 23.1 ānartasya tu dāyādo revo nāma mahādyutiḥ /
HV, 9, 34.1 anvavāyas tu sumahāṃs tatra tatra viśāṃ pate /
HV, 9, 34.2 teṣāṃ ye te mahārāja śāryātā iti viśrutāḥ //
HV, 9, 53.1 devatānām avadhyaś ca mahākāyo mahābalaḥ /
HV, 9, 53.1 devatānām avadhyaś ca mahākāyo mahābalaḥ /
HV, 9, 53.2 antarbhūmigatas tatra vālukāntarhito mahān //
HV, 9, 56.1 tasya niḥśvāsavātena raja uddhūyate mahat /
HV, 9, 58.1 taṃ vāraya mahākāyaṃ lokānāṃ hitakāmyayā /
HV, 9, 60.1 na hi dhundhur mahātejās tejasālpena śakyate /
HV, 9, 60.3 vīryaṃ hi sumahat tasya devair api durāsadam //
HV, 9, 66.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt /
HV, 9, 69.2 babhūva sa mahātejā bhūyo balasamanvitaḥ //
HV, 9, 71.3 somasya bharataśreṣṭha dhārormikalilo mahān //
HV, 9, 73.1 tataḥ sa rājā kauravya rākṣasaṃ taṃ mahābalam /
HV, 9, 73.2 āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ //
HV, 9, 75.1 nihatya taṃ mahākāyaṃ balenodakarākṣasam /
HV, 9, 83.1 tasyāḥ putro mahān āsīd yuvanāśvo narādhipaḥ /
HV, 9, 88.2 tasya satyavrato nāma kumāro 'bhūn mahābalaḥ //
HV, 9, 96.1 dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ /
HV, 9, 98.2 maharṣiputraṃ dharmātmā mokṣayāmāsa bhārata //
HV, 9, 99.1 satyavrato mahābāhur bharaṇaṃ tasya cākarot /
HV, 9, 100.1 so 'bhavad gālavo nāma galabandhān mahātapāḥ /
HV, 9, 100.2 maharṣiḥ kauśikas tāta tena vīreṇa mokṣitaḥ //
HV, 10, 18.1 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ /
HV, 10, 28.3 kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām //
HV, 10, 35.2 vyajāyata mahābāhuṃ sagaraṃ nāma pārthivam //
HV, 10, 40.1 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ /
HV, 10, 49.2 dagdhāḥ sarve mahārāja catvāras tv avaśeṣitāḥ //
HV, 10, 53.2 ājahārāśvamedhānāṃ śataṃ sa sumahāyaśāḥ /
HV, 10, 54.2 sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ /
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 10, 66.1 dilīpasya tu dāyādo mahārājo bhagīrathaḥ /
HV, 10, 69.1 ayutājitsutas tv āsīd ṛtaparṇo mahāyaśāḥ /
HV, 10, 74.2 rāmo daśarathāj jajñe dharmārāmo mahāyaśāḥ //
HV, 11, 14.2 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute //
HV, 11, 29.1 yadi tv anugrahaṃ bhūyas tvatto 'rhāmi mahādyute /
HV, 12, 2.1 sa mām uvāca dharmātmā mārkaṇḍeyo mahātapāḥ /
HV, 12, 5.2 vimānaṃ mahad āyāntam uttareṇa gires tadā //
HV, 12, 15.2 prajādharmaṃ ca kāmaṃ ca vartayāmo mahāmune //
HV, 13, 5.2 prabhāvaṃ ca mahattvaṃ ca vistareṇa tapodhana //
HV, 13, 13.1 eteṣāṃ mānasī kanyā menā nāma mahāgireḥ /
HV, 13, 14.1 mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ /
HV, 13, 16.1 tapaś carantyaḥ sumahad duścaraṃ devadānavaiḥ /
HV, 13, 21.2 mahāyogabalopetā mahādevam upasthitā //
HV, 13, 22.2 patnī dattā mahābrahman yogācāryāya dhīmate //
HV, 13, 45.1 parāśarakulodbhūtaḥ śuko nāma mahātapāḥ /
HV, 13, 45.2 bhaviṣyati yuge tasmin mahāyogī dvijarṣabhaḥ /
HV, 13, 46.2 kanyāṃ putrāṃś ca caturo yogācāryān mahābalān //
HV, 13, 48.1 etān utpādya dharmātmā yogācāryān mahāvratān /
HV, 13, 48.2 mahāyogī tadā gantā punar āvartinīṃ gatim //
HV, 13, 56.1 tasya yajñe purā gītā gāthāḥ prītair maharṣibhiḥ /
HV, 13, 56.2 tadā devayuge tāta vājimedhe mahāmakhe //
HV, 14, 2.2 mahatas tamasaḥ pāre mānasasya visaṃjñitāḥ //
HV, 15, 5.3 rājā dharmabhṛtāṃ śreṣṭho yasya putro mahāyaśāḥ //
HV, 15, 8.1 etad icchāmy ahaṃ śrotuṃ vistareṇa mahādyute /
HV, 15, 11.1 brahmadatto mahārājo yogī rājarṣisattamaḥ /
HV, 15, 12.1 sakhā hi gālavo yasya yogācāryo mahāyaśāḥ /
HV, 15, 13.3 yathovāca mahātejā mārkaṇḍeyo mahātapāḥ //
HV, 15, 13.3 yathovāca mahātejā mārkaṇḍeyo mahātapāḥ //
HV, 15, 15.2 bṛhaddhanur bṛhadiṣoḥ putras tasya mahāyaśāḥ /
HV, 15, 18.1 rucirasya tu dāyādaḥ pṛthuṣeṇo mahāyaśāḥ /
HV, 15, 19.2 mahārathānāṃ rājendra śūrāṇāṃ bāhuśālinām /
HV, 15, 23.2 babhau śukasya jāmātā kṛtvībhartā mahāyaśāḥ //
HV, 15, 34.1 tasyānvavāye mahati mahān pauravanandanaḥ /
HV, 15, 34.1 tasyānvavāye mahati mahān pauravanandanaḥ /
HV, 15, 35.1 tasya vai saṃnateḥ putraḥ kārto nāma mahābalaḥ /
HV, 15, 35.3 nīpo nāma mahārāja pāñcālādhipatir hataḥ //
HV, 15, 62.1 āhicchatraṃ svakaṃ rājyaṃ pitryaṃ prāpya mahādyutiḥ /
HV, 15, 67.2 tannibodha mahārāja saptajātiṣu bhārata //
HV, 18, 9.1 sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ /
HV, 18, 11.1 kṛtvābhisaṃdhiṃ tapasā mahatā sa samanvitaḥ /
HV, 18, 11.2 mahātapāḥ sa vibhrājo virarājāṃśumān iva //
HV, 18, 15.1 svatantras tv aṇuhāj jajñe brahmadatto mahāyaśāḥ /
HV, 18, 30.1 imaṃ ślokaṃ mahārthaṃ tvaṃ rājānaṃ sahamantriṇam /
HV, 19, 4.2 brahmadatto mahāhāsam akasmād eva cāhasat //
HV, 19, 11.1 samāhito nirāhāraḥ ṣaḍrātreṇa mahāyaśāḥ /
HV, 19, 25.1 jānantyā tvaṃ mahārāja pipīlikarutajñatām /
HV, 19, 29.2 yogācāryagatiṃ prāpa yaśaś cāgryaṃ mahātapāḥ //
HV, 19, 32.1 śrutvā cedam upākhyānaṃ mahārthaṃ mahatāṃ gatim /
HV, 19, 32.1 śrutvā cedam upākhyānaṃ mahārthaṃ mahatāṃ gatim /
HV, 20, 2.2 kāṣṭhakuḍyaśilābhūta ūrdhvabāhur mahādyutiḥ //
HV, 20, 3.1 anuttamaṃ nāma tapo yena taptaṃ mahat purā /
HV, 20, 4.2 somatvaṃ tanur āpede mahābuddhasya bhārata //
HV, 20, 20.1 so 'bhiṣikto mahātejā rājarājyena rājarāṭ /
HV, 20, 21.1 saptaviṃśatim indos tu dākṣāyaṇyo mahāvratāḥ /
HV, 20, 22.1 sa tat prāpya mahad rājyaṃ somaḥ somavatāṃ varaḥ /
HV, 20, 31.2 sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ //
HV, 20, 34.2 devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat //
HV, 20, 44.2 tasyāpatyaṃ mahārājo babhūvailaḥ purūravāḥ /
HV, 20, 46.1 tasya tat pāpaśamanaṃ cakārātrir mahāyaśāḥ /
HV, 20, 47.2 vaṃśam asya mahārāja kīrtyamānam ataḥ śṛṇu //
HV, 21, 1.2 budhasya tu mahārāja vidvān putraḥ purūravāḥ /
HV, 21, 9.1 deśe puṇyatame caiva maharṣibhir abhiṣṭute /
HV, 21, 11.1 āyoḥ putrās tathā pañca sarve vīrā mahārathāḥ /
HV, 21, 24.1 tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ /
HV, 21, 29.1 tato bahutithe kāle samatīte mahābalaḥ /
HV, 22, 36.1 tatra gāthā mahārāja śṛṇu gītā yayātinā /
HV, 22, 41.2 kālena mahatā cāpi cacāra vipulaṃ tapaḥ //
HV, 22, 42.1 bhṛgutuṅge tapaś cīrtvā tapaso 'nte mahāyaśāḥ /
HV, 22, 43.1 tasya vaṃśe mahārāja pañca rājarṣisattamāḥ /
HV, 23, 2.3 śṛṇu pūror mahārāja vaṃśam agre mahātmanaḥ /
HV, 23, 7.1 ṛceyuś ca jaleyuś ca sthaleyuś ca mahābalaḥ /
HV, 23, 12.1 atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ /
HV, 23, 15.1 kakṣeyutanayās tv āsaṃs traya eva mahārathāḥ /
HV, 23, 17.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
HV, 23, 20.2 uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam //
HV, 23, 22.2 tapasā caiva mahatā jātā vṛddhasya cātmajāḥ //
HV, 23, 26.2 uṣadratho mahābāhus tasya phenaḥ suto 'bhavat //
HV, 23, 28.1 mahāyogī sa tu balir babhūva nṛpatiḥ purā /
HV, 23, 30.2 mahāyogitvam āyuś ca kalpasya parimāṇataḥ /
HV, 23, 31.2 kālena mahatā rājan svaṃ ca sthānam upāgamat //
HV, 23, 33.1 aṅgaputro mahān āsīd rājendro dadhivāhanaḥ /
HV, 23, 37.1 tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ /
HV, 23, 38.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ /
HV, 23, 41.2 satyavratā mahātmānaḥ prajāvanto mahārathāḥ //
HV, 23, 42.1 ṛceyos tu mahārāja raudrāśvatanayasya vai /
HV, 23, 46.1 taṃsoḥ suraugho rājarṣir dharmanetro mahāyaśāḥ /
HV, 23, 48.2 sa sarvadamano nāma nāgāyutabalo mahān //
HV, 23, 49.1 cakravartī suto jajñe duḥṣantasya mahāyaśāḥ /
HV, 23, 51.1 bṛhaspater aṅgirasaḥ putro rājan mahāmuniḥ /
HV, 23, 51.2 ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ //
HV, 23, 65.3 vairasyāntaṃ mahārāja kṣatriyeṇa vidhitsatā //
HV, 23, 68.1 vayaso 'nte mahābāhur hatvā kṣemakarākṣasam /
HV, 23, 69.1 alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ /
HV, 23, 71.1 sukumārasya putras tu satyaketur mahārathaḥ /
HV, 23, 71.2 suto 'bhavan mahātejā rājā paramadhārmikaḥ /
HV, 23, 75.2 ya ājahre mahāsattraṃ sarvamedham mahāmakham //
HV, 23, 75.2 ya ājahre mahāsattraṃ sarvamedham mahāmakham //
HV, 23, 79.1 tataḥ pītāṃ mahātmāno gaṅgāṃ dṛṣṭvā maharṣayaḥ /
HV, 23, 91.1 pauravasya mahārāja brahmarṣeḥ kauśikasya ca /
HV, 23, 99.1 mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ /
HV, 23, 101.1 somadattasya dāyādaḥ sahadevo mahāyaśāḥ /
HV, 23, 108.2 tasyānvavāyaḥ sumahān yasya nāmnā stha kauravāḥ //
HV, 23, 109.2 parīkṣic ca mahābāhuḥ pravaraś cārimejayaḥ //
HV, 23, 112.1 vidūrathasya dāyāda ṛkṣa eva mahārathaḥ /
HV, 23, 114.3 devāpir bāhlikaś caiva traya eva mahārathāḥ //
HV, 23, 116.1 bāhlikasya sutaś caiva somadatto mahāyaśāḥ /
HV, 23, 131.2 yuddhaṃ sumahad āsīddhi māsān pari caturdaśa //
HV, 23, 132.2 khyāyate yasya nāmnā vai gāndhāraviṣayo mahān /
HV, 23, 146.1 sarve yajñā mahābāho tasyāsan bhūridakṣiṇāḥ /
HV, 23, 147.1 sarve devair mahārāja vimānasthair alaṃkṛtāḥ /
HV, 23, 155.1 rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ /
HV, 23, 157.2 jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān /
HV, 23, 157.3 kārtavīryasya tanayā vīryavanto mahārathāḥ //
HV, 23, 158.1 jayadhvajasya putras tu tālajaṅgho mahābalaḥ /
HV, 23, 159.1 teṣāṃ kule mahārāja hehayānāṃ mahātmanām /
HV, 23, 164.3 bhūtānīva mahārāja pañca sthāvarajaṅgamam //
HV, 24, 1.3 gāndhārī janayāmāsa anamitraṃ mahābalam //
HV, 24, 4.1 śvaphalkas tu mahārāja dharmātmā yatra vartate /
HV, 24, 16.1 ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi /
HV, 24, 16.2 papāta puṣpavarṣaṃ ca śūrasya bhavane mahat //
HV, 24, 20.2 śrutaśravāyāṃ caidyas tu śiśupālo mahābalaḥ //
HV, 24, 22.1 karūṣādhipater vīro dantavaktro mahābalaḥ /
HV, 24, 27.2 ekalavyo mahārāja niṣādaiḥ parivardhitaḥ //
HV, 24, 30.2 raukmiṇeyo mahābāhuḥ kanīyān bharatarṣabha //
HV, 24, 35.1 vṛṣṇes trividham etaṃ tu bahuśākhaṃ mahaujasam /
HV, 25, 1.3 jyeṣṭhā patnī mahārāja dayitānakadundubheḥ //
HV, 25, 4.1 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ /
HV, 25, 11.2 sa kālayavano nāma jajñe rājā mahābalaḥ /
HV, 25, 12.2 yavanasya mahārāja sa kālayavano 'bhavat //
HV, 26, 1.2 kroṣṭor evābhavat putro vṛjinīvān mahāyaśāḥ /
HV, 26, 2.2 mahākratubhir īje yo vividhair āptadakṣiṇaiḥ //
HV, 26, 11.2 jajñire pañca putrās tu mahāvīryāḥ parājitaḥ /
HV, 27, 2.1 andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam /
HV, 27, 15.2 tasyānvavāyaḥ sumahān bhojā ye mārtikāvatāḥ //
HV, 27, 20.1 śvetena parivāreṇa kiśorapratimo mahān /
HV, 28, 10.2 anamitram amitrāṇāṃ jetāraṃ ca mahābalam //
HV, 28, 12.1 praseno dvāravatyāṃ tu niviśantyāṃ mahāmaṇim /
HV, 28, 16.1 atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ /
HV, 28, 20.1 anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ /
HV, 28, 22.2 mahaty ṛkṣabile vāṇīṃ śuśrāva pramaderitām //
HV, 28, 28.1 vāsudevas tu nirjitya jāmbavantaṃ mahābalam /
HV, 29, 3.1 satrājitaṃ tato hatvā śatadhanvā mahābalaḥ /
HV, 29, 11.1 tadāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam /
HV, 29, 11.2 syamantako mahābāho saha nau sa bhaviṣyati //
HV, 29, 18.1 tiṣṭhasveha mahābāho dṛṣṭadoṣā hayā mayā /
HV, 29, 20.1 syamantakaṃ ca nāpaśyaddhatvā bhojaṃ mahābalam /
HV, 29, 25.2 syamantakakṛte prājño gāṃdīputro mahāyaśāḥ //
HV, 29, 29.1 prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
HV, 29, 30.2 hatvā satrājitaṃ yuddhe sahabandhuṃ mahābalī //
HV, 29, 37.2 sa saṃrūḍho 'sakṛtprāptas tataḥ kālātyayo mahān //
HV, 30, 13.2 pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ //
HV, 30, 18.2 yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat //
Harṣacarita
Harṣacarita, 1, 23.1 tathāsīnaṃ ca taṃ tribhuvanapratīkṣyaṃ manudakṣacākṣuṣaprabhṛtayaḥ prajāpatayaḥ sarve ca saptarṣipuraḥsarā maharṣayaḥ siṣevire //
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 54.1 na khalv anelamūkā eḍā jaḍā vā sarvaṃ ete maharṣayaḥ //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 68.1 mahatāṃ copari nipatann aṇur api sṛṇiriva kariṇāṃ kleśaḥ kadarthanāyālam //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Harṣacarita, 1, 117.1 yatastribhuvanābhibhāvi rūpam idamasya mahānubhāvasya //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 122.1 dūre tāvad anyonyasyābhilāpanam abhijātaiḥ saha dṛśo 'pi miśrībhūtā mahatīṃ bhūmimāropayanti //
Harṣacarita, 1, 135.1 akṣīṇaḥ khalu dākṣiṇyakośo mahatām //
Harṣacarita, 1, 194.1 tacchrutvā punarapi sāvitrī samabhāṣata atimahānubhāvaḥ khalu kumāro yenaivam avijñāyamāne kṣaṇadṛṣṭe 'pi jane paricitimanubadhnāti //
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 267.1 agācca niravagraho grahavān iva navayauvanena svairiṇā manasā mahatāmupahāsyatām //
Harṣacarita, 1, 269.1 mahataśca kālāttameva bhūyo vātsyāyanavaṃśāśramamātmano janmabhuvaṃ brāhmaṇādhivāsam agamat //
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 18.1 mahaujaso mānadhanā dhanārcitā dhanurbhṛtaḥ saṃyati labdhakīrtayaḥ /
Kir, 1, 34.2 mahārathaḥ satyadhanasya mānasaṃ dunoti te kaccid ayaṃ vṛkodaraḥ //
Kir, 2, 18.2 laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ //
Kir, 2, 50.2 sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api //
Kir, 3, 23.1 mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām /
Kir, 3, 23.1 mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām /
Kir, 3, 25.1 niryāya vidyātha dinādiramyād bimbād ivārkasya mukhān maharṣeḥ /
Kir, 3, 30.1 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve /
Kir, 3, 30.1 iti bruvāṇena mahendrasūnuṃ maharṣiṇā tena tirobabhūve /
Kir, 3, 34.1 dhairyeṇa viśvāsyatayā maharṣes tīvrād arātiprabhavācca manyoḥ /
Kir, 3, 54.1 tad āśu kurvan vacanaṃ maharṣer manorathān naḥ saphalīkuruṣva /
Kir, 3, 57.2 agatāv aridṛṣṭigocaraṃ śitanistriṃśayujau maheṣudhī //
Kir, 4, 8.1 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau /
Kir, 5, 8.1 navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām /
Kir, 5, 33.2 vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
Kir, 5, 47.1 kaṣaṇakampanirastamahāhibhiḥ kṣaṇavimattamataṅgajavarjitaiḥ /
Kir, 6, 7.2 adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //
Kir, 6, 7.2 adhikāṃ sa rodhasi babandha dhṛtiṃ mahate rujann api guṇāya mahān //
Kir, 6, 28.1 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ /
Kir, 6, 31.2 mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm //
Kir, 6, 36.1 ṛṣivaṃśajaḥ sa yadi daityakule yadi vānvaye mahati bhūmibhṛtām /
Kir, 7, 13.2 yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ //
Kir, 7, 21.1 utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena /
Kir, 7, 39.2 ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni //
Kir, 9, 12.1 ekatām iva gatasya vivekaḥ kasyacin na mahato 'py upalebhe /
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 10, 25.2 śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //
Kir, 10, 25.2 śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //
Kir, 10, 62.2 jvalayati mahatāṃ manāṃsy amarṣe na hi labhate 'vasaraṃ sukhābhilāṣaḥ //
Kir, 11, 16.2 maheṣudhī dhanur bhīmaṃ bhūtānām anabhidruhaḥ //
Kir, 11, 51.2 abhisāyārkam āvṛttāṃ chāyām iva mahātaroḥ //
Kir, 11, 60.2 priyatāṃ jyāyasīṃ mā gān mahatāṃ kena tuṅgatā //
Kir, 11, 63.2 na jahāti mahaujaskaṃ mānaprāṃśum alaṅghyatā //
Kir, 12, 3.2 vyāpa nagapatir iva sthiratāṃ mahatāṃ hi dhairyam avibhāvyavaibhavam //
Kir, 12, 9.2 śailapatir iva mahendradhanuḥparivītabhīmagahano vididyute //
Kir, 12, 13.1 mahatā mayūkhanicayena śamitaruci jiṣṇujanmanā /
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kir, 12, 22.1 anujānumadhyamavasaktavitatavapuṣā mahāhinā /
Kir, 12, 27.1 sa dhanurmaheṣudhi bibharti kavacam asitam uttamaṃ jaṭāḥ /
Kir, 12, 34.2 krāntakuliśakaravīryabalān madupāsanaṃ vihitavān mahat tapaḥ //
Kir, 12, 43.2 śūlaparaśuśaracāpabhṛtair mahatī vanecaracamūr vinirmame //
Kir, 13, 1.2 mṛgam āśu vilokayāṃcakāra sthiradaṃṣṭrogramukhaṃ mahendrasūnuḥ //
Kir, 13, 16.2 adhirohati gāṇḍivaṃ maheṣau sakalaḥ saṃśayam āruroha śailaḥ //
Kir, 13, 20.2 nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ //
Kir, 13, 21.2 pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ //
Kir, 13, 21.2 pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ //
Kir, 13, 35.1 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram /
Kir, 13, 43.1 ākumāram upadeṣṭum icchavaḥ saṃnivṛttim apathān mahāpadaḥ /
Kir, 13, 56.2 arthitas tu na mahān samīhate jīvitaṃ kimu dhanaṃ dhanāyitum //
Kir, 14, 14.1 na vartma kasmaicid api pradīyatām iti vrataṃ me vihitaṃ maharṣiṇā /
Kir, 14, 16.1 anāyudhe sattvajighāṃsite munau kṛpeti vṛttir mahatām akṛtrimā /
Kir, 14, 22.2 sahāpakṛṣṭair mahatāṃ na saṃgataṃ bhavanti gomāyusakhā na dantinaḥ //
Kir, 14, 27.1 tato 'pavādena patākinīpateś cacāla nirhrādavatī mahācamūḥ /
Kir, 14, 40.1 maharṣabhaskandham anūnakaṃdharaṃ bṛhacchilāvapraghanena vakṣasā /
Kir, 14, 40.2 samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //
Kir, 14, 40.2 samujjihīrṣuṃ jagatīṃ mahābharāṃ mahāvarāhaṃ mahato 'rṇavād iva //
Kir, 14, 43.2 yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //
Kir, 14, 45.2 mahāvanād unmanasaḥ khagā iva pravṛttapattradhvanayaḥ śilīmukhāḥ //
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 14, 59.2 vidhūnitaṃ bhrāntim iyāya saṅginīṃ mahānileneva nidāghajaṃ rajaḥ //
Kir, 15, 1.2 bheje diśaḥ parityaktamaheṣvāsā ca sā camūḥ //
Kir, 15, 4.2 vyaktim āyāti mahatāṃ māhātmyam anukampayā //
Kir, 15, 6.2 nātipīḍayituṃ bhagnān icchanti hi mahaujasaḥ //
Kir, 15, 9.2 amī vo mogham udgūrṇā hasantīva mahāsayaḥ //
Kir, 15, 28.1 āsure lokavitrāsavidhāyini mahāhave /
Kir, 15, 32.1 maheṣujaladhau śatror vartamānā duruttare /
Kir, 15, 33.2 puraḥ sūryād upāvṛttāṃ chāyām iva mahātaruḥ //
Kir, 15, 51.2 calācalo 'neka iva kriyāvaśān maharṣisaṃghair bubudhe dhanaṃjayaḥ //
Kir, 16, 3.2 mahārathaughena na saṃniruddhāḥ payodamandradhvaninā dharitrī //
Kir, 16, 4.1 samullasatprāsamahormimālaṃ parisphuraccāmaraphenapaṅkti /
Kir, 16, 14.1 mahārathānāṃ pratidantyanīkam adhisyadasyandanam utthitānām /
Kir, 16, 17.1 iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām /
Kir, 16, 17.1 iyaṃ ca durvāramahārathānām ākṣipya vīryaṃ mahatāṃ balānām /
Kir, 16, 24.2 alpīyaso 'py āmayatulyavṛtter mahāpakārāya ripor vivṛddhiḥ //
Kir, 16, 26.2 mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī //
Kir, 16, 26.2 mahāvanānīva mahātamisrā chāyā tatāneśabalāni kālī //
Kir, 16, 36.1 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe /
Kir, 16, 40.2 niścakramuḥ prāṇaharekṣaṇānāṃ jvālā maholkā iva locanebhyaḥ //
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kir, 16, 52.2 mahāvanānīva ca kiṃśukānām attāna vahniḥ pavanānuvṛttyā //
Kir, 16, 54.2 pinākinā hūtamahāmbuvāham astraṃ punaḥ pāśabhṛtaḥ praṇinye //
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Kir, 17, 7.2 sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām //
Kir, 17, 22.2 taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ //
Kir, 17, 23.2 ākāravaiṣamyam idaṃ ca bheje durlakṣyacihnā mahatāṃ hi vṛttiḥ //
Kir, 17, 35.2 maheṣujālāny akhilāni jiṣṇor arkaḥ payāṃsīva samācacāma //
Kir, 17, 39.1 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau /
Kir, 17, 39.1 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau /
Kir, 17, 43.1 taṃ śambhur ākṣiptamaheṣujālaṃ lohaiḥ śarair marmasu nistutoda /
Kir, 17, 45.1 vikośanirdhautatanor mahāseḥ phaṇāvataś ca tvaci vicyutāyām /
Kir, 17, 51.2 śambhuṃ bibhitsur dhanuṣā jaghāna stambaṃ viṣāṇena mahān ivebhaḥ //
Kir, 18, 5.2 bhṛśarayā iva sahyamahībhṛtaḥ pṛthuni rodhasi sindhumahormayaḥ //
Kir, 18, 8.1 pravavṛte 'tha mahāhavamallayor acalasaṃcalanāharaṇo raṇaḥ /
Kir, 18, 32.1 tavottarīyaṃ karicarma sāṅgajaṃ jvalanmaṇiḥ sāraśanaṃ mahānahiḥ /
Kir, 18, 39.1 ābādhāmaraṇabhayārciṣā cirāya pluṣṭebhyo bhava mahatā bhavānalena /
Kumārasaṃbhava
KumSaṃ, 1, 2.2 bhāsvanti ratnāni mahauṣadhīś ca pṛthūpadiṣṭāṃ duduhur dharitrīm //
KumSaṃ, 1, 28.1 prabhāmahatyā śikhayeva dīpas trimārgayeva tridivasya mārgaḥ /
KumSaṃ, 2, 32.1 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
KumSaṃ, 3, 12.2 vajraṃ tapovīryamahatsu kuṇṭhaṃ tvaṃ sarvatogāmi ca sādhakaṃ ca //
KumSaṃ, 5, 3.2 uvāca menā parirabhya vakṣasā nivārayantī mahato munivratāt //
KumSaṃ, 5, 18.2 tadānapekṣya svaśarīramārdavaṃ tapo mahat sā carituṃ pracakrame //
KumSaṃ, 5, 25.2 vyalokayann unmiṣitais taḍinmayair mahātapaḥsākṣya iva sthitāḥ kṣapāḥ //
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
KumSaṃ, 5, 70.2 vilokya vṛddhokṣam adhiṣṭhitaṃ tvayā mahājanaḥ smeramukho bhaviṣyati //
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
KumSaṃ, 6, 24.1 athavā sumahaty eṣā prārthanā deva tiṣṭhatu /
KumSaṃ, 8, 43.1 khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ /
KumSaṃ, 8, 57.2 sarvam eva tamasā samīkṛtaṃ dhiṅ mahattvam asatāṃ hṛtāntaram //
Kāmasūtra
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 4, 2.1 nagare pattane kharvaṭe mahati vā sajjanāśraye sthānam /
KāSū, 1, 5, 8.1 patiṃ vā mahāntam īśvaram asmadamitrasaṃsṛṣṭam iyam avagṛhya prabhutvena carati /
KāSū, 1, 5, 12.3 so 'ham anenopāyena taddhanam atimahad akṛcchrād adhigamiṣyāmi /
KāSū, 3, 5, 2.6 mahākuleṣu sāpatnakair bādhyamānā vidviṣṭā duḥkhitāḥ parityaktāśca dṛśyante /
KāSū, 5, 5, 14.12 sā ca te bhartur mahāntam anarthaṃ nivartayiṣyatīti pratipannāṃ dvistrir iti praveśayet /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 1, 5.1 mahākulīno viddhān sarvasamayajñaḥ kavir ākhyānakuśalo vāgmī pragalbho vividhaśilpajño vṛddhadarśī sthūlalakṣo mahotsāho dṛḍhabhaktir anasūyakastyāgī mitravatsalo ghaṭāgoṣṭhīprekṣaṇakasamājasamasyākrīḍanaśīlo nīrujo 'vyaṅgaśarīraḥ prāṇavānamadyapo vṛṣo maitraḥ strīṇāṃ praṇetā lālayitā ca /
KāSū, 6, 5, 35.2 sthūlalakṣān mahotsāhāṃstān gacchet svair api vyayaiḥ //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 339.2 mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ //
KātySmṛ, 1, 666.1 ajāteṣv eva sasyeṣu kuryād āvaraṇaṃ mahat /
KātySmṛ, 1, 777.2 mahatā praṇidhānena vāgduṣṭaṃ sādhayen naram //
Kāvyādarśa
KāvĀ, 1, 33.1 saṃskṛtaṃ nāma daivī vāg anvākhyātā maharṣibhiḥ /
KāvĀ, 1, 102.1 ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat /
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.2 nav ātmalābho mahatāṃ paraduḥkhopaśāntaye //
KāvĀ, Dvitīyaḥ paricchedaḥ, 209.2 sāndracchāyo mahāvṛkṣaḥ so 'yam āsādito mayā //
Kāvyālaṃkāra
KāvyAl, 1, 19.1 sargabandho mahākāvyaṃ mahatāṃ ca mahacca yat /
KāvyAl, 1, 19.1 sargabandho mahākāvyaṃ mahatāṃ ca mahacca yat /
KāvyAl, 2, 80.1 skandhavānṛjur avyālaḥ sthiro'nekamahāphalaḥ /
KāvyAl, 3, 18.2 mārgadrumā mahāntaśca pareṣāmeva bhūtaye //
KāvyAl, 3, 19.1 unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ /
KāvyAl, 3, 28.1 śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ /
KāvyAl, 3, 55.2 vindhyaṃ mahāniva ghanaḥ samaye'bhivarṣann ānandajair nayanavāribhirukṣatu tvām //
KāvyAl, 5, 4.2 jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ //
KāvyAl, 5, 34.2 tadeva vāpi sindhūnāmaho sthemā mahārciṣaḥ //
KāvyAl, 5, 48.2 yathābhito vanābhogametadasti mahatsaraḥ //
Kūrmapurāṇa
KūPur, 1, 1, 2.1 satrānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ /
KūPur, 1, 1, 29.1 devāśca tuṣṭuvurdevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 31.1 tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 66.2 prādurāsīnmahāyogī pītavāsā jaganmayaḥ //
KūPur, 1, 1, 111.1 mahāntaṃ tejaso rāśimagamyaṃ brahmavidviṣām /
KūPur, 1, 1, 113.2 nirgatya mahatī jyotsnā viveśādityamaṇḍalam /
KūPur, 1, 1, 119.2 vyāhṛtā hariṇā tvevaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 122.2 rasātalagato devo nāradādyairmaharṣibhiḥ //
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 4, 8.2 vigrahaḥ sarvabhūtānāmātmanādhiṣṭhitaṃ mahat //
KūPur, 1, 4, 16.2 prādurāsīnmahad bījaṃ pradhānapuruṣātmakam //
KūPur, 1, 4, 17.1 mahānātmā matirbrahmā prabuddhiḥ khyātirīśvaraḥ /
KūPur, 1, 4, 58.2 deveṣu ca mahādevo mahādeva iti smṛtaḥ //
KūPur, 1, 6, 24.1 tasyopari jalaughasya mahatī nauriva sthitā /
KūPur, 1, 7, 22.1 taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ /
KūPur, 1, 7, 22.2 nārāyaṇo mahāyogī yogicittānurañjanaḥ //
KūPur, 1, 7, 64.2 vedaśabdebhya evādau nirmame sa maheśvaraḥ //
KūPur, 1, 9, 1.2 etacchrutvā tu vacanaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 9, 9.2 mahāvibhūtir yogātmā yogināṃ hṛdayālayaḥ //
KūPur, 1, 9, 16.2 mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam //
KūPur, 1, 9, 17.2 saparvatamahādvīpaṃ samudraiḥ saptabhirvṛtam //
KūPur, 1, 9, 18.2 jānannapi mahāyogī ko bhavāniti vedhasam //
KūPur, 1, 9, 39.1 ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ /
KūPur, 1, 9, 57.2 anādinidhano 'cintyo lokānāmīśvaro mahān //
KūPur, 1, 10, 1.3 tadeva sumahat padmaṃ bheje nābhisamutthitam //
KūPur, 1, 10, 2.2 mahāsurau samāyātau bhrātarau madhukaiṭabhau //
KūPur, 1, 10, 3.1 krodhena mahatāviṣṭau mahāparvatavigrahau /
KūPur, 1, 10, 3.1 krodhena mahatāviṣṭau mahāparvatavigrahau /
KūPur, 1, 10, 6.1 tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
KūPur, 1, 10, 33.2 triśūlahastānṛṣṭighnān mahānandāṃs trilocanān //
KūPur, 1, 10, 34.1 jarāmaraṇanirmuktān mahāvṛṣabhavāhanān /
KūPur, 1, 11, 18.2 pratyuvāca mahāyogī dhyātvā svaṃ paramaṃ padam //
KūPur, 1, 11, 29.1 asyāstvanādisaṃsiddhamaiśvaryamatulaṃ mahat /
KūPur, 1, 11, 62.2 vyājahāra mahāśailaṃ yogināmabhayapradā //
KūPur, 1, 11, 78.2 mahāmāheśvarī satyā mahādevī nirañjanā //
KūPur, 1, 11, 82.1 prāṇeśvarapriyā mātā mahāmahiṣaghātinī /
KūPur, 1, 11, 84.2 ākāśayoniryogasthā mahāyogeśvareśvarī //
KūPur, 1, 11, 96.2 mahīyasī brahmayonir mahālakṣmīsamudbhavā //
KūPur, 1, 11, 97.1 mahāvimānamadhyasthā mahānidrātmahetukā /
KūPur, 1, 11, 100.1 vyaktā prathamajā brāhmī mahatī jñānarūpiṇī /
KūPur, 1, 11, 111.1 mahānubhāvā sattvasthā mahāmahiṣamardanī /
KūPur, 1, 11, 111.1 mahānubhāvā sattvasthā mahāmahiṣamardanī /
KūPur, 1, 11, 119.1 dīkṣā vidyādharī dīptā mahendravinipātinī /
KūPur, 1, 11, 122.2 mahābhagavatī durgā vāsudevasamudbhavā //
KūPur, 1, 11, 125.2 bījāṅkurasamudbhūtir mahāśaktir mahāmatiḥ //
KūPur, 1, 11, 126.1 khyātiḥ prajñā citiḥ saṃvit mahābhogīndraśāyinī /
KūPur, 1, 11, 128.2 guhāmbikā guṇotpattirmahāpīṭhā marutsutā //
KūPur, 1, 11, 149.2 yogeśvareśvarī mātā mahāśaktirmanomayī //
KūPur, 1, 11, 158.2 mahendrabhaginī mānyā vareṇyā varadarpitā //
KūPur, 1, 11, 170.2 mahāvibhūtidā madhyā sarojanayanā samā //
KūPur, 1, 11, 183.2 manasvinī manyumātā mahāmanyusamudbhavā //
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 11, 236.1 parvatānāṃ mahāmerurananto bhogināmasi /
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 1, 11, 255.1 aho me sumahad bhāgyaṃ mahādevīsamāgamāt /
KūPur, 1, 11, 278.1 teṣu cāntarhiteṣvevaṃ yugānteṣu maharṣayaḥ /
KūPur, 1, 11, 298.2 māmupāsya mahārāja tato yāsyasi tatpadam //
KūPur, 1, 11, 334.2 labhate mahatīṃ lakṣmīṃ mahādevaprasādataḥ //
KūPur, 1, 12, 13.2 sutapāḥ śukra ityete sapta putrā mahaujasaḥ //
KūPur, 1, 12, 14.2 svāhā tasmāt sutān lebhe trīnudārān mahaujasaḥ //
KūPur, 1, 13, 1.3 dharmajñau sumahāvīryau śatarūpā vyajījanat //
KūPur, 1, 13, 7.1 manorajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
KūPur, 1, 13, 7.2 kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ //
KūPur, 1, 13, 9.1 ūrorajanayat putrān ṣaḍāgneyī mahābalān /
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
KūPur, 1, 13, 11.2 niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā //
KūPur, 1, 13, 16.2 sārvabhaumo mahātejāḥ svadharmaparipālakaḥ //
KūPur, 1, 13, 31.1 athāsminnantare 'paśyat samāyāntaṃ mahāmunim /
KūPur, 1, 13, 31.2 śvetāśvataranāmānaṃ mahāpāśupatottamam //
KūPur, 1, 13, 35.1 aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
KūPur, 1, 13, 43.2 ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ //
KūPur, 1, 13, 46.2 ācacakṣe mahāmantraṃ yathāvat svārthasiddhaye //
KūPur, 1, 14, 9.1 vihasya dakṣaṃ kupito vacaḥ prāha mahāmuniḥ /
KūPur, 1, 14, 26.2 naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ //
KūPur, 1, 14, 38.1 sahasraśīrṣapādaṃ ca sahasrākṣaṃ mahābhujam /
KūPur, 1, 14, 39.2 daṇḍahastaṃ mahānādaṃ śārṅgiṇaṃ bhūtibhūṣaṇam //
KūPur, 1, 14, 64.1 tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ /
KūPur, 1, 14, 65.1 samālokya mahābāhurāgatya garuḍo gaṇam /
KūPur, 1, 14, 67.1 tān dṛṣṭvā garuḍo dhīmān palāyata mahājavaḥ /
KūPur, 1, 14, 86.1 yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
KūPur, 1, 14, 93.1 ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ /
KūPur, 1, 15, 19.1 hiraṇyakaśipurdaityo mahābalaparākramaḥ /
KūPur, 1, 15, 25.3 vyāpī sarvāmaravapurmahāyogī sanātanaḥ //
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 35.2 mahāpuruṣamavyaktaṃ yayau daityamahāpuram //
KūPur, 1, 15, 36.2 āruhya garuḍaṃ devo mahāmerurivāparaḥ //
KūPur, 1, 15, 37.1 ākarṇya daityapravarā mahāmegharavopamam /
KūPur, 1, 15, 38.2 kaścidāgacchati mahān puruṣo devacoditaḥ /
KūPur, 1, 15, 46.1 athāsau caturaḥ putrān mahābāhur mahābalaḥ /
KūPur, 1, 15, 46.1 athāsau caturaḥ putrān mahābāhur mahābalaḥ /
KūPur, 1, 15, 69.1 hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ /
KūPur, 1, 15, 73.2 labdhvāndhakaṃ mahāputraṃ tapasārādhya śaṅkaram //
KūPur, 1, 15, 87.1 kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
KūPur, 1, 15, 88.2 nārāyaṇe mahāyogamavāpa puruṣottame //
KūPur, 1, 15, 89.2 avāpa tanmahad rājyamandhako 'surapuṅgavaḥ //
KūPur, 1, 15, 92.1 tataḥ kadācinmahatī kālayogena dustarā /
KūPur, 1, 15, 95.2 babhūva vṛṣṭirmahatī yathāpūrvamabhūjjagat //
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
KūPur, 1, 15, 100.1 sa śokenābhisaṃtaptaḥ kāryākāryaṃ mahāmuniḥ /
KūPur, 1, 15, 106.2 kāmavṛttyā mahāyogau pāpānnastrātumarhathaḥ //
KūPur, 1, 15, 116.1 evamīśvaraviṣṇubhyāṃ coditāste maharṣayaḥ /
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 137.1 dṛṣṭvā parāhataṃ sainyamandhako 'pi mahāsuraḥ /
KūPur, 1, 15, 137.2 parāṅmukho raṇāt tasmāt palāyata mahājavaḥ //
KūPur, 1, 15, 151.2 vyājahāra mahāyogī bhūtādhipatiravyayaḥ //
KūPur, 1, 15, 153.1 na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ /
KūPur, 1, 15, 168.1 tadantare mahādaityo hyandhako manmathārditaḥ /
KūPur, 1, 15, 183.2 mahāvibhūtirdeveśo jayāśeṣajagatpate //
KūPur, 1, 15, 205.2 nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram //
KūPur, 1, 15, 207.1 sthāne tava mahādeva prabhāvaḥ puruṣo mahān /
KūPur, 1, 16, 2.1 devāñjitvā sadevendrān bahūn varṣān mahāsuraḥ /
KūPur, 1, 16, 3.2 sanatkumāro bhagavān puraṃ prāpa mahāmuniḥ //
KūPur, 1, 16, 4.1 dṛṣṭvā siṃhāsanagato brahmaputraṃ mahāsuraḥ /
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 9.1 ityukto 'surarājastaṃ punaḥ prāha mahāmunim /
KūPur, 1, 16, 12.1 sa tasya putro matimān balirnāma mahāsuraḥ /
KūPur, 1, 16, 13.1 kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 16, 30.2 pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
KūPur, 1, 16, 31.1 niśamya tasya vacanaṃ ciraṃ dhyātvā mahāsuraḥ /
KūPur, 1, 16, 35.2 so 'vatīrṇo mahāyogī purāṇapuruṣo hariḥ //
KūPur, 1, 16, 41.1 kāle prāpte mahāviṣṇuṃ devānāṃ harṣavardhanam /
KūPur, 1, 16, 56.1 athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam /
KūPur, 1, 16, 58.1 ālokya taṃ puruṣaṃ viśvakāyaṃ mahān balirbhaktiyogena viṣṇum /
KūPur, 1, 16, 64.1 saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ /
KūPur, 1, 17, 1.1 baleḥ putraśataṃ tvāsīnmahābalaparākramam /
KūPur, 1, 17, 1.2 teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
KūPur, 1, 17, 10.2 anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ //
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 1, 18, 3.1 vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
KūPur, 1, 18, 5.2 nāmnā vai devalaḥ putro yogācāryo mahātapāḥ //
KūPur, 1, 18, 14.1 triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ /
KūPur, 1, 18, 17.1 bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
KūPur, 1, 18, 17.2 svādhyāyayoganirato harabhakto mahādyutiḥ //
KūPur, 1, 18, 19.1 sa tāsu janayāmāsa svastyātreyān mahaujasaḥ /
KūPur, 1, 19, 5.2 pṛṣadhraśca mahātejā navaite śakrasannibhāḥ //
KūPur, 1, 19, 17.2 ārādhayanmahāyogaṃ vāsudevaṃ sanātanam //
KūPur, 1, 19, 18.2 nirmitā yena śrāvastir gauḍadeśe mahāpurī //
KūPur, 1, 19, 19.2 dhundhumāratvamagamad dhundhuṃ hatvā mahāsuram //
KūPur, 1, 19, 23.3 māndhātāraṃ mahāprājñaṃ sarvaśastrabhṛtāṃ varam //
KūPur, 1, 19, 26.1 purukutsasya dāyādastrasadasyurmahāyaśāḥ /
KūPur, 1, 19, 32.1 tān praṇamya mahārājaḥ papraccha vinayānvitaḥ /
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 19, 42.3 prasīdati mahāyogī pūjitastapasā paraḥ //
KūPur, 1, 19, 59.2 prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ //
KūPur, 1, 20, 2.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
KūPur, 1, 20, 13.1 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake /
KūPur, 1, 20, 18.1 bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
KūPur, 1, 20, 31.1 saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
KūPur, 1, 20, 35.2 vāyuputro mahātejā rāmasyāsīt priyaḥ sadā //
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 20, 54.2 abhiṣikto mahātejā bharatena mahābalaḥ //
KūPur, 1, 20, 54.2 abhiṣikto mahātejā bharatena mahābalaḥ //
KūPur, 1, 21, 3.1 āyuṣastanayā vīrāḥ pañcaivāsan mahaujasaḥ /
KūPur, 1, 21, 5.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ /
KūPur, 1, 21, 6.1 teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ /
KūPur, 1, 21, 10.2 rājāpi dārasahito vanaṃ prāpa mahāyaśāḥ //
KūPur, 1, 21, 19.1 tasya putraśatānyāsan pañca tatra mahārathāḥ /
KūPur, 1, 21, 24.1 tānabravīnmahātejā eṣa dharmaḥ paro mama /
KūPur, 1, 21, 54.1 śūrasenādayaḥ pañca rājānastu mahābalāḥ /
KūPur, 1, 21, 57.1 tataḥ kṛṣṇo mahāvīryo gadāmādāya bhīṣaṇām /
KūPur, 1, 21, 65.2 kārtavīryasutaṃ draṣṭuṃ viśvāmitro mahāmuniḥ //
KūPur, 1, 21, 73.1 etāvaduktvā bhagavān viśvāmitro mahāmuniḥ /
KūPur, 1, 21, 77.1 tasya yajñe mahāyogī sākṣād devaḥ svayaṃ hariḥ /
KūPur, 1, 22, 2.1 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ /
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 22, 18.2 gatvā kaṇvāśramaṃ puṇyaṃ dṛṣṭvā tatra mahāmunim //
KūPur, 1, 22, 19.2 jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ //
KūPur, 1, 22, 22.2 cakāra sumahad yuddhaṃ mālāmādātumudyataḥ //
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 22, 35.1 tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ /
KūPur, 1, 22, 46.1 urvaśyāṃ ca mahāvīryāḥ sapta devasutopamāḥ /
KūPur, 1, 23, 1.3 tasya putro mahān svātir uśadgus tatsuto 'bhavat //
KūPur, 1, 23, 8.2 tasya putro mahāvīryaḥ prajāvān kauśikastataḥ /
KūPur, 1, 23, 10.2 tasya vītaratho viprā rudrabhakto mahābalaḥ //
KūPur, 1, 23, 14.2 dudrāva mahatāviṣṭo bhayena munipuṅgavāḥ //
KūPur, 1, 23, 15.1 anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ /
KūPur, 1, 23, 15.2 duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ //
KūPur, 1, 23, 17.1 sa tadvegena mahatā samprāpya matimān nṛpaḥ /
KūPur, 1, 23, 24.1 tadantare mahad bhūtaṃ yugāntādityasannibham /
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 23, 28.2 devyā bhakto mahātejāḥ śakunistasya cātmajaḥ //
KūPur, 1, 23, 33.2 pravartate mahāśāstraṃ kuṇḍādīnāṃ hitāvaham //
KūPur, 1, 23, 34.2 puṇyaśloko mahārājastena vai tatpravartitam //
KūPur, 1, 23, 69.1 vasudevānmahābāhur vāsudevo jagadguruḥ /
KūPur, 1, 23, 75.1 suṣeṇaśca tathodāyī bhadraseno mahābalaḥ /
KūPur, 1, 23, 81.1 rukmiṇyāṃ vāsudevasya mahābalaparākramāḥ /
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 7.2 ṛṣikairṛṣiputraiśca mahāmunigaṇaistathā //
KūPur, 1, 24, 15.2 procuranyonyamavyaktamādidevaṃ mahāmunim //
KūPur, 1, 24, 31.2 vyājahāra mahāyogī vacanaṃ praṇipatya tam //
KūPur, 1, 24, 45.1 yājñavalkyo mahāyogī dṛṣṭvātra tapasā haram /
KūPur, 1, 24, 48.1 evamuktvā dadau jñānamupamanyurmahāmuniḥ /
KūPur, 1, 24, 74.2 mṛgavyādhāya mahate brahmādhipataye namaḥ //
KūPur, 1, 24, 82.2 mahādevaṃ mahāyogaṃ svena yogena keśava //
KūPur, 1, 25, 21.1 tadantare mahādaityā rākṣasāścātibhīṣaṇāḥ /
KūPur, 1, 25, 22.2 hatvā yuddhena mahatā rakṣati sma purīṃ śubhām //
KūPur, 1, 25, 25.2 ramate 'dya mahāyogī taṃ dṛṣṭvāhamihāgataḥ //
KūPur, 1, 25, 40.2 varāsane mahāyogī bhāti devībhiranvitaḥ //
KūPur, 1, 25, 43.2 maharṣayaḥ pūrvajātā mārkaṇḍeyādayo dvijāḥ //
KūPur, 1, 25, 45.1 sampūjya tānṛṣigaṇān praṇāmena mahābhujaḥ /
KūPur, 1, 25, 51.1 athaitat sarvamakhilaṃ dṛṣṭvā karma mahāmuniḥ /
KūPur, 1, 25, 54.1 tamabravīnmahābāhuḥ kṛṣṇo brahmavidāṃ varaḥ /
KūPur, 1, 25, 70.1 caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham /
KūPur, 1, 25, 71.2 vyājahāra svayaṃ brahmā smayamāno mahādyutiḥ //
KūPur, 1, 25, 79.1 proccarantau mahānādam oṅkāraṃ paramaṃ padam /
KūPur, 1, 25, 84.1 mahādevāya mahate jyotiṣe 'nantatejase /
KūPur, 1, 25, 88.2 bhāti devo mahāyogī sūryakoṭisamaprabhaḥ //
KūPur, 1, 25, 110.1 praṇamya śirasā kṛṣṇamanujñāto mahāmuniḥ /
KūPur, 1, 25, 113.2 evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ //
KūPur, 1, 26, 2.1 pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ /
KūPur, 1, 26, 3.2 vijitya līlayā śakraṃ jitvā bāṇaṃ mahāsuram //
KūPur, 1, 26, 19.1 ityevamuktāḥ kṛṣṇena sarva eva maharṣayaḥ /
KūPur, 1, 27, 3.1 kṛtvā caivottaravidhiṃ śokena mahatāvṛtaḥ /
KūPur, 1, 27, 5.1 uvāca paramaprītaḥ kasmād deśānmahāmune /
KūPur, 1, 27, 7.1 tamuvāca mahāyogī kṛṣṇadvaipāyanaḥ svayam /
KūPur, 1, 27, 8.2 tato gacchāmi devasya vārāṇasīṃ mahāpurīm //
KūPur, 1, 27, 9.2 bhaviṣyanti mahāpāpā varṇāśramavivarjitāḥ //
KūPur, 1, 27, 29.1 tataḥ kālena mahatā tāsāmeva viparyayāt /
KūPur, 1, 27, 33.2 amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu //
KūPur, 1, 28, 3.1 adhārmikā anācārā mahākopālpacetasaḥ /
KūPur, 1, 28, 36.1 anāyāsena sumahat puṇyamāpnoti mānavaḥ /
KūPur, 1, 28, 36.2 anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ //
KūPur, 1, 28, 43.1 namo rudrāya mahate devadevāya śūline /
KūPur, 1, 28, 45.2 mahādevaṃ mahāyogamīśānaṃ cāmbikāpatim //
KūPur, 1, 28, 48.2 ekamūrtiṃ mahāmūrtiṃ vedavedyaṃ divaspatim //
KūPur, 1, 29, 2.2 prāpya vārāṇasīṃ divyāmupaspṛśya mahāmuniḥ /
KūPur, 1, 29, 6.1 teṣāṃ madhye munīndrāṇāṃ vyāsaśiṣyo mahāmuniḥ /
KūPur, 1, 29, 8.2 anye sāṃkhyaṃ tathā yogaṃ tapastvanye maharṣayaḥ //
KūPur, 1, 29, 9.1 brahmacaryamatho maunamanye prāhur maharṣayaḥ /
KūPur, 1, 29, 13.2 vakṣye guhyatamād guhyaṃ śṛṇvantvanye maharṣayaḥ //
KūPur, 1, 29, 33.1 candrārdhamaulayas tryakṣā mahāvṛṣabhavāhanāḥ /
KūPur, 1, 29, 45.1 prayāgaṃ naimiṣaṃ puṇyaṃ śrīśailo 'tha mahālayaḥ /
KūPur, 1, 29, 65.1 mahāpātakino ye ca ye tebhyaḥ pāpakṛttamāḥ /
KūPur, 1, 30, 2.1 tatrābhyarcya mahādevaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 30, 14.1 evamuktvā yayau kṛṣṇaḥ pārāśaryo mahāmuniḥ /
KūPur, 1, 31, 6.1 tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
KūPur, 1, 31, 7.2 adṛśyata mahājvālā vyomni sūryasamaprabhā //
KūPur, 1, 31, 37.2 vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram //
KūPur, 1, 31, 51.1 paṭhecca satataṃ śuddho brahmapāraṃ mahāstavam /
KūPur, 1, 31, 53.1 ityuktvā bhagavān vyāsaḥ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 32, 10.1 ko bhavān kuta āyātaḥ saha śiṣyairmahāmune /
KūPur, 1, 32, 32.1 evamuktvā mahāyogī madhyameśāntike prabhuḥ /
KūPur, 1, 33, 3.1 ākāśākhyaṃ mahātīrthaṃ tīrthaṃ caivārṣabhaṃ param /
KūPur, 1, 33, 3.2 svarnīlaṃ ca mahātīrthaṃ gaurītīrthamanuttamam //
KūPur, 1, 33, 5.1 gayātīrthaṃ mahātīrthaṃ tīrthaṃ caiva mahānadī /
KūPur, 1, 33, 6.2 yamatīrthaṃ mahāpuṇyaṃ tīrthaṃ saṃvartakaṃ śubham //
KūPur, 1, 33, 8.1 parvatākhyaṃ mahāguhyaṃ maṇikarṇamanuttamam /
KūPur, 1, 33, 16.1 laukikākhyaṃ mahātīrthaṃ tīrthaṃ caiva vṛṣadhvajam /
KūPur, 1, 33, 17.2 trilocanaṃ mahātīrthaṃ lolārkaṃ cottarāhvayam //
KūPur, 1, 33, 18.2 śukreśvaraṃ mahāpuṇyamānandapuramuttamam //
KūPur, 1, 33, 20.2 upoṣya tatra tatrāsau pārāśaryo mahāmuniḥ //
KūPur, 1, 33, 22.1 snātvābhyarcya paraṃ liṅgaṃ śiṣyaiḥ saha mahāmuniḥ /
KūPur, 1, 33, 32.1 evaṃ sa bhagavān vyāso mahāyogī purātanaḥ /
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 5.2 śokena mahatāviṣṭā mumoha sa yudhiṣṭhiraḥ //
KūPur, 1, 34, 6.1 acireṇātha kālena mārkaṇḍeyo mahātapāḥ /
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
KūPur, 1, 34, 9.2 adya me pitarastuṣṭāstvayi tuṣṭe mahāmune //
KūPur, 1, 34, 12.1 tato yudhiṣṭhiro rājā praṇamyāha mahāmunim /
KūPur, 1, 34, 19.3 purā maharṣibhiḥ samyak kathyamānaṃ mayā śrutam //
KūPur, 1, 37, 5.2 dharmarājaṃ mahāpāpairmucyate nātra saṃśayaḥ //
KūPur, 1, 37, 12.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapramocanam /
KūPur, 1, 37, 15.1 evamuktvā sa bhagavān mārkaṇḍeyo mahāmuniḥ /
KūPur, 1, 38, 8.1 jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
KūPur, 1, 38, 21.1 jyotiṣmataḥ kuśadvīpe saptaivāsan mahaujasaḥ /
KūPur, 1, 38, 26.1 jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
KūPur, 1, 38, 34.2 tasyarṣabho 'bhavat putro marudevyāṃ mahādyutiḥ //
KūPur, 1, 38, 36.2 jñānayogarato bhūtvā mahāpāśupato 'bhavat //
KūPur, 1, 38, 40.2 tasya putro mahāvīryo dhīmāṃstasmādajāyata //
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
KūPur, 1, 38, 44.1 ete purastād rājāno mahāsattvā mahaujasaḥ /
KūPur, 1, 38, 44.1 ete purastād rājāno mahāsattvā mahaujasaḥ /
KūPur, 1, 39, 22.1 tebhyo 'dhastācca catvāraḥ punaranye mahāgrahāḥ /
KūPur, 1, 39, 34.1 mānasopari māhendrī prācyāṃ diśi mahāpurī /
KūPur, 1, 40, 16.2 toṣayanti mahādevaṃ bhānumātmānamavyayam //
KūPur, 1, 41, 41.1 ete mahāgrahāṇāṃ vai samākhyātā rathā nava /
KūPur, 1, 42, 15.1 ete sapta mahālokāḥ pṛthivyāḥ parikīrtitāḥ /
KūPur, 1, 42, 28.1 tamāviśya mahāyogī kālastadvadanotthitaḥ /
KūPur, 1, 43, 1.2 etad brahmāṇḍamākhyātaṃ caturdaśavidhaṃ mahat /
KūPur, 1, 43, 3.1 ete sapta mahādvīpāḥ samudraiḥ saptabhirvṛtāḥ /
KūPur, 1, 43, 3.2 dvīpād dvīpo mahānuktaḥ sāgarādapi sāgaraḥ //
KūPur, 1, 43, 6.2 tasya madhye mahāmerurviśrutaḥ kanakaprabhaḥ //
KūPur, 1, 43, 16.2 jambūdvīpasya sā jambūrnāmaheturmaharṣayaḥ //
KūPur, 1, 43, 17.1 mahāgajapramāṇāni jambvāstasyāḥ phalāni ca /
KūPur, 1, 44, 1.2 caturdaśasahasrāṇi yojanānāṃ mahāpurī /
KūPur, 1, 44, 6.2 maharṣigaṇasaṃkīrṇaṃ brahmavidbhirniṣevitam //
KūPur, 1, 44, 15.1 dakṣiṇe parvatavare yamasyāpi mahāpurī /
KūPur, 1, 44, 19.1 paścime parvatavare varuṇasya mahāpurī /
KūPur, 1, 44, 21.1 tasyā uttaradigbhāge vāyorapi mahāpurī /
KūPur, 1, 44, 25.1 tasyāśca pūrvadigbhāge śaṅkarasya mahāpurī /
KūPur, 1, 44, 33.2 atītya cottarāmbhodhiṃ samabhyeti maharṣayaḥ //
KūPur, 1, 44, 40.2 jaṭharādyāḥ sthitā meroścaturdikṣu maharṣayaḥ //
KūPur, 1, 45, 44.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau maharṣayaḥ /
KūPur, 1, 46, 1.2 hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
KūPur, 1, 46, 4.3 tatrāpi devadevasya bhavasyāyatanaṃ mahat //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 46, 16.1 athaikaśṛṅgaśikhare mahāpadmair alaṃkṛtam /
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 19.2 upāsate mahāvīryā brahmavidyāparāyaṇāḥ //
KūPur, 1, 46, 28.1 tathā puraśataṃ viprāḥ śataśṛṅge mahācale /
KūPur, 1, 46, 34.1 tatraiva devadevasya viṣṇorāyatanaṃ mahat /
KūPur, 1, 46, 37.1 pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
KūPur, 1, 46, 37.1 pāriyātre mahāśaile mahālakṣmyāḥ puraṃ śubham /
KūPur, 1, 46, 39.2 bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam //
KūPur, 1, 46, 41.1 mahālakṣmīrmahādevī triśūlavaradhāriṇī /
KūPur, 1, 46, 48.1 teṣu rudrā mahāyogā maheśāntaracāriṇaḥ /
KūPur, 1, 46, 52.1 anyacca bhavanaṃ divyaṃ haṃsaśaile maharṣayaḥ /
KūPur, 1, 47, 45.1 ekāntino nirālambā mahābhāgavatāḥ pare /
KūPur, 1, 47, 47.2 svayogodbhūtakiraṇā mahāgaruḍavāhanāḥ //
KūPur, 1, 47, 64.1 supītavasano 'nanto mahāmāyo mahābhujaḥ /
KūPur, 1, 48, 3.2 eka eva mahāsānuḥ saṃniveśād dvidhā kṛtaḥ //
KūPur, 1, 48, 5.2 tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ //
KūPur, 1, 48, 10.1 pareṇa puṣkarasyātha sthito mahān /
KūPur, 1, 48, 11.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
KūPur, 1, 48, 13.2 tāvāneva ca vistāro lokāloko mahāgiriḥ //
KūPur, 1, 48, 15.1 ete sapta mahālokāḥ pātālāḥ sapta kīrtitāḥ /
KūPur, 1, 48, 19.1 anantam ekam avyaktanādinidhanaṃ mahat /
KūPur, 1, 48, 23.1 tathā tamasi sattve ca eṣa eva mahādyutiḥ /
KūPur, 1, 49, 21.2 mahānubhāvā lekhyāśca pañcaite hyaṣṭakā gaṇāḥ //
KūPur, 1, 49, 23.1 vivasvataḥ suto viprāḥ śrāddhadevo mahādyutiḥ /
KūPur, 1, 49, 31.2 sambhūto mānasaiḥ sārdhaṃ devaiḥ saha mahādyutiḥ //
KūPur, 1, 50, 1.2 asmin manvantare pūrvaṃ vartamāne mahān vibhuḥ /
KūPur, 1, 50, 9.1 saptaviṃśe tathā vyāso jātūkarṇo mahāmuniḥ /
KūPur, 1, 50, 10.2 pārāśaryo mahāyogī kṛṣṇadvaipāyano hariḥ //
KūPur, 1, 50, 12.3 pailaṃ teṣāṃ caturthaṃ ca pañcamaṃ māṃ mahāmuniḥ //
KūPur, 1, 50, 13.1 ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ /
KūPur, 1, 50, 25.2 avedaṃ ca vijānāti pārāśaryo mahāmuniḥ //
KūPur, 1, 51, 2.1 ādye kaliyuge śveto devadevo mahādyutiḥ /
KūPur, 1, 51, 15.1 dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
KūPur, 1, 51, 15.1 dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
KūPur, 2, 1, 9.1 pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim /
KūPur, 2, 1, 11.1 tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim /
KūPur, 2, 1, 17.1 kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ /
KūPur, 2, 1, 19.1 apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
KūPur, 2, 2, 44.1 yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
KūPur, 2, 4, 23.1 tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
KūPur, 2, 4, 29.2 karoti kālo bhagavān mahāyogeśvaraḥ svayam //
KūPur, 2, 4, 30.2 yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ //
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
KūPur, 2, 4, 31.2 procyate bhagavān brahmā mahān brahmayo 'malaḥ //
KūPur, 2, 4, 32.1 yo māmevaṃ vijānāti mahāyogeśvareśvaram /
KūPur, 2, 5, 9.1 vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
KūPur, 2, 5, 12.1 mahādevaṃ mahāyogaṃ devānāmapi daivatam /
KūPur, 2, 5, 15.2 mahendropendranamitaṃ maharṣigaṇavanditam //
KūPur, 2, 5, 16.1 ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram /
KūPur, 2, 5, 19.2 rudro 'ṅgirā vāmadavātha śukro maharṣiratriḥ kapilo marīciḥ //
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 6, 30.1 ye ca prijānāṃ patayo marīcyādyā maharṣayaḥ /
KūPur, 2, 8, 3.1 mama yonirmahad brahma tatra garbhaṃ dadhāmyaham /
KūPur, 2, 8, 5.2 tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ //
KūPur, 2, 8, 12.1 viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
KūPur, 2, 8, 15.2 tasyā ekaḥ parameṣṭhī parastānmaheśvaraḥ puruṣaḥ satyarūpaḥ //
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
KūPur, 2, 9, 13.1 vedāhametaṃ puruṣaṃ mahāntamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 11, 5.2 aparastu mahāyogaḥ sarvayogottamottamaḥ //
KūPur, 2, 11, 7.2 mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ //
KūPur, 2, 11, 118.1 tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
KūPur, 2, 11, 124.2 nārāyaṇo mahāyogī jagāmādarśanaṃ svayam //
KūPur, 2, 11, 126.1 sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
KūPur, 2, 11, 127.1 sanandano 'pi yogīndraḥ pulahāya maharṣaye /
KūPur, 2, 11, 130.2 vāmadevo mahāyogī rudraḥ kila pinākadhṛk //
KūPur, 2, 13, 37.1 na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
KūPur, 2, 14, 54.2 eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ //
KūPur, 2, 14, 62.2 vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
KūPur, 2, 14, 88.2 purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ //
KūPur, 2, 15, 15.1 abhyaset prayato vedaṃ mahāyajñān na hāpayet /
KūPur, 2, 15, 37.2 mahāyajñaparo vipro labhate tadanuttamam //
KūPur, 2, 18, 1.2 ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
KūPur, 2, 18, 34.1 upasthāya mahāyogaṃ devadevaṃ divākaram /
KūPur, 2, 18, 42.1 prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram /
KūPur, 2, 21, 14.1 jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ /
KūPur, 2, 23, 9.1 kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
KūPur, 2, 24, 14.2 somenārādhayed devaṃ somalokamaheśvaram //
KūPur, 2, 26, 43.1 ye vāñchanti mahāyogān jñānāni ca maheśvaram /
KūPur, 2, 29, 14.1 mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam /
KūPur, 2, 31, 3.1 purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
KūPur, 2, 31, 26.2 kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ //
KūPur, 2, 31, 30.1 sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
KūPur, 2, 31, 51.2 namo devāya mahate mahādevyai namo namaḥ /
KūPur, 2, 31, 61.1 dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat /
KūPur, 2, 31, 81.2 nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ //
KūPur, 2, 31, 82.1 śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
KūPur, 2, 31, 86.1 tadantare mahadbhūtaṃ yugāntadahanopamam /
KūPur, 2, 31, 98.1 saṃstūyamānaḥ pramathairmahāyogair itastataḥ /
KūPur, 2, 31, 98.2 nṛtyamāno mahāyogī hastanyastakalevaraḥ //
KūPur, 2, 33, 105.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
KūPur, 2, 33, 116.1 upatasthe mahāyogaṃ sarvadoṣavināśanam /
KūPur, 2, 33, 117.1 namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param /
KūPur, 2, 33, 120.2 mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam //
KūPur, 2, 33, 122.2 hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam //
KūPur, 2, 34, 1.2 tīrthāni yāni loke 'smin viśrutāni mahānti ca /
KūPur, 2, 34, 11.1 gāyanti pitaro gāthāḥ kīrtayanti maharṣayaḥ /
KūPur, 2, 34, 37.1 śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
KūPur, 2, 35, 11.1 kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 36, 1.2 idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat /
KūPur, 2, 36, 18.1 svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
KūPur, 2, 36, 25.1 puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam /
KūPur, 2, 36, 32.1 kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
KūPur, 2, 36, 35.1 vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
KūPur, 2, 36, 45.1 śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
KūPur, 2, 36, 49.2 mahādevena devena tatra dattaṃ mahad varaṃ //
KūPur, 2, 37, 3.2 yajanti vividhairyajñaistapanti ca maharṣayaḥ //
KūPur, 2, 37, 4.2 khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ //
KūPur, 2, 37, 6.2 līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ //
KūPur, 2, 37, 36.1 cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
KūPur, 2, 37, 40.1 tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
KūPur, 2, 37, 45.1 tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ /
KūPur, 2, 37, 45.2 sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam //
KūPur, 2, 37, 48.2 caturmukhaṃ mahābāhuṃ chandomayamajaṃ param //
KūPur, 2, 37, 62.2 mahānidhiṃ samāsādya hā bhavadbhirupekṣitam //
KūPur, 2, 37, 74.2 ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ //
KūPur, 2, 37, 80.2 mahāntaṃ puruṣaṃ viśvam apāṃ garbhamanuttamam //
KūPur, 2, 37, 124.2 marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
KūPur, 2, 37, 127.3 brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ //
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 38, 24.1 dakṣiṇe narmadākūle kapilākhyā mahānadī /
KūPur, 2, 39, 8.2 tatra snātvā mahārāja rudraloke mahīyate //
KūPur, 2, 39, 14.1 ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
KūPur, 2, 39, 47.2 trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam //
KūPur, 2, 39, 65.2 homāccaivopavāsācca śuklatīrthe mahat phalam //
KūPur, 2, 39, 74.1 śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam /
KūPur, 2, 40, 11.2 kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet //
KūPur, 2, 40, 29.2 tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
KūPur, 2, 41, 16.2 jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ //
KūPur, 2, 41, 36.2 mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ //
KūPur, 2, 41, 36.2 mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ //
KūPur, 2, 43, 4.3 vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram //
KūPur, 2, 43, 26.1 dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
KūPur, 2, 43, 28.1 tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā /
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
KūPur, 2, 43, 42.2 plāvayanto 'tha bhuvanaṃ mahājalaparisravaiḥ //
KūPur, 2, 43, 43.2 atyantasalilaughaiśca velā iva mahodadhiḥ //
KūPur, 2, 43, 47.1 caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
KūPur, 2, 43, 53.1 māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ /
KūPur, 2, 43, 56.1 saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ /
KūPur, 2, 44, 6.1 sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat /
KūPur, 2, 44, 9.2 sahasrahastacaraṇaḥ sahasrārcir mahābhujaḥ //
KūPur, 2, 44, 19.1 mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
KūPur, 2, 44, 23.2 gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ //
KūPur, 2, 44, 60.1 namo 'stu vyomatattvāya mahāyogeśvarāya ca /
KūPur, 2, 44, 98.1 rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān /
KūPur, 2, 44, 147.1 tasmai vyāsāya gurave sarvajñāya maharṣaye /
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 18.2 ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune //
LAS, 1, 19.2 nāsti tadyanna deyaṃ me anukampa mahāmune //
LAS, 1, 30.1 vādināṃ tvaṃ mahāvādī yogināṃ yogavāhakaḥ /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
LAS, 1, 44.10 eṣa laṅkādhipate abhisamayo mahāyoginā parapravādamathanānām akuśaladṛṣṭidālanānām ātmadṛṣṭivyāvartanakuśalānāṃ sūkṣmam abhivijñānaparāvṛttikuśalānāṃ jinaputrāṇāṃ mahāyānacaritānām /
LAS, 1, 44.29 atha bhagavān punarapi tasyāṃ velāyāṃ parṣadamavalokya buddhyā na māṃsacakṣuṣā siṃharājavadvijṛmbhya mahāhāsamahasat /
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.31 atha tasyā bodhisattvaparṣadaḥ teṣāṃ ca śakrabrahmādīnāmetad abhavat ko nu khalvatra hetuḥ kaḥ pratyayo yadbhagavān sarvadharmavaśavartī mahāhāsaṃ smitapūrvakaṃ hasati raśmīṃśca svavigrahebhyo niścārayati niścārya tūṣṇīmabhavat svapratyātmāryajñānagocarasamādhimukhe patitāśayo'vismitaḥ siṃhāvalokanatayā diśo'valokya rāvaṇasyaiva yogagatipracāram anuvicintayamānaḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
LAS, 2, 9.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantamābhiḥ sārūpyābhir gāthābhir abhiṣṭutya svanāmagotraṃ bhagavate saṃśrāvayati sma /
LAS, 2, 12.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavatā kṛtāvakāśo bhagavataścaraṇayornipatya bhagavantaṃ praśnaṃ paripṛcchati sma /
LAS, 2, 56.2 bhāṣase jinaputrāṇāṃ vada kasmānmahāmune //
LAS, 2, 60.1 idaṃ śrutvā mahāvīro buddho lokavidāṃ varaḥ /
LAS, 2, 61.1 sādhu sādhu mahāprajña mahāmate nibodhase /
LAS, 2, 68.1 icchantikā mahābhūtā bhramarā ekabuddhatā /
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 137.10 bhūmilakṣaṇapravicayāvabodhāt pramuditānantaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate /
LAS, 2, 137.11 sa tasyāṃ pratiṣṭhito'nekaratnamuktopaśobhite mahāpadmarāje padmakṛtau mahāratnavimāne māyāsvabhāvagocaraparicayābhinirvṛtte niṣaṇṇaḥ tadanurūpairjinaputraiḥ parivṛtaḥ sarvabuddhakṣetrāgatair buddhapāṇyabhiṣekaiś cakravartiputravadabhiṣicyate /
LAS, 2, 143.1 atha khalu mahāmatirbodhisattvo'nāgatāṃ janatāṃ samālokya punarapi bhagavantamadhyeṣate sma deśayatu me bhagavān yogābhisamayaṃ yathā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.2 bhagavānāha caturbhirmahāmate dharmaiḥ samanvāgatā bodhisattvā mahāyogayogino bhavanti /
LAS, 2, 143.4 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 143.15 ebhirmahāmate caturbhirdharmaiḥ samanvāgatā bodhisattvā mahāsattvā mahāyogayogino bhavanti /
LAS, 2, 152.4 bahujanahitāya tvaṃ mahāmate pratipanno bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca /
LAS, 2, 170.33 evaṃ mahāguṇaviśeṣaṃ mahāmate tathāgatādhiṣṭhānam //
Liṅgapurāṇa
LiPur, 1, 1, 21.1 yajurvedamahāgrīvam atharvahṛdayaṃ vibhum /
LiPur, 1, 1, 25.0 iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ //
LiPur, 1, 2, 37.1 vṛtrendrayormahāyuddhaṃ viśvarūpavimardanam /
LiPur, 1, 3, 20.2 sparśamātraṃ tathākāśāttasmādvāyur mahānmune //
LiPur, 1, 4, 3.2 prajānāṃ patayaḥ sarve tiṣṭhantyanye maharṣayaḥ //
LiPur, 1, 5, 6.2 brahmaṇo mahatastvādyo dvitīyo bhautikas tathā //
LiPur, 1, 5, 21.1 buddhiṃ lajjāṃ vapuḥśāntiṃ siddhiṃ kīrtiṃ mahātapāḥ /
LiPur, 1, 5, 35.2 śrutastu daṇḍaḥ samayo bodhaścaiva mahādyutiḥ //
LiPur, 1, 7, 32.2 jaigīṣavyo mahātejā bhagavān dadhivāhanaḥ //
LiPur, 1, 7, 41.2 suvāhano muniśreṣṭho meghavāho mahādyutiḥ //
LiPur, 1, 7, 42.2 vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ //
LiPur, 1, 7, 42.2 vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ //
LiPur, 1, 7, 46.2 utathyo vāmadevaś ca mahāyogo mahābalaḥ //
LiPur, 1, 7, 46.2 utathyo vāmadevaś ca mahāyogo mahābalaḥ //
LiPur, 1, 8, 66.2 dhanaṃjayo mahāghoṣaḥ sarvagaḥ sa mṛte 'pi hi //
LiPur, 1, 8, 68.1 visvarastu mahān prajño mano brahmā citiḥ smṛtiḥ /
LiPur, 1, 8, 70.2 agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ //
LiPur, 1, 9, 31.2 etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat //
LiPur, 1, 9, 40.1 parvatādimahābhāraskandhenodvahanaṃ punaḥ /
LiPur, 1, 10, 12.2 dhāraṇārthe mahān hyeṣa dharmaśabdaḥ prakīrtitaḥ //
LiPur, 1, 11, 6.2 tato'sya pārśvataḥ śvetāḥ prādurbhūtā mahāyaśāḥ //
LiPur, 1, 11, 8.1 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 11, 8.2 vijajñe 'tha mahātejāstasmājjajñe harastvasau //
LiPur, 1, 12, 1.3 brahmā yatra mahātejā raktavarṇamadhārayat //
LiPur, 1, 12, 2.2 prādurbhūto mahātejāḥ kumāro raktabhūṣaṇaḥ //
LiPur, 1, 13, 2.2 prādurbhūto mahātejāḥ kumāraḥ pītavastradhṛk //
LiPur, 1, 13, 3.2 hemayajñopavītaś ca pītoṣṇīṣo mahābhujaḥ //
LiPur, 1, 13, 7.2 sa tāṃ dṛṣṭvā mahātejā mahādevīṃ maheśvarīm //
LiPur, 1, 13, 19.1 upadiśya mahāyogaṃ praviṣṭāste maheśvaram /
LiPur, 1, 14, 4.1 athāpaśyanmahātejāḥ prādurbhūtaṃ kumārakam /
LiPur, 1, 14, 4.2 kṛṣṇavarṇaṃ mahāvīryaṃ dīpyamānaṃ svatejasā //
LiPur, 1, 14, 11.2 upāsitvā mahāyogaṃ śiṣyebhyaḥ pradaduḥ punaḥ //
LiPur, 1, 16, 3.1 prādurbhūtā mahānādā viśvarūpā sarasvatī /
LiPur, 1, 16, 10.2 bhavodbhava bhaveśāna māṃ bhajasva mahādyute //
LiPur, 1, 16, 14.1 manonmanāya devāya namastubhyaṃ mahādyute /
LiPur, 1, 16, 37.2 tatastena yathoktena yogena sumahaujasaḥ //
LiPur, 1, 17, 10.1 ekārṇave mahāghore tamobhūte samantataḥ /
LiPur, 1, 17, 13.2 nārāyaṇo mahābāhuḥ sarvātmā sadasanmayaḥ //
LiPur, 1, 17, 18.1 svāgataṃsvāgataṃ vatsa pitāmaha mahādyute /
LiPur, 1, 17, 42.1 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram /
LiPur, 1, 17, 46.2 sarvadevabhavastūrṇamutthitaḥ saḥ mahāvapuḥ //
LiPur, 1, 17, 47.1 samāgato mayā sārdhaṃ praṇipatya mahāmanāḥ /
LiPur, 1, 17, 50.1 kimidaṃ tviti saṃcintya mayā tiṣṭhanmahāsvanam /
LiPur, 1, 17, 72.1 mantrairmaheśvaraṃ devaṃ tuṣṭāva sumahodayam /
LiPur, 1, 17, 90.2 sadyaḥ pādaṃ mahādevaṃ mahābhogīndrabhūṣaṇam //
LiPur, 1, 18, 14.2 śvetāsyāya mahāsyāya namaste śvetalohita //
LiPur, 1, 19, 2.1 yuvāṃ prasūtau gātrābhyāṃ mama pūrvaṃ mahābalau /
LiPur, 1, 20, 4.2 aṣṭabāhurmahāvakṣā lokānāṃ yonirucyate //
LiPur, 1, 20, 6.1 mahābhogapaterbhogaṃ sādhvāstīrya mahocchrayam /
LiPur, 1, 20, 6.2 tasminmahati paryaṅke śete caikārṇave prabhuḥ //
LiPur, 1, 20, 8.2 vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram //
LiPur, 1, 20, 21.1 praviśya sumahātejāścāturvarṇyasamākulān /
LiPur, 1, 20, 22.1 brahmaṇastūdare dṛṣṭvā sarvānviṣṇurmahābhujaḥ /
LiPur, 1, 20, 37.1 taddṛṣṭvā mahadāścaryaṃ brahmā viṣṇumabhāṣata /
LiPur, 1, 20, 58.2 pratyāsannam athāyāntaṃ bālārkābhaṃ mahānanam //
LiPur, 1, 20, 59.2 aprameyo mahāvaktro daṃṣṭrī dhvastaśiroruhaḥ //
LiPur, 1, 20, 61.1 meṇḍhreṇordhvena mahatā nardamāno 'tibhairavam /
LiPur, 1, 20, 61.2 kaḥ khalveṣa pumān viṣṇo tejorāśir mahādyutiḥ //
LiPur, 1, 20, 63.2 vegena mahatākāśe'pyutthitāś ca jalaśayāḥ //
LiPur, 1, 20, 65.1 dodhūyate mahāpadmaṃ svacchandaṃ mama nābhijam /
LiPur, 1, 20, 69.2 mahāyogendhano dharmo durādharṣo varapradaḥ //
LiPur, 1, 20, 76.2 mahataḥ paramaṃ dhāma śivam adhyātmināṃ padam //
LiPur, 1, 20, 81.2 ulbaṃ tasya mahotsedho yo'sau kanakaparvataḥ //
LiPur, 1, 20, 91.1 vavartena tu jñānena pravṛttāste mahaujasaḥ /
LiPur, 1, 20, 97.1 evaṃ jñātvā mahāyogamabhyuttiṣṭhanmahābalam /
LiPur, 1, 20, 97.1 evaṃ jñātvā mahāyogamabhyuttiṣṭhanmahābalam /
LiPur, 1, 21, 9.1 mahodadhīnāṃ prabhave dvīpānāṃ prabhave namaḥ /
LiPur, 1, 21, 28.1 namo bhūtāya bhavyāya mahate prabhavāya ca /
LiPur, 1, 21, 29.1 aṇave mahate caiva namaḥ sarvagatāya ca /
LiPur, 1, 21, 35.2 namo bhūtāya bhavyāya mahate cābhayāya ca //
LiPur, 1, 21, 36.2 adhare mahate caiva namaḥ sastupatāya ca //
LiPur, 1, 21, 43.1 virūpākṣāya liṅgāya piṅgalāya mahaujase /
LiPur, 1, 21, 48.1 mahāsaṃdhyābhravarṇāya cārudīptāya dīkṣiṇe /
LiPur, 1, 21, 78.2 japo japyo mahādevo mahāyogomaheśvaraḥ //
LiPur, 1, 22, 4.2 sametāvaṃbujābhakṣāv asmin ghore mahāplave //
LiPur, 1, 22, 19.2 mahābhāgā mahāsattvāḥ svastikairapyalaṃkṛtāḥ //
LiPur, 1, 22, 20.1 prakīrṇakeśāḥ sarpāste prādurbhūtā mahāviṣāḥ /
LiPur, 1, 23, 10.2 tatrāpi ca mahāsattva tvayāhaṃ niyatātmanā //
LiPur, 1, 23, 15.1 tatrāpi ca mahāsattva yogayuktena cetasā /
LiPur, 1, 23, 44.1 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 23, 45.1 ajaścaiva mahātejā viśvarūpo bhaviṣyati /
LiPur, 1, 24, 13.1 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 22.2 te 'pi tenaiva mārgeṇa yogoktena mahaujasaḥ //
LiPur, 1, 24, 26.2 te'pi tenaiva mārgeṇa yogayuktā mahaujasaḥ //
LiPur, 1, 24, 28.1 tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ /
LiPur, 1, 24, 36.1 vibhunāmā mahātejāḥ prathitaḥ pūrvajanmani /
LiPur, 1, 24, 41.1 bhaviṣyanti mahāyogā yeṣāṃ nāsti samo bhuvi /
LiPur, 1, 24, 42.1 bāṣkalaś ca mahāyogī dharmātmāno mahaujasaḥ /
LiPur, 1, 24, 42.1 bāṣkalaś ca mahāyogī dharmātmāno mahaujasaḥ /
LiPur, 1, 24, 44.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 53.1 ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ /
LiPur, 1, 24, 53.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 55.2 bhaviṣyati mahātejā vyāsastu kavisattamaḥ //
LiPur, 1, 24, 57.2 bhaviṣyanti mahāyogā rudralokaparāyaṇāḥ //
LiPur, 1, 24, 60.1 tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ /
LiPur, 1, 24, 62.1 mahāyogabalopetā vimalā ūrdhvaretasaḥ /
LiPur, 1, 24, 64.2 bhaviṣyati mahāpuṇyaṃ gautamaṃ nāma tadvanam //
LiPur, 1, 24, 69.1 bhaviṣyati mahāvīryaṃ vedaśīrṣaś ca parvataḥ /
LiPur, 1, 24, 77.2 himavacchikhare ramye mahottuṅge mahālaye //
LiPur, 1, 24, 78.1 siddhakṣetraṃ mahāpuṇyaṃ bhaviṣyati mahālayam /
LiPur, 1, 24, 79.2 utathyo vāmadevaś ca mahāyogo mahābalaḥ //
LiPur, 1, 24, 79.2 utathyo vāmadevaś ca mahāyogo mahābalaḥ //
LiPur, 1, 24, 87.1 siddhakṣetre mahāpuṇye devadānavapūjite /
LiPur, 1, 24, 91.1 vyāsastu bhavitā nāmnā bharadvājo mahāmuniḥ /
LiPur, 1, 24, 92.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 95.1 gautamastu tadā vyāso bhaviṣyati mahāmuniḥ /
LiPur, 1, 24, 96.2 tatraiva himavatpṛṣṭhe aṭṭahāso mahāgiriḥ //
LiPur, 1, 24, 97.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 101.2 tatrāpi mama te putrā bhaviṣyanti mahaujasaḥ //
LiPur, 1, 24, 104.1 tadāpyahaṃ bhaviṣyāmi vārāṇasyāṃ mahāmuniḥ /
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 24, 112.2 śūlī nāma mahāyogī naimiṣe devavandite //
LiPur, 1, 24, 135.2 svarūpajñānasiddhyarthaṃ yogaṃ pāśupataṃ mahat //
LiPur, 1, 24, 141.2 niśamyaivaṃ mahātejā mahādevena kīrtitam /
LiPur, 1, 25, 4.2 tasmādvyāso mahātejāḥ śrutavāñchrutisaṃmitam //
LiPur, 1, 25, 19.2 punarācamya vidhivadabhimantrya mahājalam //
LiPur, 1, 27, 7.2 mahatyapi mahadbrahma saṃsthitaṃ sūkṣmavatsvayam //
LiPur, 1, 27, 7.2 mahatyapi mahadbrahma saṃsthitaṃ sūkṣmavatsvayam //
LiPur, 1, 29, 17.1 kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca /
LiPur, 1, 29, 41.1 dhig yuṣmān prāptanidhanān mahānidhim anuttamam /
LiPur, 1, 29, 58.1 gṛhadvāraṃ gato dhīmāṃstāmuvāca mahāmuniḥ /
LiPur, 1, 29, 62.1 pradadau cepsitaṃ sarvaṃ tamāha ca mahādyutiḥ /
LiPur, 1, 30, 3.2 tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam //
LiPur, 1, 30, 13.2 vidhinā kiṃ mahābāho gaccha gaccha yathāgatam //
LiPur, 1, 30, 15.1 siṃhanādaṃ mahatkṛtvā cāsphāṭya ca muhurmuhuḥ /
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 32, 5.2 parvatānāṃ mahāmerurnakṣatrāṇāṃ ca candramāḥ //
LiPur, 1, 32, 10.1 mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā /
LiPur, 1, 33, 13.1 atulamiha mahābhayapraṇāśahetuṃ śivakathitaṃ paramaṃ padaṃ viditvā /
LiPur, 1, 33, 15.1 snāpayanti mahākumbhair adbhir eva maheśvaram /
LiPur, 1, 33, 21.2 marīciḥ kaśyapaḥ kaṇvaḥ saṃvartaś ca mahātapāḥ //
LiPur, 1, 34, 7.1 ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā /
LiPur, 1, 34, 7.1 ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā /
LiPur, 1, 35, 2.1 vajrāsthitvaṃ kathaṃ lebhe mahādevānmahātapāḥ /
LiPur, 1, 35, 3.2 brahmaputro mahātejā rājā kṣupa iti smṛtaḥ /
LiPur, 1, 35, 7.1 mahatī devatā yā sā mahataścāpi suvrata /
LiPur, 1, 35, 7.1 mahatī devatā yā sā mahataścāpi suvrata /
LiPur, 1, 35, 11.2 tasmādrājā sa viprendramajayadvai mahābalaḥ //
LiPur, 1, 35, 22.2 viṣṇoḥ pitāmahasyāpi munīnāṃ ca mahāmune //
LiPur, 1, 36, 11.2 vaikuṇṭha śaure sarvajña vāsudeva mahābhuja //
LiPur, 1, 36, 15.2 vāsāṃsi sāgarāḥ sapta diśaścaiva mahābhujāḥ //
LiPur, 1, 36, 44.1 evaṃ śrutvāpi tadvākyaṃ sāntvaṃ viṣṇormahāmuniḥ /
LiPur, 1, 36, 45.2 śarvasya śaṅkarasyāsya sarvajñasya mahāmuniḥ //
LiPur, 1, 36, 52.2 dvijenaikena yoddhuṃ hi pravṛttasya mahābalāḥ //
LiPur, 1, 36, 61.2 aṃbhasābhyukṣya taṃ viṣṇuṃ viśvarūpaṃ mahāmuniḥ //
LiPur, 1, 36, 62.1 māyāṃ tyaja mahābāho pratibhāsā vicārataḥ /
LiPur, 1, 36, 68.2 jagāma bhagavān viṣṇuḥ praṇipatya mahāmunim //
LiPur, 1, 36, 76.1 ityuktvā svoṭajaṃ vipraḥ praviveśa mahādyutiḥ /
LiPur, 1, 36, 78.2 prabhāvaś ca dadhīcasya bhavasya ca mahāmune //
LiPur, 1, 37, 2.2 prajākāmaḥ śilādo'bhūtpitā mama mahāmune /
LiPur, 1, 37, 7.2 pitāmaho'pi bhagavānkimutānye mahāmune //
LiPur, 1, 37, 8.2 yonijaś ca mahātejāś cāṇḍajaḥ padmasaṃbhavaḥ //
LiPur, 1, 37, 14.1 purā mahendradāyādād gadataścāsya pūrvajāt /
LiPur, 1, 37, 14.2 nāradādvai mahābāho kathamatrāśu no vada //
LiPur, 1, 37, 34.1 udaikṣata mahābāhuḥ smitamīṣaccakāra saḥ /
LiPur, 1, 39, 1.2 śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ /
LiPur, 1, 39, 23.2 tataḥ kālena mahatā tāsāmeva viparyayāt //
LiPur, 1, 40, 3.2 adhārmikāstvanācārā mahākopālpacetasaḥ //
LiPur, 1, 40, 10.2 tadā svalpaphalā bhūmiḥ kvaciccāpi mahāphalā //
LiPur, 1, 40, 23.2 tadā sūkṣmo mahodarko durlabho dānamūlavān //
LiPur, 1, 41, 28.2 nāmāṣṭakena viśvātmā viśvātmānaṃ mahāmune //
LiPur, 1, 41, 38.2 prajāḥ sraṣṭumanās tepe tata ugraṃ tapo mahat //
LiPur, 1, 42, 14.1 labdhaputraḥ pitā rudrātprīto mama mahāmune /
LiPur, 1, 42, 14.2 yajñāṅgaṇaṃ mahatprāpya yajñārthaṃ yajñavittamaḥ //
LiPur, 1, 42, 21.2 jīvaścendurmahātejā bhāskaraḥ pavano'nalaḥ //
LiPur, 1, 42, 22.2 viśvedevās tathā rudrā vasavaś ca mahābalāḥ //
LiPur, 1, 42, 24.2 vṛṣendraś ca mahātejā dharmo dharmātmajas tathā //
LiPur, 1, 42, 33.1 putra pāhi mahābāho devadeva jagadguro /
LiPur, 1, 42, 36.2 paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ //
LiPur, 1, 43, 2.1 yadāgato'hamuṭajaṃ śilādasya mahāmune /
LiPur, 1, 43, 6.1 sāmaśākhāsahasraṃ ca sāṅgopāṅgaṃ mahāmune /
LiPur, 1, 43, 19.2 vatsa nandinmahābāho mṛtyorbhītiḥ kutastava //
LiPur, 1, 43, 23.2 evamuktvā tu māṃ sākṣātsarvadevamaheśvaraḥ //
LiPur, 1, 43, 28.2 madbalaścaiva bhavitā mahāyogabalānvitaḥ //
LiPur, 1, 43, 30.1 ābabandha mahātejā mama devo vṛṣadhvajaḥ /
LiPur, 1, 43, 34.1 padmotpalavanopetā prāvartata mahānadī /
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 44, 4.1 gāyantaś ca dravantaś ca nṛtyantaś ca mahābalāḥ /
LiPur, 1, 44, 8.2 vādyamānairmahāyogā ājagmurdevasaṃsadam //
LiPur, 1, 44, 9.1 te gaṇeśā mahāsattvāḥ sarvadeveśvareśvarāḥ /
LiPur, 1, 44, 10.2 kimarthaṃ ca smṛtā deva ājñāpaya mahādyute //
LiPur, 1, 44, 17.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
LiPur, 1, 46, 12.2 saptadvīpeṣu tiṣṭhanti nānāśṛṅgā mahodayāḥ //
LiPur, 1, 46, 16.2 svāyaṃbhuvasya ca manoḥ pautrāstvāsanmahābalāḥ //
LiPur, 1, 46, 19.1 jambūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam /
LiPur, 1, 46, 34.2 jyotiṣmantaḥ kuśadvīpe sapta cāsanmahaujasaḥ //
LiPur, 1, 47, 1.2 āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyaputraṃ mahābalam /
LiPur, 1, 47, 11.1 ityetāni mahāntīha nava varṣāṇi bhāgaśaḥ /
LiPur, 1, 47, 21.2 jñānavairāgyamāśritya jitvendriyamahoragān //
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 48, 5.2 lakṣayojana āyāmastasyaivaṃ tu mahāgireḥ //
LiPur, 1, 48, 22.1 tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ /
LiPur, 1, 49, 14.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
LiPur, 1, 49, 28.2 mahāvṛkṣāḥ samutpannāś catvāro dvīpaketavaḥ //
LiPur, 1, 49, 29.1 mandarasya gireḥ śṛṅge mahāvṛkṣaḥ saketurāṭ /
LiPur, 1, 49, 32.1 saṃjātaḥ śikhare 'śvatthaḥ sa mahān caityapādapaḥ /
LiPur, 1, 49, 32.2 supārśvasyottarasyāpi śṛṅge jāto mahādrumaḥ //
LiPur, 1, 49, 37.2 mahāsarāṃsi ca tathā catvāri munipuṅgavāḥ //
LiPur, 1, 49, 45.2 saraso mānasasyeha dakṣiṇena mahācalāḥ //
LiPur, 1, 49, 50.1 apareṇa sitodaś ca surapaś ca mahābalaḥ /
LiPur, 1, 49, 53.1 mahābhadrasya sarasaścottare ca mahābalāḥ /
LiPur, 1, 50, 4.2 veṇusaudhe mahāśaile vidyādharapuratrayam //
LiPur, 1, 50, 7.1 mahatprajāpateḥ sthānamekaśṛṅge nagottame /
LiPur, 1, 51, 1.2 devakūṭe girau madhye mahākūṭe suśobhane /
LiPur, 1, 51, 6.2 snigdhavarṇaṃ mahāmūlamanekaskandhapādapam //
LiPur, 1, 51, 8.2 dīptamāyatanaṃ tatra mahāmaṇivibhūṣitam //
LiPur, 1, 51, 14.1 karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ /
LiPur, 1, 51, 16.1 aśūnyam amarair nityaṃ mahāpariṣadais tathā /
LiPur, 1, 51, 21.1 tatrāpi devadevasya bhavasyāyatanaṃ mahat /
LiPur, 1, 51, 23.2 nīlavaiḍūryapatraiś ca gandhopetairmahotpalaiḥ //
LiPur, 1, 51, 24.1 tathā kumudaṣaṇḍaiś ca mahāpadmair alaṃkṛtā /
LiPur, 1, 52, 7.1 yojanānāṃ mahāmeruḥ śrīkaṇṭhākrīḍakomalaḥ /
LiPur, 1, 52, 10.2 niyogāddevadevasya praviṣṭā sā mahārṇavam //
LiPur, 1, 52, 21.2 jīvanti te mahāvīryā na cānyastrīniṣeviṇaḥ //
LiPur, 1, 52, 46.1 mahābalās trayastriṃśad ramante yājñikāḥ surāḥ /
LiPur, 1, 53, 2.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān /
LiPur, 1, 53, 11.2 avimukte mahākṣetre lebhe sa paramaṃ varam //
LiPur, 1, 53, 15.2 vivindātparataścāpi puṇḍarīko mahāgiriḥ //
LiPur, 1, 53, 19.2 puṣkare parvataḥ śrīmāneka eva mahāśilaḥ //
LiPur, 1, 53, 20.2 dvīpasya tasya pūrvārdhe citrasānusthito mahān //
LiPur, 1, 53, 21.2 adhaścaiva catustriṃśatsahasrāṇi mahācalaḥ //
LiPur, 1, 53, 24.2 eka eva mahāsānuḥ saṃniveśāddvidhā kṛtaḥ //
LiPur, 1, 53, 30.1 pareṇa puṣkarasyātha anuvṛtya sthito mahān /
LiPur, 1, 53, 31.1 pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
LiPur, 1, 53, 34.1 tāvāṃś ca vistarastasya lokālokamahāgireḥ /
LiPur, 1, 54, 15.1 mānasottaraśaile tu mahātejā vibhāvasuḥ /
LiPur, 1, 54, 62.1 sraṣṭā bhānurmahātejā vṛṣṭīnāṃ viśvadṛg vibhuḥ /
LiPur, 1, 55, 31.1 citraseno mahātejāścorṇāyuścaiva suvratāḥ /
LiPur, 1, 55, 41.1 dvādaśaiva mahādevaṃ vahantyevaṃ yathākramam /
LiPur, 1, 57, 20.1 tebhyo'dhastāttu catvāraḥ punaranye mahāgrahāḥ /
LiPur, 1, 59, 4.1 asminnarthe mahāprājñairyaduktaṃ śāntabuddhibhiḥ /
LiPur, 1, 60, 4.1 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ /
LiPur, 1, 60, 4.2 devāsuragurū dvau tu bhānumantau mahāgrahau //
LiPur, 1, 60, 7.2 sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ //
LiPur, 1, 61, 47.1 āśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ /
LiPur, 1, 62, 3.2 sārvabhaumo mahātejāḥ sarvaśastrabhṛtāṃ varaḥ /
LiPur, 1, 62, 4.2 agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ //
LiPur, 1, 62, 5.1 dhruvo nāma mahāprājñaḥ kuladīpo mahāmatiḥ /
LiPur, 1, 62, 15.2 tasyā hi vacanaṃ śrutvā sthānaṃ tava mahāmune //
LiPur, 1, 62, 19.1 japa nityaṃ mahāprājña sarvapāpavināśanam /
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
LiPur, 1, 62, 23.2 vetālā rākṣasā ghorāḥ siṃhādyāś ca mahāmṛgāḥ //
LiPur, 1, 62, 27.1 evamādīni vākyāni bhāṣamāṇāṃ mahātapāḥ /
LiPur, 1, 62, 29.1 sarvadevaiḥ parivṛtaḥ stūyamāno maharṣibhiḥ /
LiPur, 1, 62, 31.1 japan sa vāsudeveti dhruvastasthau mahādyutiḥ /
LiPur, 1, 62, 34.1 na vidustvāṃ mahātmānaṃ sanakādyā maharṣayaḥ /
LiPur, 1, 62, 40.2 evaṃ dhruvo mahātejā dvādaśākṣaravidyayā //
LiPur, 1, 62, 41.1 avāpa mahatīṃ siddhimetatte kathitaṃ mayā //
LiPur, 1, 63, 38.1 rakṣogaṇaṃ krodhavaśā mahāmāyaṃ vyajījanat /
LiPur, 1, 63, 50.2 brahmayogātsutau paścāt prādurbhūtau mahaujasau //
LiPur, 1, 63, 51.2 vatsarānnaidhruvo jajñe raibhyaś ca sumahāyaśāḥ //
LiPur, 1, 63, 54.1 śāṇḍilyānāṃ varaḥ śrīmāndevalaḥ sumahātapāḥ /
LiPur, 1, 63, 73.2 tataḥ prabhākaretyuktaḥ prabhuratrirmaharṣibhiḥ //
LiPur, 1, 63, 75.2 teṣāṃ dvau khyātayaśasau brahmiṣṭhau ca mahaujasau //
LiPur, 1, 63, 80.1 ūrdhvaretā mahātejā dakṣaśāpāttu nāradaḥ /
LiPur, 1, 64, 10.1 tadā tasya snuṣā prāha patnī śaktermahāmunim /
LiPur, 1, 64, 24.2 adṛśyantyā mahātejāḥ pasparśodaramādarāt //
LiPur, 1, 64, 65.2 mātaḥ kutra mahātejāḥ pitā vada vadeti tām //
LiPur, 1, 64, 79.3 pitā mama mahātejā bhrātṛbhiḥ saha śaṅkara //
LiPur, 1, 64, 99.2 bho vatsa vatsa viprendra parāśara mahādyute /
LiPur, 1, 64, 110.2 saṃcitasyātimahatā vatsa kleśena mānavaiḥ //
LiPur, 1, 64, 115.2 vaire mahati yadvākyād guror adyāśritā kṣamā //
LiPur, 1, 64, 117.1 tvayā tasmānmahābhāga dadāmyanyaṃ mahāvaram /
LiPur, 1, 65, 29.2 vasiṣṭhavacanāt tvāsīt pratiṣṭhāne mahādyutiḥ //
LiPur, 1, 65, 30.2 tatpurūravase prādādrājyaṃ prāpya mahāyaśāḥ //
LiPur, 1, 65, 34.1 śābastiś ca mahātejā vaṃśakastu tato'bhavat /
LiPur, 1, 65, 35.2 dhundhumāratvamāpanno dhundhuṃ hatvā mahābalam //
LiPur, 1, 65, 41.2 purukutsasya dāyādas trasaddasyur mahāyaśāḥ //
LiPur, 1, 65, 60.1 pavitraś ca mahāṃścaiva niyato niyatāśrayaḥ /
LiPur, 1, 65, 62.2 mahātapā dīrghatapā adṛśyo dhanasādhakaḥ //
LiPur, 1, 65, 63.2 yogī yogo mahābījo mahārato mahābalaḥ //
LiPur, 1, 65, 63.2 yogī yogo mahābījo mahārato mahābalaḥ //
LiPur, 1, 65, 67.1 śarī śataghnī khaḍgī ca paṭṭiśī cāyudhī mahān /
LiPur, 1, 65, 80.2 ugratejā mahātejā jayo vijayakālavit //
LiPur, 1, 65, 89.2 vasuretāḥ suvacasvī vasuvego mahābalaḥ //
LiPur, 1, 65, 98.2 caturmukho mahāliṅgaścāruliṅgastathaiva ca //
LiPur, 1, 65, 101.1 lokakartā paśupatirmahākartā hyadhokṣajaḥ /
LiPur, 1, 65, 103.2 mahāmeghanivāsī ca mahāghoro vaśīkaraḥ //
LiPur, 1, 65, 107.1 mahāpādo mahāhasto mahākāyo mahāyaśāḥ /
LiPur, 1, 65, 107.2 mahāmūrdhā mahāmātro mahāmitro nagālayaḥ //
LiPur, 1, 65, 107.2 mahāmūrdhā mahāmātro mahāmitro nagālayaḥ //
LiPur, 1, 65, 108.2 mahānāso mahākaṇṭho mahāgrīvaḥ śmaśānavān //
LiPur, 1, 65, 109.1 mahābalo mahātejā hyantarātmā mṛgālayaḥ /
LiPur, 1, 65, 110.2 mahānakho mahāromā mahākeśo mahājaṭaḥ //
LiPur, 1, 65, 111.2 prasvedano 'svedanaś ca ādikaś ca mahāmuniḥ //
LiPur, 1, 65, 121.1 tumbavīṇo mahākopa ūrdhvaretā jaleśayaḥ /
LiPur, 1, 65, 139.2 mahābhūto bhūtavṛto hyapsarogaṇasevitaḥ //
LiPur, 1, 65, 143.2 vapurāvartamāno 'nyo vapuḥśreṣṭho mahāvapuḥ //
LiPur, 1, 65, 144.2 akṣayo rathagītaś ca sarvabhogī mahābalaḥ //
LiPur, 1, 65, 145.1 sāmnāyo'tha mahāmnāyastīrthadevo mahāyaśāḥ /
LiPur, 1, 65, 146.1 ratnabhūto 'tha ratnāṅgo mahārṇavanipātavit /
LiPur, 1, 65, 147.2 mahākaṇṭho mahāyogī yugo yugakaro hariḥ //
LiPur, 1, 65, 147.2 mahākaṇṭho mahāyogī yugo yugakaro hariḥ //
LiPur, 1, 65, 151.1 nivedanaḥ sudhājātaḥ svargadvāro mahādhanuḥ /
LiPur, 1, 65, 162.1 devāsureśvaro viṣṇur devāsuramaheśvaraḥ /
LiPur, 1, 65, 171.1 aśvamedhasahasrasya phalaṃ prāpya mahāyaśāḥ /
LiPur, 1, 66, 3.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
LiPur, 1, 66, 8.2 viśvāmitro mahātejā varaṃ dattvā triśaṅkave //
LiPur, 1, 66, 23.2 putro 'yutāyuṣo dhīmānṛtuparṇo mahāyaśāḥ //
LiPur, 1, 66, 27.2 vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake //
LiPur, 1, 66, 35.2 bharato lakṣmaṇaścaiva śatrughnaś ca mahābalaḥ //
LiPur, 1, 66, 36.1 teṣāṃ śreṣṭho mahātejā rāmaḥ paramavīryavān /
LiPur, 1, 66, 42.2 bhārate yo mahātejāḥ saubhadreṇa nipātitaḥ //
LiPur, 1, 66, 49.2 nariṣyantasya putro'bhūjjitātmā tu mahābalī //
LiPur, 1, 66, 54.1 ete samāsataḥ proktā manuputrā mahābhujāḥ /
LiPur, 1, 66, 57.2 gandharvalokaviditā bhavabhaktā mahābalāḥ //
LiPur, 1, 66, 59.1 āyuṣastanayā vīrāḥ pañcaivāsanmahaujasaḥ /
LiPur, 1, 66, 61.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ /
LiPur, 1, 66, 63.2 teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ //
LiPur, 1, 66, 67.2 susaṃgaṃ kāñcanaṃ divyamakṣaye ca maheṣudhī //
LiPur, 1, 66, 77.1 sa lohagandhānnirmukta enasā ca mahāyaśāḥ /
LiPur, 1, 67, 15.1 atra gāthā mahārājñā purā gītā yayātinā /
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 67, 25.1 bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ /
LiPur, 1, 68, 10.2 tasya putraśatānyāsanpañca tatra mahārathāḥ //
LiPur, 1, 68, 12.2 jayadhvajasya putro'bhūt tālajaṅgho mahābalaḥ //
LiPur, 1, 68, 13.2 teṣāṃ jyeṣṭho mahāvīryo vītihotro 'bhavannṛpaḥ //
LiPur, 1, 68, 22.1 kroṣṭoreko 'bhavatputro vṛjinīvānmahāyaśāḥ /
LiPur, 1, 68, 23.1 atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ /
LiPur, 1, 68, 23.2 mahākratubhir īje'sau vividhairāptadakṣiṇaiḥ //
LiPur, 1, 68, 25.2 cakravartī mahāsattvo mahāvīryo bahuprajāḥ //
LiPur, 1, 68, 25.2 cakravartī mahāsattvo mahāvīryo bahuprajāḥ //
LiPur, 1, 68, 32.2 jajñire pañca putrāstu mahāsattvāḥ parāvṛtaḥ //
LiPur, 1, 68, 42.2 daśārho naidhṛto nāmnā mahārigaṇasūdanaḥ //
LiPur, 1, 68, 46.1 devarātādabhūdrājā devarātir mahāyaśāḥ /
LiPur, 1, 68, 47.1 devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ /
LiPur, 1, 69, 9.1 kīrtimāṃś ca mahātejāḥ sātvatānāṃ mahārathaḥ /
LiPur, 1, 69, 9.1 kīrtimāṃś ca mahātejāḥ sātvatānāṃ mahārathaḥ /
LiPur, 1, 69, 19.1 śvaphalkaś ca mahārājo dharmātmā yatra vartate /
LiPur, 1, 69, 29.2 sumitrasya suto jajñe citrakaś ca mahāyaśāḥ //
LiPur, 1, 69, 82.2 śatādhikāni jagrāha sahasrāṇi mahābalaḥ //
LiPur, 1, 70, 25.2 tasmātsaṃviditi prokto mahadbhir munisattamāḥ //
LiPur, 1, 70, 52.2 mahādayo viśeṣāntā hyaṇḍamutpādayanti te //
LiPur, 1, 70, 53.2 viśeṣebhyo'ṇḍam abhavan mahat tad udakeśayam //
LiPur, 1, 70, 101.2 deveṣu ca mahāndevo mahādevastataḥ smṛtaḥ //
LiPur, 1, 70, 130.2 tasyopari jalaughasya mahatī nauriva sthitā //
LiPur, 1, 70, 140.2 tamomoho mahāmohastāmisraścāndhasaṃjñitaḥ //
LiPur, 1, 70, 176.1 vijñānena nivṛttāste vyavartanta mahaujasaḥ /
LiPur, 1, 70, 182.1 devānṛṣīṃś ca mahato gadatastān nibodhata /
LiPur, 1, 70, 192.1 kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
LiPur, 1, 70, 289.1 tās tathā pratyapadyanta punaranye maharṣayaḥ /
LiPur, 1, 70, 307.2 mahārūpānvirūpāṃś ca viśvarūpān svarūpiṇaḥ //
LiPur, 1, 70, 313.2 adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ //
LiPur, 1, 70, 313.2 adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ //
LiPur, 1, 70, 319.1 ete devā bhaviṣyanti rudrā nāma mahābalāḥ /
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 333.2 gaṇāṃbikā mahādevī nandinī jātavedasī //
LiPur, 1, 70, 339.2 śumbhādidaityahantrī ca mahāmahiṣamardinī //
LiPur, 1, 71, 8.2 skandena vā prayatnena tasya putrā mahābalāḥ //
LiPur, 1, 71, 9.2 tapastepurmahātmāno mahābalaparākramāḥ //
LiPur, 1, 71, 32.2 kṛtvāpi sumahat pāpam apāpaiḥ śaṅkarārcanāt //
LiPur, 1, 71, 45.3 siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ //
LiPur, 1, 71, 49.1 asurā durmadāḥ pāpā api devairmahābalaiḥ /
LiPur, 1, 71, 69.2 kṛtvāpi sumahat pāpaṃ rudramabhyarcayanti ye //
LiPur, 1, 71, 73.1 asṛjacca mahātejāḥ puruṣaṃ cātmasaṃbhavam /
LiPur, 1, 71, 86.2 kṛtvāpi sumahatpāpaṃ yā bhartuḥ premasaṃyutā //
LiPur, 1, 71, 138.2 kumbhodaro mahātejā daṇḍenātāḍayatsurān //
LiPur, 1, 71, 144.2 nandī bhāti mahātejā vṛṣapṛṣṭhe vṛṣadhvajaḥ //
LiPur, 1, 72, 7.1 adhiṣṭhānaṃ mahāmerurāśrayāḥ kesarācalāḥ /
LiPur, 1, 72, 22.2 merureva mahāchatraṃ mandaraḥ pārśvaḍiṇḍimaḥ //
LiPur, 1, 72, 24.2 iṣurviṣṇurmahātejāḥ śalyaṃ somaḥ śarasya ca //
LiPur, 1, 72, 62.2 mahākālo mahātejā mahādeva ivāparaḥ //
LiPur, 1, 72, 66.2 prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā //
LiPur, 1, 72, 75.2 jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ //
LiPur, 1, 72, 94.1 atha mahendraviriñcivibhāvasuprabhṛtibhir natapādasaroruhaḥ /
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 72, 167.2 stavaṃ tadā prāha mahānubhāvaṃ mahābhujo mandaraśṛṅgavāsī //
LiPur, 1, 73, 2.3 tārapautro mahātejāstārakasya suto balī //
LiPur, 1, 73, 22.2 sā hānistanmahacchidraṃ sa mohaḥ sā ca mūkatā //
LiPur, 1, 73, 25.2 ye vāñchanti mahābhogān rājyaṃ ca tridaśālaye /
LiPur, 1, 74, 5.1 anantādyā mahānāgāḥ pravālakamayaṃ śubham /
LiPur, 1, 76, 5.2 tatra bhuktvā mahābhogān vimānaiḥ sārvakāmikaiḥ //
LiPur, 1, 76, 6.2 prājāpatyaṃ mahātejā janalokaṃ mahas tathā //
LiPur, 1, 76, 16.1 tatra bhuktvā mahābhogānkalpalakṣaṃ sukhī naraḥ /
LiPur, 1, 76, 26.2 tatra bhuktvā mahābhogān yāvad ābhūtasaṃplavam //
LiPur, 1, 76, 31.2 huṃphaṭkāre mahāśabdaśabditākhiladiṅmukham //
LiPur, 1, 76, 34.2 tatra bhuktvā mahābhogān yāvadābhūtasaṃplavam //
LiPur, 1, 76, 37.2 tatra bhuktvā mahābhogānaṇimādiguṇairyutaḥ //
LiPur, 1, 76, 54.2 tatra bhuktvā mahābhogān yāvad icchā dvijottamāḥ //
LiPur, 1, 76, 60.1 liṅgamūrtiṃ mahājvālāmālāsaṃvṛtam avyayam /
LiPur, 1, 76, 62.2 madhye liṅgaṃ mahāghoraṃ mahāmbhasi ca saṃsthitam //
LiPur, 1, 76, 62.2 madhye liṅgaṃ mahāghoraṃ mahāmbhasi ca saṃsthitam //
LiPur, 1, 77, 12.2 sa yatphalamavāpnoti na tat sarvair mahāmakhaiḥ //
LiPur, 1, 77, 37.2 śrīparvate mahāpuṇye tasya prānte ca vā dvijāḥ //
LiPur, 1, 77, 39.1 kedāre ca mahākṣetre prayāge ca viśeṣataḥ /
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 77, 103.1 tatra bhuktvā mahābhogānkalpakoṭiśataṃ naraḥ /
LiPur, 1, 80, 11.1 sahasrasūryapratimaṃ mahāntaṃ sahasraśaḥ sarvaguṇaiś ca bhinnam /
LiPur, 1, 80, 12.2 gaṇairgaṇeśaiś ca girīndrasannibhaṃ mahāpuradvāramajo hariś ca //
LiPur, 1, 80, 15.1 harmyaprāsādasambādhaṃ mahāṭṭālasamanvitam /
LiPur, 1, 81, 18.1 mahācarurnivedyaḥ syādāḍhakānnamathāpi vā /
LiPur, 1, 81, 38.1 nivedayettato bhaktyā pāyasaṃ ca mahācarum /
LiPur, 1, 81, 58.2 pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat //
LiPur, 1, 81, 58.2 pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat //
LiPur, 1, 82, 8.2 śivottamo mahāpūjyaḥ śivadhyānaparāyaṇaḥ //
LiPur, 1, 82, 30.1 mahākāyo mahātejā mahādeva ivāparaḥ /
LiPur, 1, 82, 30.1 mahākāyo mahātejā mahādeva ivāparaḥ /
LiPur, 1, 82, 33.2 hatāsuramahāvṛkṣo brahmavidyāmahotkaṭaḥ //
LiPur, 1, 82, 33.2 hatāsuramahāvṛkṣo brahmavidyāmahotkaṭaḥ //
LiPur, 1, 82, 58.1 vibuddho vibudhaḥ śrīmānkṛtajñaś ca mahāyaśāḥ /
LiPur, 1, 82, 59.2 vāmadevī mahājambhaḥ kālanemirmahābalaḥ //
LiPur, 1, 82, 81.2 jvaraḥ kumbhodaraścaiva śaṅkukarṇo mahābalaḥ //
LiPur, 1, 82, 82.1 mahākarṇaḥ prabhātaś ca mahābhūtapramardanaḥ /
LiPur, 1, 82, 93.1 jyeṣṭhaḥ sarveśvaraḥ saumyo mahāviṣṇutanuḥ svayam /
LiPur, 1, 82, 97.2 yoginībhir mahāpāpaṃ vyapohantu samāhitāḥ //
LiPur, 1, 82, 98.1 vīrabhadro mahātejā himakundendusannibhaḥ /
LiPur, 1, 82, 98.2 rudrasya tanayo raudraḥ śūlāsaktamahākaraḥ //
LiPur, 1, 82, 100.1 mātṝṇāṃ rakṣako nityaṃ mahāvṛṣabhavāhanaḥ /
LiPur, 1, 82, 103.1 sarasvatyā mahādevyā nāsikoṣṭhāvakartanaḥ /
LiPur, 1, 82, 104.2 mahālakṣmīrjaganmātā sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 105.1 mahāmohā mahābhāgā mahābhūtagaṇairvṛtā /
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 84, 54.2 brahmaghoṣairmahāpuṇyaṃ maṅgalaiś ca viśeṣataḥ //
LiPur, 1, 84, 55.1 mahādhvajāṣṭasaṃyuktaṃ vicitrakusumojjvalam /
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 84, 63.1 śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām /
LiPur, 1, 84, 64.2 mahāmeruvrataṃ kṛtvā mahādevāya dāpayet //
LiPur, 1, 84, 65.1 mahāmerumanuprāpya mahādevyā pramodate /
LiPur, 1, 85, 27.2 pañcākṣaraprabhāvācca lokā vedā maharṣayaḥ //
LiPur, 1, 85, 177.1 vaded yadi mahāmohād rauravaṃ narakaṃ vrajet /
LiPur, 1, 85, 188.1 mahānadyāṃ dvilakṣaṃ tu dīrghamāyuravāpnuyāt /
LiPur, 1, 86, 56.1 mahāntaṃ tad bṛhantaṃ ca tadajaṃ cinmayaṃ dvijāḥ /
LiPur, 1, 86, 62.2 hṛdayaṃ tadvijānīyād viśvasyāyatanaṃ mahat //
LiPur, 1, 86, 88.2 eṣa sarvādhipo devastvantaryāmī mahādyutiḥ //
LiPur, 1, 87, 1.2 niśamya te mahāprājñāḥ kumārādyāḥ pinākinam /
LiPur, 1, 88, 34.2 pariśramo hi yajñānāṃ mahatārthena vartate //
LiPur, 1, 88, 38.2 kaviṃ purāṇam anuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam //
LiPur, 1, 88, 38.2 kaviṃ purāṇam anuśāsitāraṃ sūkṣmācca sūkṣmaṃ mahato mahāntam //
LiPur, 1, 88, 41.2 sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam //
LiPur, 1, 89, 29.2 samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ //
LiPur, 1, 89, 112.2 putratvaṃ vyañjayettasya jātaputro mahādyutiḥ //
LiPur, 1, 92, 44.1 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat /
LiPur, 1, 92, 52.2 jaigīṣavyaḥ parāṃ siddhiṃ gato yatra mahātapāḥ //
LiPur, 1, 92, 59.1 parāśarasutau yogī ṛṣirvyāso mahātapāḥ /
LiPur, 1, 92, 69.2 gavāṃ stanyajatoyena tīrthaṃ puṇyatamaṃ mahat //
LiPur, 1, 92, 90.1 idaṃ manye mahākṣetraṃ nivāso yogināṃ param /
LiPur, 1, 92, 122.2 tasmād etan mahat kṣetraṃ brahmādyaiḥ sevitaṃ tathā //
LiPur, 1, 92, 133.1 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca /
LiPur, 1, 92, 133.3 avimuktaṃ kṣetravaraṃ mahāpāpanibarhaṇam //
LiPur, 1, 92, 144.1 ityuktvā bhagavān rudraḥ sarvalokamaheśvaraḥ /
LiPur, 1, 92, 157.1 koṭīśvaraṃ mahātīrthaṃ rudrakoṭigaṇaiḥ purā /
LiPur, 1, 92, 159.1 mahāpramāṇaliṅgaṃ ca mayā pūrvaṃ pratiṣṭhitam /
LiPur, 1, 92, 187.2 tatrāndhakaṃ mahādaityaṃ hiraṇyākṣasutaṃ prabhuḥ //
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 93, 25.2 pradadau durlabhāṃ śraddhāṃ daityendrāya mahādyutiḥ //
LiPur, 1, 94, 8.2 daityaiś ca sārdhaṃ daityendraṃ hiraṇyākṣaṃ mahābalam //
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 94, 29.1 dadhāra ca mahādevaḥ kūrcānte vai mahorasi /
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 96, 1.3 śarabhākhyaṃ mahāghoraṃ vikṛtaṃ rūpamāsthitaḥ //
LiPur, 1, 96, 3.2 tadarthaṃ smṛtavān rudro vīrabhadraṃ mahābalam //
LiPur, 1, 96, 6.2 krīḍadbhiś ca mahādhīrairbrahmādyaiḥ kandukairiva //
LiPur, 1, 96, 9.2 mahāpracaṇḍahuṅkārabadhirīkṛtadiṅmukhaḥ //
LiPur, 1, 96, 25.3 tato'dhikaṃ mahāghoraṃ kopaṃ prajvālayaddhariḥ //
LiPur, 1, 96, 34.2 avehi paramaṃ bhāvamidaṃ bhūtamaheśvaraḥ //
LiPur, 1, 96, 42.2 aṃśo'haṃ devadevasya mahābhairavarūpiṇaḥ //
LiPur, 1, 96, 61.2 atrāntare mahāghoraṃ vipakṣabhayakāraṇam //
LiPur, 1, 96, 64.2 tato vyakto mahātejā vyakte saṃbhavatastataḥ //
LiPur, 1, 96, 67.2 atitīkṣṇamahādaṃṣṭro vajratulyanakhāyudhaḥ //
LiPur, 1, 96, 68.1 kaṇṭhe kālo mahābāhuś catuṣpād vahnisaṃbhavaḥ /
LiPur, 1, 96, 72.2 tato jagāma gaganaṃ devaiḥ saha maharṣibhiḥ //
LiPur, 1, 96, 79.1 mahādevāya mahate paśūnāṃ pataye namaḥ /
LiPur, 1, 96, 82.1 kaivartāya kirātāya mahāvyādhāya śāśvate /
LiPur, 1, 96, 83.2 mahāpāśaughasaṃhartre viṣṇumāyāntakāriṇe //
LiPur, 1, 96, 85.2 mahāghrāṇāya jihvāya prāṇāpānapravartine //
LiPur, 1, 96, 86.2 saṃsārāya pravāhāya mahāyantrapravartine //
LiPur, 1, 96, 107.1 ihāsmānpāhi bhagavan nityāhatamahābalaḥ /
LiPur, 1, 96, 111.1 uvāca tān surāndevo maharṣīṃś ca purātanān /
LiPur, 1, 96, 112.2 eṣa eva nṛsiṃhātmā sadarpaś ca mahābalaḥ //
LiPur, 1, 96, 114.1 etāvaduktvā bhagavānvīrabhadro mahābalaḥ /
LiPur, 1, 96, 119.1 apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham /
LiPur, 1, 96, 126.2 ulkāpāte mahāvāte vinā vṛṣṭyātivṛṣṭiṣu //
LiPur, 1, 97, 15.2 vākyenālaṃ mahābāho devadeva vṛṣadhvaja //
LiPur, 1, 97, 16.3 mahāṃbhasi cakārāśu rathāṅgaṃ raudramāyudham //
LiPur, 1, 97, 18.1 pādena nirmitaṃ daitya jalandhara mahārṇave /
LiPur, 1, 97, 36.1 ityuktvātha mahādevaṃ mahādevārinandanaḥ /
LiPur, 1, 97, 42.1 siṃhanādaṃ mahatkṛtvā sādhu deveti cābruvan /
LiPur, 1, 98, 2.3 sarveṣāmeva bhūtānāṃ vināśakaraṇo mahān //
LiPur, 1, 98, 19.1 labdhvā rathāṅgaṃ tenaiva nihatya ca mahāsurān /
LiPur, 1, 98, 41.1 lokakartā bhūtapatirmahākartā mahauṣadhī /
LiPur, 1, 98, 42.2 somapo 'mṛtapaḥ somo mahānītirmahāmatiḥ //
LiPur, 1, 98, 44.1 maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ /
LiPur, 1, 98, 53.1 vyāghracarmadharo vyālī mahābhūto mahānidhiḥ /
LiPur, 1, 98, 53.1 vyāghracarmadharo vyālī mahābhūto mahānidhiḥ /
LiPur, 1, 98, 63.1 mahātapā dīrghatapāḥ sthaviṣṭhaḥ sthaviro dhruvaḥ /
LiPur, 1, 98, 64.2 ajaḥ sarveśvaraḥ snigdho mahāretā mahābalaḥ //
LiPur, 1, 98, 68.1 kālayogī mahānādo mahotsāho mahābalaḥ /
LiPur, 1, 98, 69.1 niśācaraḥ pretacārī mahāśaktir mahādyutiḥ /
LiPur, 1, 98, 69.1 niśācaraḥ pretacārī mahāśaktir mahādyutiḥ /
LiPur, 1, 98, 78.2 vālakhilyo mahācāpastigmāṃśur nidhir avyayaḥ //
LiPur, 1, 98, 87.2 praṇavaḥ saptadhācāro mahākāyo mahādhanuḥ //
LiPur, 1, 98, 102.1 ātmabhūr aniruddho 'trijñānamūrtir mahāyaśāḥ /
LiPur, 1, 98, 116.2 parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ //
LiPur, 1, 98, 117.2 devāsuramahāmātro devāsuramahāśrayaḥ //
LiPur, 1, 98, 118.2 devāsureśvaro divyo devāsuramaheśvaraḥ //
LiPur, 1, 98, 124.1 daṃbho 'dambho mahādaṃbhaḥ sarvabhūtamaheśvaraḥ /
LiPur, 1, 98, 141.2 artho'nartho mahākośaḥ parakāryaikapaṇḍitaḥ //
LiPur, 1, 98, 148.1 satyavratamahātyāgī niṣṭhāśāntiparāyaṇaḥ /
LiPur, 1, 98, 155.1 nivṛttaḥ saṃvṛtaḥ śilpo vyūḍhorasko mahābhujaḥ /
LiPur, 1, 100, 15.2 vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam //
LiPur, 1, 100, 19.2 jaghāna mūrdhni pādena vīrabhadro mahābalaḥ //
LiPur, 1, 100, 20.2 jaghāna devamīśānaṃ triśūlena mahābalam //
LiPur, 1, 100, 23.2 atha viṣṇurmahātejāś cakram udyamya mūrchitaḥ //
LiPur, 1, 100, 34.1 pradīpitamahāśālaṃ dṛṣṭvā yajño'pi dudruve /
LiPur, 1, 100, 36.2 munim aṅgirasaṃ caiva kṛṣṇāśvaṃ ca mahābalaḥ //
LiPur, 1, 100, 40.1 bhadramāha mahātejāḥ prārthayanpraṇataḥ prabhuḥ /
LiPur, 1, 100, 47.1 kalpayāmāsa vai vaktraṃ līlayā ca mahān bhavaḥ /
LiPur, 1, 100, 48.2 stutastena mahātejāḥ pradāya vividhānvarān //
LiPur, 1, 101, 8.2 tārātmajo mahātejā babhūva ditinandanaḥ //
LiPur, 1, 101, 9.1 tasya putrāstrayaścāpi tārakākṣo mahāsuraḥ /
LiPur, 1, 101, 10.1 pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ /
LiPur, 1, 101, 11.1 so'pi tāro mahātejāstrailokyaṃ sacarācaram /
LiPur, 1, 101, 27.1 vibhoryatadhvamākraṣṭuṃ rudrasyāsya mano mahat /
LiPur, 1, 101, 39.1 gatvā tadāśraye śaṃbhoḥ saha ratyā mahābalaḥ /
LiPur, 1, 101, 44.1 yadā viṣṇuś ca bhavitā vāsudevo mahāyaśāḥ /
LiPur, 1, 101, 44.2 śāpādbhṛgormahātejāḥ sarvalokahitāya vai //
LiPur, 1, 102, 3.1 jagāma sa svayaṃ brahmā marīcyādyairmaharṣibhiḥ /
LiPur, 1, 102, 43.2 vāmahastān mahābāho devo nārāyaṇaḥ prabhuḥ //
LiPur, 1, 103, 23.2 koṭīnāṃ caiva saptatyā caturvaktro mahābalaḥ //
LiPur, 1, 103, 31.2 ete cānye ca gaṇapā asaṃkhyātā mahābalāḥ //
LiPur, 1, 103, 60.1 śrautairetairmahāmantrairmūrtimadbhir upasthitaiḥ /
LiPur, 1, 103, 71.2 purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ //
LiPur, 1, 104, 14.1 pañcamāya mahāpañcayajñināṃ phaladāya ca /
LiPur, 1, 107, 7.3 dehi dehīti tāmāha rodamāno mahādyutiḥ //
LiPur, 1, 107, 16.2 niśamya vacanaṃ māturupamanyurmahādyutiḥ //
LiPur, 1, 107, 25.2 saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ //
LiPur, 1, 107, 40.1 bahunātra kimuktena mayādyānumitaṃ mahat /
LiPur, 1, 107, 46.1 bhasmādhārānmahātejā bhasmamuṣṭiṃ pragṛhya ca /
LiPur, 1, 107, 47.2 atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ //
LiPur, 1, 108, 7.1 bhasmanoddhūlanaṃ kṛtvā upamanyurmahādyutiḥ /
LiPur, 2, 1, 2.2 purā pṛṣṭo mahātejā mārkaṇḍeyo mahāmuniḥ /
LiPur, 2, 1, 2.2 purā pṛṣṭo mahātejā mārkaṇḍeyo mahāmuniḥ /
LiPur, 2, 1, 4.2 tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata //
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 1, 25.2 na jihvā me mahārājan vāṇī ca mama sarvadā //
LiPur, 2, 1, 45.2 aṣṭāśītisahasraiśca sevyamāno mahājanaiḥ //
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 1, 51.1 jayaghoṣo mahān āsīnmahāścarye samāgate /
LiPur, 2, 2, 4.2 tasmāttvayā mahārāja viṣṇukṣetre viśeṣataḥ //
LiPur, 2, 3, 1.2 mārkaṇḍeya mahāprājña kena yogena labdhavān /
LiPur, 2, 3, 3.3 svayam āha mahātejā nārado 'sau mahāmatiḥ //
LiPur, 2, 3, 5.1 tatāpa ca mahāghoraṃ taporāśistapaḥ param /
LiPur, 2, 3, 5.2 athāntarikṣe śuśrāva nārado 'sau mahāmuniḥ //
LiPur, 2, 3, 6.1 vāṇīṃ divyāṃ mahāghoṣām adbhutām aśarīriṇīm /
LiPur, 2, 3, 13.3 ulūkendra mahāprājña śṛṇu sarvaṃ yathātatham //
LiPur, 2, 3, 14.1 mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
LiPur, 2, 3, 29.1 ityājñāpya mahātejā rājyaṃ vai paryapālayat /
LiPur, 2, 3, 36.2 tataḥ kālena mahatā kāladharmamupeyivān //
LiPur, 2, 3, 39.2 tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 3, 73.1 tatas trailokyasamplāvo bhaviṣyati mahāmune /
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 3, 80.2 tatra tvāṃ gītasampannaṃ kariṣyāmi mahāvratam //
LiPur, 2, 3, 88.2 brahmaṇā ca mahātejāḥ pūjito munisattamaḥ //
LiPur, 2, 3, 90.1 tataḥ kālena mahatā gṛhaṃ prāpya ca tumbaroḥ /
LiPur, 2, 3, 90.2 vīṇāmādāya tatrastho hyagāyata mahāmuniḥ //
LiPur, 2, 3, 92.2 śramayogena saṃyukto nārado'pi mahāmuniḥ //
LiPur, 2, 3, 94.1 tato raivatake kṛṣṇaṃ praṇipatya mahāmuniḥ /
LiPur, 2, 3, 101.2 tataḥ śrameṇa mahatā vatsaratrayasaṃyutam //
LiPur, 2, 3, 102.2 tataḥ svarāṅganāḥ prāpya tantrīyogaṃ mahāmuneḥ //
LiPur, 2, 3, 103.1 āhūya kṛṣṇo bhagavān svayameva mahāmunim /
LiPur, 2, 3, 105.1 uvāca ca hṛṣīkeśaḥ sarvajñastvaṃ mahāmune /
LiPur, 2, 3, 108.2 rukmiṇyā saha satyā ca jāṃbavatyā mahāmuniḥ //
LiPur, 2, 4, 13.1 nārāyaṇaparo nityaṃ mahābhāgavato hi saḥ /
LiPur, 2, 4, 16.1 mahābhāgavate tacca dṛṣṭvāsau bhaktavatsalaḥ /
LiPur, 2, 5, 2.1 śrutametanmahābuddhe tatsarvaṃ vaktumarhasi /
LiPur, 2, 5, 17.1 sārvabhaumo mahātejāḥ svakarmanirataḥ śuciḥ /
LiPur, 2, 5, 21.2 pitaryuparate śrīmānabhiṣikto mahāmuniḥ //
LiPur, 2, 5, 51.1 aṃbarīṣo mahātejāḥ pālayāmāsa medinīm /
LiPur, 2, 5, 54.2 aṃbarīṣo mahātejāḥ pūjayāmāsa tāv ṛṣī //
LiPur, 2, 5, 61.2 kariṣyāmi mahāprājña śṛṇu nārada me vacaḥ //
LiPur, 2, 5, 70.2 aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram //
LiPur, 2, 5, 76.1 gate munivare tasminparvato 'pi mahāmuniḥ /
LiPur, 2, 5, 81.1 aṃbusiktagṛhadvārāṃ siktāpaṇamahāpathām /
LiPur, 2, 5, 87.2 saparvato brahmavidāṃ variṣṭho mahāmunirnārada ājagāma //
LiPur, 2, 5, 138.1 tataḥ saṃtrastasarvāṅgau dhāvamānau mahāmunī /
LiPur, 2, 5, 146.1 aṃbarīṣasya putrasya naptuḥ putro mahāyaśāḥ /
LiPur, 2, 6, 5.1 adharmaṃ ca mahātejā bhāgamekam akalpayat /
LiPur, 2, 6, 12.1 tayā saha vanaṃ gatvā cacāra sa mahāmuniḥ /
LiPur, 2, 6, 12.2 tapo mahadvane ghore yāti kanyā pratigraham //
LiPur, 2, 6, 83.1 bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
LiPur, 2, 7, 16.2 kaściddvijo mahāprājñastapastaptvā kathañcana //
LiPur, 2, 9, 4.2 purā śāpādvinirmukto brahmaputro mahāyaśāḥ /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 10, 1.3 bhavabhakta mahāprājña bhagavannandikeśvara //
LiPur, 2, 13, 11.2 mahāmahimno devasya bhīmasya gaganātmanaḥ //
LiPur, 2, 15, 1.3 sarvajño hyasi bhūtānām adhinātha mahāguṇa //
LiPur, 2, 18, 10.2 tasmai namo 'pasaṃhartre mahāgrāsāya śūline //
LiPur, 2, 18, 30.1 sa eṣa sa mahārudro viśvaṃ bhūtaṃ bhaviṣyati /
LiPur, 2, 18, 35.1 mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
LiPur, 2, 19, 7.1 aṣṭabāhuṃ caturvaktraṃ dvādaśākṣaṃ mahābhujam /
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
LiPur, 2, 20, 16.3 bhagavansarva bhūteśa nandīśvara maheśvara //
LiPur, 2, 21, 5.1 daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune /
LiPur, 2, 21, 18.2 mantrairetairmahābhūtavigrahaṃ ca sadāśivam //
LiPur, 2, 21, 25.2 aṇoraṇīyāṃsamajaṃ mahato 'pi mahattamam //
LiPur, 2, 21, 69.2 uddhāre prokṣaṇe caiva tāḍane ca mahāmune //
LiPur, 2, 22, 58.2 bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam //
LiPur, 2, 22, 75.2 daśaivāhutayo deyā bāṣkalena mahāmune //
LiPur, 2, 23, 6.1 hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat /
LiPur, 2, 24, 29.2 tasyālakṣmīr mahārogo durbhikṣaṃ vāhanakṣayaḥ //
LiPur, 2, 25, 27.2 ṣaḍaṅgulaparīṇāhaṃ daṇḍamūlaṃ mahāmune //
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 25, 106.1 yathāvasaram evaṃ hi kuryānnityaṃ mahāmune /
LiPur, 2, 27, 3.1 tatkathaṃ ṣoḍaśavidhaṃ mahādānaṃ ca śobhanam /
LiPur, 2, 27, 50.1 gaṇāṃbikāyai vidmahe mahātapāyai dhīmahi /
LiPur, 2, 28, 4.1 āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ /
LiPur, 2, 28, 4.1 āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ /
LiPur, 2, 28, 6.1 kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ /
LiPur, 2, 28, 59.4 tam īmahe mahāgayam /
LiPur, 2, 28, 94.1 mahāpūjā prakartavyā mahādevasya bhaktitaḥ /
LiPur, 2, 31, 1.2 athānyaṃ parvataṃ sūkṣmamalpadravyaṃ mahāphalam /
LiPur, 2, 36, 1.2 lakṣmīdānaṃ pravakṣyāmi mahadaiśvaryavardhanam /
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
LiPur, 2, 45, 83.2 tryahaṃ caiva tu rudrasya mahācarunivedanam //
LiPur, 2, 46, 3.2 agner yasya nirṛter varuṇasya mahādyuteḥ //
LiPur, 2, 46, 9.2 ekaḥ samo vā bhinno vā śiṣyastasya mahādyuteḥ //
LiPur, 2, 47, 1.2 iti niśamya kṛtāñjalayas tadā divi mahāmunayaḥ kṛtaniścayāḥ /
LiPur, 2, 47, 25.2 vedimadhye mahāśayyāṃ pañcatūlīprakalpitām //
LiPur, 2, 48, 13.1 mahāṃbikāyai vidmahe karmasiddhyai ca dhīmahi /
LiPur, 2, 48, 28.2 viṣṇuṃ caiva mahāviṣṇuṃ sadāviṣṇumanukramāt //
LiPur, 2, 48, 47.1 umā caṇḍī ca nandī ca mahākālo mahāmuniḥ /
LiPur, 2, 48, 47.2 vighneśvaro mahābhṛṅgī skandaḥ saumyāditaḥ kramāt //
LiPur, 2, 49, 5.2 sahasreṇa mahābhūtiḥ śatena vyādhināśanam //
LiPur, 2, 49, 9.1 māsena sidhyate tasya mahāsaubhāgyamuttamam /
LiPur, 2, 50, 22.2 huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ //
LiPur, 2, 51, 8.2 tadaicchata mahābāhur viśvarūpavimardanaḥ //
LiPur, 2, 51, 15.2 so 'pi saṃnahya devendro devaiḥ sārdhaṃ mahābhujaḥ //
LiPur, 2, 55, 8.2 sarvottamo mahāyogaḥ pañcamaḥ parikīrtitaḥ //
LiPur, 2, 55, 16.1 svabhāvo bhāsate yatra mahāyogaḥ prakīrtitaḥ /
LiPur, 2, 55, 17.1 nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ /
LiPur, 2, 55, 18.2 ahaṃ saṃgavinirmukto mahākāśopamaḥ paraḥ //
LiPur, 2, 55, 20.1 pravilīno mahānsamyak svayaṃvedyaḥ svasākṣikaḥ /
Matsyapurāṇa
MPur, 1, 16.2 puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā //
MPur, 1, 30.2 mahājīvanikāyasya rakṣaṇārthaṃ mahīpate //
MPur, 2, 6.1 trijagannirdahan kṣobhaṃ sameṣyati mahāmune /
MPur, 2, 13.1 narmadā ca nadī puṇyā mārkaṇḍeyo mahānṛṣiḥ /
MPur, 2, 29.1 tadevāṇḍaṃ samabhavaddhemarūpyamayaṃ mahat /
MPur, 2, 30.1 praviśyāntar mahātejāḥ svayam evātmasambhavaḥ /
MPur, 4, 44.3 pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat //
MPur, 4, 46.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
MPur, 6, 15.2 mahābalā mahākāyā nānārūpā mahaujasaḥ //
MPur, 6, 15.2 mahābalā mahākāyā nānārūpā mahaujasaḥ //
MPur, 6, 15.2 mahābalā mahākāyā nānārūpā mahaujasaḥ //
MPur, 6, 16.2 vipracittiḥ pradhāno'bhūdyeṣāṃ madhye mahābalaḥ //
MPur, 9, 28.1 jamadagniśca saptaite sāmprataṃ ye maharṣayaḥ /
MPur, 9, 30.2 manvantareṣu sarveṣu sapta sapta maharṣayaḥ //
MPur, 10, 5.2 dharmācārasya siddhyarthaṃ jagato'tha maharṣibhiḥ //
MPur, 10, 26.1 auṣadhāni ca divyāni dogdhā merur mahācalaḥ /
MPur, 10, 31.1 dhanuṣkoṭyā ca śailendrānutsārya sa mahābalaḥ /
MPur, 11, 18.1 evamuktastapastepe yamastīvraṃ mahāyaśāḥ /
MPur, 11, 30.2 rūpaṃ cāpratimaṃ cakre tvaṣṭā padbhyāmṛte mahat //
MPur, 11, 35.1 aśvarūpeṇa mahatā tejasā ca samāvṛtaḥ /
MPur, 11, 40.1 manor vaivasvatasyāsan daśa putrā mahābalāḥ /
MPur, 11, 41.2 nariṣyantaḥ karūṣaśca śaryātiśca mahābalāḥ /
MPur, 11, 44.2 kalpadrumalatākīrṇaṃ nāmnā śaravaṇaṃ mahat //
MPur, 12, 20.1 nariṣyantasya putro 'bhūcchuco nāma mahābalaḥ /
MPur, 12, 30.1 śrāvastaśca mahātejā vatsakastatsuto'bhavat /
MPur, 18, 5.2 pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat //
MPur, 20, 2.2 kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ /
MPur, 20, 4.2 anāvṛṣṭiśca mahatī sarvalokabhayaṃkarī //
MPur, 20, 20.1 krīḍantaṃ vividhair bhāvair mahābalaparākramam /
MPur, 21, 5.1 tatastadvacanaṃ śrutvā sudaridro mahātapāḥ /
MPur, 21, 12.2 tataḥ kālena mahatā tuṣṭastasya janārdanaḥ //
MPur, 21, 14.1 putraṃ me dehi deveśa mahābalaparākramam /
MPur, 22, 16.2 kṛtaśaucaṃ mahāpuṇyaṃ sarvapāpaniṣūdanam //
MPur, 22, 18.2 kurukṣetraṃ mahāpuṇyaṃ sarvatīrthasamanvitam //
MPur, 22, 21.2 jambūmārgaṃ mahāpuṇyaṃ yatra mārgo hi lakṣyate //
MPur, 22, 23.3 pūrvamitrapadaṃ tadvadvaidyanāthaṃ mahāphalam /
MPur, 22, 24.1 vaṃśodbhedaṃ harodbhedaṃ gaṅgodbhedaṃ mahāphalam /
MPur, 22, 25.1 gayāpiṇḍapradānena samānyāhur maharṣayaḥ /
MPur, 22, 41.2 cakravākaṃ carmakoṭaṃ tathā janmeśvaraṃ mahat //
MPur, 22, 94.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ mahāpāpaharaṃ ca puṃsām /
MPur, 23, 41.2 athābhavad bhīṣaṇabhīmasenasainyadvayasyāpi mahāhavo'sau //
MPur, 24, 27.2 sā purūravasaḥ prītyā gāyantī caritaṃ mahat //
MPur, 24, 35.1 rajirdambho vipāpmā ca vīrāḥ pañca mahārathāḥ /
MPur, 24, 57.2 jarām ārchan mahāghorāṃ nāhuṣo rūpanāśinīm //
MPur, 24, 71.1 kālena mahatā paścāt kāladharmam upeyivān /
MPur, 25, 3.3 puṇyaṃ pavitramāyuṣyaṃ yayāticaritaṃ mahat //
MPur, 25, 47.2 sa tv evamukto devayānyā maharṣiḥ saṃrambheṇa vyājahārātha kāvyaḥ /
MPur, 25, 61.1 samanyurutthāya mahānubhāvastadośanā viprahitaṃ cikīrṣuḥ /
MPur, 25, 64.2 itīdamuktvā sa mahāprabhāvas taponidhīnāṃ nidhir aprameyaḥ /
MPur, 26, 3.1 ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ /
MPur, 26, 24.2 tvaṃ kacāsmaddhitaṃ karma kṛtavānmahadadbhutam /
MPur, 27, 27.2 śarmiṣṭhayā mahāprājña duhitrā vṛṣaparvaṇaḥ //
MPur, 28, 12.2 vāgduruktaṃ mahāghoraṃ duhiturvṛṣaparvaṇaḥ //
MPur, 29, 13.2 yatkiṃcid asti draviṇaṃ daityendrāṇāṃ mahāsura /
MPur, 29, 28.2 evamukto dvijaśreṣṭho duhitrā sumahāyaśāḥ /
MPur, 32, 31.2 dharmajñastvaṃ mahārāja yo 'dharmam akṛthāḥ priyam /
MPur, 33, 28.3 yathāttha tvaṃ mahārāja tatkariṣyāmi te vacaḥ //
MPur, 34, 1.2 evamuktaḥ sa rājarṣiḥ kāvyaṃ smṛtvā mahāvratam /
MPur, 37, 2.2 nāhaṃ devamanuṣyeṣu na gandharvamaharṣiṣu /
MPur, 38, 5.1 abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno'dhigantā tadasmi /
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 38, 19.1 tatra sthitaṃ māṃ devasukheṣu saktaṃ kāle'tīte mahati tato'timātram /
MPur, 39, 19.2 kīṭāḥ pataṃgāśca bhavanti pāpānna me vivakṣāsti mahānubhāva //
MPur, 39, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām //
MPur, 42, 7.3 tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ //
MPur, 43, 6.2 mahārathā maheṣvāsā nāmatastānnibodhata //
MPur, 43, 6.2 mahārathā maheṣvāsā nāmatastānnibodhata //
MPur, 43, 21.1 sarve yajñā mahārājñas tasyāsan bhūridakṣiṇāḥ /
MPur, 43, 29.1 eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ /
MPur, 43, 32.1 eko bāhusahasreṇa vagāhe sa mahārṇavam /
MPur, 43, 33.2 bhavantyatīva niśceṣṭāḥ pātālasthā mahāsurāḥ //
MPur, 43, 34.1 cūrṇīkṛtamahāvīcilīnamīnamahātimim /
MPur, 43, 45.1 tasya putraśataṃ tv āsītpañca tatra mahārathāḥ /
MPur, 43, 45.2 kṛtāstrā balinaḥ śūrā dharmātmāno mahābalāḥ //
MPur, 43, 47.1 jayadhvajasya putrastu tālajaṅgho mahābalaḥ /
MPur, 43, 50.1 sadbhāvena mahārāja prajā dharmeṇa pālayan /
MPur, 44, 12.2 daśa varṣasahasrāṇi tatrāste sa mahānṛṣiḥ //
MPur, 44, 13.1 pūrṇe vrate mahātejā udatiṣṭhaṃstapodhanaḥ /
MPur, 44, 13.2 so 'paśyadāśramaṃ dagdhamarjunena mahāmuniḥ //
MPur, 44, 15.2 kroṣṭorevābhavatputro vṛjinīvān mahārathaḥ //
MPur, 44, 16.1 vṛjinīvataśca putro'bhūt svāho nāma mahābalaḥ /
MPur, 44, 20.2 teṣāṃ śatapradhānānāṃ pṛthusāhvā mahābalāḥ //
MPur, 44, 28.1 jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ /
MPur, 44, 43.1 devakṣatro'bhavadrājā daivarātir mahāyaśāḥ /
MPur, 44, 44.1 madhurnāma mahātejā madhoḥ puravasas tathā /
MPur, 44, 55.2 jñāpayāmāsa rājānaṃ tāmiyeṣa mahāvrataḥ //
MPur, 44, 60.2 rūpavānsumahātejāḥ śrutavīryadharastathā //
MPur, 45, 3.2 prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau //
MPur, 45, 12.1 taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī /
MPur, 45, 12.3 apaśyajjāmbavantaṃ tamṛkṣarājaṃ mahābalam //
MPur, 45, 16.2 kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat //
MPur, 45, 19.3 khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ //
MPur, 45, 28.2 putrānutpādayāmāsa ekādaśa mahābalān //
MPur, 46, 8.2 pāṇḍorarthena sā jajñe devaputrān mahārathān //
MPur, 46, 14.2 tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ //
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 46, 22.2 saubhadraśca bhavaścaiva mahāsattvau babhūvatuḥ //
MPur, 46, 25.2 sucandraṃ tu mahābhāgaṃ vīryavantaṃ mahābalam //
MPur, 46, 26.2 cārudeṣṇaśca sāmbaśca vīryavantau mahābalau //
MPur, 46, 27.2 śamīkaputrāś catvāro vikrāntāḥ sumahābalāḥ /
MPur, 47, 7.3 nandagopaśca kastveṣa yaśodā ca mahāvratā //
MPur, 47, 10.1 atha kāmānmahābāhurdevakyāḥ samapūrayat /
MPur, 47, 15.2 cārudeṣṇaṃ raṇe śūraṃ pradyumnaṃ ca mahābalam //
MPur, 47, 25.2 ṣaṣṭiḥ śatasahasrāṇi vīryavanto mahābalāḥ //
MPur, 47, 26.1 devāṃśāḥ sarva eveha hy utpannāste mahaujasaḥ /
MPur, 47, 26.2 devāsure hatā ye ca tv asurā ye mahābalāḥ //
MPur, 47, 38.2 devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān //
MPur, 47, 59.1 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ /
MPur, 47, 73.1 mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ /
MPur, 47, 140.1 rodhase cekitānāya brahmiṣṭhāya maharṣaye /
MPur, 47, 154.1 mahākāyāya dīptāya rodanāya sahāya ca /
MPur, 47, 166.2 satyānteṣu mahādyeṣu caturṣu ca namo'stu te //
MPur, 47, 171.2 mahatā tapasā yuktā kimarthaṃ māṃ niṣevase //
MPur, 47, 200.2 yadā na pratyapadyanta kāvyenoktaṃ mahaddhitam //
MPur, 48, 7.1 khyāyate yasya nāmnāsau gandhāraviṣayo mahān /
MPur, 48, 12.2 janamejayo mahārāja puraṃjayasuto 'bhavat //
MPur, 48, 17.2 tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ //
MPur, 48, 24.1 mahāyogī tu sa balirbaddho bandhairmahātmanā /
MPur, 48, 33.2 bṛhaspatirmahātejā mamatāmetya kāmataḥ //
MPur, 48, 85.2 tataḥ kālena mahatā tapasā bhāvitastu saḥ //
MPur, 48, 95.2 atha dāśarathir vīraścaturaṅgo mahāyaśāḥ //
MPur, 48, 100.2 bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān //
MPur, 49, 1.2 pūroḥ putro mahātejā rājā sa janamejayaḥ /
MPur, 49, 14.2 putrāṇāṃ mātṛkāt kopāt sumahān saṃkṣayaḥ kṛtaḥ //
MPur, 49, 16.3 saṃkrāmito mahātejās tanno brūhi yathātatham //
MPur, 49, 35.1 dāyādo vitathasyāsīdbhuvamanyur mahāyaśāḥ /
MPur, 49, 36.2 narasya saṃkṛtiḥ putrastasya putro mahāyaśāḥ //
MPur, 49, 39.2 tryuṣaṇaṃ puṣkariṃ caiva kaviṃ caiva mahāyaśāḥ //
MPur, 49, 40.2 kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ //
MPur, 49, 45.2 tapaso'nte mahātejā jātā vṛddhasya dhārmikāḥ //
MPur, 49, 51.2 rucirāśvasya dāyādaḥ pṛthuseno mahāyaśāḥ //
MPur, 49, 57.1 babhūva śukajāmātā kṛtvībhartā mahāyaśāḥ /
MPur, 49, 58.1 yugadattaḥ sutastasya viṣvakseno mahāyaśāḥ /
MPur, 49, 72.2 tasyānvavāye mahati mahāpauravanandanaḥ //
MPur, 49, 75.1 tasyāsītsaṃnatimataḥ kṛto nāma suto mahān /
MPur, 49, 78.1 nīlo nāma mahārājaḥ pāñcālādhipatirvaśī /
MPur, 49, 78.2 ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ //
MPur, 50, 6.1 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ /
MPur, 50, 8.2 śatānandamṛṣiśreṣṭhaṃ tasyāpi sumahātapāḥ //
MPur, 50, 18.2 agnihotrakrameṇaiva sā suṣvāpa mahāvratā //
MPur, 50, 21.1 kṛṣyatastu mahārājo varṣāṇi subahūnyatha /
MPur, 50, 22.2 tasyānvavāyaḥ sumahānyasya nāmnā tu kauravāḥ //
MPur, 50, 23.2 parīkṣicca mahātejāḥ prajanaścārimardanaḥ //
MPur, 50, 25.1 cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ /
MPur, 50, 25.2 kṛmeḥ putro mahāvīryaḥ khyātastvindrasamo vibhuḥ //
MPur, 50, 27.1 mahāratho magadharāḍviśruto yo bṛhadrathaḥ /
MPur, 50, 32.2 jetā sarvasya kṣatrasya jarāsaṃdho mahābalaḥ //
MPur, 50, 33.2 sahadevātmajaḥ śrīmān somavit sa mahātapāḥ //
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 50, 42.2 idaṃ codāharantyatra ślokaṃ prati mahābhiṣak //
MPur, 50, 53.2 tebhyo'pare pāṇḍaveyāḥ ṣaḍevānye mahārathāḥ //
MPur, 50, 58.2 sa vaiśampāyanenaiva śaptaḥ kila maharṣiṇā //
MPur, 50, 63.2 dvir aśvamedhamāhṛtya mahāvājasaneyakaḥ //
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 50, 79.2 bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ //
MPur, 50, 82.1 nṛpātsunīthādbhavitā nṛcakṣuḥ sumahāyaśāḥ /
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 51, 36.2 adbhutasya suto vīro devāṃśastu mahānsmṛtaḥ //
MPur, 51, 37.1 vividhāgnistatastasya tasya putro mahākaviḥ /
MPur, 55, 2.3 yasminvrate tadapyatra śrūyatāmakṣayaṃ mahat //
MPur, 56, 7.2 palāśaṃ jambuvṛkṣaṃ ca viduḥ ṣaṣṭhaṃ maharṣayaḥ //
MPur, 58, 4.2 śṛṇu rājan mahābāho taḍāgādiṣu yo vidhiḥ /
MPur, 58, 55.1 etān mahārāja viśeṣadharmānkaroti yo'pyāgamaśuddhabuddhiḥ /
MPur, 60, 3.1 tataḥ kālena mahatā punaḥ sargavidhau nṛpa /
MPur, 60, 7.1 balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ /
MPur, 61, 11.1 yasmājjīvanikāyasya mahataḥ saṃkṣayo bhavet /
MPur, 61, 38.1 tataḥ kālena mahatā tārakād atipīḍitam /
MPur, 68, 13.2 alaṃ kleśena mahatā putrastava narādhipa /
MPur, 69, 3.2 svalpakenātha tapasā mahatphalamihocyatām //
MPur, 69, 13.2 pravartako'sya dharmasya pāṇḍuputro mahābalaḥ //
MPur, 69, 15.1 matimānmānaśīlaśca nāgāyutabalo mahān /
MPur, 69, 42.1 jalakumbhān mahāvīrya sthāpayitvā trayodaśa /
MPur, 70, 11.1 tataḥ kālena mahatā bhārāvataraṇe kṛte /
MPur, 70, 13.2 āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ //
MPur, 72, 2.1 vasantaṃ naimiṣāraṇye pippalādaṃ mahāmunim /
MPur, 72, 8.1 sādhu sādhu mahābāho virocana śivaṃ tava /
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 82, 21.1 navanītena ratnaiśca tathānye tu maharṣayaḥ /
MPur, 92, 2.1 aṣṭābhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ /
MPur, 92, 12.2 tanmayo'si mahāśaila pāhi saṃsārasāgarāt //
MPur, 92, 27.2 sā ca līlāvatī veśyākālena mahatāpi ca //
MPur, 97, 7.2 mahendramanile tadvadādityaṃ ca tathottare //
MPur, 97, 14.1 suvarṇaśṛṅgīṃ kapilāṃ mahārghyāṃ raupyaiḥ khuraiḥ kāṃsyadohāṃ savatsām /
MPur, 100, 14.1 athābhidṛṣṭaṃ mahadambujāḍhyaṃ sarovaraṃ paṅkaparītarodhaḥ /
MPur, 100, 16.2 atha maṅgalaśabdaśca tvayā rātrau mahāñśrutaḥ //
MPur, 101, 62.1 mahāphalāni yastyaktvā caturmāsaṃ dvijātaye /
MPur, 103, 5.1 hatvā bhīṣmaṃ ca droṇaṃ ca karṇaṃ caiva mahābalam /
MPur, 103, 14.1 acireṇaiva kālena mārkaṇḍeyo mahātapāḥ /
MPur, 103, 16.2 svāgataṃ te mahābhāga svāgataṃ te mahāmune /
MPur, 103, 17.1 adya me pitarastuṣṭāstvayi dṛṣṭe mahāmune /
MPur, 103, 20.2 asmākaṃ caiva yadvṛttaṃ rājyasyārthe mahāmune /
MPur, 103, 21.2 śṛṇu rājan mahābāho kṣatradharmavyavasthitam /
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 103, 25.2 śṛṇu rājan mahābāho sarvapātakanāśanam /
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 106, 41.2 pṛthivyām āsamudrāyāṃ mahābhūmipatirbhavet //
MPur, 108, 8.2 śṛṇu rājanmahāvīra yaduktaṃ brahmayoninā /
MPur, 108, 14.2 śṛṇu rājanmahāguhyaṃ sarvapāpapraṇāśanam /
MPur, 108, 22.2 yamunāyāṃ tu kiṃ puṇyaṃ kiṃ phalaṃ tu mahāmune /
MPur, 109, 2.1 somatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam /
MPur, 109, 20.2 śṛṇu rājan mahābāho yathoktakaraṇaṃ mahīm /
MPur, 110, 15.1 maharṣīṇāmidaṃ guhyaṃ sarvapāpapraṇāśanam /
MPur, 111, 1.2 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune /
MPur, 112, 4.1 etasminnantare caiva mārkaṇḍeyo mahāmuniḥ /
MPur, 112, 7.2 mama vākyaṃ ca kartavyaṃ mahārāja bravīmyaham /
MPur, 112, 17.1 svastho bhava mahārāja bhuṅkṣva rājyamakaṇṭakam /
MPur, 112, 18.2 ityuktvā sa mahābhāgo mārkaṇḍeyo mahātapāḥ /
MPur, 113, 10.2 prāgāyatā mahāpārśvāḥ ṣaḍime varṣaparvatāḥ //
MPur, 113, 12.1 sarvataḥ sumukhaścāpi niṣadhaḥ parvato mahān /
MPur, 113, 24.3 aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ //
MPur, 113, 35.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
MPur, 113, 41.2 sa parvato mahādivyo divyauṣadhisamanvitaḥ //
MPur, 113, 49.2 tatra kālānalāḥ sarve mahāsattvā mahābalāḥ //
MPur, 113, 50.2 tatra divyo mahāvṛkṣaḥ panasaḥ pattrabhāsuraḥ //
MPur, 113, 52.2 bhadramālavanaṃ tatra kālāmraśca mahādrumaḥ //
MPur, 113, 53.1 tatra te puruṣāḥ śvetā mahāsattvā mahābalāḥ /
MPur, 113, 62.1 tatrāpi ca mahāvṛkṣo nyagrodho rohiṇo mahān /
MPur, 113, 62.1 tatrāpi ca mahāvṛkṣo nyagrodho rohiṇo mahān /
MPur, 113, 65.1 mahābalā mahāsattvā nityaṃ muditamānasāḥ /
MPur, 113, 67.1 tasminvarṣe mahāvṛkṣo lakucaḥ pattrasaṃśrayaḥ /
MPur, 113, 68.1 śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai /
MPur, 114, 17.1 sapta cāsminmahāvarṣe viśrutāḥ kulaparvatāḥ /
MPur, 114, 62.3 jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ //
MPur, 114, 74.1 sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ /
MPur, 114, 75.2 yojanānāṃ sahasraṃ ca śatadhā ca mahānpunaḥ //
MPur, 115, 10.3 nadyāḥ kūle mahārājaḥ pūrvajanmani pārthivaḥ //
MPur, 115, 18.1 vyavasāyadvitīyastu padbhyam eva mahāyaśāḥ /
MPur, 115, 20.0 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām //
MPur, 116, 3.1 tapasviśaraṇopetāṃ mahābrāhmaṇasevitām /
MPur, 116, 3.2 dadarśa tapanīyābhāṃ mahārājaḥ purūravāḥ //
MPur, 116, 8.1 agryāṃ samudramahiṣīṃ maharṣigaṇasevitām /
MPur, 116, 22.2 rājate vividhākārai ramyatīraṃ mahādrumaiḥ /
MPur, 117, 1.3 sa gacchanneva dadṛśe himavantaṃ mahāgirim //
MPur, 117, 3.1 nadīpravāhasaṃjātamahāśabdaiḥ samantataḥ /
MPur, 117, 8.2 darīmukhaiḥ kvacidbhīmaiḥ pibantaṃ salilaṃ mahat /
MPur, 117, 12.2 mṛgairyathānucaritaṃ dantibhinnamahādrumam //
MPur, 117, 17.1 mahāprapātasampātaprapātādigatāmbubhiḥ /
MPur, 117, 19.1 devadārumahāvṛkṣavrajaśākhānirantaraiḥ /
MPur, 117, 20.1 himachattramahāśṛṅgaṃ prapātaśatanirjharam /
MPur, 117, 21.1 dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ /
MPur, 118, 17.2 kaṭphalairbadarairnīpair dīpairiva mahojjvalaiḥ //
MPur, 118, 56.2 nīlāṃścaiva mahānālān karālānmṛgamātṛkān //
MPur, 118, 73.1 pūrvārādhitabhāvo'sau mahārājaḥ purūravāḥ /
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 119, 1.2 tatra yau tau mahāśṛṅgau mahāvarṇau mahāhimau /
MPur, 119, 24.2 tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham //
MPur, 119, 27.1 indranīlamahāstambhaṃ marakatāsaktavedikam /
MPur, 120, 35.2 tapastepe mahārājankeśavārpitamānasaḥ //
MPur, 121, 5.1 divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam /
MPur, 121, 8.1 tasyāstīre vanaṃ divyaṃ mahaccaitrarathaṃ śubham /
MPur, 121, 11.2 lohito hemaśṛṅgastu giriḥ sūryaprabho mahān //
MPur, 121, 12.1 tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ /
MPur, 121, 12.1 tasya pāde mahaddivyaṃ lohitaṃ sumahat saraḥ /
MPur, 121, 12.2 tasmātprabhavate puṇyo lauhityaśca nado mahān //
MPur, 121, 13.1 divyāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam /
MPur, 121, 16.1 sarvadhātumayastatra sumahān vaidyuto giriḥ /
MPur, 121, 16.2 tasya pāde mahaddivyaṃ mānasaṃ siddhasevitam //
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
MPur, 121, 25.1 hiraṇyaśṛṅgaḥ sumahādivyauṣadhimayo giriḥ /
MPur, 121, 25.2 tasya pāde mahaddivyaṃ saraḥ kāñcanavālukam //
MPur, 121, 67.1 meroḥ pārśvātprabhavati hradaścandraprabho mahān /
MPur, 121, 73.2 candrakāntastathā droṇaḥ sumahāṃśca śiloccayaḥ //
MPur, 121, 74.1 udagāyatā udīcyāṃ tu avagāḍhā mahodadhim /
MPur, 121, 75.1 pratīcīmāyatāste vai pratiṣṭhāste mahodadhim /
MPur, 121, 76.1 āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati /
MPur, 122, 6.1 ratnākarādināmānaḥ sānumanto mahācitāḥ /
MPur, 122, 7.2 śākadvīpe tu vakṣyāmi sapta divyānmahācalān //
MPur, 122, 9.2 tasyāpareṇa sumahāñjaladhāro mahāgiriḥ //
MPur, 122, 9.2 tasyāpareṇa sumahāñjaladhāro mahāgiriḥ //
MPur, 122, 11.1 nārado nāma caivokto durgaśailo mahācitaḥ /
MPur, 122, 12.1 tasyāpareṇa sumahāñśyāmo nāma mahāgiriḥ /
MPur, 122, 12.1 tasyāpareṇa sumahāñśyāmo nāma mahāgiriḥ /
MPur, 122, 14.2 tasyāpareṇa rajato mahānasto giriḥ smṛtaḥ //
MPur, 122, 17.2 vibhrājastu samākhyātaḥ sphāṭikastu mahāngiriḥ //
MPur, 122, 27.1 śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ /
MPur, 122, 27.1 śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ /
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 56.1 caturthaḥ parvato droṇo yatrauṣadhyo mahāgirau /
MPur, 122, 57.1 puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ /
MPur, 122, 77.1 sarvataḥ sumahān dvīpaścandravatpariveṣṭitaḥ /
MPur, 122, 82.2 devāvṛtaḥ pareṇāpi puṇḍarīko mahāngiriḥ //
MPur, 122, 96.1 sumahān rohito nāma divyo girivaro hi saḥ /
MPur, 123, 4.1 śātakaumbhamayaḥ śrīmānvijñeyaḥ sumahācitaḥ /
MPur, 123, 13.2 puṣkareṇa vṛtaḥ śrīmāṃścitrasānumahāgiriḥ //
MPur, 123, 14.2 dvīpasyaiva tu pūrvārdhe citrasānuḥ sthito mahān //
MPur, 123, 15.2 ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ //
MPur, 123, 38.1 śālmaliḥ śālmaladvīpe pūjyate sa mahādrumaḥ /
MPur, 123, 39.2 pūjyate sa mahādevair brahmāṃśo'vyaktasambhavaḥ //
MPur, 123, 40.2 tatra devā upāsante trayastriṃśanmaharṣibhiḥ //
MPur, 123, 41.1 sa tatra pūjyate devo devairmaharṣisattamaiḥ /
MPur, 123, 45.1 ṣaḍrasaṃ tanmahāvīryaṃ tatra te bhuñjate janāḥ /
MPur, 123, 45.2 pareṇa puṣkarasyātha āvṛtyāvasthito mahān //
MPur, 123, 48.2 praticchinnaṃ samantāttu udakenāvṛtaṃ mahat //
MPur, 123, 57.2 pātre mahati pātrāṇi yathā hyantargatāni ca //
MPur, 124, 5.2 mahitatvānmahacchabdo hyasminnarthe nigadyate //
MPur, 124, 24.1 tulyā mahendrapuryāpi somasyāpi vibhāvarī /
MPur, 124, 31.2 mahendrasyāmarāvatyāmudgacchati divākaraḥ //
MPur, 125, 12.1 śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā /
MPur, 125, 14.1 nānārūpadharāścaiva mahāghorasvarāśca te /
MPur, 125, 25.1 ānayatyātmavegena siñcayāno mahāgirim /
MPur, 126, 23.2 grāmaṇīr ṛtajiccaiva satyajicca mahābalaḥ //
MPur, 126, 46.1 grathitaiḥ svavacobhiśca stūyamāno maharṣibhiḥ /
MPur, 129, 3.3 mayo nāma mahāmāyo māyānāṃ janako'suraḥ //
MPur, 129, 27.1 varadānādvirejuste tapasā ca mahābalāḥ /
MPur, 129, 27.2 sa mayastu mahābuddhirdānavo vṛṣasattamaḥ //
MPur, 129, 35.2 dvārairmahāmandaramerukalpaiḥ prākāraśṛṅgaiḥ suvirājamānam //
MPur, 130, 11.1 meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat /
MPur, 130, 18.1 kiṅkiṇījālaśabdāni gandhavanti mahānti ca /
MPur, 131, 10.1 mayena nirmite sthāne modamānā mahāsurāḥ /
MPur, 131, 16.2 dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata //
MPur, 133, 1.3 prajāpatimuvācedaṃ devānāṃ kva bhayaṃ mahat //
MPur, 133, 3.2 carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ //
MPur, 133, 14.1 vyapagacchatu vo devā mahaddānavajaṃ bhayam /
MPur, 133, 30.2 dhṛtarāṣṭreṇa nāgena baddhaṃ balavatā mahat //
MPur, 133, 48.2 avāpurmahatīṃ cintāṃ kathaṃ kāryamiti bruvan //
MPur, 133, 52.1 tato devaiḥ sagandharvaiḥ siṃhanādo mahānkṛtaḥ /
MPur, 133, 66.2 anujagmū rathaṃ śārvaṃ nakrā iva mahārṇavam //
MPur, 133, 67.2 marīciratrirbhagavānathāṅgirāḥ parāśarāgastyamukhā maharṣayaḥ //
MPur, 134, 2.1 īśvarasvaraghoṣeṇa nardamāne mahāvṛṣe /
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 134, 22.1 eṣa rudraḥ samāsthāya mahālokamayaṃ ratham /
MPur, 134, 23.1 sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram /
MPur, 134, 24.1 ityevamāvedya bhayaṃ dānavopasthitaṃ mahat /
MPur, 135, 10.2 sahadbhirmāmakairbhṛtyairvyāpādaya mahāsurān //
MPur, 135, 17.1 devānāṃ siṃhanādaśca sarvatūryaravo mahān /
MPur, 135, 18.2 tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 22.2 jñāsyase'nantareṇeti kālo vistārato mahān //
MPur, 135, 26.2 nirgatāḥ kupitāstūrṇaṃ bilādiva mahoragāḥ //
MPur, 135, 38.2 tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 58.2 drumaśailamahāvṛṣṭiṃ payodāḥ sasṛjuryathā //
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 135, 75.1 diglokapālair gaṇanāyakaiśca kṛto mahānsiṃharavo muhūrtam /
MPur, 136, 3.2 sa cāpi nidhanaṃ prāpto vidyunmālī mahāyaśāḥ //
MPur, 136, 17.1 sa vāpyāṃ majjito daityo devaśatrur mahābalaḥ /
MPur, 136, 21.2 taṃ pariṣvajya sārdrākṣa idamāha mahāsuraḥ //
MPur, 136, 22.2 tvayā vinā mahābāho kimanyena mahāsura //
MPur, 136, 22.2 tvayā vinā mahābāho kimanyena mahāsura //
MPur, 136, 23.1 mahāmṛtamayī vāpī hyeṣā māyābhirīśvara /
MPur, 136, 24.2 durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim //
MPur, 136, 32.2 drumā iva ca daityendrāstrāsayanto balaṃ mahat //
MPur, 136, 36.2 rūpāṇyāsanmaholkānāṃ patantīnāmivāmbarāt //
MPur, 136, 53.1 tripure tu mahānghoro bherīśaṅkharavo babhau /
MPur, 136, 57.2 ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam //
MPur, 136, 58.2 vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam //
MPur, 136, 59.1 sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ /
MPur, 136, 62.1 tatra daityairmahānādo dānavairapi bhairavaḥ /
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 136, 65.2 nardamāno mahābāhuḥ praviveśa śaraṃ tataḥ //
MPur, 136, 68.1 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi /
MPur, 137, 19.2 pramathānāṃ mahāvegaṃ sahāmaḥ śvasanopamam //
MPur, 138, 4.1 haraḥ prāpta itīvoktvā balinaste mahāsurāḥ /
MPur, 138, 10.1 pramathāśca mahāśūrā dānavāśca mahābalāḥ /
MPur, 138, 10.1 pramathāśca mahāśūrā dānavāśca mahābalāḥ /
MPur, 138, 10.2 yuyudhurniścalā bhūtvā vajrā iva mahācalaiḥ //
MPur, 138, 23.1 pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ /
MPur, 138, 23.1 pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ /
MPur, 138, 23.2 nipīḍya tasthau mahatā balena yukto'marāṇāṃ mahatā balena //
MPur, 138, 23.2 nipīḍya tasthau mahatā balena yukto'marāṇāṃ mahatā balena //
MPur, 138, 30.2 mahāsurāḥ sāgaratulyavegā gaṇeśvarāḥ kopavṛtāḥ pratīyuḥ //
MPur, 138, 33.2 gaṇeśvarāste'surapuṃgavāśca yudhyanti śabdaṃ ca mahadudgirantaḥ //
MPur, 138, 36.1 sa tatra prākārāgatāṃśca bhūtāñchātan mahānadbhutavīryasattvaḥ /
MPur, 138, 47.2 pārśvasthaḥ sumahāpārśvaṃ vidyunmāliṃ mayo'bravīt //
MPur, 138, 54.2 gaṇāñjaghnustu drāghiṣṭhāḥ sahitāstairmahāsuraiḥ //
MPur, 139, 2.2 yatkartavyaṃ mayā caiva yuṣmābhiśca mahābalaiḥ //
MPur, 139, 15.1 muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ /
MPur, 139, 16.2 siṃho yathā copaviṣṭo vaiḍūryaśikhare mahān //
MPur, 139, 27.1 dṛṣṭvānanaṃ maṇḍaladarpaṇasthaṃ mahāprabhā me mukhajeti japtvā /
MPur, 139, 36.2 mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ //
MPur, 140, 4.1 tato vāditavāditraiścātapatrairmahādrumaiḥ /
MPur, 140, 5.1 tadāpatantaṃ samprekṣya raudraṃ rudrabalaṃ mahat /
MPur, 140, 15.3 āyudhānāṃ mahānoghaḥ sāgaraughe patatyapi //
MPur, 140, 16.2 āyudhaistrastanakṣatraḥ kriyate saṃkṣayo mahān //
MPur, 140, 28.1 vāyununnaḥ sa ca taruḥ śīrṇapuṣpo mahāravaḥ /
MPur, 140, 32.2 arergṛhya rathaṃ tasya mahataḥ prayayau javāt //
MPur, 140, 73.2 taireva sārdhaṃ bhavanaiḥ papāta śabdaṃ mahāntaṃ janayansamudre //
MPur, 140, 75.2 duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya //
MPur, 140, 75.2 duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya //
MPur, 140, 87.1 idaṃ svastyayanaṃ puṇyamidaṃ puṃsavanaṃ mahat /
MPur, 142, 36.2 tatastu pralayaḥ kṛtsnaḥ sa tu saṃpralayo mahān //
MPur, 142, 57.2 viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā /
MPur, 142, 59.1 jāyante ca tadā śūrā āyuṣmanto mahābalāḥ /
MPur, 142, 59.2 nyastadaṇḍā mahāyogā yajvāno brahmavādinaḥ //
MPur, 142, 61.1 mahādhanurdharāścaiva tretāyāṃ cakravartinaḥ /
MPur, 143, 6.2 tasyāśvamedhe vitate samājagmurmaharṣayaḥ //
MPur, 143, 11.2 maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā /
MPur, 143, 15.1 eṣa yajño mahānindraḥ svayambhuvihitaḥ purā /
MPur, 143, 16.1 teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām /
MPur, 143, 16.1 teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām /
MPur, 143, 17.1 te tu khinnā vivādena śaktyā yuktā maharṣayaḥ /
MPur, 143, 18.2 mahāprājña tvayā dṛṣṭaḥ kathaṃ yajñavidhirnṛpa /
MPur, 143, 21.2 tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ //
MPur, 143, 30.1 tasmānna hiṃsāyajñaṃ ca praśaṃsanti maharṣayaḥ /
MPur, 143, 35.1 evaṃ vivādaḥ sumahān yajñasyāsītpravartane /
MPur, 144, 12.2 saṃhṛtā ṛgyajuḥsāmnāṃ saṃhitāstairmaharṣibhiḥ //
MPur, 144, 34.2 alpatejobalāḥ pāpā mahākopā hyadhārmikāḥ //
MPur, 145, 69.2 mahato'sāvahaṃkārastasmādbhūtendriyāṇi ca //
MPur, 145, 73.2 mahatastamasaḥ pāre vailakṣaṇyādvibhāvyate //
MPur, 145, 84.1 yasmād dṛśaparatvena saha tasmān maharṣayaḥ /
MPur, 145, 90.2 paratvenarṣayo yasmān matāstasmānmaharṣayaḥ //
MPur, 145, 108.1 ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ /
MPur, 146, 1.2 kathaṃ matsyena kathitastārakasya vadho mahān /
MPur, 146, 5.3 surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ //
MPur, 146, 23.2 hiraṇyakaśipuścakre jitvā rājyaṃ mahābalaḥ //
MPur, 146, 25.2 bhartāraṃ kaśyapaṃ devaṃ putramanyaṃ mahābalam //
MPur, 146, 48.1 etasminnantare brahmā kaśyapaśca mahātapāḥ /
MPur, 146, 52.1 mahatāṃ vaśamāyāte vairaṃ naivāsti vairiṇi /
MPur, 146, 59.2 kālaṃ kamalapattrākṣaḥ śuddhabuddhir mahātapāḥ //
MPur, 146, 61.2 jalāntaraṃ praviṣṭasya tasya patnī mahāvratā //
MPur, 146, 62.2 nirāhārā tapo ghoraṃ praviveśa mahādyutiḥ //
MPur, 146, 63.2 bhūtvā tu markaṭastatra tadāśramapadaṃ mahān //
MPur, 146, 64.2 tatastu megharūṣeṇa kampaṃ tasyākaronmahān //
MPur, 147, 3.2 śakto'pi devarājasya pratikartuṃ mahāsuraḥ //
MPur, 147, 4.1 tapaḥ kartuṃ punardaityo vyavasveta mahābalaḥ /
MPur, 147, 6.3 āhārābhimukho daitya tanno brūhi mahāvrata //
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 147, 17.3 putraste tārako nāma bhaviṣyati mahābalaḥ //
MPur, 147, 24.1 jāte mahāsure tasminsarve cāpi mahāsurāḥ /
MPur, 147, 24.1 jāte mahāsure tasminsarve cāpi mahāsurāḥ /
MPur, 147, 25.2 tato mahotsavo jāto dānavānāṃ dvijottamāḥ //
MPur, 147, 28.2 sarvāsuramahārājye pṛthivītulanakṣamaiḥ //
MPur, 148, 1.2 śṛṇudhvamasurāḥ sarve vākyaṃ mama mahābalāḥ /
MPur, 148, 20.1 avadhyaḥ sarvabhūtānāmastrāṇāṃ ca mahaujasām /
MPur, 148, 23.2 vavre mahāsuro mṛtyumavalepena mohitaḥ //
MPur, 148, 26.1 tasminmahati rājyasthe tārake daityanandane /
MPur, 148, 28.2 kālāguruviliptāṅgaṃ mahāmukuṭabhūṣaṇam //
MPur, 148, 29.1 rucirāṅgadanaddhāṅgaṃ mahāsiṃhāsane sthitam /
MPur, 148, 51.2 parvatābhaiḥ samārūḍho nimirmattairmahāgajaiḥ //
MPur, 148, 55.1 kālaśuklamahāmeṣamārūḍhaḥ śumbhadānavaḥ /
MPur, 148, 57.2 nānāvādyaparispandāś cāgresaramahārathāḥ //
MPur, 148, 58.1 nānāśauryakathāsaktāstasminsainye mahāsurāḥ /
MPur, 148, 61.1 sa gatvā tu sabhāṃ divyāṃ mahendrasya mahātmanaḥ /
MPur, 148, 62.2 bṛhaspatimuvācedaṃ vākyaṃ kāle mahābhujaḥ //
MPur, 148, 64.1 etacchrutvā tu vacanaṃ mahendrasya girāṃpatiḥ /
MPur, 148, 69.2 durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām //
MPur, 148, 72.1 ākrānte tu kriyā yuktā satāmetanmahāvratam /
MPur, 148, 83.2 pavano'ṅkuśapāṇistu vistāritamahājavaḥ //
MPur, 148, 85.2 mahāsiṃharavo devo dhanādhyakṣo gadāyudhaḥ //
MPur, 148, 88.2 gṛdhradhvajā mahāvīryā nirmalāyovibhūṣaṇāḥ //
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 148, 92.1 musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam /
MPur, 148, 95.2 vṛkeṇa kāṣṭhalohena yamasyāsīnmahādhvajaḥ //
MPur, 148, 98.2 sanāgayakṣagandharvamahoraganiśācarā //
MPur, 148, 101.1 sthitastadairāvatanāmakuñjare mahābalaścitravibhūṣaṇāmbaraḥ /
MPur, 149, 14.1 bhagnadantā bhinnakumbhāśchinnadīrghamahākarāḥ /
MPur, 150, 25.2 evaṃ saṃcintya vegena samuttasthau mahābalaḥ //
MPur, 150, 28.1 vegena mahatā raudraṃ cikṣepa yamamūrdhani /
MPur, 150, 29.1 vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ /
MPur, 150, 35.2 śilābhirapare jaghnurdrumairanyairmahocchrayaiḥ //
MPur, 150, 49.2 jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ //
MPur, 150, 68.1 sa tena śitadhāreṇa dhanabhartur mahāratham /
MPur, 150, 69.2 mahāhavavimardeṣu dṛptaśatruvināśinīm //
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 150, 90.2 tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā //
MPur, 150, 111.2 tato nānāstravarṣeṇa dānavānāṃ mahācamūm //
MPur, 150, 137.2 mahāhimanipātena śastraiścandrapracoditaiḥ //
MPur, 150, 147.1 matvā kālakṣamaṃ kāryaṃ kālanemirmahāsuraḥ /
MPur, 150, 147.2 āśritya dānavīṃ māyāṃ vitatya svaṃ mahāvapuḥ //
MPur, 150, 167.2 mahendrajālamāśritya cakre svāṃ koṭiśastanum //
MPur, 150, 176.1 saṃkṣaye dānavendrāṇāṃ tasminmahati vartite /
MPur, 150, 180.1 tataḥ sa megharūpī tu kālanemirmahāsuraḥ /
MPur, 150, 181.1 tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām /
MPur, 150, 187.2 evamājau balī daityaḥ kālanemirmahāsuraḥ //
MPur, 150, 197.1 mahatā sa tu kopena sarvāyomayasādanam /
MPur, 150, 207.1 tayoranugato daityaḥ kālanemirmahābalaḥ /
MPur, 150, 209.1 parājayaṃ mahendrasya sarvalokakṣayāvaham /
MPur, 150, 210.1 jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ /
MPur, 150, 222.1 kālanemiprabhṛtayo daśa daityā mahārathāḥ /
MPur, 150, 231.1 kṣaṇena labdhasaṃjñastu kālanemirmahāsuraḥ /
MPur, 151, 8.1 cakreṇa mahiṣaḥ kruddho jambhaḥ śaktyā mahāraṇe /
MPur, 151, 17.2 tāṃ prāhiṇotsa vegena mathanāya mahāhave //
MPur, 152, 10.2 tatprahāram acintyaiva viṣṇustasminmahāhave //
MPur, 152, 19.1 tato vyāvṛtya vadanaṃ mahācalaguhānibham /
MPur, 152, 20.2 vadanaṃ pūrayāmāsa divyairastrairmahābalaḥ //
MPur, 152, 36.2 parāṅmukho raṇāttasmāt palāyata mahājavaḥ //
MPur, 153, 9.2 evamuktastato viṣṇurvyavardhata mahābhujaḥ //
MPur, 153, 18.2 kapālīśādayo rudrā vidrāvitamahāsurāḥ //
MPur, 153, 21.2 himācalābhe mahati kāñcanāmburuhasraji //
MPur, 153, 23.1 mahāmadajalasrāve kāmarūpe śatakratuḥ /
MPur, 153, 26.1 gandharvā rākṣasā yakṣāḥ sakiṃnaramahoragāḥ /
MPur, 153, 29.2 gajarūpī mahāmbhodasaṃghāto bhāti bhairavaḥ //
MPur, 153, 35.2 tasmiṃstasminmahāśabdo hāhākārakṛto'bhavat //
MPur, 153, 51.2 dṛṣṭvā vinihataṃ daityaṃ dānavendrā mahābalāḥ //
MPur, 153, 53.2 evaṃ vilulite tasmindānavendre mahābale //
MPur, 153, 63.2 lāghavātkṣipramutthāya tato'maramahāgajaḥ //
MPur, 153, 68.1 patite tu gaje tasminsiṃhanādo mahānabhūt /
MPur, 153, 83.1 dānavendraṃ tadā cakre gandharvāstraṃ mahādbhutam /
MPur, 153, 85.1 athāstravṛṣṭyā daityānāṃ hanyamānā mahācamūḥ /
MPur, 153, 89.2 ekaikena prahāreṇa gajānaśvānmahārathān //
MPur, 153, 96.2 tadopalamahāvarṣaṃ vyaśīryata samantataḥ //
MPur, 153, 110.1 mahāśanīṃ vajramayīṃ mumocāśu śatakratuḥ /
MPur, 153, 112.2 babhūva kuñjaro bhīmo mahāśailasamākṛtiḥ //
MPur, 153, 117.1 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ /
MPur, 153, 119.2 pranaṣṭāyāṃ tu māyāyāṃ tato jambho mahāsuraḥ /
MPur, 153, 124.2 vardhasvāśu mahāmāyāṃ puraṃdara ripuṃ prati //
MPur, 153, 127.4 mahāstrabhinnahṛdayaḥ susrāva rudhiraṃ ca saḥ //
MPur, 153, 144.2 yamo'pi nirṛtiścāpi divyāstrāṇi mahābalāḥ //
MPur, 153, 148.3 viṣṇunā coditaḥ śakraḥ sasmārāstraṃ mahaujasam //
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 153, 152.1 tatastu tasyāstravarābhimantritaḥ śaro'rdhacandrapratimo mahāraṇe /
MPur, 153, 158.2 trailokyaṛddhisampannaḥ suvistṛtamahānanaḥ //
MPur, 153, 159.1 raṇāyābhyapatattūrṇaṃ sainyena mahatā vṛtaḥ /
MPur, 153, 160.2 taptahemapariṣkāraṃ mahāratnasamanvitam //
MPur, 153, 173.2 sunirmalaṃ kramāyātaṃ kuputraḥ svaṃ mahākulam //
MPur, 153, 183.2 jaghānorasi kṣipramindraṃ subāhuṃ mahendro vyakampadrathopastha eva //
MPur, 153, 187.2 pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam //
MPur, 153, 188.2 dhvajaṃ dhūmaketuḥ kirīṭaṃ mahendro dhaneśo dhanuḥ kāñcanānaddhapṛṣṭham /
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 153, 211.2 sphuṭitakrakacakrūradaśanālir mahāhanuḥ //
MPur, 153, 212.1 tato'śvinau samarutaḥ sasādhyāḥ samahoragāḥ /
MPur, 153, 213.1 jaghnurdaityeśvaraṃ sarve sambhūya sumahābalāḥ /
MPur, 154, 29.1 na tu vetsi carācarabhūtagataṃ bhavabhāvamatīva mahānucchritaḥ prabhavaḥ /
MPur, 154, 34.1 apahṛtya vimānagaṇaṃ sa kṛto ditijena mahāmarubhūmisamaḥ /
MPur, 154, 58.2 vibhāvari mahatkāyaṃ vibudhānāmupasthitam /
MPur, 154, 63.2 tayoḥ sutaptatapasorbhavitā yo mahābalaḥ //
MPur, 154, 76.2 ākrāntirūrjitākārā rājabhiśca mahābhujaiḥ //
MPur, 154, 78.1 tvaṃ mahopāyasaṃdohā nītirnayavisarpiṇām /
MPur, 154, 81.2 jaladhīnāṃ mahāvelā tvaṃ ca līlā vilāsinām //
MPur, 154, 86.1 tatrāsīnāṃ mahāharmye ratnabhittisamāśrayām /
MPur, 154, 87.2 mahauṣadhigaṇābaddhamantrarājaniṣevitām //
MPur, 154, 88.1 udvahatkanakonnaddhajīvarakṣāmahoragām /
MPur, 154, 88.2 maṇidīpagaṇajyotirmahālokaprakāśite //
MPur, 154, 91.1 vyajṛmbhata sukhodarke tato menā mahāgṛhe /
MPur, 154, 98.1 nārakāṇāmapi tadā sukhaṃ svargasamaṃ mahat /
MPur, 154, 106.1 meruprabhṛtayaścāpi mūrtimanto mahābalāḥ /
MPur, 154, 106.2 tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ //
MPur, 154, 113.1 ājagāma mudā yukto mahendrasya niveśanam /
MPur, 154, 113.2 taṃ sa dṛṣṭvā sahasrākṣaḥ samutthāya mahāsanāt //
MPur, 154, 122.1 mahāsane munivaro niṣasādātuladyutiḥ /
MPur, 154, 125.2 aho'vatāritāḥ sarve saṃniveśe mahāgire /
MPur, 154, 134.2 tāṃ vilokya mahābhāgo maharṣir amitadyutiḥ //
MPur, 154, 147.1 śrutvaitatsaṃbhramāviṣṭo dhvastadhairyo mahābalaḥ /
MPur, 154, 147.2 nāradaṃ pratyuvācātha sāśrukaṇṭho mahāgiriḥ //
MPur, 154, 157.1 śāstreṣūktamasaṃdigdhaṃ bahuvāraṃ mahāphalam /
MPur, 154, 175.1 ityuktvā virataḥ śailo mahāduḥkhavicāraṇāt /
MPur, 154, 176.2 harṣasthāne'pi mahati tvayā duḥkhaṃ nirūpyate /
MPur, 154, 176.3 aparicchinnavākyārthe mohaṃ yāsi mahāgire //
MPur, 154, 177.2 samāhito mahāśaila mayoktasya vicāraṇe //
MPur, 154, 180.2 viṣṇuryuge yuge jāto nānājātirmahātanuḥ //
MPur, 154, 194.3 atyantaṃ hi mahatkāryaṃ devānāṃ himabhūdhara //
MPur, 154, 200.2 tavāsmānprati cāpalyaṃ vyaktaṃ mama mahāmune //
MPur, 154, 205.1 tato'bhirūpe sa munirupaviṣṭo mahāsane /
MPur, 154, 213.2 prāyaḥ prasādaḥ kopo'pi sarvo hi mahatāṃ mahān //
MPur, 154, 213.2 prāyaḥ prasādaḥ kopo'pi sarvo hi mahatāṃ mahān //
MPur, 154, 221.2 krodhaḥ krūratarāsaṅgādbhīṣaṇerṣyāṃ mahāsakhīm //
MPur, 154, 222.1 cāpalyamūrdhni vidhvastadhairyādhārāṃ mahābalām /
MPur, 154, 240.1 icchāśarīro durjeyo roṣadoṣamahāśrayaḥ /
MPur, 154, 243.2 śivasya hṛdaye śuddhe nāśaśālī mahāśaraḥ //
MPur, 154, 260.2 namo'stu te gūḍhamahāvratāya namo'stu māyāgahanāśrayāya //
MPur, 154, 267.2 tvāmindumauliṃ śaraṇaṃ prapannā priyāprameyaṃ mahatāṃ maheśam //
MPur, 154, 277.1 dadarśa rudatīṃ nārīmapratarkyamahaujasam /
MPur, 154, 285.2 śarīraṃ parirakṣiṣye kaṃcitkālaṃ mahādyute //
MPur, 154, 305.1 tatrāpaśyanmahāśākhaṃ śākhinaṃ haritacchadam /
MPur, 154, 311.1 pūjitāśca mahendreṇa papracchustaṃ prayojanam /
MPur, 154, 349.2 yaṃ bruvantīśvaraṃ devā vidhīndrādyā maharṣayaḥ //
MPur, 154, 369.1 dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat /
MPur, 154, 369.1 dhībalaiśvaryakāryādipramāṇaṃ mahatāṃ mahat /
MPur, 154, 379.1 prayayurgiriśaṃ draṣṭuṃ prasthaṃ himavato mahat /
MPur, 154, 392.1 mūrdhnaḥ kampena tānsarvānvīrako'pi mahāmunīn /
MPur, 154, 397.2 sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ //
MPur, 154, 399.1 tvadaṅghriyugmaṃ hṛdayena bibhrato mahābhitāpapraśamaikahetukam /
MPur, 154, 414.2 yadarthaṃ duhiturjanma necchantyapi mahāphalam /
MPur, 154, 426.2 haradarśanasaṃjātamahotkaṇṭhā himādrijā //
MPur, 154, 431.1 upatasthurnagāścāpi kalpakāmamahādrumāḥ /
MPur, 154, 440.2 vṛṣaṃ vibhūṣayāmāsa harayānaṃ mahaujasam //
MPur, 154, 443.2 nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam //
MPur, 154, 447.2 tato vilokitātmānaṃ mahāmbudhijalodare //
MPur, 154, 452.2 mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan //
MPur, 154, 455.1 mahārṇavāḥ kuruta śilopamaṃ payaḥ suradviṣāgamanamahātikardamam /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 522.2 prādurbhavanmahāśabdastadgṛhodaragocaraḥ //
MPur, 154, 526.2 kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ //
MPur, 154, 526.2 kāmarūpā mahotsāhā mahārūpaguṇānvitāḥ //
MPur, 154, 528.1 brahmaviṣṇvindragandharvaiḥ sakiṃnaramahoragaiḥ /
MPur, 154, 530.2 yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ //
MPur, 154, 538.3 jagadāpūritaṃ sarvairebhirbhīmairmahābalaiḥ //
MPur, 156, 21.1 ityukto'maratāṃ mene daityasūnur mahābalaḥ /
MPur, 156, 24.1 bhujagarūpaṃ saṃtyajya babhūvātha mahāsuraḥ /
MPur, 156, 28.1 taṃ dṛṣṭvā giriśastuṣṭastadāliṅgya mahāsuram /
MPur, 157, 4.2 nirjagāma mukhātkrodhaḥ siṃharūpī mahābalaḥ //
MPur, 158, 37.2 tasminsaro mahajjātaṃ vimalaṃ bahuyojanam //
MPur, 158, 38.2 tacchrutvā tu tato devī hemadrumamahājalam //
MPur, 159, 4.1 caitrasya bahule pakṣe pañcadaśyāṃ mahābalau /
MPur, 159, 13.2 namaḥ kumārāya mahāprabhāya skandāya ca skanditadānavāya /
MPur, 159, 40.3 suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 14.1 sa taiḥ prahārair aspṛṣṭo vṛthākleśairmahādyutiḥ /
MPur, 160, 19.1 tataḥ kruddho mahādaityastārako'suranāyakaḥ /
MPur, 160, 21.1 tathā parairmahābhallairmayūraṃ guhavāhanam /
MPur, 160, 27.1 tasminvinihate daitye tridaśānāṃ mahotsave /
MPur, 160, 32.2 sa muktaḥ kilbiṣaiḥ sarvairmahādhanapatirbhavet //
MPur, 161, 2.3 daityānāmādipuruṣaścakāra sa mahattapaḥ //
MPur, 161, 26.1 devāṃstribhuvanasthāṃśca parājitya mahāsuraḥ /
MPur, 161, 28.2 sendrā devagaṇā yakṣāḥ siddhadvijamaharṣayaḥ //
MPur, 161, 29.1 śaraṇyaṃ śaraṇaṃ viṣṇumupatasthurmahābalam /
MPur, 161, 35.1 sāhāyyaṃ ca mahābāhuroṃkāraṃ gṛhya satvaram /
MPur, 161, 49.1 puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ /
MPur, 161, 68.1 puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ /
MPur, 161, 73.1 upacerurmahādaityaṃ hiraṇyakaśipuṃ tadā /
MPur, 161, 77.1 tatrāsīnaṃ mahābāhuṃ hiraṇyakaśipuṃ prabhum /
MPur, 161, 79.1 prahlādo vipracittiśca gaviṣṭhaśca mahāsuraḥ /
MPur, 161, 85.1 mahendravapuṣaḥ sarve vicitrāṅgadabāhavaḥ /
MPur, 161, 89.2 divasakaramahāprabhājvalantaṃ ditijasahasraśatairniṣevyamāṇam //
MPur, 162, 4.2 mahābāho mahārāja daityānāmādisaṃbhava /
MPur, 162, 4.2 mahābāho mahārāja daityānāmādisaṃbhava /
MPur, 162, 13.1 sanatkumāraśca mahānubhāvo viśve ca devā ṛṣayaśca sarve /
MPur, 162, 17.1 siṃhanādaṃ vimucyātha narasiṃho mahābalaḥ /
MPur, 162, 20.1 paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat /
MPur, 162, 24.1 kālamudgaramakṣobhyaṃ tapanaṃ ca mahābalam /
MPur, 162, 27.2 mahābalaṃ bhāvanaṃ ca prasthāpanavikampane //
MPur, 162, 31.2 vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ //
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 162, 36.1 kṣipadbhir ugrair jvalitair mahābalair mahāstrapūgaiḥ susamāvṛto babhau /
MPur, 162, 37.1 tairhanyamāno'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /
MPur, 162, 37.1 tairhanyamāno'pi mahāstrajālair mahābalair daityagaṇaiḥ sametaiḥ /
MPur, 163, 4.2 mahāgrāhamukhāścānye dānavā baladarpitāḥ //
MPur, 163, 14.2 savisphuliṅgā jvalitā maholkeva divaścyutā //
MPur, 163, 17.2 nagamātraiḥ śilākhaṇḍair giriśṛṅgairmahāprabhaiḥ //
MPur, 163, 18.1 tadaśmavarṣaṃ siṃhasya mahanmūrdhani pātitam /
MPur, 163, 26.1 mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ /
MPur, 163, 26.1 mahendrastoyadaiḥ sārdhaṃ sahasrākṣo mahādyutiḥ /
MPur, 163, 26.2 mahatā toyavarṣeṇa śamayāmāsa pāvakam //
MPur, 163, 32.2 parāvahaḥ saṃvahaśca mahābalaparākramāḥ //
MPur, 163, 36.2 kṛṣṇaṃ kabandhaṃ ca tathā lakṣyate sumahaddivi //
MPur, 163, 43.2 apatangaganādulkā vidyudrūpā mahāsvanāḥ //
MPur, 163, 46.2 pratimāḥ sarvadevānāṃ vedayanti mahadbhayam //
MPur, 163, 47.2 cakruḥ subhairavaṃ tatra mahāyuddhamupasthitam //
MPur, 163, 58.2 tadā kruddhena mahatā kampitāni samantataḥ //
MPur, 163, 68.2 raktatoyo mahābhīmo lauhityo nāma sāgaraḥ //
MPur, 163, 69.1 udayaśca mahāśaila ucchritaḥ śatayojanam /
MPur, 163, 75.1 vicitranānāvihagaṃ supuṣpitamahādrumam /
MPur, 163, 76.3 rarāja sumahāśṛṅgair gaganaṃ vilikhanniva //
MPur, 163, 83.2 taruṇādityasaṃkāśo merustatra mahāgiriḥ //
MPur, 163, 84.2 hemagarbho mahāśailastathā hemasakho giriḥ //
MPur, 163, 94.2 samutpatya tatastīkṣṇair mṛgendreṇa mahānakhaiḥ /
MPur, 163, 95.2 nadyaśca śailāśca mahārṇavāśca gatāḥ prasādaṃ ditiputranāśāt //
MPur, 163, 98.2 bhavānbrahmā ca rudraśca mahendro devasattamaḥ /
MPur, 163, 102.2 paraṃ parasyāpi paraṃ mahadyattvāmāhuragryaṃ puruṣaṃ purāṇam //
MPur, 164, 4.2 kathaṃ pādme mahākalpe tava padmamayaṃ jagat /
MPur, 164, 8.1 kiyatā vātha kālena hyuttiṣṭhati mahāyaśāḥ /
MPur, 164, 9.1 ke prajāpatayastāvadāsanpūrvaṃ mahāmune /
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 164, 12.1 vibhurmahābhūtapatirmahātejā mahākṛtiḥ /
MPur, 164, 20.1 tatkarma viśvavedānāṃ tadrahasyaṃ maharṣīṇām /
MPur, 165, 23.2 jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat //
MPur, 166, 14.1 sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ /
MPur, 166, 17.1 mahāsattvānyapi vibhuṃ praviṣṭānyamitaujasam /
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
MPur, 167, 1.2 evamekārṇavībhūte śete loke mahādyutiḥ /
MPur, 167, 2.1 mahato rajaso madhye mahārṇavasaraḥsu vai /
MPur, 167, 2.1 mahato rajaso madhye mahārṇavasaraḥsu vai /
MPur, 167, 2.2 virajaskaṃ mahābāhumakṣayaṃ brahma yadviduḥ //
MPur, 167, 14.1 gīrṇo bhagavatastasya kukṣāveva mahāmuniḥ /
MPur, 167, 41.2 evamābhāṣya taṃ krodhānmārkaṇḍeyo mahāmuniḥ /
MPur, 167, 44.2 uktavānahamātmasthaṃ maharṣim amitaujasam //
MPur, 167, 46.2 mūrdhni baddhāñjalipuṭo mārkaṇḍeyo mahātapāḥ //
MPur, 167, 55.1 ahaṃ caiva sariddivyā kṣīrodaśca mahārṇavaḥ /
MPur, 167, 66.1 vaktramāhṛtavānāśu mārkaṇḍeyaṃ mahāmunim /
MPur, 168, 2.2 mahatāṃ pañcabhūtānāṃ viśvo viśvamacintayat //
MPur, 168, 6.3 kṛṣṇavartmā samabhavatprabhurvaiśvānaro mahān //
MPur, 168, 14.1 tatastasminmahātoye mahīśo hariracyutaḥ /
MPur, 169, 3.2 nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ //
MPur, 169, 13.1 teṣāṃ mahārṇavo yatra tadrasetyabhisaṃjñitam /
MPur, 169, 18.2 śanaiḥ svayaṃbhūḥ śayanaṃ sṛjattadā jaganmayaṃ padmavidhiṃ mahārṇave //
MPur, 170, 1.2 vighnastapasi sambhūto madhurnāma mahāsuraḥ /
MPur, 170, 2.2 ekārṇave jagatsarvaṃ kṣobhayantau mahābalau //
MPur, 170, 4.1 mahāvivṛtatāmrākṣau pīnoraskau mahābhujau /
MPur, 170, 4.1 mahāvivṛtatāmrākṣau pīnoraskau mahābhujau /
MPur, 170, 4.2 mahāgireḥ saṃhananau jaṅgamāviva parvatau //
MPur, 170, 30.1 varaṃ pradāyātha mahāsurābhyāṃ sanātano viśvavaraḥ surottamaḥ /
MPur, 171, 1.3 ūrdhvabāhurmahātejāstapo ghoraṃ samāśritaḥ //
MPur, 171, 3.2 ājagāma mahātejā yogācāryo mahāyaśāḥ //
MPur, 171, 3.2 ājagāma mahātejā yogācāryo mahāyaśāḥ //
MPur, 171, 5.2 parāvaraviśeṣajñau pūjitau ca maharṣibhiḥ //
MPur, 171, 26.1 viśveśaṃ prathamaṃ tāvanmahātāpasamātmajam /
MPur, 171, 28.2 trayodaśaguṇaṃ dharmamālabhanta maharṣayaḥ //
MPur, 171, 50.1 viśrāntakavapurbālo viṣkambhaśca mahāyaśāḥ /
MPur, 171, 52.2 amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam //
MPur, 171, 59.2 anāyuṣāyāstanayā vyādhayaḥ sumahābalāḥ //
MPur, 172, 28.2 daityalokamahāskandhaṃ martyalokaprakāśitam //
MPur, 172, 29.1 sāgarākāranirhrādaṃ rasātalamahāśrayam /
MPur, 172, 33.2 dvādaśārkamahādvīpaṃ rudraikādaśapattanam //
MPur, 172, 35.2 pitāmahamahāvīryaṃ sarvastrīratnaśobhitam //
MPur, 172, 36.2 kālayogimahāparvapralayotpattiveginam //
MPur, 172, 37.1 taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam /
MPur, 172, 37.1 taṃ tu yogamahāpāraṃ nārāyaṇamahārṇavam /
MPur, 172, 43.1 manaścakre vināśāya dānavānāṃ mahāmṛdhe /
MPur, 172, 50.1 maharṣayo vītaśokā vedān uccairadhīyata /
MPur, 173, 2.2 catuścakraṃ suvipulaṃ sukalpitamahāyugam //
MPur, 173, 11.1 lohajālena mahatā sagavākṣeṇa daṃśitam /
MPur, 173, 16.1 vyāyataṃ kiṣkusāhasraṃ dhanurvisphārayanmahat /
MPur, 173, 24.1 hasaṃstiṣṭhati daityānāṃ pramukhe sa mahāgrahaḥ /
MPur, 174, 2.1 ādityā vasavo rudrā aśvinau ca mahābalau /
MPur, 174, 20.1 caturṣu yuktāścatvāro lokapālā mahābalāḥ /
MPur, 174, 38.1 savyenālambya mahatīṃ sarvāsuravināśinīm /
MPur, 174, 39.2 dadhārāyudhajātāni śārṅgādīni mahābalaḥ //
MPur, 174, 42.2 mahendreṇāmṛtasyārthe vajreṇa kṛtalakṣaṇam //
MPur, 174, 46.2 ketuveṣapraticchannaṃ mahākāyaniketanam //
MPur, 175, 13.1 sa daityapramukhānhatvā taddānavabalaṃ mahat /
MPur, 175, 57.2 vidhāsyatīha bhagavānvīryatulyaṃ mahaujasaḥ //
MPur, 175, 63.1 pratiyātastato brahmā ye ca sarve maharṣayaḥ /
MPur, 175, 64.1 hiraṇyakaśipurdṛṣṭvā tadā tanmahadadbhutam /
MPur, 176, 10.1 tadgaccha tvaṃ mahāsena varuṇena varūthinā /
MPur, 176, 12.2 vimāyānvimadāṃścaiva daityasiṃhānmahāhave //
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Megh, Pūrvameghaḥ, 38.1 apyanyasmiñjaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ /
Megh, Uttarameghaḥ, 29.2 nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahamahatīm aśrubhir yāpayantīm //
Narasiṃhapurāṇa
NarasiṃPur, 1, 12.2 ājagāma mahātejās tatra sūto mahāmatiḥ //
NarasiṃPur, 1, 15.2 śaunakasya mahāsattre vārāhākhyā tu saṃhitā /
NarasiṃPur, 1, 17.1 atas tvāṃ paripṛcchāmi praśnam etaṃ mahāmune /
NarasiṃPur, 1, 28.1 sunirṇīto mahān praśnas tvayā yaḥ parikīrtitaḥ /
NarasiṃPur, 1, 29.2 pravakṣyāmi mahāpuṇyaṃ bhāradvāja śṛṇuṣva me //
Nāradasmṛti
NāSmṛ, 1, 2, 10.2 ato 'nyathā mahākṣāntyā tvam ihāvedito mayā //
NāSmṛ, 2, 1, 197.2 uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate //
NāSmṛ, 2, 1, 202.1 na bāndhavā na suhṛdo na dhanāni mahānty api /
NāSmṛ, 2, 5, 25.1 mokṣito mahataś carṇāt prāpto yuddhāt paṇe jitaḥ /
NāSmṛ, 2, 8, 11.2 sa ca lābho 'rgham āsādya mahān bhavati vā na vā //
NāSmṛ, 2, 11, 14.2 mahāguṇo 'lpabādhaś ca vṛddhir iṣṭā kṣaye sati //
NāSmṛ, 2, 11, 27.1 gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ /
NāSmṛ, 2, 12, 27.2 mahad enaḥ spṛśed enam anyathaiṣa vidhiḥ satām //
NāSmṛ, 2, 12, 57.1 mahokṣo janayed vatsān yasya goṣu vraje caran /
NāSmṛ, 2, 19, 36.1 mahāpaśūn stenayato daṇḍa uttamasāhasaḥ /
NāSmṛ, 2, 20, 3.1 mahāparādhe divyāni dāpayet tu mahīpatiḥ /
NāSmṛ, 2, 20, 35.2 mahādoṣavate deyaṃ rājñā tattvabubhutsayā //
NāSmṛ, 2, 20, 44.1 dvisaptāhāt paraṃ yasya mahad vā vaikṛtaṃ bhavet /
NāSmṛ, 2, 20, 45.1 mahāparādhe nirdharme kṛtaghne klībakutsite /
Nāṭyaśāstra
NāṭŚ, 1, 11.1 mahendrapramukhairdevairuktaḥ kila pitāmahaḥ /
NāṭŚ, 1, 46.2 tato 'sṛjanmahātejā manasāpsaraso vibhuḥ //
NāṭŚ, 1, 54.1 mahānayaṃ prayogasya samayaḥ pratyupasthitaḥ /
NāṭŚ, 1, 54.2 ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate //
NāṭŚ, 1, 80.1 tato 'cireṇa kālena viśvakarmā mahacchubham /
NāṭŚ, 1, 82.1 tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ /
NāṭŚ, 1, 88.2 sthāpitau dvārapatreṣu nāgamukhyau mahābalau //
NāṭŚ, 1, 90.1 pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam /
NāṭŚ, 1, 91.2 bhūtayakṣapiśācāśca guhyakāśca mahābalāḥ //
NāṭŚ, 1, 94.1 pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ /
NāṭŚ, 2, 65.2 yathācalo girirmerurhimavāṃśca mahābalaḥ //
NāṭŚ, 3, 9.1 tathā nāṭyakumārīśca mahāgrāmaṇyameva ca /
NāṭŚ, 3, 13.1 tvaṃ mahendrapraharaṇaṃ sarvadānavasūdanam /
NāṭŚ, 3, 25.1 nārāyaṇo mahendraśca skandaḥ sūryo 'śvinau śaśī /
NāṭŚ, 3, 37.2 śivaviṣṇumahendrādyāḥ saṃpūjyā modakairatha //
NāṭŚ, 3, 54.2 rākṣasendrā mahāsattvāḥ pratigṛhṇīta me balim //
NāṭŚ, 3, 60.1 mahāgaṇeśvarāḥ sarve nandīśvarapurogamāḥ /
NāṭŚ, 3, 66.1 vainateya mahāsatva sarvapakṣipate vibho /
NāṭŚ, 3, 80.2 nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ //
NāṭŚ, 3, 80.2 nirmitastvaṃ mahāvīryo vajrasāro mahātanuḥ //
NāṭŚ, 3, 87.1 mahākule prasūtāḥ stha guṇaughaiścāpyalaṃkṛtāḥ /
NāṭŚ, 4, 15.1 mahāgīteṣu caivārthānsamyagevābhineṣyasi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 114.1 yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate /
PABh zu PāśupSūtra, 1, 9, 149.2 vikraye tu mahān doṣo vikrayāt patate yataḥ /
PABh zu PāśupSūtra, 1, 9, 234.2 prabodhakṛd gurusteṣāṃ tadevāyatanaṃ mahat //
PABh zu PāśupSūtra, 1, 38, 2.0 sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam //
PABh zu PāśupSūtra, 2, 27, 4.4 sa vetti sarvaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam //
PABh zu PāśupSūtra, 4, 6, 3.0 evaṃ grahabahutve sati yo 'yaṃ vātapittaśleṣmaṇāṃ samūhaḥ sāṃnipātiko'yaṃ mahāgrahaḥ //
PABh zu PāśupSūtra, 5, 26, 11.0 tathā mahān ityabhyadhikatve //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 26, 16.0 ṛṣitvād vipratvān mahattvāc cetyarthaḥ //
PABh zu PāśupSūtra, 5, 28, 1.0 atrānādyajñānadyatinā ṛṣitvavipratvasaṃjñakena mahatā aiśvaryeṇa maheśvara iti siddham iha tu yadāyaṃ vāgviśuddho niṣkalastadā kiṃ samānapuruṣavad anīśvara ityasya saṃśayasya saṃvyudāsārtham ucyate maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 4.0 atas tadāpyayaṃ mahāneveśvaro maheśvaraḥ //
PABh zu PāśupSūtra, 5, 28, 5.0 tasmādakṛtaka eva mahacchabda ityato maheśvara iti //
PABh zu PāśupSūtra, 5, 28, 7.0 dhyeyaguṇīkaraṇamuktam ṛṣir vipro mahāneṣa iti //
Suśrutasaṃhitā
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 21, 28.4 yathā mahānudakasaṃcayo 'tivṛddhaḥ setum avadāryāpareṇodakena vyāmiśraḥ sarvataḥ pradhāvati evaṃ doṣāḥ kadācidekaśo dviśaḥ samastāḥ śoṇitasahitā vānekadhā prasaranti /
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 27, 6.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā dvāvevāharaṇahetū bhavataḥ pratilomo 'nulomaś ca //
Su, Sū., 29, 78.1 mahāprāsādasaphalavṛkṣavāraṇaparvatān /
Su, Sū., 32, 6.1 nivartate mahāvyādhiḥ sahasā yasya dehinaḥ /
Su, Sū., 34, 12.1 skandhāvāre ca mahati rājagehād anantaram /
Su, Sū., 34, 16.2 vyādhimalpena kālena mahāntam api sādhayet //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 10.1 hrasvāni yasya parvāṇi sumahac cāpi mehanam /
Su, Sū., 35, 15.1 dīrghamāyuravāpnoti vittaṃ ca mahadṛcchati /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 38, 68.1 bilvāgnimanthaṭiṇṭukapāṭalāḥ kāśmaryaś ceti mahat //
Su, Sū., 38, 69.2 madhurānurasaṃ caiva pañcamūlaṃ mahat smṛtaḥ //
Su, Sū., 40, 5.7 yathā tāvanmahatpañcamūlaṃ kaṣāyaṃ tiktānurasaṃ vātaṃ śamayati uṣṇavīryatvāt tathā kulatthaḥ kaṣāyaḥ kaṭukaḥ palāṇḍuḥ snehabhāvāc ca madhuraścekṣuraso vātaṃ vardhayati śītavīryatvāt kaṭukā pippalī pittaṃ śamayati mṛduśītavīryatvāt amlamāmalakaṃ lavaṇaṃ saindhavaṃ ca tiktā kākamācī pittaṃ vardhayati uṣṇavīryatvāt madhurā matsyāś ca kaṭukaṃ mūlakaṃ śleṣmāṇaṃ śamayati rūkṣavīryatvāt madhuraṃ kṣaudraṃ ca tadetannidarśanamātramuktam //
Su, Sū., 44, 5.1 vairecanadravyarasānupītaṃ mūlaṃ mahattraivṛtamastadoṣam /
Su, Sū., 44, 35.2 mahataḥ pañcamūlasya mūrvāśārṅgaṣṭayor api //
Su, Sū., 44, 79.2 vijānatā prayuktaṃ tu mahāntam api saṃcayam //
Su, Sū., 44, 80.2 mahatyāḥ pañcamūlyāstu bṛhatyoścaikaśaḥ pṛthak //
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 55.2 mahābhiṣyandi madhuraṃ māhiṣaṃ vahnināśanam //
Su, Sū., 45, 66.1 mahābhiṣyandi madhuraṃ kaphamedovivardhanam /
Su, Sū., 46, 92.2 ye mṛgāśca vihaṅgāśca mahābhiṣyandinastu te //
Su, Sū., 46, 117.2 mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ //
Su, Sū., 46, 125.1 ityānūpo mahābhiṣyandimāṃsavargo vyākhyātaḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 129.1 striyaś catuṣpātsu pumāṃso vihaṅgeṣu mahāśarīreṣvalpaśarīrā alpaśarīreṣu mahāśarīrāḥ pradhānatamāḥ evamekajātīyānāṃ mahāśarīrebhyaḥ kṛśaśarīrāḥ pradhānatamāḥ //
Su, Sū., 46, 241.1 mahattadguru viṣṭambhi tīkṣṇamāmaṃ tridoṣakṛt /
Su, Sū., 46, 301.2 mahatī caiva hṛdyā ca medhāgnibalavardhinī //
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Nid., 1, 76.1 vātaśoṇitajaḥ śopho jānumadhye mahārujaḥ /
Su, Nid., 2, 12.1 śleṣmajāni śvetāni mahāmūlāni sthirāṇi vṛttāni snigdhāni pāṇḍūni karīrapanasāsthigostanākārāṇi na bhidyante na sravanti kaṇḍūbahulāni ca bhavanti tair upadrutaḥ saśleṣmāṇam analpaṃ māṃsadhāvanaprakāśamatisāryate śophaśītajvarārocakāvipākaśirogauravāṇi cāsya tannimittānyeva bhavanti śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 3, 8.1 tatra śleṣmāśmarī śleṣmalamannamabhyavaharato 'tyartham upalipyādhaḥ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratighātāddālyate bhidyate nistudyata iva ca bastirguruḥ śītaś ca bhavati aśmarī cātra śvetā snigdhā mahatī kukkuṭāṇḍapratīkāśā madhūkapuṣpavarṇā vā bhavati tāṃ ślaiṣmikīmiti vidyāt //
Su, Nid., 3, 11.1 prāyeṇaitāstisro 'śmaryo divāsvapnasamaśanādhyaśanaśītasnigdhagurumadhurāhārapriyatvād viśeṣeṇa bālānāṃ bhavanti teṣāmevālpabastikāyatvād anupacitamāṃsatvācca basteḥ sukhagrahaṇāharaṇā bhavanti mahatāṃ tu śukrāśmarī śukranimittā bhavati //
Su, Nid., 5, 7.2 teṣāṃ mahattvaṃ kriyāgurutvam uttarottaraṃ dhātvanupraveśādasādhyatvaṃ ceti //
Su, Nid., 5, 9.3 tvakkocabhedasvapanāṅgasādāḥ kuṣṭhe mahatpūrvayute bhavanti //
Su, Nid., 5, 16.1 aruḥ sasidhmaṃ rakasā mahacca yaccaikakuṣṭhaṃ kaphajānyamūni /
Su, Nid., 5, 32.1 āhārācārayoḥ proktāmāsthāya mahatīṃ kriyām /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 17.1 mahatī piḍakā nīlā piḍakā vinatā smṛtā /
Su, Nid., 6, 17.2 mahatyalpācitā jñeyā piḍakā sā tu putriṇī //
Su, Nid., 7, 11.1 snigdhaṃ mahacchophayutaṃ sasādaṃ kaphodaraṃ tattu cirābhivṛddhi /
Su, Nid., 7, 23.1 snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca /
Su, Nid., 9, 5.1 mahāmūlaṃ rujāvantaṃ vṛttaṃ cāpyathavāyatam /
Su, Nid., 9, 10.2 nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān //
Su, Nid., 9, 23.1 āmo vā yadi vā pakvo mahān vā yadi vetaraḥ /
Su, Nid., 11, 7.1 śarīravṛddhikṣayavṛddhihāniḥ snigdho mahānalparujo 'tikaṇḍūḥ /
Su, Nid., 11, 9.2 aruk sa evāpyacalo mahāṃśca marmotthitaścāpi vivarjanīyaḥ //
Su, Nid., 11, 13.2 vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākam //
Su, Nid., 11, 25.1 sthiraḥ savarṇo 'lparug ugrakaṇḍūḥ śīto mahāṃścāpi kaphātmakastu /
Su, Nid., 11, 29.2 mahān vā yadi vā hrasvo galagaṇḍaṃ tamādiśet //
Su, Nid., 12, 7.1 tatrātimaithunād atibrahmacaryādvā tathātibrahmacāriṇīṃ cirotsṛṣṭāṃ rajasvalāṃ dīrgharomāṃ karkaśaromāṃ saṃkīrṇaromāṃ nigūḍharomāmalpadvārāṃ mahādvārām apriyām akāmām acaukṣasalilaprakṣālitayonim aprakṣālitayoniṃ yonirogopasṛṣṭāṃ svabhāvato vā duṣṭayoniṃ viyoniṃ vā nārīmatyartham upasevamānasya tathā karajadaśanaviṣaśūkanipātanād bandhanāddhastābhighātāccatuṣpadīgamanād acaukṣasalilaprakṣālanād avapīḍanācchukravegavidhāraṇānmaithunānte vāprakṣālanādibhir meḍhramāgamya prakupitā doṣāḥ kṣate 'kṣate vā śvayathum upajanayanti tam upadaṃśamityācakṣate //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 7.1 vivṛtāsyāṃ mahādāhāṃ pakvodumbarasannibhām /
Su, Nid., 13, 45.1 maṇḍalaṃ mahadalpaṃ vā yadi vā sitam /
Su, Nid., 13, 56.2 niruṇaddhi mahatsrotaḥ sūkṣmadvāraṃ karoti ca //
Su, Nid., 16, 16.1 dantayostriṣu vā yasya śvayathuḥ sarujo mahān /
Su, Nid., 16, 23.2 ghṛṣṭeṣu dantamūleṣu saṃrambho jāyate mahān //
Su, Nid., 16, 25.2 hānavye paścime dante mahāñchotho mahārujaḥ //
Su, Nid., 16, 25.2 hānavye paścime dante mahāñchotho mahārujaḥ //
Su, Nid., 16, 29.1 kṛṣṇaśchidrī calaḥ srāvī sasaṃrambho mahārujaḥ /
Su, Nid., 16, 60.1 śopho mahānannajalāvarodhī tīvrajvaro vātagater nihantā /
Su, Śār., 3, 35.3 mahāguṇān prasūyante viparītāstu nirguṇān //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 80.2 sthiravipulaśarīraḥ pārthivaś ca kṣamāvān śuciratha cirajīvī nābhasaḥ khair mahadbhiḥ //
Su, Śār., 4, 84.2 mahāprasavaśaktitvaṃ kauberaṃ kāyalakṣaṇam //
Su, Śār., 4, 99.1 mahāprakṛtayastvetā rajaḥsattvatamaḥkṛtāḥ /
Su, Śār., 5, 14.1 mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Cik., 1, 55.2 pūtimāṃsapraticchannān mahādoṣāṃśca śodhayet //
Su, Cik., 2, 59.1 hastapādeṣu saṃgṛhya samutthāpya mahābalāḥ /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 15.2 śaraṇānyapravātāni manojñāni mahānti ca //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 9, 62.2 kārañjaṃ yā mahāvīryaṃ sārṣapaṃ vā mahāguṇam //
Su, Cik., 9, 62.2 kārañjaṃ yā mahāvīryaṃ sārṣapaṃ vā mahāguṇam //
Su, Cik., 9, 64.1 mahāvajrakamityetannāmnā tailaṃ mahāguṇam /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 19.2 abhiṣyandāpaharaṇo lohāriṣṭo mahāguṇaḥ //
Su, Cik., 13, 26.1 majjasāra mahāvīrya sarvān dhātūn viśodhaya /
Su, Cik., 13, 34.2 mahāvīryastuvarakaḥ kuṣṭhamehāpahaḥ paraḥ //
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 17, 5.1 yat pañcamūlaṃ khalu kaṇṭakākhyamalpaṃ mahaccāpyatha vallijaṃ ca /
Su, Cik., 17, 19.1 prakṣālane cāpi sadā vraṇasya yojyaṃ mahadyat khalu pañcamūlam /
Su, Cik., 20, 62.2 kṣīre mahatpañcamūlaṃ mūṣikāṃ cāntravarjitām //
Su, Cik., 26, 12.2 mahatā meḍhrarogeṇa marmacchedena vā punaḥ //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 18.2 prahlādayati bhūtānāṃ manāṃsi sa mahādyutiḥ //
Su, Cik., 30, 14.1 ekapattrā mahāvīryā bhinnāñjanasamaprabhā /
Su, Cik., 30, 16.1 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī /
Su, Cik., 30, 18.1 ajā mahauṣadhī jñeyā śaṅkhakundendupāṇḍurā /
Su, Cik., 30, 22.2 śrāvaṇī mahatī jñeyā kanakābhā payasvinī //
Su, Cik., 30, 25.1 vegena mahatāviṣṭā sarpanirmokasaṃnibhā /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Cik., 31, 17.1 vyāyāmakarśitāḥ śuṣkaretoraktā mahārujaḥ /
Su, Cik., 31, 17.2 mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ //
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 45.1 sukhaṃ dṛṣṭaphalaṃ hṛdyamalpamātraṃ mahāguṇam /
Su, Cik., 36, 10.1 dīrghe mahāsrotasi ca jñeyamatyavapīḍavat /
Su, Cik., 38, 96.1 nṛpāṇāṃ tatsamānānāṃ tathā sumahatām api /
Su, Cik., 39, 4.2 alpo mahadbhir bahubhiśchādito 'gnirivendhanaiḥ //
Su, Ka., 1, 12.1 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci /
Su, Ka., 3, 20.1 sa taṃ dadāha garjantamantakābhaṃ mahābalam /
Su, Ka., 4, 3.1 dhanvantariṃ mahāprājñaṃ sarvaśāstraviśāradam /
Su, Ka., 4, 14.1 te daśanti mahākrodhāstrividhaṃ bhīmadarśanāḥ /
Su, Ka., 4, 35.1 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti //
Su, Ka., 5, 63.1 avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ /
Su, Ka., 7, 6.1 śvetena mahatā sārdhaṃ kapilenākhunā tathā /
Su, Ka., 7, 26.2 mahatā kapilenāsṛk kapotena catuṣṭayam //
Su, Ka., 8, 56.3 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ //
Su, Ka., 8, 92.1 tṛṇe maharṣiṇā lūne dhenvarthaṃ saṃbhṛte 'pi ca /
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Ka., 8, 99.1 piḍakā vividhākārā maṇḍalāni mahānti ca /
Su, Ka., 8, 99.2 mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā //
Su, Utt., 1, 8.2 mahatastasya tantrasya durgādhasyāmbudheriva //
Su, Utt., 4, 8.2 jālābhaḥ kaṭhinasiro mahān saraktaḥ saṃtānaḥ smṛta iha jālasaṃjñitastu //
Su, Utt., 7, 11.2 mahāntyapi ca rūpāṇi chāditānīva vāsasā //
Su, Utt., 7, 16.2 tasminn api tamobhūte nātirūḍhe mahāgade //
Su, Utt., 7, 43.2 surarṣigandharvamahoragāṇāṃ saṃdarśanenāpi ca bhāsvarāṇām //
Su, Utt., 9, 18.2 vṛkṣādanyāṃ kapitthe ca pañcamūle mahatyapi //
Su, Utt., 12, 9.1 ghṛtasya mahatī mātrā pītā cārtiṃ niyacchati /
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Su, Utt., 19, 8.2 ṣaṭsaptatirnayanajā ya ime pradiṣṭā rogā bhavantyamahatāṃ mahatāṃ ca tebhyaḥ //
Su, Utt., 21, 20.1 mahataḥ pañcamūlasya kāṇḍamaṣṭādaśāṅgulam /
Su, Utt., 21, 32.1 surasādau kṛtaṃ tailaṃ pañcamūle mahatyapi /
Su, Utt., 25, 17.2 sukaṣṭam enaṃ khalu śaṅkhakākhyaṃ maharṣayo vedavidaḥ purāṇāḥ //
Su, Utt., 28, 13.1 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ /
Su, Utt., 36, 11.1 ajānanaścalākṣibhrūḥ kāmarūpī mahāyaśāḥ /
Su, Utt., 38, 19.1 vivṛtātimahāyoniḥ sūcīvaktrātisaṃvṛtā /
Su, Utt., 39, 73.2 yathā vegāgame velāṃ chādayitvā mahodadheḥ //
Su, Utt., 39, 124.2 pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam //
Su, Utt., 39, 238.1 dattaṃ sarvajvarān hanti mahākalyāṇakaṃ tvidam //
Su, Utt., 39, 293.2 hitaṃ ca bhojayedannaṃ tathāpnoti sukhaṃ mahat //
Su, Utt., 40, 150.1 mahāruje mūtrakṛcchre bhiṣag bastiṃ pradāpayet /
Su, Utt., 41, 3.2 durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ //
Su, Utt., 41, 31.1 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam /
Su, Utt., 44, 11.2 bhedastu tasyāḥ khalu kumbhasāhvaḥ śopho mahāṃstatra ca parvabhedaḥ //
Su, Utt., 50, 7.1 annajāṃ yamalāṃ kṣudrāṃ gambhīrāṃ mahatīṃ tathā /
Su, Utt., 51, 5.1 kṣudrakastamakaśchinno mahānūrdhvaśca pañcadhā /
Su, Utt., 51, 5.2 bhidyate sa mahāvyādhiḥ śvāsa eko viśeṣataḥ //
Su, Utt., 51, 9.1 ghoṣeṇa mahatāviṣṭaḥ sakāsaḥ sakapho naraḥ /
Su, Utt., 51, 12.2 saṃrabdhanetrastvāyamya yaḥ śvasyāt sa mahān smṛtaḥ //
Su, Utt., 60, 55.2 vaidyāturau nihanyuste dhruvaṃ kruddhā mahaujasaḥ //
Su, Utt., 61, 21.2 apasmāro mahāvyādhistasmād doṣaja eva tu //
Su, Utt., 64, 25.2 sāṅgārayāne mahati kauśeyāstaraṇāstṛte //
Su, Utt., 66, 3.1 aṣṭāṅgavedavidvāṃsaṃ divodāsaṃ mahaujasam /
Su, Utt., 66, 5.2 tasya tadvacanaṃ śrutvā saṃśayacchinmahātapāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.6 ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ //
SKBh zu SāṃKār, 15.2, 1.5 evaṃ mahad api /
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
SKBh zu SāṃKār, 23.2, 1.25 mahimā mahān bhūtvā vicaratīti /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
Sūryasiddhānta
SūrSiddh, 1, 2.1 alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ /
SūrSiddh, 1, 5.2 dadyāṃ kālāśrayaṃ jñānaṃ grahāṇāṃ caritaṃ mahat //
SūrSiddh, 1, 8.2 yuge yuge maharṣīṇāṃ svayam eva vivasvatā //
SūrSiddh, 1, 27.1 śīghragas tāny athālpena kālena mahatālpagaḥ /
SūrSiddh, 2, 9.1 mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate /
SūrSiddh, 2, 11.1 ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet /
SūrSiddh, 2, 55.1 mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau /
Tantrākhyāyikā
TAkhy, 1, 12.1 tatra ca mahāntaṃ śabdam aśṛṇot //
TAkhy, 1, 29.1 tasyānekasādhūpapāditasūkṣmavāsoviśeṣopacayān mahatyarthamātrā saṃvṛttā //
TAkhy, 1, 34.1 apaśyac ca mahan meṣayuddham //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 172.1 athārakṣipuruṣaiḥ prāsamudgaratomarapāṇibhir mahatā javena gatvā vṛkṣo 'valokitaḥ yāvat tena tat svanīḍe sthāpitam //
TAkhy, 1, 176.1 asti kasmiṃścid vanāntare mahān siṃhaḥ prativasati sma //
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
TAkhy, 1, 320.1 yathā vadantīha mahāpradhānaṃ sarvapradhāneṣv abhayapradānam //
TAkhy, 1, 323.1 etad anyad api pradhānaṃ maharṣivacanam yathā śreyasām arthe pāpīyān ārambhaḥ //
TAkhy, 1, 398.1 evam anayaivoddhṛtya ṣaṣṭimātrāṇi yojanāni mahat saro bhavantaṃ nayāvaḥ //
TAkhy, 1, 404.1 asti kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma tad yathā //
TAkhy, 1, 404.1 asti kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma tad yathā //
TAkhy, 1, 418.1 tair api svayam eva mṛto mahāmatsya iti kṛtvā parisrotasi sthāpitaḥ //
TAkhy, 1, 430.1 asamarthā vayaṃ mahodadhivigrahāya //
TAkhy, 1, 442.1 evam ukto mahodadhiś cintayāmāsa //
TAkhy, 1, 498.1 asti kasmiṃścid vanoddeśe mahān vānarayūthaḥ //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 596.1 tat tu mahad vaikārikaṃ dṛṣṭvā kim idam iti paraṃ vismayam upagatāḥ //
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 196.2 jātaḥ kule mahati mānadhanāvaliptaḥ saṃmānanābhyudayakāla iva praharṣī /
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
TAkhy, 2, 225.1 tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt //
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
TAkhy, 2, 270.1 buddhimanto mahotsāhāḥ prājñāḥ śūrāḥ kulodgatāḥ /
TAkhy, 2, 302.1 dhanagupto 'pi prātar viṣūcikayā mahānatyayaṃ gataḥ //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
TAkhy, 2, 365.1 paramasattvādhiṣṭhita iva mahad asvāsthyam āpede //
TAkhy, 2, 366.1 tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān evaṃ cābravīt //
TAkhy, 2, 387.2 śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam /
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 12.1, 1.0 kriyāvad guṇavat iti dravyalakṣaṇād yatra kriyā guṇāśca samavetāḥ so'pi mahān vāyurdravyam //
VaiSūVṛ zu VaiśSū, 2, 2, 34.1, 1.0 yasmād bheryādikāraṇebhyaḥ śabdasya vikāro'vagamyate mahati bheryādau mahān alpe'lpaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 34.1, 1.0 yasmād bheryādikāraṇebhyaḥ śabdasya vikāro'vagamyate mahati bheryādau mahān alpe'lpaḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 6, 1.0 mahattvaparimāṇasamavāyini dravye samavāyikāraṇadravyabahutvād rūpācca śuklāderjñānaṃ bhavati kuta etat yataḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 8, 1.0 satyapi anekadravyavattve mahattve ca rūpākhyasya saṃskārasyābhāvād vāyāvanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 9, 1.0 mahatā anekadravyasamavāyidravyeṇa ghaṭādinā rūpaguṇasya samavāyād rūpaviśeṣācca rūpatvākhyāt sāmānyaviśeṣād upalabdhiḥ //
VaiSūVṛ zu VaiśSū, 4, 1, 13, 1.0 yasmād rūparahiteṣu mahatsu dravyāntareṣu sthitāni na jñāyante //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 4, 1, 14.1, 1.0 yathaiva mahatyanekadravyeṇa samavāyād rūpādīnāṃ samavetānāmupalabdhirevaṃ mahati samaveteṣu guṇeṣu samavetayor guṇatvabhāvayos tais tair guṇai rūpādibhiḥ samavāyād yathāsvaṃ cakṣurādīndriyair upalabdhiḥ na tu sāmānyaviśeṣās teṣūpalambhakās tadabhāvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 2.0 tryaṇukasya mahattve'pyanupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 1.0 tryaṇuke tatkāraṇadvyaṇukagatā bahutvasaṃkhyā mahattvaṃ janayati kāraṇānāmamahattvāt //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 2.0 dvyaṅgule kāraṇāṅgulimahattvaṃ mahattvaṃ karoti //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 4.0 dvitūlake tūlapiṇḍayorvartamānaḥ pracayaḥ svādhārāvayavapraśithilasaṃyogāpekṣo mahattvamārabhate //
VaiSūVṛ zu VaiśSū, 7, 1, 17.1, 1.0 etasmāt trikāraṇānmahato yad viparītaṃ dvyaṇukaparimāṇaṃ tadaṇu pratyetavyam //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 1.0 tasmin mahati vastuni kuvalādāv āmalakāpekṣayā aṇuvyavahāraḥ āmalake tu bilvāpekṣayā //
VaiSūVṛ zu VaiśSū, 7, 1, 18.1, 2.0 evaṃ prakarṣasya bhāvābhāvābhyām ekasminnevāṇumahadvyavahāro bhāktaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 19.1, 1.0 yata ekasminneva kāle tasminneva vastuni anyāpekṣayā dvau puruṣāvaṇumahadvyavahāraṃ viruddhaṃ kurvāte'to jānīmahe bhākto'yam iti //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
VaiSūVṛ zu VaiśSū, 7, 1, 21.1, 1.0 yathā guṇakarmāṇi nirguṇāni kāryasya rūpāder avayavaguṇair ekārthasamavāyābhāvād evaṃ kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattvayos tadabhāvaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 22.1, 1.0 kāraṇabahutvādibhir ekārthasamavāyābhāvād aṇutvamahattve yathā aṇutvamahattvaśūnye evaṃ karmaguṇā aṇutvamahattvaśūnyāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 1.0 upalabdhyanupalabdhī mahattvāṇutvavat //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 28.1, 1.0 vibhavānmūrtadravyaiḥ samāgatairagacchataḥ saṃyogāt paramamahattvam ākāśasyāstīti gamyate //
VaiSūVṛ zu VaiśSū, 7, 1, 29.1, 1.0 ākāśamivātmāpi paramamahān dṛṣṭavyaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 29.1, 2.0 asamāsād dikkālāvapi mahāntau //
VaiSūVṛ zu VaiśSū, 7, 2, 28.1, 1.0 yathā karmaguṇā aṇutvamahattvaśūnyā evaṃ karmaguṇā yutasiddhyabhāvena dikkālapradeśasaṃyogābhāvāt paratvāparatvaśūnyāḥ //
Varāhapurāṇa
VarPur, 27, 1.2 pūrvamāsīnmahādaityo balavānandhako bhuvi /
VarPur, 27, 11.2 tāvat sainyena mahatā tatraivāndhaka āyayau //
VarPur, 27, 19.1 tataḥ pravṛtte yuddhe ca devadānavayormahat /
VarPur, 27, 20.2 śaśaṃsa ca mahad yuddhaṃ kailāse dānavaiḥ saha //
VarPur, 27, 23.2 tatra tena mahad yuddham abhavallomaharṣaṇam //
VarPur, 27, 25.1 tad dṛṣṭvā mahadāścaryaṃ rudraḥ śūle'ndhakaṃ mṛdhe /
VarPur, 27, 28.1 tasya krodhena mahatā mukhājjvālā viniryayau /
Viṃśatikākārikā
ViṃKār, 1, 20.2 manodaṇḍo mahāvadyaḥ kathaṃ vā tena sidhyati //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.1, 2.0 manodaṇḍasya hi mahāsāvadyatvaṃ sādhayatā bhagavatopālirgṛhapatiḥ pṛṣṭaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 9.1 devarṣipārthivānāṃ ca caritaṃ yan mahāmune /
ViPur, 1, 1, 11.2 yenāham etaj jānīyāṃ tvatprasādān mahāmune //
ViPur, 1, 1, 18.1 saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ /
ViPur, 1, 1, 24.2 vaire mahati yad vākyād guror asyāśritā kṣamā /
ViPur, 1, 1, 25.2 tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram //
ViPur, 1, 2, 36.1 bhūtendriyāṇāṃ hetuḥ sa triguṇatvān mahāmune /
ViPur, 1, 2, 36.2 yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
ViPur, 1, 3, 20.2 saptaṣaṣṭis tathānyāni niyutāni mahāmune //
ViPur, 1, 3, 27.2 tasyānte 'bhūn mahākalpaḥ pādma ity abhiviśrutaḥ //
ViPur, 1, 4, 1.3 sasarja sarvabhūtāni tad ācakṣva mahāmune //
ViPur, 1, 4, 26.2 rasātalād utpalapatrasaṃnibhaḥ samutthito nīla ivācalo mahān //
ViPur, 1, 4, 45.3 ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave //
ViPur, 1, 4, 46.1 tasyopari jalaughasya mahatī naur iva sthitā /
ViPur, 1, 6, 2.1 yathā ca varṇān asṛjad yadguṇāṃś ca mahāmune /
ViPur, 1, 7, 8.3 brahmaṇo 'bhūn mahān krodhas trailokyadahanakṣamaḥ //
ViPur, 1, 7, 44.1 guṇatrayamayaṃ hyetad brahmañchaktitrayaṃ mahat /
ViPur, 1, 8, 1.2 kathitas tāmasaḥ sargo brahmaṇas te mahāmune /
ViPur, 1, 9, 18.2 mahendro vāraṇaskandhād avatīrya tvarānvitaḥ /
ViPur, 1, 9, 86.2 mandarādrer adhiṣṭhānaṃ bhramato 'bhūn mahāmune //
ViPur, 1, 9, 91.1 jagmur mudaṃ tato devā dānavāś ca mahāmune /
ViPur, 1, 9, 99.1 tāṃ tuṣṭuvur mudā yuktāḥ śrīsūktena maharṣayaḥ //
ViPur, 1, 9, 101.3 snāpayāṃcakrire devīṃ sarvalokamaheśvarīm //
ViPur, 1, 9, 106.2 kamaṇḍaluṃ mahāvīryā yatrāste tad dvijāmṛtam //
ViPur, 1, 9, 117.1 yajñavidyā mahāvidyā guhyavidyā ca śobhane /
ViPur, 1, 10, 1.2 kathitaṃ me tvayā sarvaṃ yat pṛṣṭo 'si mahāmune /
ViPur, 1, 11, 1.3 dvau putrau sumahāvīryau dharmajñau kathitau tava //
ViPur, 1, 11, 7.1 kriyate kiṃ vṛthā vatsa mahān eṣa manorathaḥ /
ViPur, 1, 11, 50.2 prasādasumukhās tan me kathayantu maharṣayaḥ //
ViPur, 1, 12, 2.2 madhusaṃjñaṃ mahāpuṇyaṃ jagāma yamunātaṭam //
ViPur, 1, 12, 4.1 hatvā ca lavaṇaṃ rakṣo madhuputraṃ mahābalam /
ViPur, 1, 12, 11.2 tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
ViPur, 1, 12, 13.1 kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune /
ViPur, 1, 12, 13.1 kūṣmāṇḍā vividhai rūpair mahendreṇa mahāmune /
ViPur, 1, 12, 66.1 nyagrodhaḥ sumahān alpe yathā bīje vyavasthitaḥ /
ViPur, 1, 12, 95.2 kīrtayiṣyanti teṣāṃ ca mahat puṇyaṃ bhaviṣyati //
ViPur, 1, 13, 4.1 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
ViPur, 1, 13, 5.3 abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ //
ViPur, 1, 13, 6.1 kuror ajanayat putrān ṣaḍ āgneyī mahāprabhān /
ViPur, 1, 13, 8.1 venasya pāṇau mathite saṃbabhūva mahāmune /
ViPur, 1, 13, 10.3 yatra jajñe mahāvīryaḥ sa pṛthur munisattama //
ViPur, 1, 13, 25.2 dehy anujñāṃ mahārāja mā dharmo yātu saṃkṣayam /
ViPur, 1, 13, 32.2 sumahān dṛśyate reṇuḥ paravittāpahāriṇām //
ViPur, 1, 13, 47.1 mahatā rājarājyena pṛthur vainyaḥ pratāpavān /
ViPur, 1, 13, 47.2 so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ //
ViPur, 1, 13, 56.2 kariṣyaty eṣa yat karma cakravartī mahābalaḥ /
ViPur, 1, 13, 65.2 iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ //
ViPur, 1, 13, 73.2 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
ViPur, 1, 13, 79.1 samastā yā mayā jīrṇā naranātha mahauṣadhīḥ /
ViPur, 1, 13, 86.2 kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai //
ViPur, 1, 14, 1.2 pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau /
ViPur, 1, 14, 3.1 prācīnabarhir bhagavān mahān āsīt prajāpatiḥ /
ViPur, 1, 14, 3.2 havirdhānir mahārājo yena saṃvardhitāḥ prajāḥ //
ViPur, 1, 14, 4.2 prācīnabarhir abhavat khyāto bhuvi mahābalaḥ //
ViPur, 1, 14, 5.2 mahatas tapasaḥ pāre savarṇāyāṃ mahīpateḥ //
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 1, 14, 8.2 yadarthaṃ te mahātmānas tapas tepur mahāmune /
ViPur, 1, 14, 44.3 daśa varṣasahasrāṇi tapaś cerur mahārṇave //
ViPur, 1, 15, 26.1 tataḥ prahasya muditā taṃ sā prāha mahāmunim /
ViPur, 1, 15, 37.2 matir eṣā hṛtā yena dhik taṃ kāmaṃ mahāgraham //
ViPur, 1, 15, 43.2 tvayā dhik tvāṃ mahāmohamañjūṣāṃ sujugupsitām //
ViPur, 1, 15, 53.3 ūrdhvabāhur mahāyogī sthitvāsau bhūpanandanāḥ //
ViPur, 1, 15, 67.2 bhaviṣyanti mahāvīryā ekasminn eva janmani /
ViPur, 1, 15, 79.3 kathaṃ prācetaso bhūyaḥ sa sambhūto mahāmune //
ViPur, 1, 15, 80.1 eṣa me saṃśayo brahman sumahān hṛdi vartate /
ViPur, 1, 15, 88.3 sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm //
ViPur, 1, 15, 91.2 he haryaśvā mahāvīryāḥ prajā yūyaṃ kariṣyatha /
ViPur, 1, 15, 97.1 anyonyam ūcus te sarve samyag āha mahāmuniḥ /
ViPur, 1, 15, 121.2 tvaṣṭuś cāpy ātmajaḥ putro viśvarūpo mahātapāḥ //
ViPur, 1, 15, 123.1 mṛgavyādhaś ca śarvaś ca kapālī ca mahāmune /
ViPur, 1, 15, 142.3 saṃhlādaś ca mahāvīryā daityavaṃśavivardhanāḥ //
ViPur, 1, 15, 145.1 mahārṇavāntaḥsalile sthitasya calato mahī /
ViPur, 1, 16, 1.2 kathito bhavatā vaṃśo mānavānāṃ mahāmune /
ViPur, 1, 16, 7.1 ākrāntaḥ parvataiḥ kasmāt kasmād daṣṭo mahoragaiḥ /
ViPur, 1, 16, 8.2 saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ //
ViPur, 1, 16, 11.2 caritaṃ śrotum icchāmi mahāmāhātmyasūcakam //
ViPur, 1, 17, 2.1 diteḥ putro mahāvīryo hiraṇyakaśipuḥ purā /
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 17, 29.1 kāle 'tīte 'timahati prahlādam asureśvaraḥ /
ViPur, 1, 17, 32.2 ityājñaptās tatas tena pragṛhītamahāyudhāḥ /
ViPur, 1, 17, 39.1 sa tvāsaktamatiḥ kṛṣṇe daṃśyamāno mahoragaiḥ /
ViPur, 1, 17, 44.3 mahāvipatpāpavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ //
ViPur, 1, 17, 46.2 mahākāṣṭhacayacchannam asurendrasutaṃ tataḥ /
ViPur, 1, 17, 62.1 kva śarīram aśeṣāṇāṃ śleṣmādīnāṃ mahācayaḥ /
ViPur, 1, 17, 68.1 janmany atra mahad duḥkhaṃ mriyamāṇasya cāpi tat /
ViPur, 1, 17, 91.2 samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
ViPur, 1, 18, 7.1 tataḥ sūdā bhayatrastā jīrṇaṃ dṛṣṭvā mahāviṣam /
ViPur, 1, 18, 14.2 evam etan mahābhāgāḥ ślāghyam etan mahākulam /
ViPur, 1, 18, 43.3 daityarājāya sakalam ācacakṣur mahāmune //
ViPur, 1, 19, 36.2 sādhyābhāve mahābāho sādhanaiḥ kiṃ prayojanam //
ViPur, 1, 19, 44.1 sarva eva mahābhāga mahattvaṃ prati sodyamāḥ /
ViPur, 1, 19, 46.1 tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam /
ViPur, 1, 19, 52.2 he vipracitte he rāho he balaiṣa mahārṇave /
ViPur, 1, 19, 57.1 bhūrlokam akhilaṃ dṛṣṭvā plāvyamānaṃ mahāmbhasā /
ViPur, 1, 19, 57.2 hiraṇyakaśipurdaityān idamāha mahāmune //
ViPur, 1, 19, 62.1 tato daityā dānavāśca parvatais taṃ mahodadhau /
ViPur, 1, 19, 74.1 rūpaṃ mahat te 'cyuta yatra viśvaṃ yataś ca sūkṣmaṃ jagad etad īśa /
ViPur, 1, 20, 10.2 mūrtāmūrta mahāmūrte sūkṣmamūrte sphuṭāsphuṭa //
ViPur, 1, 20, 31.1 prītimāṃścābhavat tasminn anutāpī mahāsuraḥ /
ViPur, 1, 21, 2.1 baleḥ putraśataṃ tvāsīd bāṇajyeṣṭhaṃ mahāmune /
ViPur, 1, 21, 2.2 hiraṇyākṣasutāś cāsan sarva eva mahābalāḥ //
ViPur, 1, 21, 5.1 ekacakro mahābāhus tārakaś ca mahābalaḥ /
ViPur, 1, 21, 5.2 svarbhānur vṛṣaparvā ca pulomā ca mahābalaḥ //
ViPur, 1, 21, 10.1 tato 'pare mahāvīryā dāruṇās tvatinirghṛṇāḥ /
ViPur, 1, 21, 11.1 tryaṃśaḥ śalyaś ca balavān nabhaś caiva mahābalaḥ /
ViPur, 1, 21, 12.2 svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
ViPur, 1, 21, 12.2 svarbhānuś ca mahāvīryo vaktrayodhī mahāsuraḥ //
ViPur, 1, 21, 14.2 samutpannāḥ sumahatā tapasā bhāvitātmanaḥ //
ViPur, 1, 21, 15.1 ṣaṭ sutāḥ sumahāsattvās tāmrāyāḥ parikīrtitāḥ /
ViPur, 1, 21, 25.2 ariṣṭā tu mahāsattvān gandharvān samajījanat //
ViPur, 1, 21, 27.2 vaivasvate ca mahati vāruṇe vitate kratau //
ViPur, 1, 21, 38.1 vajrapāṇir mahāgarbhaṃ taṃ cichedātha saptadhā /
ViPur, 1, 22, 1.2 yadābhiṣiktaḥ sa pṛthuḥ pūrvaṃ rājye maharṣibhiḥ /
ViPur, 1, 22, 19.2 sthitau sthitaṃ mahāprājña bhavatyanyasya kasyacit //
ViPur, 1, 22, 39.2 guṇapravṛttyā paramaṃ padaṃ tasyāguṇaṃ mahat //
ViPur, 1, 22, 45.2 tad ālambanavijñānaṃ dvitīyo 'ṃśo mahāmune //
ViPur, 1, 22, 47.1 jñānatrayasya caitasya viśeṣo yo mahāmune /
ViPur, 1, 22, 60.1 sālambano mahāyogaḥ sabījo yatra saṃsthitaḥ /
ViPur, 2, 1, 6.1 mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ /
ViPur, 2, 1, 6.1 mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ /
ViPur, 2, 1, 23.2 sālagrāmaṃ mahāpuṇyaṃ maitreya tapase yayau //
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 1, 26.3 tasyarṣabho 'bhavat putro merudevyāṃ mahādyutiḥ //
ViPur, 2, 2, 19.1 jambūdvīpasya sā jambūr nāmahetur mahāmune /
ViPur, 2, 2, 19.2 mahāgajapramāṇāni jambvāstasyāḥ phalāni vai /
ViPur, 2, 2, 29.1 caturdaśasahasrāṇi yojanānāṃ mahāpurī /
ViPur, 2, 2, 34.2 prayāti sāgaraṃ bhūtvā saptabhedā mahāmune //
ViPur, 2, 2, 36.2 atītyottaram ambhodhiṃ samabhyeti mahāmune //
ViPur, 2, 2, 51.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 3, 2.1 navayojanasāhasro vistāro 'sya mahāmune /
ViPur, 2, 3, 19.1 catvāri bhārate varṣe yugānyatra mahāmune /
ViPur, 2, 3, 22.1 atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune /
ViPur, 2, 4, 18.1 jambūvṛkṣapramāṇas tu tanmadhye sumahāṃstaruḥ /
ViPur, 2, 4, 23.2 vaidyuto mānasaścaiva suprabhaśca mahāmune //
ViPur, 2, 4, 30.1 śālmale ye tu varṇāśca vasantyete mahāmune /
ViPur, 2, 4, 32.2 śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ //
ViPur, 2, 4, 38.2 daminaḥ śuṣmiṇaḥ snehā mandehāśca mahāmune //
ViPur, 2, 4, 42.1 varṣācalāstu saptaite tatra dvīpe mahāmune /
ViPur, 2, 4, 46.1 krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān /
ViPur, 2, 4, 51.2 dundubhiś ca mahāśailo dviguṇās te parasparam /
ViPur, 2, 4, 53.1 puṣkarāḥ puṣkalā dhanyāstiṣyākhyāśca mahāmune /
ViPur, 2, 4, 58.2 krauñcadvīpasya vistārāddviguṇena mahāmune //
ViPur, 2, 4, 63.1 śākastatra mahāvṛkṣaḥ siddhagandharvasevitaḥ /
ViPur, 2, 4, 64.2 nadyaścātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ //
ViPur, 2, 4, 66.1 anyāstvayutaśas tatra kṣudranadyo mahāmune /
ViPur, 2, 4, 91.2 apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ mahāmune //
ViPur, 2, 4, 96.1 pañcāśatkoṭivistārā seyamurvī mahāmune /
ViPur, 2, 5, 4.2 nivasanti mahānāgajātayaśca mahāmune //
ViPur, 2, 5, 4.2 nivasanti mahānāgajātayaśca mahāmune //
ViPur, 2, 5, 9.1 bhakṣyabhojyamahāpānam uditairatibhogibhiḥ /
ViPur, 2, 6, 1.3 pāpino yeṣu pātyante tāñchṛṇuṣva mahāmune //
ViPur, 2, 7, 11.1 trailokyam etatkathitam utsedhena mahāmune /
ViPur, 2, 8, 51.2 tato dvijottamāstoyaṃ yatkṣipanti mahāmune //
ViPur, 2, 8, 105.2 āpyāyanaṃ ca sarveṣāṃ devādīnāṃ mahāmune //
ViPur, 2, 9, 17.2 ākāśagaṅgāsalilaṃ divyaṃ snānaṃ mahāmune //
ViPur, 2, 10, 18.2 viśvāmitrastathā rakṣo yajñopeto mahāmune //
ViPur, 2, 12, 17.2 sopāsaṅgapatākastu śukrasyāpi ratho mahān //
ViPur, 2, 12, 18.1 aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān /
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 2, 13, 12.1 jagāma so 'bhiṣekārtham ekadā tu mahānadīm /
ViPur, 2, 13, 14.2 siṃhasya nādaḥ sumahānsarvaprāṇibhayaṃkaraḥ //
ViPur, 2, 13, 33.2 jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ //
ViPur, 2, 13, 38.1 ātmano 'dhigatajñāno devādīni mahāmune /
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
ViPur, 2, 13, 90.1 vṛkṣārūḍho mahārājo nāyaṃ vadati te janaḥ /
ViPur, 2, 14, 3.2 bhavatā darśitaṃ vipra tatparaṃ prakṛtermahat //
ViPur, 2, 15, 16.1 taṃ bhuktavantamicchāto miṣṭamannaṃ mahāmunim /
ViPur, 2, 16, 2.2 mahābalaparīvāre puraṃ viśati pārthive //
ViPur, 2, 16, 5.2 bho vipra janasaṃmardo mahāneṣa nareśvare /
ViPur, 3, 1, 10.2 vipaścittatra devendro maitreyāsīnmahābalaḥ //
ViPur, 3, 1, 19.2 putrāstu tāmasasyāsanrājānaḥ sumahābalāḥ //
ViPur, 3, 1, 22.2 vedabāhuḥ sudhāmā ca parjanyaśca mahāmuniḥ /
ViPur, 3, 1, 23.2 narendrāḥ sumahāvīryā babhūvurmunisattama //
ViPur, 3, 1, 27.2 mahānubhāvā lekhāśca pañcaite hyaṣṭakā gaṇāḥ //
ViPur, 3, 1, 29.1 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ /
ViPur, 3, 1, 30.1 vivasvataḥ suto vipra śrāddhadevo mahādyutiḥ /
ViPur, 3, 1, 31.1 ādityavasurudrādyā devāścātra mahāmune /
ViPur, 3, 2, 22.1 teṣāmindro mahāvīryo bhaviṣyatyadbhuto dvija //
ViPur, 3, 2, 23.2 jyotiṣmānsaptamaḥ satyastatraite ca maharṣayaḥ //
ViPur, 3, 2, 26.1 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
ViPur, 3, 2, 36.2 manostasya mahāvīryā bhaviṣyanti sutā nṛpāḥ //
ViPur, 3, 2, 39.1 divaspatirmahāvīryasteṣāmindro bhaviṣyati //
ViPur, 3, 3, 3.1 yasminyasminyuge vyāso yo ya āsīnmahāmune /
ViPur, 3, 3, 5.1 dvāpare dvāpare viṣṇurvyāsarūpī mahāmune /
ViPur, 3, 3, 9.1 aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ /
ViPur, 3, 3, 24.2 mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ //
ViPur, 3, 4, 8.1 ṛgvedaśrāvakaṃ pailaṃ jagrāha sa mahāmuniḥ /
ViPur, 3, 4, 10.1 romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ /
ViPur, 3, 4, 10.1 romaharṣaṇanāmānaṃ mahābuddhiṃ mahāmuniḥ /
ViPur, 3, 4, 15.1 so 'yameko mahāvedatarustena pṛthakkṛtaḥ /
ViPur, 3, 4, 22.3 śiśiraḥ pañcamaścāsīt maitreya sumahāmuniḥ //
ViPur, 3, 4, 24.1 krauñco vaitālakistadvadbalākaśca mahāmuniḥ /
ViPur, 3, 5, 4.1 ṛṣiryo 'dya mahāmerau samājenāgamiṣyati /
ViPur, 3, 6, 2.2 adhītavantāvekaikāṃ saṃhitāṃ tau mahāmunī //
ViPur, 3, 6, 3.2 cakāra taṃ ca tacchiṣyau jagṛhāte mahāvratau //
ViPur, 3, 6, 16.2 purāṇasaṃhitāṃ tasmai dadau vyāso mahāmuniḥ //
ViPur, 3, 7, 2.1 saptadvīpāni pātālavīthyaśca sumahāmune /
ViPur, 3, 8, 2.2 yatprāpyate phalaṃ śrotuṃ taccecchāmi mahāmune //
ViPur, 3, 10, 25.1 eteṣāṃ yasya yo dharmo varṇasyokto maharṣibhiḥ /
ViPur, 3, 10, 26.2 samudvahed dadātyetatsamyagūḍhaṃ mahāphalam //
ViPur, 3, 11, 88.2 pañcagrāsaṃ mahāmaunaṃ prāṇādyāpyāyanāya tat //
ViPur, 3, 14, 23.1 ratnavastramahīyānamahābhogādikaṃ vasu /
ViPur, 3, 15, 10.2 yajamāno na kurvīta doṣastatra mahānayam //
ViPur, 3, 15, 17.3 ekatraikena pākena vadantyanye maharṣayaḥ //
ViPur, 3, 17, 45.3 māyāmoho 'pi taiḥ sārdhaṃ yayau yatra mahāsurāḥ //
ViPur, 3, 18, 1.2 tapasyabhiratānso 'tha māyāmoho mahāsurān /
ViPur, 3, 18, 7.1 arhadhvaṃ dharmametaṃ ca sarve yūyaṃ mahābalāḥ //
ViPur, 3, 18, 13.1 arhathemaṃ mahādharmaṃ māyāmohena te yataḥ /
ViPur, 3, 18, 31.1 na hyāptavādā nabhaso nipatanti mahāsurāḥ /
ViPur, 3, 18, 40.1 prāyaścittena mahatā śuddhiṃ prāpnotyanāpadi /
ViPur, 3, 18, 42.1 spṛṣṭe snānaṃ sacailasya śuddhiheturmahāmune /
ViPur, 3, 18, 69.2 smaryatāṃ tanmahārāja dākṣiṇyalalitaṃ tvayā /
ViPur, 3, 18, 85.1 tatastu janako rājā vājimedhaṃ mahākratum /
ViPur, 4, 1, 19.1 karūṣātkārūṣāḥ kṣatriyā mahābalaparākramā babhūvuḥ //
ViPur, 4, 2, 21.1 śrāvastasya bṛhadaśvastasyāpi kuvalayāśvo yo 'sāvuttaṅkasya maharṣer apakāriṇaṃ dhundhunāmānam asuraṃ vaiṣṇavena tejasāpyāyitaḥ putrasahasrair ekaviṃśatibhiḥ parivṛto jaghāna dhundhumārasaṃjñāṃ cāvāpa //
ViPur, 4, 2, 29.1 atra hi pīte rājño yuvanāśvasya patnī mahābalaparākramaṃ putraṃ janayiṣyatīty ityākarṇya sa rājā ajānatā mayā pītam ityāha //
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 55.1 bhavatīnāṃ janayitā mahārājaḥ samājñāpayati /
ViPur, 4, 2, 60.1 kṛtānurūpavivāhaśca maharṣiḥ sakalā eva tāḥ kanyāḥ svam āśramam anayat //
ViPur, 4, 2, 63.1 tataśca paramarṣiṇā saubhariṇājñaptasteṣu gṛheṣvanapāyī nandanāmā mahānidhir āsāṃcakre //
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 2, 70.1 kiṃtvekaṃ mamaitad duḥkhakāraṇaṃ yad asmadgṛhān maharṣir ayaṃ madbhartā na niṣkrāmati /
ViPur, 4, 2, 74.1 dṛṣṭaste bhagavan sumahān eṣa siddhiprabhāvo naivaṃvidham anyasya kasyacid asmābhir vibhūtivilasitam upalakṣitaṃ kiyad etad bhagavaṃs tapasaḥ phalam ityabhipūjya tam ṛṣiṃ tatraiva tena ṛṣivaryeṇa saha kiṃcit kālam abhimatopabhogaṃ bubhuje svapuraṃ ca jagāma //
ViPur, 4, 2, 82.2 parigrahaḥ saṅgakṛto mamāyaṃ parigrahotthā ca mahāvidhitsā //
ViPur, 4, 4, 62.1 prasīdekṣvākukulatilakabhūtas tvaṃ mahārājo mitrasaho na rākṣasaḥ //
ViPur, 4, 4, 105.1 tasmāddhiraṇyanābhaḥ yo mahāyogīśvarājjaimineḥ śiṣyād yājñavalkyādyogam avāpa //
ViPur, 4, 6, 14.1 yataś cośanā tato jambhakumbhādyāḥ samastā eva daityadānavanikāyā mahāntam udyamaṃ cakruḥ //
ViPur, 4, 6, 66.1 mahārājālam anenāvivekaceṣṭitena //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 9, 9.1 rajināpi devasainyasahāyenānekair mahāstrais tad aśeṣamahāsurabalaṃ niṣūditam //
ViPur, 4, 10, 1.2 yatiyayātisaṃyātyāyātiviyātikṛtisaṃjñā nahuṣasya ṣaṭ putrā mahābalaparākramā babhūvuḥ //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 12, 3.1 tattanayaḥ śaśibinduḥ caturdaśamahāratneśaś cakravarty abhavat //
ViPur, 4, 12, 15.1 sa tvekadā prabhūtarathaturagagajasaṃmardātidāruṇe mahāhave yudhyamānaḥ sakalam evāricakram ajayat //
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 22.1 bhagavān nāyam ādityaḥ satrājito yam ādityadattasyamantakākhyaṃ mahāmaṇiratnaṃ bibhrad atropayāti //
ViPur, 4, 13, 68.0 tad alam anena jīvatā ghātayitvainaṃ tan mahāratnaṃ syamantakākhyaṃ tvayā kiṃ na gṛhyate vayam abhyupapatsyāmo yady acyutas tavopari vairānubandhaṃ kariṣyatīty evam uktas tathety asāvapyāha //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 13, 132.1 sumahāṃś cāyam anāvṛṣṭidurbhikṣamārikādyupadravapratiṣedhakārī prabhāvaḥ //
ViPur, 4, 13, 133.1 tan nūnam asya sakāśe sa mahāmaṇiḥ syamantakākhyas tiṣṭhati //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 4, 14, 40.1 tasyāṃ ca dantavakro nāma mahāsuro jajñe //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 4, 23, 2.1 atra hi vaṃśe mahābalaparākramā jarāsaṃdhapradhānā babhūvuḥ //
ViPur, 4, 24, 71.1 alpaprasādā bṛhatkopāḥ sārvakālam anṛtādharmarucayaḥ strībālagovadhakartāraḥ parasvādānarucayo 'lpasārās tamisraprāyā uditāstamitaprāyā alpāyuṣo mahecchā hyalpadharmā lubdhāśca bhaviṣyanti //
ViPur, 4, 24, 92.1 kapaṭaveṣadhāraṇam eva mahattvahetuḥ //
ViPur, 4, 24, 111.1 prayāsyanti yadā caite pūrvāṣāḍhāṃ maharṣayaḥ /
ViPur, 4, 24, 117.2 mahāyogabalopetau kalāpagrāmasaṃśrayau //
ViPur, 4, 24, 140.2 mahābalān mahāvīryān anantadhanasaṃcayān //
ViPur, 4, 24, 140.2 mahābalān mahāvīryān anantadhanasaṃcayān //
ViPur, 5, 1, 5.1 devakasya sutāṃ pūrvaṃ vasudevo mahāmune /
ViPur, 5, 1, 9.2 ityākarṇya samādāya khaḍgaṃ kaṃso mahābalaḥ /
ViPur, 5, 1, 23.2 ugrasenasutaḥ kaṃsaḥ sambhūtaḥ sa mahāsuraḥ //
ViPur, 5, 1, 25.1 tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye /
ViPur, 5, 1, 26.2 mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari //
ViPur, 5, 1, 50.2 mahāvibhūtisaṃsthāna namaste puruṣottama //
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 1, 60.3 ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
ViPur, 5, 1, 62.2 kurvantu yuddhamunmattaiḥ pūrvotpannairmahāsuraiḥ //
ViPur, 5, 2, 16.2 mahoragāstathā yakṣā rākṣasāḥ pretaguhyakāḥ //
ViPur, 5, 3, 26.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
ViPur, 5, 3, 26.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
ViPur, 5, 4, 1.2 kaṃsastata udvignamanāḥ prāha sarvānmahāsurān /
ViPur, 5, 4, 2.2 he pralamba mahābāho keśindhenuka pūtane /
ViPur, 5, 5, 6.2 śakaṭāropitairbhāṇḍaiḥ karaṃ dattvā mahābalāḥ //
ViPur, 5, 5, 10.1 sā vimuktamahārāvā vicchinnasnāyubandhanā /
ViPur, 5, 5, 23.1 te ca gopā mahaddṛṣṭvā pūtanāyāḥ kalevaram /
ViPur, 5, 6, 18.2 ājagāma vrajajano dadṛśe ca mahādrumau //
ViPur, 5, 6, 21.2 mantrayāmāsurudvignā mahotpātātibhīravaḥ //
ViPur, 5, 6, 22.1 sthāneneha na naḥ kāryaṃ vrajāmo 'nyanmahāvanam /
ViPur, 5, 6, 24.2 yāvad bhaumamahotpātadoṣo nābhibhavedvrajam //
ViPur, 5, 6, 33.2 hasantau ca ramantau ca ceratustanmahāvanam //
ViPur, 5, 6, 35.1 kālena gacchatā tau tu saptavarṣau mahāvraje /
ViPur, 5, 6, 44.1 unmattaśikhisāraṅge tasminkāle mahāvane /
ViPur, 5, 6, 50.2 vikāle ca yathājoṣaṃ vrajametya mahābalau //
ViPur, 5, 7, 3.1 tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam /
ViPur, 5, 7, 4.1 viṣāgninā visaratā dagdhatīramahātarum /
ViPur, 5, 7, 5.1 tamatīva mahāraudraṃ mṛtyuvaktramivāparam /
ViPur, 5, 7, 12.1 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ /
ViPur, 5, 7, 15.2 vṛto mahāviṣaiścānyairuragairanilāśibhiḥ //
ViPur, 5, 7, 26.1 sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade /
ViPur, 5, 7, 33.2 iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ /
ViPur, 5, 8, 10.2 pṛthivyāṃ pātayāmāsa mahāvāto 'mbudāniva //
ViPur, 5, 9, 5.2 mahendrāyudhasaṃyuktau śvetakṛṣṇāvivāmbudau //
ViPur, 5, 9, 8.1 tataścāndolikābhiśca niyuddhaiśca mahābalau /
ViPur, 5, 9, 17.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ //
ViPur, 5, 10, 10.2 kramāvāptamahāyogo niścalātmā yathā yatiḥ //
ViPur, 5, 10, 13.2 ahaṃkārodbhavaṃ duḥkhaṃ vivekaḥ sumahāniva //
ViPur, 5, 10, 16.2 dadarśendramahārambhāyodyatāṃstān vrajaukasaḥ //
ViPur, 5, 10, 30.1 vidyayā yo yayā yuktastasya sā daivataṃ mahat /
ViPur, 5, 10, 36.2 kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ //
ViPur, 5, 11, 6.3 vātavarṣaṃ mahābhīmamabhāvāya gavāṃ dvija //
ViPur, 5, 11, 7.2 ekaṃ dhārāmahāsārapūraṇenābhavan mune //
ViPur, 5, 11, 11.1 kroḍena vatsānākramya tasthuranyā mahāmune /
ViPur, 5, 11, 14.1 etatkṛtaṃ mahendreṇa mahabhaṅgavirodhinā /
ViPur, 5, 11, 22.1 saptarātraṃ mahāmeghā vavarṣurnandagokule /
ViPur, 5, 11, 23.1 tato dhṛte mahāśaile paritrāte ca gokule /
ViPur, 5, 11, 25.1 mumoca kṛṣṇo 'pi tadā govardhanamahācalam /
ViPur, 5, 12, 2.1 so 'dhiruhya mahānāgamairāvatam amitrajit /
ViPur, 5, 12, 3.1 cārayantaṃ mahāvīryaṃ gāśca gopavapurdharam /
ViPur, 5, 12, 8.2 samādiṣṭā mahāmeghāstaiścaitatkadanaṃ kṛtam //
ViPur, 5, 12, 9.1 trātāstāśca tvayā gāvaḥ samutpāṭya mahāgirim /
ViPur, 5, 12, 21.1 kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ /
ViPur, 5, 12, 22.1 hateṣveteṣu devendra bhaviṣyati mahāhavaḥ /
ViPur, 5, 13, 2.1 vayamasmānmahābhāga bhavatā mahato bhayāt /
ViPur, 5, 13, 9.3 ityevamuktastairgopaiḥ kṛṣṇo 'pyāha mahāmune //
ViPur, 5, 13, 21.2 tadaprāptimahāduḥkhavilīnāśeṣapātakā //
ViPur, 5, 14, 10.1 āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalaḥ /
ViPur, 5, 15, 7.1 cāṇūro 'tra mahāvīryo muṣṭikaśca mahābalaḥ /
ViPur, 5, 15, 7.1 cāṇūro 'tra mahāvīryo muṣṭikaśca mahābalaḥ /
ViPur, 5, 15, 8.1 dhanurmahamahāyāgavyājenānīya tau vrajāt /
ViPur, 5, 15, 23.2 ityājñaptastadākrūro mahābhāgavato dvija /
ViPur, 5, 16, 14.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
ViPur, 5, 16, 20.1 yuddhotsuko 'hamatyarthaṃ naravājimahāhavam /
ViPur, 5, 16, 27.1 so 'haṃ yāsyāmi govinda devakāryaṃ mahatkṛtam /
ViPur, 5, 18, 26.1 mathurānagarīpauranayanānāṃ mahotsavaḥ /
ViPur, 5, 18, 28.1 aho gopījanasyāsya darśayitvā mahānidhim /
ViPur, 5, 18, 37.1 vṛtaṃ vāsukirambhādyairmahadbhiḥ pavanāśibhiḥ /
ViPur, 5, 18, 46.2 saṃstūyamānau gandharvamunisiddhamahoragaiḥ //
ViPur, 5, 19, 7.1 jagadetanmahāścaryaṃ rūpaṃ yasya mahātmanaḥ /
ViPur, 5, 19, 10.2 padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmyaham //
ViPur, 5, 20, 15.2 cakāra sumahāśabdaṃ mathurā yena pūritā //
ViPur, 5, 20, 19.2 dāsyāmyabhimatānkāmān nānyathaitanmahābalau //
ViPur, 5, 20, 31.2 praviṣṭau sumahāraṅgaṃ balabhadrajanārdanau //
ViPur, 5, 20, 32.1 hāhākāro mahāñjajñe sarvamañceṣvanantaram /
ViPur, 5, 20, 34.2 dhṛto govardhano yena saptarātraṃ mahāgiriḥ //
ViPur, 5, 20, 36.1 ayaṃ cāsya mahābāhurbalabhadro 'grajo 'grataḥ /
ViPur, 5, 20, 40.1 mahotsavamivāsādya putrānanavilokanam /
ViPur, 5, 20, 44.1 śrīvatsāṅkaṃ mahaddhāma bālasyaitadvilokyatām /
ViPur, 5, 20, 48.2 kva vajrakaṭhinābhogaśarīro 'yaṃ mahāsuraḥ //
ViPur, 5, 20, 50.1 niyuddhaprāśnikānāṃ tu mahāneṣa vyatikramaḥ /
ViPur, 5, 20, 55.1 pādoddhūtaiḥ pramṛṣṭaiśca tayoryuddhamabhūnmahat //
ViPur, 5, 20, 64.2 raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam //
ViPur, 5, 20, 65.1 baladevo 'pi tatkālaṃ muṣṭikena mahābalaḥ /
ViPur, 5, 20, 67.1 kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam /
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 20, 77.1 gauraveṇātimahatā parikhā tena kṛṣyatā /
ViPur, 5, 20, 77.2 kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ //
ViPur, 5, 20, 80.2 devakyāśca mahābāhurbaladevasahāyavān //
ViPur, 5, 22, 1.2 jarāsaṃdhasute kaṃsa upayeme mahābalaḥ /
ViPur, 5, 22, 2.1 mahābalaparīvāro magadhādhipatirbalī /
ViPur, 5, 22, 9.1 jite tasmin sudurvṛtte jarāsaṃdhe mahāmune /
ViPur, 5, 23, 14.1 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām /
ViPur, 5, 23, 14.1 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām /
ViPur, 5, 23, 17.2 anuyāto mahāyogicetobhiḥ prāpyate na yaḥ //
ViPur, 5, 23, 18.1 tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām /
ViPur, 5, 23, 18.2 yatra śete mahāvīryo mucukundo nareśvaraḥ //
ViPur, 5, 23, 21.1 sa hi devāsure yuddhe gato jitvā mahāsurān /
ViPur, 5, 23, 21.2 nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān //
ViPur, 5, 23, 28.1 tathā hi sumahattejo nālaṃ soḍhumahaṃ tava /
ViPur, 5, 23, 29.1 devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
ViPur, 5, 23, 29.1 devāsuramahāyuddhe daityasainyamahābhaṭāḥ /
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 5, 24, 3.1 bhuktvā divyānmahābhogānbhaviṣyasi mahākule /
ViPur, 5, 25, 3.1 abhīṣṭā sarvadā yasya madire tvaṃ mahaujasaḥ /
ViPur, 5, 27, 1.3 śaṃbaraśca mahāvīryaḥ pradyumnena kathaṃ hataḥ //
ViPur, 5, 27, 12.1 sa yadā yauvanābhogabhūṣito 'bhūnmahāmune /
ViPur, 5, 27, 17.3 krodhākulīkṛtamanā yuyudhe ca mahābalaḥ //
ViPur, 5, 28, 6.1 pradyumno 'pi mahāvīryo rukmiṇastanayāṃ śubhām /
ViPur, 5, 28, 7.1 tasyāmasyābhavatputro mahābalaparākramaḥ /
ViPur, 5, 28, 11.1 anakṣajño halī dyūte tathāsya vyasanaṃ mahat /
ViPur, 5, 28, 11.2 na jayāmo balaṃ kasmād dyūte nainaṃ mahādyute //
ViPur, 5, 28, 23.2 jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ //
ViPur, 5, 28, 25.1 ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ /
ViPur, 5, 29, 20.1 narakeṇāsya tatrābhūnmahāsainyena saṃyugaḥ /
ViPur, 5, 29, 31.2 śatādhikāni dadṛśe sahasrāṇi mahāmune //
ViPur, 5, 30, 17.2 viṣṇumāyāmahāvartamohāndhatamasā vṛtāḥ //
ViPur, 5, 30, 46.1 bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī /
ViPur, 5, 31, 10.2 niṣkuṭe sthāpayāmāsa pārijātaṃ mahātarum //
ViPur, 5, 31, 15.1 ekasmin eva govindaḥ kāle tāsāṃ mahāmune /
ViPur, 5, 32, 3.1 tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ /
ViPur, 5, 32, 7.1 aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ /
ViPur, 5, 32, 8.1 yatra yuddham abhūdghoraṃ hariśaṃkarayormahat /
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 5, 33, 14.1 tatas tripādas triśirā jvaro māheśvaro mahān /
ViPur, 5, 33, 23.2 menire tridaśā yatra vartamāne mahāhave //
ViPur, 5, 33, 28.1 nandīśasaṃgṛhītāśvamadhirūḍho mahāratham /
ViPur, 5, 33, 29.1 balabhadro mahāvīryo bāṇasainyamanekadhā /
ViPur, 5, 34, 1.2 cakre karma mahacchaurirbibhrāṇo mānuṣīṃ tanum /
ViPur, 5, 34, 15.1 tato balena mahatā kāśirājabalena ca /
ViPur, 5, 34, 30.1 avimukte mahākṣetre toṣitastena śaṃkaraḥ /
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
ViPur, 5, 34, 35.2 utpāditā mahākṛtyetyavagamyātha cakriṇā //
ViPur, 5, 35, 5.1 tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ /
ViPur, 5, 35, 6.2 maitreya cakruścakruśca tānnihantuṃ mahodyamam //
ViPur, 5, 35, 33.1 rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
ViPur, 5, 36, 2.2 sakhābhavanmahāvīryo dvivido nāma vānaraḥ //
ViPur, 5, 36, 9.1 kāmarūpī mahārūpaṃ kṛtvā sasyānyaśeṣataḥ /
ViPur, 5, 36, 21.2 praśaśaṃsus tathābhyetya sādhvetatte mahatkṛtam //
ViPur, 5, 37, 6.2 viśvāmitrastathā kaṇvo nāradaśca mahāmuniḥ /
ViPur, 5, 37, 6.3 piṇḍārake mahātīrthe dṛṣṭvā yadukumārakaiḥ //
ViPur, 5, 37, 11.2 jajñe sa cairakāścūrṇaḥ prakṣiptastairmahodadhau //
ViPur, 5, 37, 26.1 tadenaṃ sumahābhāramavatārya kṣiteraham /
ViPur, 5, 37, 29.2 mahotpātāñ chamāyaiṣāṃ prabhāsaṃ yāma māciram //
ViPur, 5, 37, 30.2 mahābhāgavataḥ prāha praṇipatyoddhavo harim /
ViPur, 5, 37, 48.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
ViPur, 5, 37, 48.2 ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca mahāmune //
ViPur, 5, 37, 49.2 dadṛśāte mukhāccāsya niṣkrāmantaṃ mahoragam //
ViPur, 5, 37, 50.1 niṣkramya sa mukhāttasya mahābhogo bhujaṃgamaḥ /
ViPur, 5, 37, 60.2 ānināya mahābuddhirvajraṃ cakre tathā nṛpam //
ViPur, 5, 38, 9.1 plāvayāmāsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ /
ViPur, 5, 38, 10.1 nātikrāntumalaṃ brahmaṃstadadyāpi mahodadhiḥ /
ViPur, 5, 38, 11.1 tadatīva mahāpuṇyaṃ sarvapātakanāśanam /
ViPur, 5, 38, 17.1 he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ /
ViPur, 5, 38, 44.1 itareṇeva mahatā smitapūrvābhibhāṣiṇā /
ViPur, 5, 38, 51.1 strīsahasrāṇy anekāni mannāthāni mahāmune /
ViPur, 5, 38, 72.1 jiteṣvasurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
ViPur, 6, 1, 1.3 vaṃśānucaritaṃ caiva vistareṇa mahāmune //
ViPur, 6, 1, 2.2 mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune //
ViPur, 6, 1, 9.3 tan nibodha samāsena vartate yan mahāmune //
ViPur, 6, 2, 1.2 vyāsaś cāha mahābuddhir yad atraiva hi vastuni /
ViPur, 6, 2, 2.1 kasmin kāle 'lpako dharmo dadāti sumahat phalam /
ViPur, 6, 2, 3.1 saṃdehanirṇayārthāya vedavyāsaṃ mahāmunim /
ViPur, 6, 2, 5.1 snānāvasānaṃ te tasya pratīkṣanto maharṣayaḥ /
ViPur, 6, 2, 5.2 tasthus taṭe mahānadyās taruṣaṇḍam upāśritāḥ //
ViPur, 6, 2, 8.1 nimagnaś ca samutthāya punaḥ prāha mahāmuniḥ /
ViPur, 6, 2, 13.1 tat sarvaṃ śrotum icchāmo na ced guhyaṃ mahāmune /
ViPur, 6, 2, 22.2 jayanti te nijāṃllokān kleśena mahatā dvijāḥ //
ViPur, 6, 2, 26.1 tasyārjane mahān kleśaḥ pālane ca dvijottamāḥ /
ViPur, 6, 2, 29.1 nātikleśena mahatā tān eva puruṣo yathā /
ViPur, 6, 2, 31.2 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune /
ViPur, 6, 2, 39.2 atyantaduṣṭasya kaler ayam eko mahān guṇaḥ //
ViPur, 6, 3, 12.1 sa kalpas tatra manavaś caturdaśa mahāmune /
ViPur, 6, 3, 25.1 pātālāni samastāni sa dagdhvā jvalano mahān /
ViPur, 6, 3, 26.2 jvālāmālāmahāvartas tatraiva parivartate //
ViPur, 6, 3, 28.2 kṛtādhikārā gacchanti maharlokaṃ mahāmune //
ViPur, 6, 3, 29.1 tasmād api mahātāpataptā lokās tataḥ param /
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //
ViPur, 6, 3, 36.2 mahārāvā mahākāyāḥ pūrayanti nabhastalam //
ViPur, 6, 3, 37.1 varṣantas te mahāsārās tam agnim atibhairavam /
ViPur, 6, 3, 40.2 varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam //
ViPur, 6, 4, 1.2 saptarṣisthānam ākramya sthite 'mbhasi mahāmune /
ViPur, 6, 4, 15.2 āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ //
ViPur, 6, 4, 22.1 praśāmyati tadā jyotir vāyur dodhūyate mahān /
ViPur, 6, 4, 25.2 sarvam āpūrayaccaiva sumahat tat prakāśate //
ViPur, 6, 4, 30.1 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai /
ViPur, 6, 4, 34.1 guṇasāmyam anudriktam anyūnaṃ ca mahāmune /
ViPur, 6, 4, 48.2 tatra sthite niśā cānyā tatpramāṇā mahāmune //
ViPur, 6, 5, 12.2 śakṛnmūtramahāpaṅkaśāyī sarvatrapīḍitaḥ //
ViPur, 6, 5, 16.1 mūrcchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā /
ViPur, 6, 5, 24.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat /
ViPur, 6, 5, 26.1 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ /
ViPur, 6, 5, 32.1 sakṛd uccārite vākye samudbhūtamahāśramaḥ /
ViPur, 6, 5, 32.2 śvāsakāsamahāyāsasamudbhūtaprajāgaraḥ //
ViPur, 6, 5, 39.1 marmabhidbhir mahārogaiḥ krakacair iva dāruṇaiḥ /
ViPur, 6, 5, 41.2 tāpena mahatā vyāptas tṛṣā cārtas tathā kṣudhā //
ViPur, 6, 5, 60.2 tatprāptihetur jñānaṃ ca karma coktaṃ mahāmune //
ViPur, 6, 5, 76.1 evam eṣa mahāśabdo bhagavān iti sattama /
ViPur, 6, 5, 85.1 tejobalaiśvaryamahāvabodha svavīryaśaktyādiguṇaikarāśiḥ /
ViPur, 6, 7, 7.2 ahaṃmānamahāpānamadamattā na mādṛśāḥ //
ViPur, 6, 7, 70.2 tad viśvarūparūpaṃ vai rūpam anyaddharer mahat //
ViPur, 6, 8, 9.1 kṛtārtho 'smy apasaṃdehas tvatprasādān mahāmune /
ViPur, 6, 8, 16.2 parvatāś ca mahāpuṇyāś caritāni ca dhīmatām //
ViPur, 6, 8, 30.2 mahāpuṇyamayaṃ vipra tad asya śravaṇāt sakṛt //
Viṣṇusmṛti
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 1, 4.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān //
ViSmṛ, 1, 5.2 prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ //
ViSmṛ, 1, 5.2 prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ //
ViSmṛ, 1, 6.1 udgātrāntro homaliṅgo bījauṣadhimahāphalaḥ /
ViSmṛ, 1, 8.1 dakṣiṇāhṛdayo yogamahāmantramayo mahān /
ViSmṛ, 1, 8.1 dakṣiṇāhṛdayo yogamahāmantramayo mahān /
ViSmṛ, 1, 11.2 ādidevo mahāyogī cakāra jagatīṃ punaḥ //
ViSmṛ, 1, 20.2 madīyāṃ vahate cintāṃ nityam eva mahāmuniḥ //
ViSmṛ, 1, 50.2 padmanābha hṛṣīkeśa mahābalaparākrama //
ViSmṛ, 1, 59.2 mahāyogabalopetaṃ pṛśnigarbhaṃ dhṛtārciṣam //
ViSmṛ, 9, 19.1 satsu viditaṃ saccaritaṃ na mahatyarthe 'pi //
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
ViSmṛ, 37, 23.1 mahāyantrapravartanam //
ViSmṛ, 49, 8.2 yogabhūtaṃ paricaran keśavaṃ mahad āpnuyāt //
ViSmṛ, 50, 5.1 etanmahāvratam //
ViSmṛ, 50, 11.1 nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt //
ViSmṛ, 52, 17.2 mahad duḥkham avāpnoti dhanahiṃsāparas tayoḥ //
ViSmṛ, 55, 13.2 mahato 'pyenaso māsāt tvacevāhir vimucyate //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
ViSmṛ, 96, 33.1 janmasamaye yonisaṃkaṭanirgamanāt mahadduḥkhānubhavanam //
ViSmṛ, 96, 38.1 narake ca sumahadduḥkham //
ViSmṛ, 96, 42.1 tatsevāśaktāv alābhe vā mahadduḥkham //
ViSmṛ, 97, 15.1 puram ākramya sakalaṃ śete yasmān mahāprabhuḥ /
ViSmṛ, 99, 3.2 candrānane sūryasamānabhāse mahāprabhāve jagataḥ pradhāne //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 40.1, 1.2 sthūle niviśamānasya paramamahattvāntaṃ sthitipadaṃ cittasya /
YSBhā zu YS, 2, 11.1, 2.1 yathā vastrāṇāṃ sthūlo malaḥ pūrvaṃ nirdhūyate paścāt sūkṣmo yatnenopāyena vāpanīyate tathā svalpapratipakṣāḥ sthūlā vṛttayaḥ kleśānāṃ sūkṣmās tu mahāpratipakṣā iti //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
YSBhā zu YS, 2, 12.1, 4.1 yathā tīvrakleśena bhītavyādhitakṛpaṇeṣu viśvāsopagateṣu vā mahānubhāveṣu vā tapasviṣu kṛtaḥ punaḥ punar apakāraḥ sa cāpi pāpakarmāśayaḥ sadya eva paripacyate yathā nandīśvaraḥ kumāro manuṣyapariṇāmaṃ hitvā devatvena pariṇataḥ tathā nahuṣo 'pi devānām indraḥ svakaṃ pariṇāmaṃ hitvā tiryaktvena pariṇata iti //
YSBhā zu YS, 2, 15.1, 15.1 viṣayānuvāsito mahati duḥkhapaṅke nimagna iti //
YSBhā zu YS, 2, 15.1, 37.1 tad asya mahato duḥkhasamudāyasya prabhavabījam avidyā //
YSBhā zu YS, 2, 19.1, 6.1 ete sattāmātrasyātmano mahataḥ ṣaḍ aviśeṣapariṇāmāḥ //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 31.1, 11.1 sarvabhūmiṣu sarvaviṣayeṣu sarvathaivāviditavyabhicārāḥ sārvabhaumā mahāvratam ity ucyante //
YSBhā zu YS, 2, 42.1, 1.2 yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham /
YSBhā zu YS, 3, 45.1, 3.1 mahimā mahān bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 15.1 upanīya guruḥ śiṣyaṃ mahāvyāhṛtipūrvakam /
YāSmṛ, 1, 54.1 daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt /
YāSmṛ, 1, 72.2 garbhabhartṛvadhādau ca tathā mahati pātake //
YāSmṛ, 1, 74.1 adhivinnā tu bhartavyā mahad eno 'nyathā bhavet /
YāSmṛ, 1, 102.2 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ //
YāSmṛ, 1, 109.1 mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet /
YāSmṛ, 1, 109.1 mahokṣaṃ vā mahājaṃ vā śrotriyāyopakalpayet /
YāSmṛ, 1, 310.1 mahotsāhaḥ sthūlalakṣaḥ kṛtajño vṛddhasevakaḥ /
YāSmṛ, 2, 95.2 mahābhiyogeṣv etāni śīrṣakasthe 'bhiyoktari //
YāSmṛ, 2, 163.1 mahokṣotsṛṣṭapaśavaḥ sūtikāgantukādayaḥ /
YāSmṛ, 2, 226.2 mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ //
YāSmṛ, 2, 275.1 kṣudramadhyamahādravyaharaṇe sārato damaḥ /
YāSmṛ, 3, 218.1 tato niṣkalmaṣībhūtāḥ kule mahati bhoginaḥ /
YāSmṛ, 3, 286.1 mahāpāpopapāpābhyāṃ yo 'bhiśaṃsen mṛṣā param /
YāSmṛ, 3, 328.1 kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt /
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //
Śatakatraya
ŚTr, 1, 28.2 vipady uccaiḥ stheyaṃ padam anuvidheyaṃ ca mahatāṃ satāṃ kenoddiṣṭaṃ viṣamam asidhārāvratam idam //
ŚTr, 1, 29.2 mattebhendravibhinnakumbhapiśitagrāsaikabaddhaspṛhaḥ kiṃ jīrṇaṃ tṛṇam atti mānamahatām agresaraḥ kesarī //
ŚTr, 1, 35.2 tam api kurute kroḍādhīnaṃ payodhir anādarād ahaha mahatāṃ niḥsīmānaścaritravibhūtayaḥ //
ŚTr, 1, 49.1 yad dhātrā nijabhālapaṭṭalikhitaṃ stokaṃ mahad vā dhanaṃ tat prāpnoti marusthale 'pi nitarāṃ merau tato nādhikam /
ŚTr, 1, 66.1 saṃpatsu mahatāṃ cittaṃ bhavaty utpalakomalam /
ŚTr, 1, 66.2 āpatsu ca mahāśailaśilāsaṅghātakarkaśam //
ŚTr, 1, 86.1 ālasyaṃ hi manuṣyāṇāṃ śarīrastho mahān ripuḥ /
ŚTr, 1, 90.2 tatrāpy asya mahāphalena patatā bhagnaṃ saśabdaṃ śiraḥ prāyo gacchati yatra bhāgyarahitas tatraiva yānty āpadaḥ //
ŚTr, 1, 95.1 brahmā yena kulālavan niyamito brahmāṇḍabhāṇḍodare viṣṇur yena daśāvatāragahane kṣipto mahāsaṅkaṭe /
ŚTr, 1, 97.1 vane raṇe śatrujalāgnimadhye mahārṇave parvatamastake vā /
ŚTr, 2, 29.1 rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya /
ŚTr, 2, 78.1 tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā /
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
ŚTr, 3, 23.1 abhimatamahāmānagranthiprabhedapaṭīyasī gurutaraguṇagrāmābhojasphuṭojjvalacandrikā /
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
ŚTr, 3, 43.1 sā ramyā nagarī mahān sa nṛpatiḥ sāmantacakraṃ ca tat pārśve tasya ca sā vidagdhapariṣat tāś candrabimbānanāḥ /
ŚTr, 3, 74.1 kiṃ vedaiḥ smṛtibhiḥ purāṇapaṭhanaiḥ śāstrair mahāvistaraiḥ svargagrāmakuṭīnivāsaphaladaiḥ karmakriyāvibhramaiḥ /
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
ŚTr, 3, 81.1 durārādhyāś cāmī turagacalacittāḥ kṣitibhujo vayaṃ tu sthūlecchāḥ sumahati phale baddhamanasaḥ /
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
ŚTr, 3, 100.1 mahāśayyā pṛthvī vipulam upadhānaṃ bhujalatāṃ vitānaṃ cākāśaṃ vyajanam anukūlo 'yam anilaḥ /
ŚTr, 3, 107.1 trailokyādhipatitvam eva virasaṃ yasmin mahāśāsane tallabdhvāsanavastramānaghaṭane bhoge ratiṃ mā kṛthāḥ /
Śikṣāsamuccaya
ŚiSam, 1, 2.1 yasyāśraveṇa narakādi mahāprapātadāhādiduḥkham anubhūtam abhūd bhavadbhiḥ /
ŚiSam, 1, 58.5 sa tatra mahatyā vātamaṇḍalyā paścāt khalu punar aśītiṃ yojanasahasrāṇi pratyākṛṣya pratyudāvartyeti /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 11.1 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ /
ṚtuS, Prathamaḥ sargaḥ, 14.1 tṛṣā mahatyā hatavikramodyamaḥ śvasanmuhur dūravidāritānanaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 6.1 mṛtyur nidhanopagataiḥ senāvyasanaṃ mahan navamasaṃsthaiḥ /
Ṭikanikayātrā, 9, 10.2 kakṣāsannāhakāle janayati sumahacchīkaraṃ vṛhaṃte vā tatkālaṃ vā madāptau jayakṛd atha radaṃ veṣṭayan dakṣiṇaṃ ca //
Ṭikanikayātrā, 9, 26.2 tarur ghuṇair jagdha ivāttakāryo mahān api kṣipram upaiti bhaṅgāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
AbhCint, 2, 153.2 cakreśvarī naradattā kālyathāsau mahāparā //
Acintyastava
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Acintyastava, 1, 55.2 naiḥsvābhāvyamahānādo dharmaśaṅkhaḥ prapūritaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 4.0 kutaḥ yatastau mahābalau //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 31.0 kaṣāyatiktaṃ mahat pañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 3.0 daśamūlaṃ mahaddhrasve pañcamūle //
Ayurvedarasāyana zu AHS, Sū., 15, 6.2, 10.0 sārivādiḥ padmakādiḥ paṭolādirnyagrodhādirdāhaharo mahākaṣāyas tṛṇapañcamūlaṃ ceti pittaśamanāni //
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.2 mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 10.2 unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva sā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 8.1 ahaṃ kartety ahaṃmānamahākṛṣṇāhidaṃśitaḥ /
Aṣṭāvakragīta, 2, 23.2 mayy anantamahāmbhodhau cittavāte samudyate //
Aṣṭāvakragīta, 2, 24.1 mayy anantamahāmbhodhau cittavāte praśāmyati /
Aṣṭāvakragīta, 2, 25.1 mayy anantamahāmbhodhāvāścaryaṃ jīvavīcayaḥ /
Aṣṭāvakragīta, 3, 10.2 saṃstave cāpi nindāyāṃ kathaṃ kṣubhyet mahāśayaḥ //
Aṣṭāvakragīta, 7, 1.2 mayy anantamahāmbhodhau viśvapota itastataḥ /
Aṣṭāvakragīta, 7, 2.1 mayy anantamahāmbhodhau jagadvīciḥ svabhāvataḥ /
Aṣṭāvakragīta, 7, 3.1 mayy anantamahāmbhodhau viśvaṃ nāma vikalpanā /
Aṣṭāvakragīta, 9, 6.1 nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā /
Aṣṭāvakragīta, 15, 3.1 vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam /
Aṣṭāvakragīta, 15, 11.1 tvayy anantamahāmbhodhau viśvavīciḥ svabhāvataḥ /
Aṣṭāvakragīta, 17, 6.2 bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ //
Aṣṭāvakragīta, 17, 13.2 īhitānīhitair mukto mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 17, 15.2 avihvalamanāḥ svastho mukta eva mahāśayaḥ //
Aṣṭāvakragīta, 18, 28.2 niścitya kalpitaṃ paśyan brahmaivāste mahāśayaḥ //
Aṣṭāvakragīta, 18, 53.1 vilasanti mahābhogair viśanti girigahvarān /
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Aṣṭāvakragīta, 18, 68.1 bahunātra kim uktena jñātatattvo mahāśayaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 7.1 yacchrutaṃ mugdhabuddhīnām mithyāmohamahātamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 16.2 syān mahatsevayā viprāḥ puṇyatīrthaniṣevaṇāt //
BhāgPur, 1, 3, 41.2 niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat //
BhāgPur, 1, 3, 43.1 sa tu saṃśrāvayāmāsa mahārājaṃ parīkṣitam /
BhāgPur, 1, 4, 9.2 tasya janma mahāścaryaṃ karmāṇi ca gṛṇīhi naḥ //
BhāgPur, 1, 5, 3.1 jijñāsitaṃ susampannam api te mahadadbhutam /
BhāgPur, 1, 5, 15.1 jugupsitaṃ dharmakṛte 'nuśāsataḥ svabhāvaraktasya mahān vyatikramaḥ /
BhāgPur, 1, 5, 21.2 ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām //
BhāgPur, 1, 6, 14.1 eka evātiyāto 'ham adrākṣaṃ vipinaṃ mahat /
BhāgPur, 1, 6, 26.1 etāvad uktvopararāma tan mahad bhūtaṃ nabholiṅgam aliṅgam īśvaram /
BhāgPur, 1, 6, 26.2 ahaṃ ca tasmai mahatāṃ mahīyase śīrṣṇāvanāmaṃ vidadhe 'nukampitaḥ //
BhāgPur, 1, 7, 11.2 adhyagān mahadākhyānaṃ nityaṃ viṣṇujanapriyaḥ //
BhāgPur, 1, 7, 22.2 kṛṣṇa kṛṣṇa mahābāho bhaktānām abhayaṃkara /
BhāgPur, 1, 7, 31.1 dṛṣṭvāstratejastu tayos trīṃ lokān pradahan mahat /
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 7, 49.2 dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat /
BhāgPur, 1, 8, 24.1 viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ /
BhāgPur, 1, 8, 24.2 mṛdhe mṛdhe 'nekamahārathāstrato drauṇyastrataścāsma hare 'bhirakṣitāḥ //
BhāgPur, 1, 11, 15.1 saṃmārjitamahāmārgarathyāpaṇakacatvarām /
BhāgPur, 1, 11, 17.1 niśamya preṣṭham āyāntaṃ vasudevo mahāmanāḥ /
BhāgPur, 1, 11, 25.2 harmyāṇyāruruhurvipra tadīkṣaṇamahotsavāḥ //
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
BhāgPur, 1, 12, 18.2 na sandeho mahābhāga mahābhāgavato mahān //
BhāgPur, 1, 12, 18.2 na sandeho mahābhāga mahābhāgavato mahān //
BhāgPur, 1, 14, 15.2 nirghātaśca mahāṃstāta sākaṃ ca stanayitnubhiḥ //
BhāgPur, 1, 14, 21.1 manya etairmahotpātairnūnaṃ bhagavataḥ padaiḥ /
BhāgPur, 1, 14, 30.1 pradyumnaḥ sarvavṛṣṇīnāṃ sukham āste mahārathaḥ /
BhāgPur, 1, 14, 36.2 krīḍanti paramānandaṃ mahāpauruṣikā iva //
BhāgPur, 1, 15, 5.2 vañcito 'haṃ mahārāja hariṇā bandhurūpiṇā /
BhāgPur, 1, 15, 5.3 yena me 'pahṛtaṃ tejo devavismāpanaṃ mahat //
BhāgPur, 1, 15, 10.1 patnyāstavādhimakhakᄆptamahābhiṣekaślāghiṣṭhacārukabaraṃ kitavaiḥ sabhāyām /
BhāgPur, 1, 15, 12.2 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham //
BhāgPur, 1, 15, 12.2 anye 'pi cāham amunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdham //
BhāgPur, 1, 15, 19.2 sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me //
BhāgPur, 1, 15, 25.1 jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ /
BhāgPur, 1, 15, 25.2 durbalān balino rājan mahānto balino mithaḥ //
BhāgPur, 1, 15, 26.1 evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
BhāgPur, 1, 16, 1.2 tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
BhāgPur, 1, 16, 1.3 yathā hi sūtyām abhijātakovidāḥ samādiśan vipra mahadguṇastathā //
BhāgPur, 1, 16, 31.1 ete cānye ca bhagavan nityā yatra mahāguṇāḥ /
BhāgPur, 1, 16, 31.2 prārthyā mahattvam icchadbhirna viyanti sma karhicit //
BhāgPur, 1, 17, 28.1 iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ /
BhāgPur, 1, 18, 5.2 yāvadīśo mahān urvyām ābhimanyava ekarāṭ //
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 1, 18, 19.2 yo 'nantaśaktirbhagavān ananto mahadguṇatvādyam anantam āhuḥ //
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 1, 18, 46.2 sākṣān mahābhāgavato rājarṣir hayamedhayāṭ /
BhāgPur, 1, 18, 49.1 iti putrakṛtāghena so 'nutapto mahāmuniḥ /
BhāgPur, 1, 19, 8.1 tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ /
BhāgPur, 1, 19, 16.2 mahatsu yāṃ yām upayāmi sṛṣṭiṃ maitryastu sarvatra namo dvijebhyaḥ //
BhāgPur, 1, 19, 19.1 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
BhāgPur, 1, 19, 29.2 tato nivṛttā hyabudhāḥ striyo 'rbhakā mahāsane sopaviveśa pūjitaḥ //
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 1, 19, 34.1 sānnidhyāt te mahāyogin pātakāni mahāntyapi /
BhāgPur, 1, 19, 34.1 sānnidhyāt te mahāyogin pātakāni mahāntyapi /
BhāgPur, 2, 1, 10.1 tadahaṃ te 'bhidhāsyāmi mahāpauruṣiko bhavān /
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 2, 2, 9.2 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam //
BhāgPur, 2, 3, 15.1 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ /
BhāgPur, 2, 4, 23.1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ /
BhāgPur, 2, 7, 1.3 antarmahārṇava upāgatam ādidaityaṃ taṃ daṃṣṭrayādrim iva vajradharo dadāra //
BhāgPur, 2, 7, 2.2 lokatrayasya mahatīm aharadyadārtiṃ svāyambhuvena manunā harirityanūktaḥ //
BhāgPur, 2, 7, 25.1 vakṣaḥsthalasparśarugṇamahendravāhadantairviḍambitakakubjuṣa ūḍhahāsam /
BhāgPur, 2, 8, 16.2 mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ //
BhāgPur, 2, 8, 24.2 tattvato 'rhasyudāhartuṃ prapannāya mahāmune //
BhāgPur, 2, 9, 34.1 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu /
BhāgPur, 2, 9, 41.1 māyāṃ vividiṣan viṣṇormāyeśasya mahāmuniḥ /
BhāgPur, 2, 9, 41.2 mahābhāgavato rājan pitaraṃ paryatoṣayat //
BhāgPur, 2, 10, 15.2 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ //
BhāgPur, 2, 10, 51.2 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ /
BhāgPur, 3, 4, 24.1 sa taṃ mahābhāgavataṃ vrajantaṃ kauravarṣabhaḥ /
BhāgPur, 3, 7, 7.2 tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat //
BhāgPur, 3, 8, 2.1 so 'haṃ nṛṇāṃ kṣullasukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya /
BhāgPur, 3, 8, 20.1 tamasy apāre vidurātmasargaṃ vicinvato 'bhūt sumahāṃs triṇemiḥ /
BhāgPur, 3, 12, 2.2 mahāmohaṃ ca mohaṃ ca tamaś cājñānavṛttayaḥ //
BhāgPur, 3, 13, 15.1 yad okaḥ sarvabhūtānāṃ mahī magnā mahāmbhasi /
BhāgPur, 3, 13, 19.2 gajamātraḥ pravavṛdhe tad adbhutam abhūn mahat //
BhāgPur, 3, 14, 35.1 namo rudrāya mahate devāyogrāya mīḍhuṣe /
BhāgPur, 3, 14, 48.1 sa vai mahābhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ /
BhāgPur, 3, 14, 48.1 sa vai mahābhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ /
BhāgPur, 3, 15, 11.2 sa prahasya mahābāho bhagavān śabdagocaraḥ /
BhāgPur, 3, 16, 34.2 hāhākāro mahān āsīd vimānāgryeṣu putrakāḥ //
BhāgPur, 3, 17, 15.1 dṛṣṭvānyāṃśca mahotpātān atattattvavidaḥ prajāḥ /
BhāgPur, 3, 17, 21.2 vaijayantyā srajā juṣṭam aṃsanyastamahāgadam //
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 17, 26.1 sa varṣapūgān udadhau mahābalaś caran mahormīñchvasaneritān muhuḥ /
BhāgPur, 3, 18, 9.1 parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam /
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 3, 19, 32.2 yathā hiraṇyākṣa udāravikramo mahāmṛdhe krīḍanavan nirākṛtaḥ //
BhāgPur, 3, 19, 33.3 kṣattānandaṃ paraṃ lebhe mahābhāgavato dvija //
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 19, 38.1 etan mahāpuṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyurāśiṣām /
BhāgPur, 3, 20, 2.1 kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt /
BhāgPur, 3, 21, 4.1 tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ /
BhāgPur, 3, 21, 32.1 sahāhaṃ svāṃśakalayā tvadvīryeṇa mahāmune /
BhāgPur, 3, 21, 39.2 puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam //
BhāgPur, 3, 22, 7.1 diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān /
BhāgPur, 3, 23, 4.2 daivād garīyasaḥ patyur āśāsānāṃ mahāśiṣaḥ //
BhāgPur, 3, 23, 17.2 mahāmarakatasthalyā juṣṭaṃ vidrumavedibhiḥ //
BhāgPur, 3, 24, 33.1 paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ trivṛtaṃ lokapālam /
BhāgPur, 3, 26, 24.2 manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api //
BhāgPur, 3, 28, 26.1 vakṣo 'dhivāsam ṛṣabhasya mahāvibhūteḥ puṃsāṃ manonayananirvṛtim ādadhānam /
BhāgPur, 3, 29, 17.1 mahatāṃ bahumānena dīnānām anukampayā /
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 3, 33, 17.1 svacchasphaṭikakuḍyeṣu mahāmārakateṣu ca /
BhāgPur, 4, 1, 9.1 priyavratottānapādau manuputrau mahaujasau /
BhāgPur, 4, 1, 11.2 prāyacchad yatkṛtaḥ sargas trilokyāṃ vitato mahān //
BhāgPur, 4, 1, 28.2 atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me //
BhāgPur, 4, 1, 36.2 so 'nyajanmani dahrāgnir viśravāś ca mahātapāḥ //
BhāgPur, 4, 2, 2.2 ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat //
BhāgPur, 4, 2, 5.2 bhrājamānaṃ vitimiraṃ kurvantaṃ tan mahat sadaḥ //
BhāgPur, 4, 2, 34.2 saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ //
BhāgPur, 4, 3, 1.3 jāmātuḥ śvaśurasyāpi sumahān aticakrame //
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
BhāgPur, 4, 3, 10.2 drakṣye cirotkaṇṭhamanā maharṣibhir unnīyamānaṃ ca mṛḍādhvaradhvajam //
BhāgPur, 4, 4, 13.1 nāścaryam etad yad asatsu sarvadā mahadvinindā kuṇapātmavādiṣu /
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
BhāgPur, 4, 4, 15.1 yatpādapadmaṃ mahatāṃ mano'libhir niṣevitaṃ brahmarasāsavārthibhiḥ /
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 4, 4, 22.2 vrīḍā mamābhūt kujanaprasaṅgatas tajjanma dhig yo mahatām avadyakṛt //
BhāgPur, 4, 4, 26.1 evaṃ svadehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt /
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
BhāgPur, 4, 4, 28.1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahaddhā heti vādaḥ sumahān ajāyata /
BhāgPur, 4, 4, 29.1 aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ /
BhāgPur, 4, 4, 30.1 so 'yaṃ durmarṣahṛdayo brahmadhruk ca loke 'pakīrtiṃ mahatīm avāpsyati /
BhāgPur, 4, 5, 13.1 tāvat sa rudrānucarair mahāmakho nānāyudhair vāmanakair udāyudhaiḥ /
BhāgPur, 4, 6, 27.1 tārahemamahāratnavimānaśatasaṃkulām /
BhāgPur, 4, 6, 33.1 tasmin mahāyogamaye mumukṣuśaraṇe surāḥ /
BhāgPur, 4, 6, 34.1 sanandanādyair mahāsiddhaiḥ śāntaiḥ saṃśāntavigraham /
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
BhāgPur, 4, 7, 1.3 abhyadhāyi mahābāho prahasya śrūyatām iti //
BhāgPur, 4, 7, 46.1 tvaṃ purā gāṃ rasāyā mahāsūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā /
BhāgPur, 4, 8, 65.3 nirvāsitaḥ pañcavarṣaḥ saha mātrā mahān kaviḥ //
BhāgPur, 4, 9, 11.1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām /
BhāgPur, 4, 9, 60.1 mahāmaṇivrātamaye sa tasmin bhavanottame /
BhāgPur, 4, 9, 62.1 yatra sphaṭikakuḍyeṣu mahāmārakateṣu ca /
BhāgPur, 4, 10, 2.1 ilāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ /
BhāgPur, 4, 10, 7.1 tato niṣkramya balina upadevamahābhaṭāḥ /
BhāgPur, 4, 10, 8.1 sa tānāpatato vīra ugradhanvā mahārathaḥ /
BhāgPur, 4, 10, 21.1 apaśyamānaḥ sa tadātatāyinaṃ mahāmṛdhe kaṃcana mānavottamaḥ /
BhāgPur, 4, 10, 27.2 āsasāda mahāhrādaḥ kalpānta iva bhīṣaṇaḥ //
BhāgPur, 4, 12, 8.2 sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ /
BhāgPur, 4, 12, 45.1 dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ svastyayanaṃ mahat /
BhāgPur, 4, 12, 47.1 mahattvamicchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ /
BhāgPur, 4, 12, 48.2 sāyaṃ ca puṇyaślokasya dhruvasya caritaṃ mahat //
BhāgPur, 4, 13, 3.1 manye mahābhāgavataṃ nāradaṃ devadarśanam /
BhāgPur, 4, 13, 25.2 aṅgo 'śvamedhaṃ rājarṣirājahāra mahākratum /
BhāgPur, 4, 13, 44.1 yataḥ pāpīyasī kīrtiradharmaśca mahānnṝṇām /
BhāgPur, 4, 13, 47.1 evaṃ sa nirviṇṇamanā nṛpo gṛhānniśītha utthāya mahodayodayāt /
BhāgPur, 4, 14, 8.1 aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat /
BhāgPur, 4, 14, 44.1 kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ /
BhāgPur, 4, 15, 4.2 pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ //
BhāgPur, 4, 15, 13.1 so 'bhiṣikto mahārājaḥ suvāsāḥ sādhvalaṃkṛtaḥ /
BhāgPur, 4, 15, 24.1 mahadguṇānātmani kartumīśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi /
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 18, 10.1 dogdhāraṃ ca mahābāho bhūtānāṃ bhūtabhāvana /
BhāgPur, 4, 19, 2.2 śatakraturna mamṛṣe pṛthoryajñamahotsavam //
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 4, 19, 15.2 jahi yajñahanaṃ tāta mahendraṃ vibudhādhamam //
BhāgPur, 4, 19, 31.1 tadidaṃ paśyata mahaddharmavyatikaraṃ dvijāḥ /
BhāgPur, 4, 19, 33.1 naivātmane mahendrāya roṣamāhartumarhasi /
BhāgPur, 4, 19, 34.1 māsminmahārāja kṛthāḥ sma cintāṃ niśāmayāsmadvaca ādṛtātmā /
BhāgPur, 4, 19, 42.1 tvayāhūtā mahābāho sarva eva samāgatāḥ /
BhāgPur, 4, 20, 25.1 sa uttamaśloka mahanmukhacyuto bhavatpadāmbhojasudhā kaṇānilaḥ /
BhāgPur, 4, 21, 1.3 mahāsurabhibhirdhūpairmaṇḍitaṃ tatra tatra vai //
BhāgPur, 4, 21, 6.1 pūjitaḥ pūjayāmāsa tatra tatra mahāyaśāḥ /
BhāgPur, 4, 21, 7.1 sa evamādīnyanavadyaceṣṭitaḥ karmāṇi bhūyāṃsi mahānmahattamaḥ /
BhāgPur, 4, 21, 8.3 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan //
BhāgPur, 4, 21, 13.1 ekadāsīnmahāsatradīkṣā tatra divaukasām /
BhāgPur, 4, 21, 37.1 mā jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca /
BhāgPur, 4, 21, 50.2 prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām //
BhāgPur, 4, 22, 18.2 sādhu pṛṣṭaṃ mahārāja sarvabhūtahitātmanā /
BhāgPur, 4, 22, 40.1 kṛcchro mahāniha bhavārṇavam aplaveśāṃ ṣaḍvarganakramasukhena titīrṣanti /
BhāgPur, 4, 22, 49.1 vainyastu dhuryo mahatāṃ saṃsthityādhyātmaśikṣayā /
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
BhāgPur, 4, 23, 17.2 bhūtādināmūnyutkṛṣya mahatyātmani saṃdadhe //
BhāgPur, 4, 23, 19.1 arcirnāma mahārājñī tatpatnyanugatā vanam /
BhāgPur, 4, 23, 28.1 sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi /
BhāgPur, 4, 23, 31.1 ya idaṃ sumahatpuṇyaṃ śraddhayāvahitaḥ paṭhet /
BhāgPur, 4, 23, 38.1 vaicitravīryābhihitaṃ mahanmāhātmyasūcakam /
BhāgPur, 4, 24, 20.1 sasamudramupavistīrṇamapaśyansumahatsaraḥ /
BhāgPur, 4, 24, 20.2 mahanmana iva svacchaṃ prasannasalilāśayam //
BhāgPur, 4, 24, 79.2 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam //
BhāgPur, 4, 25, 27.1 ka ete 'nupathā ye ta ekādaśa mahābhaṭāḥ /
BhāgPur, 4, 25, 42.1 kasyā manaste bhuvi bhogibhogayoḥ striyā na sajedbhujayormahābhuja /
BhāgPur, 4, 26, 1.2 sa ekadā maheṣvāso rathaṃ pañcāśvamāśugam /
BhāgPur, 4, 27, 1.3 purañjanī mahārāja reme ramayatī patim //
BhāgPur, 8, 6, 5.1 mahāmaṇikirīṭena keyūrābhyāṃ ca bhūṣitām /
BhāgPur, 8, 6, 8.3 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste //
BhāgPur, 8, 6, 30.1 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ /
BhāgPur, 8, 6, 35.2 cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ //
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
BhāgPur, 8, 7, 9.2 dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān //
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 8, 7, 18.1 nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ /
BhāgPur, 8, 8, 6.1 kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ /
BhāgPur, 8, 8, 11.1 tasyā āsanamāninye mahendro mahadadbhutam /
BhāgPur, 8, 8, 11.1 tasyā āsanamāninye mahendro mahadadbhutam /
BhāgPur, 8, 8, 21.2 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ //
BhāgPur, 8, 8, 32.2 udatiṣṭhan mahārāja puruṣaḥ paramādbhutaḥ //
BhāgPur, 8, 8, 34.1 pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ /
BhāgPur, 10, 1, 68.2 mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata //
BhāgPur, 10, 1, 69.2 svayaṃ nigṛhya bubhuje śūrasenānmahābalaḥ //
BhāgPur, 10, 2, 30.2 tvatpādapotena mahatkṛtena kurvanti govatsapadaṃ bhavābdhim //
BhāgPur, 10, 3, 23.2 athainamātmajaṃ vīkṣya mahāpuruṣalakṣaṇam /
BhāgPur, 10, 4, 9.2 adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā //
BhāgPur, 10, 4, 38.2 yathendriyagrāma upekṣitastathā ripurmahānbaddhabalo na cālyate //
BhāgPur, 10, 4, 46.2 hanti śreyāṃsi sarvāṇi puṃso mahadatikramaḥ //
BhāgPur, 10, 5, 13.1 avādyanta vicitrāṇi vāditrāṇi mahotsave /
BhāgPur, 11, 2, 25.1 tān dṛṣṭvā sūryasaṃkāśān mahābhāgavatān nṛpa /
BhāgPur, 11, 3, 3.2 ebhir bhūtāni bhūtātmā mahābhūtair mahābhuja /
BhāgPur, 11, 3, 17.3 taranty añjaḥ sthūladhiyo maharṣa idam ucyatām //
BhāgPur, 11, 3, 29.2 paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu //
BhāgPur, 11, 4, 23.2 bhūrīṇi bhūriyaśaso varṇitāni mahābhuja //
BhāgPur, 11, 5, 28.1 taṃ tadā puruṣaṃ martyā mahārājopalakṣaṇam /
BhāgPur, 11, 5, 39.1 kvacit kvacin mahārāja draviḍeṣu ca bhūriśaḥ /
BhāgPur, 11, 6, 5.1 tasyāṃ vibhrājamānāyāṃ samṛddhāyāṃ maharddhibhiḥ /
BhāgPur, 11, 6, 16.1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ dhatte mahāntam iva garbham amoghavīryaḥ /
BhāgPur, 11, 6, 33.1 atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān /
BhāgPur, 11, 6, 34.2 ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ /
BhāgPur, 11, 6, 35.2 prabhāsaṃ sumahatpuṇyaṃ yāsyāmo 'dyaiva māciram //
BhāgPur, 11, 6, 38.1 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai /
BhāgPur, 11, 7, 13.2 ity ādiṣṭo bhagavatā mahābhāgavato nṛpa /
BhāgPur, 11, 8, 2.1 grāsaṃ sumṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā /
BhāgPur, 11, 8, 3.2 yadi nopanayed grāso mahāhir iva diṣṭabhuk //
BhāgPur, 11, 8, 10.1 aṇubhyaś ca mahadbhyaś ca śāstrebhyaḥ kuśalo naraḥ /
BhāgPur, 11, 9, 6.2 avaghnantyāḥ prakoṣṭhasthāś cakruḥ śaṅkhāḥ svanaṃ mahat //
BhāgPur, 11, 9, 7.1 sā taj jugupsitaṃ matvā mahatī vrīḍitā tataḥ /
BhāgPur, 11, 14, 4.2 tato bhṛgvādayo 'gṛhṇan sapta brahmamaharṣayaḥ //
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
BhāgPur, 11, 16, 11.1 guṇinām apy ahaṃ sūtraṃ mahatāṃ ca mahān aham /
BhāgPur, 11, 16, 11.1 guṇinām apy ahaṃ sūtraṃ mahatāṃ ca mahān aham /
BhāgPur, 11, 17, 3.1 purā kila mahābāho dharmaṃ paramakaṃ prabho /
BhāgPur, 11, 17, 4.1 sa idānīṃ sumahatā kālenāmitrakarśana /
BhāgPur, 11, 17, 43.1 śiloñchavṛttyā parituṣṭacitto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ /
BhāgPur, 11, 18, 10.1 yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat /
BhāgPur, 11, 18, 23.2 viraktaḥ kṣudrakāmebhyo labdhvātmani sukhaṃ mahat //
BhāgPur, 11, 19, 8.3 ākhyāhi viśveśvara viśvamūrte tvadbhaktiyogaṃ ca mahadvimṛgyam //
BhāgPur, 11, 19, 10.2 samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva //
Bhāratamañjarī
BhāMañj, 1, 14.1 vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe /
BhāMañj, 1, 15.1 samantapañcakakṣetre nihatāste mahārathāḥ /
BhāMañj, 1, 20.2 tatrābhavanmahadyuddhaṃ kurupāṇḍavabhūbhṛtām /
BhāMañj, 1, 28.1 atrāntare lohadanto dhaumyo nāma mahāmuniḥ /
BhāMañj, 1, 82.1 sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ /
BhāMañj, 1, 91.2 prāha yāyāvarākhyānāṃ kule jāto mahādvijaḥ //
BhāMañj, 1, 93.1 adhomukhānmahākūpe mūṣikagrastadhāraṇān /
BhāMañj, 1, 105.1 vañcayitvā svayaṃ viṣṇuḥ strīrūpeṇa mahāsurān /
BhāMañj, 1, 127.1 taṃ prāha kaśyapaḥ putra sarasyasminmahānkṛtī /
BhāMañj, 1, 129.2 caraṇābhyāṃ samādāya tau jagāma mahājavaḥ //
BhāMañj, 1, 145.2 sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ //
BhāMañj, 1, 170.2 atha tattanayaḥ śṛṅgī mahākopī vilokya tam //
BhāMañj, 1, 177.1 taṃ rakṣasi narendraṃ cenmayā dagdhaṃ mahādrumam /
BhāMañj, 1, 201.2 dharmamūlaṃ śrutiskandhaṃ smṛtipuṣpaṃ mahāphalam //
BhāMañj, 1, 220.1 vipracittihiraṇyākṣaprahlādādyā mahāsurāḥ /
BhāMañj, 1, 222.2 droṇo 'bhavanmahāprājño guruḥ sarvadhanuṣmatām /
BhāMañj, 1, 235.1 kva sthito bhagavānkaṇvo muniḥ subhrūr mahāyaśāḥ /
BhāMañj, 1, 238.1 tadākarṇya nṛpaḥ prāha tvayuktaṃ mahadadbhutam /
BhāMañj, 1, 243.2 mahatāmapi yatsatyaṃ durnivāro manobhavaḥ //
BhāMañj, 1, 357.1 avamānena mahatā praharṣakrodhavismayaiḥ /
BhāMañj, 1, 366.2 punaḥ punaḥ samudbhūtaṃ bhakṣayanti mahāravāḥ //
BhāMañj, 1, 419.1 sarvakāmapradāṃ tatra homadhenuṃ mahāmuneḥ /
BhāMañj, 1, 484.2 viduraḥ śūdrakarmābhūtsvakarma hi kulaṃ mahat //
BhāMañj, 1, 487.2 śūlasthaḥ sa tapastīvraṃ ciraṃ tepe mahātapāḥ //
BhāMañj, 1, 496.2 vyavardhanta mahotsāhāḥ prajānāmutsavaiḥ saha //
BhāMañj, 1, 551.1 ajījanattataḥ kāle sutaṃ kuntī mahāprabham /
BhāMañj, 1, 597.1 śatamekottaraṃ rājñaḥ kumārāṇāṃ mahaujasām /
BhāMañj, 1, 666.1 dvitīya iva tigmāṃśurmahatāṃ mahasāṃ nidhiḥ /
BhāMañj, 1, 687.2 gūḍhaṃ hi mahatāṃ janma paricchettuṃ ka īśvaraḥ //
BhāMañj, 1, 699.2 tasya manyumahāvahnerbhavantaḥ śiṣyavāridāḥ //
BhāMañj, 1, 724.2 yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata //
BhāMañj, 1, 729.2 yātrāmahotsavaṃ draṣṭuṃ preṣitā vāraṇāvatam //
BhāMañj, 1, 793.1 tasyārāveṇa mahatā pūryamāṇe nabhastale /
BhāMañj, 1, 831.2 prahiṇomi nijaṃ putramahamasmai mahāśine //
BhāMañj, 1, 850.2 mahattaruṃ samunmūlya niśācaramatāḍayat //
BhāMañj, 1, 876.1 dṛśyastasyāḥ suvipulaḥ svayaṃvaramahotsavaḥ /
BhāMañj, 1, 938.2 prāpteṣveko mahāmātyaḥ samabhyetya dadarśa tam //
BhāMañj, 1, 949.1 tacchrutvā phalguṇo 'vādīdvaśiṣṭhasya mahāmuneḥ /
BhāMañj, 1, 956.2 arthināṃ na dadau hotā kāmadhenuṃ mahāmuniḥ //
BhāMañj, 1, 978.2 mahatāmapi durlaṅghyā viyogaviṣamā vipat //
BhāMañj, 1, 1004.2 sarvalokavināśāya matiṃ cakre mahātapāḥ //
BhāMañj, 1, 1007.1 ityaurvaḥ krodhajaṃ vahniṃ sa tatyāja mahāmuniḥ /
BhāMañj, 1, 1043.1 mātulaḥ kularājasya saubalo 'yaṃ mahābalaḥ /
BhāMañj, 1, 1061.1 savyasācī samuttasthau dvijamadhyānmahābhujaḥ /
BhāMañj, 1, 1063.1 api śalyaprabhṛtibhirna dhṛtaṃ yanmahābalaiḥ /
BhāMañj, 1, 1112.1 diṣṭyā jatugṛhāttasmānmuktā yūyaṃ mahābhayāt /
BhāMañj, 1, 1166.2 vivartante mahotsāhāḥ kimanyaddaivataṃ vinā //
BhāMañj, 1, 1172.1 mahāśayo jagādātha samadarśī pitāmahaḥ /
BhāMañj, 1, 1200.2 vicitragopurājālaṃ puraṃ cakrurmahādhanam //
BhāMañj, 1, 1247.2 vilāsamarasaṃ bheje tatsaṃgamamahotsavam //
BhāMañj, 1, 1262.1 tatraikasmin atha snāto jānulagnaṃ mahābalam /
BhāMañj, 1, 1267.1 śāpānmahābhayādasmādahaṃ saṃtāritā tvayā /
BhāMañj, 1, 1276.1 atha raivatakaṃ yātrāmahotsavavibhūṣitam /
BhāMañj, 1, 1278.1 tasminmahotsave tatra prayāte lalanāgaṇe /
BhāMañj, 1, 1287.1 tato mahotsavavyagrasamagrajanamaṇḍale /
BhāMañj, 1, 1289.2 āropitamahācāpe jāte teṣāṃ raṇodyame //
BhāMañj, 1, 1309.2 kṛṣṇayoḥ sadṛśaḥ śaurye vyavardhata mahābalaḥ //
BhāMañj, 1, 1347.1 rathaṃ tataḥ samāruhya mahābhūtanināditam /
BhāMañj, 1, 1349.1 tābhyāmeva saha prāyātsaptārciḥ sa mahāvanam /
BhāMañj, 1, 1362.2 dahyamānā mahākāyā muhūrtaṃ gajayūthapāḥ //
BhāMañj, 1, 1385.1 evaṃ mayo 'śvasenaśca muktastasmānmahābhayāt /
BhāMañj, 1, 1389.1 khāṇḍave vartamāneṣu sa suteṣu mahāmuniḥ /
BhāMañj, 5, 74.2 labdhvā mahatpadaṃ mūrkhāḥ sevante nāśamātmanaḥ //
BhāMañj, 5, 78.1 durmado 'sau mahākopo nahuṣo rājakuñjaraḥ /
BhāMañj, 5, 82.1 kopānmahāmunestasya śāpena patito 'tha saḥ /
BhāMañj, 5, 101.1 diṣṭyā gāṇḍīvadahanaṃ na praviṣṭā mahārathāḥ /
BhāMañj, 5, 104.2 tatsahasraguṇāḥ santi deśe deśe mahārathāḥ //
BhāMañj, 5, 123.1 na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram /
BhāMañj, 5, 135.1 nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām /
BhāMañj, 5, 143.1 samastasaṃśayāvāsam anarthāyatanaṃ mahat /
BhāMañj, 5, 151.1 mūrkhaḥ sarvajñatāmānī vittahīno mahāśayaḥ /
BhāMañj, 5, 185.1 yacchukrato brahmamahatprakāśaṃ yāte mṛte dyaur vidiśo diśaśca /
BhāMañj, 5, 207.1 bhagne mahārathaghaṭābandhe sātyakisāyakaiḥ /
BhāMañj, 5, 250.2 kimucyate kālarātryāḥ pratyāsanno mahotsavaḥ //
BhāMañj, 5, 323.1 atrāntare samājagmurnāradādyā maharṣayaḥ /
BhāMañj, 5, 341.2 samādade mahāmeghagarjitāḍambarāṃ giram //
BhāMañj, 5, 347.1 tṛṣṇāmukhaṃ sukhaṃ duḥkhaṃ tyajyatāṃ mahatāṃ kule /
BhāMañj, 5, 382.2 etaddaṇḍaṃ mahaddīptaṃ kālavahniryadantare //
BhāMañj, 5, 406.2 nṛsiṃhā hi mahārāja nṛpabhīmadhanaṃjayāḥ //
BhāMañj, 5, 492.2 śuddhamālyo mahotsāhaḥ sa evālokitaḥ punaḥ //
BhāMañj, 5, 515.1 kṛṣṇasyānumate vīraṃ dhṛṣṭadyumnaṃ mahābhujam /
BhāMañj, 5, 529.2 mahatyasminraṇārambhe vāhinīnāṃ vibhurbhavān //
BhāMañj, 5, 535.1 pūrvaṃ bhīṣmeṇa no yuddhaṃ bhaviṣyati mahaujasā /
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 5, 563.2 rathottamau mahāvīrānugrāyudhabṛhadbalau //
BhāMañj, 5, 566.1 satyaśravā rathodāro vṛṣaseno mahārathaḥ /
BhāMañj, 5, 572.1 upasthiteṣu yuddheṣu mahatsu nayavedibhiḥ /
BhāMañj, 5, 573.1 voḍhavye rājakārye 'sminmahatāṃ yadvimānanam /
BhāMañj, 5, 581.2 mahārathā mahotsāhāścariṣyanti bale tava //
BhāMañj, 5, 581.2 mahārathā mahotsāhāścariṣyanti bale tava //
BhāMañj, 5, 585.1 virāṭadrupadau vṛddhau dṛṣṭasārau mahārathau /
BhāMañj, 5, 589.1 purajiccandrasenaśca śreṇimāṃśca mahārathāḥ /
BhāMañj, 5, 632.1 tato mahāstranivahairahaṃ śiṣyaṃ pinākinaḥ /
BhāMañj, 5, 636.2 āśrameṣu maharṣīṇāṃ cakre ghorataraṃ tapaḥ //
BhāMañj, 5, 647.2 tasminvane mahadveśma dadarśa maṇiveṣṭitam //
BhāMañj, 5, 663.2 mahāstradarśī satataṃ hantu māsena tadbalam /
BhāMañj, 6, 22.2 uttare śṛṅgavānnīlaḥ śvetaśceti mahābalāḥ //
BhāMañj, 6, 53.2 sa mahābdhirivākṣobhyaḥ sthitiṃ brāhmīṃ prapadyate //
BhāMañj, 6, 101.1 bhogināṃ yogināṃ vāpi sambhūto mahatāṃ kule /
BhāMañj, 6, 139.1 ugraṃ tadevaṃ bhagavandṛṣṭvā rūpamahaṃ mahat /
BhāMañj, 6, 185.1 asminmahākṣayamukhe karavālapaṭṭasaṃrakṣitapratimukhe raṇaraṅganāṭye /
BhāMañj, 6, 200.2 vidāriteṣu bahuśaḥ samuttasthau mahāravaḥ //
BhāMañj, 6, 204.1 tato vṛkodaramukhā vinadanto mahārathāḥ /
BhāMañj, 6, 221.2 kruñcavyūhe mahotsāhair vyūhamanye 'pi cakrire //
BhāMañj, 6, 225.2 droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ //
BhāMañj, 6, 246.1 bāṇajālena mahatā saṃhatānāṃ samantataḥ /
BhāMañj, 6, 249.2 mahāvātasamākrāntā drumā iva cakampire //
BhāMañj, 6, 253.1 mahārathairvārite 'pi kīrṇe tasminbalārṇave /
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
BhāMañj, 6, 286.1 tāmāyudhamahāvṛṣṭiṃ chittvā sapadi pāṇḍavaḥ /
BhāMañj, 6, 287.1 tasmin udīrṇe sahasā mahāstre dīptatejasi /
BhāMañj, 6, 293.2 vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ //
BhāMañj, 6, 295.2 mahārathān atītyānyān bhīṣmo 'rjunamupādravat //
BhāMañj, 6, 297.1 chinnavarmadhvajarathānsa vidhāya mahārathān /
BhāMañj, 6, 321.2 trivikramāya mahate triguṇāya trimūrtaye //
BhāMañj, 6, 365.2 śṛṅgāṭakaṃ mahāvyūhaṃ cakre drupadanandanaḥ //
BhāMañj, 6, 377.1 tato māyāṃ samāśritya mahatīṃ mohanīṃ nṛṇām /
BhāMañj, 6, 383.2 saha sarvair nijānīkair mahāmāyam ayodhayat //
BhāMañj, 6, 385.2 mahāgajena jagrāha vaṅgānāmadhipaḥ puraḥ //
BhāMañj, 6, 392.2 raṇe 'vahāraṃ sainyānāṃ tataścakrurmahārathāḥ //
BhāMañj, 6, 411.1 tasya nādena mahatā jagatpralayaśaṃsinā /
BhāMañj, 6, 415.1 arjuno droṇamabhyetya mahāstragrāmaduḥsaham /
BhāMañj, 6, 452.1 jetāraṃ bhārgavasyāpi jānāmi tvāṃ mahaujasam /
BhāMañj, 6, 461.1 tataḥ kurucamūvīrāḥ pāṇḍavānāṃ mahārathān /
BhāMañj, 6, 462.2 avartata mahāraudro rājajīvitasaṃkṣayaḥ //
BhāMañj, 6, 466.1 vimānā iva gāṅgeyo mahāstraṃ saṃjahāra tat /
BhāMañj, 6, 480.1 mahatāmapi vīrāṇāṃ hṛdayāni cakampire /
BhāMañj, 6, 492.1 mahāratheṣu yāteṣu samāmantryāpagāsutam /
BhāMañj, 7, 17.2 avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam //
BhāMañj, 7, 30.1 śikhaṇḍisātyakimukhānsa vidārya mahārathān /
BhāMañj, 7, 49.1 tasya śabdena mahatā tatsainyaṃ bhayakāriṇā /
BhāMañj, 7, 52.1 tataḥ pravidadhe tvāṣṭraṃ mahāstraṃ vajrinandanaḥ /
BhāMañj, 7, 53.1 jahārākarṇakṛṣṭena bhallena ca mahaujasaḥ /
BhāMañj, 7, 100.1 tasminviphalatāṃ yāte mahāstre dīptatejasi /
BhāMañj, 7, 107.2 jaghāna mahatīṃ senāṃ patitāḥ pātayanti yat //
BhāMañj, 7, 118.2 pāṇḍavānāṃ pareṣāṃ ca babhūveti mahādhvaniḥ //
BhāMañj, 7, 131.1 atha droṇamukhāḥ sarve kauravāṇāṃ mahārathāḥ /
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 142.2 gajānīkena mahatā vṛtaḥ sarvairmahārathaiḥ //
BhāMañj, 7, 149.1 nirgantumanabhijñaṃ māmanuyāntu mahārathāḥ /
BhāMañj, 7, 153.2 tataḥ pravṛtte samare mahatāmapi mohane //
BhāMañj, 7, 185.1 saubhadramādravadvīraḥ saha sarvairmahārathaiḥ /
BhāMañj, 7, 202.1 saubhadraṃ drāvitānīkaṃ saha sarvairmahārathaiḥ /
BhāMañj, 7, 206.2 patitaṃ menire mūrdhni tulyaṃ sarve mahārathāḥ //
BhāMañj, 7, 209.1 tataste saṃhatāḥ sarve droṇamukhyā mahārathāḥ /
BhāMañj, 7, 215.1 guruprahārābhihatau petatustau mahābhujau /
BhāMañj, 7, 215.2 saubhadraṃ patitaṃ dūrādbāṇairjaghnurmahārathāḥ //
BhāMañj, 7, 220.2 hato mahārathaiḥ sarvairityabhūddivi nisvanaḥ //
BhāMañj, 7, 247.2 śvaḥ kartāsmi mahāvyūhaṃ durbhedyaṃ tridaśairapi //
BhāMañj, 7, 265.1 iti rudraḥ stutaḥ svapne mahābhujagavigraham /
BhāMañj, 7, 266.1 pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
BhāMañj, 7, 268.2 raṇāṅgaṇaṃ mahotsāhā niryayuḥ kurupāṇḍavāḥ //
BhāMañj, 7, 270.1 mahādalaṃ ca tanmadhye padmaṃ nṛpatikesaram /
BhāMañj, 7, 273.2 sehire na mahīpālā draṣṭuṃ tejo mahaujasaḥ //
BhāMañj, 7, 292.2 atāḍayanmahāvegī vicacāla na cācyutaḥ //
BhāMañj, 7, 320.2 muhur mahārathāṃścānyān vyūhagarbhavinirgatān //
BhāMañj, 7, 338.1 vilokya vipulānīkaṃ tamāyāntaṃ mahaujasam /
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 345.2 tacca dūrānmahāstreṇa droṇaputro vyadārayat //
BhāMañj, 7, 348.1 tato drauṇiprabhṛtayaḥ pārthaṃ sarve mahārathāḥ /
BhāMañj, 7, 354.2 mahārathaiḥ parivṛtaṃ jighṛkṣustūrṇamādravat //
BhāMañj, 7, 361.1 traigartaṃ vīradhanvānaṃ dhṛṣṭaketuṃ mahāratham /
BhāMañj, 7, 366.2 avārayanmahākāyaṃ mahākāyo ghaṭotkacaḥ //
BhāMañj, 7, 366.2 avārayanmahākāyaṃ mahākāyo ghaṭotkacaḥ //
BhāMañj, 7, 416.1 bhagnāsu pāṇḍusenāsu ghore tasminmahāhave /
BhāMañj, 7, 418.2 tathā manye kimapyasya kṛtaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 453.1 bhavānkarṇamukhaiḥ sārdhamebhiḥ sarvairmahārathaiḥ /
BhāMañj, 7, 471.2 apātayanmahāvāta iva sendrāyudhānghanān //
BhāMañj, 7, 472.2 ayodhayatpunarbhīmaṃ mahākāle 'pyasaṃbhramaḥ //
BhāMañj, 7, 488.2 mahadbhirmūḍha mā yuddhamakṛtāstraḥ punaḥ kṛthāḥ //
BhāMañj, 7, 498.2 āste mahārathairgupto yatra pāpo jayadrathaḥ //
BhāMañj, 7, 500.2 avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ //
BhāMañj, 7, 533.2 dadarśa saindhavaṃ pārtho guptaṃ sarvairmahārathaiḥ //
BhāMañj, 7, 535.2 hato hataḥ sindhurājo babhūveti mahāsvanaḥ //
BhāMañj, 7, 545.2 naurivābdhermahāvātairbabhrāmāvartanartitā //
BhāMañj, 7, 566.1 tatra droṇo mahāstraughaiḥ kṣapayanrājamaṇḍalam /
BhāMañj, 7, 574.1 tasya nādena mahatā diśaḥ samabhipūritāḥ /
BhāMañj, 7, 601.2 viveśa pāṇḍavacamūṃ saha sarvairmahārathaiḥ //
BhāMañj, 7, 631.2 dāvānalaprajvalitaṃ mahāsālamivānalaḥ //
BhāMañj, 7, 644.2 viddho 'pi rakṣasā karṇo na cacāla mahāśayaḥ //
BhāMañj, 7, 649.2 sarvabhūtamahākāyo varṣansa vipulāḥ śilāḥ //
BhāMañj, 7, 654.2 sā bhasmasānmahāghoṣā rathamādhirathervyadhāt //
BhāMañj, 7, 656.2 ghaṭotkaco mahāmāyaḥ punarantaradhīyata //
BhāMañj, 7, 670.2 sa jaghāna mahāghoṣaḥ kauravāṇāmanīkinīm //
BhāMañj, 7, 680.1 etadākarṇya rādheyaḥ śakradattāṃ mahāprabhām /
BhāMañj, 7, 700.1 muhūrte 'sminnirāloke khinnāḥ sarve mahārathāḥ /
BhāMañj, 7, 738.2 saṃbhrāntā dudruvuḥ sarve kauravāṇāṃ mahārathāḥ //
BhāMañj, 7, 767.2 palāyantāmitaḥ sarve mahadbhayamupasthitam //
BhāMañj, 7, 769.1 satyajitpramukhā yena hatāste te mahārathāḥ /
BhāMañj, 7, 780.1 mahāstrasaṃkaṭe ghore vartamānaṃ vṛkodaram /
BhāMañj, 7, 787.2 mahāstratejasā vyāptāḥ peturbhūmibhṛtāṃ varāḥ //
BhāMañj, 8, 20.1 mleccharājaṃ mahānīkaṃ nakulaḥ krūrayodhinam /
BhāMañj, 8, 99.2 cakampe pāṇḍavānīkaṃ vātairiva mahadvanam //
BhāMañj, 8, 101.2 mahārathairanugataḥ svayaṃ rādheyamādravat //
BhāMañj, 8, 103.1 atha karṇo narapateścakrarakṣau mahārathau /
BhāMañj, 8, 110.1 pāśahastaṃ kavacinaṃ krodhaṃ ca sa mahābhujam /
BhāMañj, 8, 121.2 jitvā dadarśa karṇena vadhyamānānmahārathān //
BhāMañj, 8, 134.2 bhīmasenamavasthāpya pratyanīke mahābhujam //
BhāMañj, 8, 167.2 trastā mahārathāḥ sarve mīlitākṣāścakampire //
BhāMañj, 8, 169.2 mahatāmapi bhūtānāmabhūtkaṇṭakitā tanuḥ //
BhāMañj, 8, 183.2 mahārathānāṃ vaktrāṇi jahārātha kapidhvajaḥ //
BhāMañj, 8, 190.2 astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ //
BhāMañj, 8, 194.1 karṇacyutaṃ mahāghoramāpatantaṃ viṣolbaṇam /
BhāMañj, 8, 199.1 khāṇḍave kṛtavairaṃ taṃ khaṃ vrajantaṃ mahoragam /
BhāMañj, 8, 205.1 uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa /
BhāMañj, 9, 16.1 amaryāde raṇe tasminkṣībā iva mahārathāḥ /
BhāMañj, 9, 45.1 nadadbhiścedipāñcālairlabdhalakṣyairmahārathāḥ /
BhāMañj, 9, 62.1 kṛtavarmakṛpadrauṇiśeṣe tasminmahāraṇe /
BhāMañj, 10, 49.1 tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ /
BhāMañj, 10, 53.2 dadhīcasyāsthinicaye mahendrāyudhatāṃ gate //
BhāMañj, 10, 61.2 tasthāvakampo mahatāmadhikaṃ dhairyamāpadi //
BhāMañj, 10, 68.2 sanirghoṣaṃ mahāvegaḥ pārśvadeśamatāḍayat //
BhāMañj, 10, 80.2 mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt //
BhāMañj, 10, 111.1 tato gautamahārdikyaguruputrā mahāvanam /
BhāMañj, 11, 23.2 śibiradvāramāsādya mahadbhūtaṃ vyalokayat //
BhāMañj, 11, 27.2 jṛmbhamāṇaṃ mahadbhūtaṃ tadāsādya kṣayaṃ yayuḥ //
BhāMañj, 11, 33.1 tato vedyāṃ mahāvahnau jvalite droṇanandanaḥ /
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 11, 67.1 muktānmahābhayāttasmātkṛṣṇā śrutvā hatānsutān /
BhāMañj, 11, 87.1 tyaja cūḍāmaṇiṃ rakṣa jīvaratnaṃ mahāstrataḥ /
BhāMañj, 12, 8.1 narendra mā kṛthāḥ śokaṃ pravṛtte 'sminmahālaye /
BhāMañj, 12, 86.1 mālyairvastrair alaṃkārair bhūṣitāste mahārathāḥ /
BhāMañj, 13, 12.1 asmadarthe raho mātrā yācitaḥ sa mahāyaśāḥ /
BhāMañj, 13, 176.1 kīrtanairanutāpaiśca prāyaścittairmahābalaiḥ /
BhāMañj, 13, 185.2 mahaugheneva vāhinyo bhavanti vimalāśayāḥ //
BhāMañj, 13, 200.2 nidhāya mārutasutaṃ yauvarājye mahābhujam //
BhāMañj, 13, 238.2 dadhyau śāntanavaḥ sāsraiḥ stūyamāno maharṣibhiḥ //
BhāMañj, 13, 253.2 parivāryopaviviśuḥ sevyamānaṃ maharṣibhiḥ //
BhāMañj, 13, 285.2 tasyoruṃ dakṣiṇaṃ mantraiste nirmathya maharṣayaḥ //
BhāMañj, 13, 339.2 satvasārā vahantyeva gaṇakāryaṃ mahāśayāḥ //
BhāMañj, 13, 340.2 vaśe tiṣṭhanti dhīrāṇāṃ guṇabaddhā mahāguṇāḥ //
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
BhāMañj, 13, 442.2 prāṇayātrāṃ sadā cakre manyamāno mahatsukham //
BhāMañj, 13, 444.2 pade mahati vinyastāḥ saṃśayāyaiva durjanāḥ //
BhāMañj, 13, 450.1 aṣṭapādaṃ mahādaṃṣṭraṃ dṛṣṭvā śarabhamāgatam /
BhāMañj, 13, 478.1 gate tasminmahotsāhe chāyārūpo varākṛtiḥ /
BhāMañj, 13, 492.2 āśā sumahatī pārtha daśā jīvitahāriṇī //
BhāMañj, 13, 529.1 ardhajīvastu vicalandīrghasūtro mahākṛtiḥ /
BhāMañj, 13, 545.1 tasmānmahābhayānmuktaḥ kālenābhyetya mūṣikam /
BhāMañj, 13, 585.1 śārdūlavan mahotsāhaḥ kuṭilaśca bhujaṅgavat /
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat /
BhāMañj, 13, 658.2 vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ //
BhāMañj, 13, 665.2 prabhañjanaṃ mahāvegaṃ dhīmān svayam aśīryata //
BhāMañj, 13, 668.1 lobhe eva mahatpāpaṃ jñānameva paraṃ mahaḥ /
BhāMañj, 13, 732.2 jahāroṣṭro mahākāyastau vṛṣau skandhalambinau //
BhāMañj, 13, 778.1 tenaivāsminmahāsarge citrāśca vyaktayaḥ kṛtāḥ /
BhāMañj, 13, 847.2 avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat //
BhāMañj, 13, 851.2 avyaṅgā gaganākārā mahatpaśyanti sūrayaḥ //
BhāMañj, 13, 874.3 athavā yānti cetāṃsi mahatāṃ saha bhūtibhiḥ //
BhāMañj, 13, 879.2 dṛṣṭvā kālena mahatā kathāśeṣīkṛtāḥ śriyaḥ //
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 13, 909.2 iti pṛṣṭā mahendreṇa sāvadatkamalekṣaṇā //
BhāMañj, 13, 961.1 iti mānamahāmohaṃ jājaleḥ sa tulādharaḥ /
BhāMañj, 13, 976.2 rājā kṣipatyagādhe 'sminprajā bhayamahāvaṭe //
BhāMañj, 13, 1008.2 viṣṇutejo dadhadvajraṃ taṃ jaghāna mahākṛtim //
BhāMañj, 13, 1057.2 tamase duḥkhamevaiṣāṃ bandhāya mahate tamaḥ //
BhāMañj, 13, 1159.2 viprayoge mahāñśoṣastāpakṛdyaiḥ prajāyate //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1205.1 padmo nāma mahānnāgo naimiṣe gomatītaṭe /
BhāMañj, 13, 1212.3 dṛṣṭo mayā mahāsattvo ravistasyāgrahītkaram //
BhāMañj, 13, 1268.1 atithirviprarūpaṃ sa parityajya mahākṛtiḥ /
BhāMañj, 13, 1303.1 tataḥ kālena mahatā kṣapayitvā kalevaram /
BhāMañj, 13, 1353.1 purāsminvyāghrapādasya maharṣeḥ piturāśrame /
BhāMañj, 13, 1381.1 tato himādrimullaṅghya bāhudāṃ ca mahānadīm /
BhāMañj, 13, 1489.2 tasthau munīndraḥ suciraṃ sthāṇubhūto mahātapāḥ //
BhāMañj, 13, 1491.1 tataḥ kālena mahatā jālenākṛṣya dhīvarāḥ /
BhāMañj, 13, 1522.2 pautraste brāhmaṇo rājanbhaviṣyati mahātapāḥ //
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
BhāMañj, 13, 1537.2 kṛkalāsaṃ mahākāyaṃ dadṛśuḥ sarvavṛṣṇayaḥ //
BhāMañj, 13, 1547.1 uddālakasya brahmarṣeḥ pituḥ kopānmahāmuniḥ /
BhāMañj, 13, 1557.2 gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ //
BhāMañj, 13, 1607.2 sahasābhimatocchedo mahatāmapi duḥsahaḥ //
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 13, 1679.2 annadānaṃ mahattasmātpātraṃ yatra na gaṇyate //
BhāMañj, 13, 1682.1 ityuktvā bhagavānsākṣātpūjyamāno maharṣibhiḥ /
BhāMañj, 13, 1700.2 āpatsu mahatāmeva darśanaṃ kalpapādapaḥ //
BhāMañj, 13, 1705.1 asminbhavamahāmohatapto vyāpte jagattraye /
BhāMañj, 13, 1727.2 dagdhaṃ vanaṃ mahatpaścāttenaivāpyāyitaṃ dṛśā //
BhāMañj, 14, 14.1 mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ /
BhāMañj, 14, 14.2 mahīyasi manorvaṃśe mahatāṃ yaśasāṃ nidhiḥ //
BhāMañj, 14, 40.1 sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /
BhāMañj, 14, 40.1 sa yadā cyavanaḥ kopānmahādaṃṣṭraṃ mahāsuram /
BhāMañj, 14, 44.1 prabhāvenātha mahatā saṃvartasyogratejasaḥ /
BhāMañj, 14, 49.1 taccheṣadraviṇena tvaṃ hayamedhamahāmakham /
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
BhāMañj, 14, 113.1 evaṃ mahāprabhāvo 'sāvuttaṅko yaśasāṃ nidhiḥ /
BhāMañj, 14, 171.2 ūcustvacchāpanirvāṇaṃ ratnametanmahāprabham //
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 14, 199.2 dharmastuṣṭo 'smi sattvena mahatī siddhirastu vaḥ //
BhāMañj, 15, 36.1 taṃ tīvraniyamakṣāmaṃ nāradādyā maharṣayaḥ /
BhāMañj, 15, 37.1 sarvābhirbharatastrībhiḥ sahitāste mahārathāḥ /
BhāMañj, 15, 37.2 nidhāya kānanopānte caturaṅgaṃ mahadbalam //
BhāMañj, 17, 7.2 pārthājjagrāha gāṇḍīvaṃ tau cākṣayyau maheṣudhī //
Bījanighaṇṭu
BījaN, 1, 17.2 vidāryāliṅgitaṃ tadvad viśeṣārtho mahāmanuḥ bhrūṃ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 187.2 dhāmārgavo gadeṣviṣṭaḥ sthireṣu ca mahatsu ca //
DhanvNigh, Candanādivarga, 99.1 mahāgiriṣu cālpīyān pāṣāṇāntaḥ sthito rasaḥ /
DhanvNigh, 6, 8.2 apāṭavaṃ vīryabalaprahāṇiṃ mahāgadānpoṣayati prasiddham //
Garuḍapurāṇa
GarPur, 1, 1, 1.3 atha śrīgaruḍamahāpurāṇaṃ prārabhyate /
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 2, 9.3 purāṇaṃ gāruḍaṃ sāraṃ brūhi brahmanmahārthakam //
GarPur, 1, 2, 51.2 mahābalo mahāvīryaḥ sarvajño nāgadāraṇaḥ //
GarPur, 1, 2, 51.2 mahābalo mahāvīryaḥ sarvajño nāgadāraṇaḥ //
GarPur, 1, 2, 54.1 mahābalo vāhanastvaṃ bhaviṣyasi viṣārdanaḥ /
GarPur, 1, 5, 7.1 rudraputrā babhūvurhi asaṃkhyātā mahābalāḥ /
GarPur, 1, 5, 26.1 abhavandvādaśa sutā yāmā nāma mahābalāḥ /
GarPur, 1, 6, 2.2 dhruvasya tanayaḥ śliṣṭirmahābalaparākramaḥ //
GarPur, 1, 6, 12.1 apṛthagadharmacaraṇās te 'tapyanta mahattapaḥ /
GarPur, 1, 6, 37.2 tvaṣṭuścāpyātmajaḥ putro viśvarūpo mahātapāḥ //
GarPur, 1, 6, 39.1 mṛgavyādhaśca śarvaśca kapālī ca mahāmune /
GarPur, 1, 6, 46.2 hiraṇyākṣasutāścāsansarva eva mahābalāḥ //
GarPur, 1, 6, 49.1 ekacakro mahābāhustārakaśca mahābalaḥ /
GarPur, 1, 6, 54.1 vyaṃśaḥ śalyaśca balavān nabhaś caiva mahābalaḥ /
GarPur, 1, 6, 56.1 ṣaṭ sutāśca mahāsattvās tāmrāyāḥ parikīrtitāḥ /
GarPur, 1, 6, 62.2 krodhā tu janayāmāsa piśācāṃśca mahābalān //
GarPur, 1, 6, 64.2 ariṣṭā tu mahāsattvān gandharvānsamajījanat //
GarPur, 1, 6, 66.1 ekaśukro dviśukraśca triśukraśca mahābalaḥ /
GarPur, 1, 6, 67.1 mitaśca samitaścaiva sumitaśca mahābalaḥ /
GarPur, 1, 6, 70.1 etenaḥ prasadṛkṣaśca surataśca mahātapāḥ /
GarPur, 1, 13, 6.2 pāñcajanyaṃ mahāśaṅkham anughoṣyaṃ ca paṅkajam //
GarPur, 1, 13, 11.1 akūpāra namastubhyaṃ mahāmīna namo 'stu te /
GarPur, 1, 13, 12.2 etaduktaṃ śaṅkarāya vaiṣṇavaṃ pañjaraṃ mahat //
GarPur, 1, 14, 8.1 prāṇaprāṇo mahāśānto bhayena parivarjitaḥ /
GarPur, 1, 15, 4.1 oṃ vāsudevo mahāviṣṇurvāmano vāsavo vasuḥ /
GarPur, 1, 15, 33.1 mālādharo mahādevo mahādevena pūjitaḥ /
GarPur, 1, 15, 33.2 mahāśānto mahābhāgo madhusūdana eva ca //
GarPur, 1, 15, 34.1 mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ /
GarPur, 1, 15, 34.1 mahāvīryo mahāprāṇo mārkaṇḍeyarṣivanditaḥ /
GarPur, 1, 15, 35.1 munistuto munirmaitro mahānāso mahāhanuḥ /
GarPur, 1, 15, 35.2 mahābāhurmahādānto maraṇena vivarjitaḥ //
GarPur, 1, 15, 35.2 mahābāhurmahādānto maraṇena vivarjitaḥ //
GarPur, 1, 15, 36.1 mahāvaktro mahātmā ca mahākāyo mahodaraḥ /
GarPur, 1, 15, 36.1 mahāvaktro mahātmā ca mahākāyo mahodaraḥ /
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
GarPur, 1, 15, 36.2 mahāpādo mahāgrīvo mahāmānī mahāmanāḥ //
GarPur, 1, 15, 37.1 mahāgatir mahākīrtir mahārūpo mahāsuraḥ /
GarPur, 1, 15, 37.1 mahāgatir mahākīrtir mahārūpo mahāsuraḥ /
GarPur, 1, 15, 37.1 mahāgatir mahākīrtir mahārūpo mahāsuraḥ /
GarPur, 1, 15, 38.2 mahāvāto mahābhāgo maheśo 'tītamānuṣaḥ //
GarPur, 1, 15, 38.2 mahāvāto mahābhāgo maheśo 'tītamānuṣaḥ //
GarPur, 1, 15, 43.2 mahārūpograrūpaśca saumyarūpastathaiva ca //
GarPur, 1, 15, 48.1 suparṇaś ca mahāparṇaḥ suparṇasya ca kāraṇ /
GarPur, 1, 15, 130.2 sārasvato mahābhīṣmaḥ pārijātaharastathā //
GarPur, 1, 16, 3.1 akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam /
GarPur, 1, 16, 16.6 oṃ śukrāya maharṣaye bhṛgusutāya namaḥ /
GarPur, 1, 17, 8.1 savitā caiva dhātā ca vivasvāṃśca mahābalaḥ /
GarPur, 1, 18, 20.2 caṇḍikāyai sarasvatyai mahālakṣmādi pūjayet //
GarPur, 1, 20, 9.1 garuḍoktairmahāmantraiḥ kīlakānaṣṭa mantrayet /
GarPur, 1, 22, 3.1 ṣaṣṭhenādho mahāmantro haumityevākhilārthadaḥ /
GarPur, 1, 23, 20.2 śivāsanaṃ mahāmūrti mūrtimadhye śivāya ca //
GarPur, 1, 26, 2.4 mahātejorūpaṃ huṃ huṅkāreṇa karāsphālanaṃ kuryāt //
GarPur, 1, 26, 4.3 aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ /
GarPur, 1, 26, 4.3 aiṃ hrīṃ śrīṃ mahākulabodhāvalimaṇḍalāya namaḥ aiṃ hrīṃ śrīṃ mahākaulamaṇḍalāya namaḥ /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 30, 7.2 mantrairebhirmahāprājñaḥ sarvapāpapraṇāśanaiḥ //
GarPur, 1, 30, 11.1 dadyādebhirmahāmantraiḥ samarpyātha japenmanum /
GarPur, 1, 30, 19.2 yaḥ karoti mahābhaktyā sa yāti paramaṃ padam //
GarPur, 1, 33, 15.2 iti stotraṃ mahāpuṇyaṃ cakrasya tava kīrtitam //
GarPur, 1, 34, 18.1 yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
GarPur, 1, 37, 1.3 yo japettasya pāpāni vinaśyanti mahāntyapi //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 40, 3.2 mantrairetairmaheśāna parivārayutaṃ haram //
GarPur, 1, 45, 17.1 madhye gādakṛtī rekhā nābhicakro mahonnataḥ /
GarPur, 1, 48, 82.2 nīlarudro mahāmantraḥ kumbhasūktam atharvaṇaḥ //
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 50, 27.2 upasthāya mahāyogaṃ devadevaṃ divākaram //
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
GarPur, 1, 54, 17.2 tato dhīmānmahātejā bhauvanastasya cātmajaḥ //
GarPur, 1, 58, 25.1 sopāsaṃgapatākastu śukrasyāpi ratho mahān /
GarPur, 1, 58, 26.1 aṣṭāśvaḥ kāñcanaḥ śrīmān bhaumasyāpi ratho mahān //
GarPur, 1, 60, 15.1 hakrāya lakṣaṇaṃ vakṣye labhatpūrve mahāphalam /
GarPur, 1, 65, 10.1 mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ /
GarPur, 1, 65, 20.2 mahābhogī māṃsagandhe yajvā syānmadagandhini //
GarPur, 1, 65, 57.2 mahāduḥkhaṃ durbhagāṇāṃ strīmukhaṃ putramāpnuyāt //
GarPur, 1, 65, 85.2 yadyadgātraṃ mahārūkṣaṃ śirālaṃ māṃsavarjitam //
GarPur, 1, 65, 111.1 svalpāyuṣo bahucchinnā dīrghācchinnā mahāyuṣam /
GarPur, 1, 68, 5.2 ratnabījaṃ svayaṃ grāhaḥ sumahānabhavattadā //
GarPur, 1, 68, 7.1 mahodadhau sariti vā pavarta kānane 'pi vā /
GarPur, 1, 68, 15.1 mahāprabhāvaṃ vibudhair yasyamād vajramudāhṛtam /
GarPur, 1, 68, 40.1 prakaṭānekadoṣasya svalpasya mahato 'pi vā /
GarPur, 1, 69, 11.2 prāpyātiratnāni mahāprabhāṇi rājyaṃ śriyaṃ vā mahatīṃ durāpām //
GarPur, 1, 69, 11.2 prāpyātiratnāni mahāprabhāṇi rājyaṃ śriyaṃ vā mahatīṃ durāpām //
GarPur, 1, 69, 13.1 rakṣāvidhānaṃ sumahadvidhāya harmyopariṣṭhaṃ kriyate yadā tat /
GarPur, 1, 69, 13.2 tadā mahādundubhimandraghoṣair vidyullatāvisphuritāntarālaiḥ //
GarPur, 1, 69, 18.2 hīno 'piyastallabhate kadācid vipākayogānmahataḥ śubhasya //
GarPur, 1, 69, 20.2 nakṣatramāleva divo viśīrṇā dantāvalistasya mahāmurasya //
GarPur, 1, 69, 21.2 sampūrṇacandrāṃśukalāpakānter māṇipravekasya mahāguṇasya //
GarPur, 1, 69, 37.2 vyāḍirjagāda jagatāṃ hi mahāprabhāvaḥ siddho vidagdhahitatatparayā dayāluḥ //
GarPur, 1, 70, 1.2 divākarastasya mahāmahimno mahāsurasyottamaratnabījam /
GarPur, 1, 70, 1.2 divākarastasya mahāmahimno mahāsurasyottamaratnabījam /
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
GarPur, 1, 70, 6.2 saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ //
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 70, 31.2 na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit //
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 71, 2.2 rājataḥ sa mahānekaḥ khaṇḍaseturivābabhau //
GarPur, 1, 71, 10.2 mahāhidaṃṣṭrāprabhavaṃ viṣaṃ tattena śāmyati //
GarPur, 1, 71, 15.2 tan marakataṃ mahāgaṇamiti ratnavidāṃ manovṛttiḥ //
GarPur, 1, 72, 5.2 jāyante maṇayastasmin indranīlā mahāguṇāḥ //
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 74, 1.3 prādurbhavanti tābhyastu puṣparāgā mahāguṇāḥ //
GarPur, 1, 81, 10.2 kubjāmrakaṃ mahātīrthaṃ kālasarpiśca kāmadam //
GarPur, 1, 81, 12.1 mathurā ca purī ramyā śoṇaścaiva mahānadaḥ /
GarPur, 1, 81, 12.2 jambūsaro mahātīrthaṃ tāni tīrthāni viddhi ca //
GarPur, 1, 81, 16.1 kāmarūpaṃ mahātīrthaṃ kāmākhyā yatra tiṣṭhati /
GarPur, 1, 81, 17.1 virajastu mahātīrthaṃ tīrthaṃ śrīpuruṣottamam /
GarPur, 1, 81, 18.1 godāvarī mahātīrthaṃ payoṣṇī varadā nadī /
GarPur, 1, 81, 21.2 nāsikyaṃ ca mahātīrthaṃ govardhanamataḥ param //
GarPur, 1, 82, 2.2 tapastapyanmahāghoraṃ sarvabhūtopatāpanam //
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 83, 55.2 guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ mahāphalam //
GarPur, 1, 83, 69.1 ātmano 'pi mahābuddhirgayāyāṃ tu tilairvinā /
GarPur, 1, 84, 9.2 lelihānair mahāghorair akṣataiḥ pannagottamaiḥ //
GarPur, 1, 84, 29.1 alpena tapasā tatra mahāpuṇyamavāpnuyāt /
GarPur, 1, 86, 23.2 abhyarcyendraṃ mahaiśvaryaṃ gaurīṃ saubhāgyamāpnuyāt //
GarPur, 1, 87, 2.2 vasiṣṭhaśca mahātejā ṛṣayaḥ sapta kīrtitāḥ //
GarPur, 1, 87, 6.1 bṛhadguṇo nabhaścaiva mahābalaparākramaḥ /
GarPur, 1, 87, 22.1 cākṣuṣasya manoḥ putrā uruḥ pururmahābalaḥ /
GarPur, 1, 87, 41.2 teṣāmindro mahāvīryo bhaviṣyatyadbhuto hara //
GarPur, 1, 87, 45.2 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
GarPur, 1, 87, 63.1 śucirindro mahādaityo ripuhantā hariḥ svayam /
GarPur, 1, 88, 28.1 muniḥ krauñcukaye prāha mārkaṇḍeyo mahātapāḥ /
GarPur, 1, 89, 5.1 tato varṣaśataṃ divyaṃ tapastepe mahāmanāḥ /
GarPur, 1, 89, 14.1 namasye 'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ /
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 89, 33.2 kālena śākena maharṣivaryaiḥ saṃprīṇitāste mudamatra yāntu //
GarPur, 1, 89, 50.1 taddṛṣṭvā sumahattejaḥ samācchādya sthitaṃ jagat /
GarPur, 1, 89, 68.1 tasyāpi bahavaḥ putrā mahābalaparākramāḥ /
GarPur, 1, 91, 5.1 muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam /
GarPur, 1, 94, 4.2 gandhalepakṣayakaraṃ śaucaṃ kuryānmahāvrataḥ //
GarPur, 1, 95, 4.1 daśapūruṣavikhyātācchrotriyāṇāṃ mahākulāt /
GarPur, 1, 95, 20.2 garbhabhartṛvadhe tāsāṃ tathā mahati pātake //
GarPur, 1, 95, 21.2 adhivinnā ca bhartavyā mahad eno 'nyathā bhavet //
GarPur, 1, 96, 13.1 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ /
GarPur, 1, 96, 20.1 āgatān bhojayetsarvānmahokṣaṃ śrotriyāya ca /
GarPur, 1, 102, 1.2 vānaprasthāśramaṃ vakṣye tacchṛṇvantu maharṣayaḥ /
GarPur, 1, 104, 8.2 tato niṣkaluṣībhūtāḥ kule mahati yoginaḥ //
GarPur, 1, 105, 41.1 mahāpāpopapāpābhyāṃ yo 'bhiśasto mṛṣā param /
GarPur, 1, 105, 73.1 kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute //
GarPur, 1, 109, 19.3 vipattau ca mahadduḥkhaṃ tad budhaḥ kathamācaret //
GarPur, 1, 110, 15.2 nārīpuruṣatoyānāmantaraṃ mahadantaram //
GarPur, 1, 112, 16.2 viṣaṃ mahāherviṣamasya durvacaḥ saduḥsahaṃ saṃnipatet sadā mukhe //
GarPur, 1, 113, 15.1 brahmā yena kulālavanniyamito brahmāṇḍabhāṇḍodare viṣṇuryena daśāvatāragahane kṣipto mahāsaṅkaṭe /
GarPur, 1, 113, 35.2 dharmārthaś ca mahāṃlloke tatsmṛtvā hyarthakāraṇāt //
GarPur, 1, 113, 59.2 snehamūlāni duḥkhāni tasmiṃstyakte mahatsukham //
GarPur, 1, 114, 20.2 niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt //
GarPur, 1, 114, 42.2 etadrajo mahāśastaṃ mahāpātakanāśanam //
GarPur, 1, 114, 43.2 etadrajo mahāpāpaṃ mahākilbiṣakārakam //
GarPur, 1, 114, 43.2 etadrajo mahāpāpaṃ mahākilbiṣakārakam //
GarPur, 1, 115, 11.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 13.2 uttamā mānamicchanti māno hi mahatāṃ dhanam //
GarPur, 1, 115, 77.1 mukhabhaṅgaḥ svaro dīno gātrasvedo mahadbhayam /
GarPur, 1, 127, 3.2 vinihanti mahāpāpaṃ kunṛpo viṣayaṃ yathā //
GarPur, 1, 127, 12.2 tato 'pyekā mahāpuṇyā iyamekādaśī varā //
GarPur, 1, 128, 17.1 pratipadyapyamāvāsyā tithyormasyaṃ mahāphalam /
GarPur, 1, 128, 17.2 etadvyastaṃ mahāghoraṃ hanti puṇyaṃ purā kṛtam //
GarPur, 1, 129, 14.2 dīpolkāya maholkāya baliścātha visajanam //
GarPur, 1, 129, 32.1 pañcamyāṃ pūjayennāgān anantādyān mahoragān /
GarPur, 1, 131, 19.2 puṣkarākṣa nimagno 'haṃ mahatyajñānasāgare //
GarPur, 1, 132, 18.2 cakre 'yodhyāmahārājyaṃ dattvā ca bhaginīṃ yame //
GarPur, 1, 133, 4.2 mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam //
GarPur, 1, 133, 4.2 mahāvrataṃ mahāpuṇyaṃ śaṅkarādyairanuṣṭhitam //
GarPur, 1, 134, 1.2 mahākauśikamantraśca kathyate 'tra mahāphalaḥ //
GarPur, 1, 134, 1.2 mahākauśikamantraśca kathyate 'tra mahāphalaḥ //
GarPur, 1, 134, 2.1 oṃ mahākauśikāya namaḥ /
GarPur, 1, 134, 2.3 mahākauśikamantreṇa mantritaṃ balimarpayet //
GarPur, 1, 136, 5.2 mahatī dvādaśī jñeyā upavāse mahāphalā //
GarPur, 1, 136, 5.2 mahatī dvādaśī jñeyā upavāse mahāphalā //
GarPur, 1, 136, 6.1 saṃgamasaritāṃ snānaṃ budhayuktā mahāphalā /
GarPur, 1, 138, 38.2 rāmalakṣmaṇaśatrughnabharatāśca mahābalāḥ //
GarPur, 1, 139, 24.1 kṛtāgniḥ kṛtakarmā ca kṛtaujāḥ sumahābalaḥ /
GarPur, 1, 139, 63.2 pradyumnādaniruddho 'bhūtkakudminyāṃ mahābalaḥ //
GarPur, 1, 140, 19.2 pāñcālānmukulājjajñe śaradvānvaiṣṇavo mahān //
GarPur, 1, 140, 23.2 jantustu somakājjajñe pṛṣataścāparo mahān //
GarPur, 1, 140, 35.1 śalaśca śantanor bhīṣmo gaṅgāyāṃ dhārmiko mahān /
GarPur, 1, 143, 3.2 tasya putrāstu catvāro mahābalaparākramāḥ //
GarPur, 1, 143, 37.1 kapirjvalitalāṅgūlo laṅkāṃ dehe mahābalaḥ /
GarPur, 1, 143, 43.1 rākṣasāṃśca mahākāyān kālāñjanacayopamān /
GarPur, 1, 143, 44.2 mahodaramahāpārśvāvatikāyaṃ mahābalam //
GarPur, 1, 143, 45.2 prahastaṃ vīramunmattaṃ kumbhakarṇaṃ mahābalam //
GarPur, 1, 144, 9.1 hariśakarayor yatra mahāyuddhaṃ babhūva ha /
GarPur, 1, 145, 8.1 duryodhanapradhānāstu śatasaṃkhyā mahābalāḥ /
GarPur, 1, 145, 9.2 sahadevaśca pañcaite mahābalaparākramāḥ //
GarPur, 1, 145, 18.2 yudhiṣṭhirāya mahate bhrātre nītivide mudā //
GarPur, 1, 145, 20.1 atha dvādaśa varṣāṇi vane tepurmahattapaḥ /
GarPur, 1, 145, 21.2 varṣamekaṃ mahāprājñā gograhāt tam apālayan //
GarPur, 1, 145, 25.3 śastrāśastri mahāghoraṃ dhasarātraṃ śarāśari //
GarPur, 1, 145, 30.2 dinadvayaṃ mahāyuddhaṃ kṛtvā pārthāstrasāgare /
GarPur, 1, 145, 37.1 āśvāsito 'tha bhīṣmeṇa rājyaṃ caivākaronmahat /
GarPur, 1, 147, 12.2 taducchītaṃ mahānidrā divā jāgaraṇaṃ niśi //
GarPur, 1, 147, 13.1 sadā vā naiva vā nidrā mahāsvedo hi naiva vā /
GarPur, 1, 147, 15.1 sasvanau sarujau karṇau mahāśītau hi naiva vā /
GarPur, 1, 149, 6.1 karoti śuṣkakāsaṃ ca mahāvegarujāsvanam /
GarPur, 1, 151, 10.2 mahāśūlā mahāśabdā mahāvegā mahābalā //
GarPur, 1, 151, 10.2 mahāśūlā mahāśabdā mahāvegā mahābalā //
GarPur, 1, 151, 10.2 mahāśūlā mahāśabdā mahāvegā mahābalā //
GarPur, 1, 151, 10.2 mahāśūlā mahāśabdā mahāvegā mahābalā //
GarPur, 1, 151, 12.1 tadrūpā sā mahatkuryāj jṛmbhaṇāṅgaprasāraṇam /
GarPur, 1, 155, 10.1 nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ /
GarPur, 1, 156, 38.1 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ /
GarPur, 1, 158, 15.1 aśmarī mahatī ślakṣṇā madhuvarṇātha vā sitā /
GarPur, 1, 158, 16.2 śukrāśmarī tu mahatī jāyate śukradhāraṇāt //
GarPur, 1, 159, 29.1 mahatī piḍikā nīlā vinatā nāma sā smṛtā /
GarPur, 1, 159, 31.1 sarṣapopamasaṃsthānā jihvāpākamahārujā /
GarPur, 1, 159, 31.2 putriṇī mahatī cālpā susūkṣmā piḍikā smṛtā //
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 160, 3.1 yaḥ śotho bahirantaśca mahāśūlo mahārujaḥ /
GarPur, 1, 162, 32.1 snigdhastu mardanaiḥ śāmyedrātrāvalpo divā mahān /
GarPur, 1, 166, 49.1 vātaśoṇitasaṃśotho jānumadhye mahārujaḥ /
GarPur, 1, 168, 30.2 avikārī mahotsāho mahāsāhasiko naraḥ //
GarPur, 1, 168, 30.2 avikārī mahotsāho mahāsāhasiko naraḥ //
GarPur, 1, 168, 47.2 dīpanaṃ kaphavātaghnaṃ pañcamūlamidaṃ mahat //
Gītagovinda
GītGov, 5, 12.1 pūrvam yatra samam tvayā ratipateḥ āsāditāḥ siddhayaḥ tasmin eva nikuñjamanmathamahātīrthe punaḥ mādhavaḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 21.2 svalpo 'pyayaṃ mahān vāpi tāvāneva sa vikrayaḥ //
GṛRĀ, Āsuralakṣaṇa, 28.3 svātmavikrayiṇaḥ pāpā mahākilbiṣakārakāḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 4.1 labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmā saṃdeśena praṇayamahatā maithilīṃ jīvayiṣyan /
Haṃsasaṃdeśa, 1, 7.1 madhye kecit vayam iha sakhe kevalaṃ mānuṣāṇāṃ vyaktotkarṣo mahati bhuvane vyomagānāṃ patis tvam /
Haṃsasaṃdeśa, 1, 14.2 gopāyantī tanum api nijāṃ yā kathaṃcin madarthaṃ bhūmau loke vahati mahatīm ekapatnīsamākhyāṃ //
Haṃsasaṃdeśa, 1, 22.1 tatrārūḍhair mahati manujaiḥ svargibhiś cāvatīrṇaiḥ sattvonmeṣād vyapagatamithastāratamyādibhedaiḥ /
Hitopadeśa
Hitop, 0, 28.2 avaśyaṃ bhāvino bhāvā bhavanti mahatām api /
Hitop, 0, 28.3 nagnatvaṃ nīlakaṇṭhasya mahāhiśayanaṃ hareḥ //
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 0, 44.4 aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ //
Hitop, 1, 17.2 tato yāvad asau tadvacaḥpratīto lobhāt saraḥ snātuṃ praviṣṭaḥ tāvan mahāpaṅke nimagnaḥ palāyitum akṣamaḥ /
Hitop, 1, 17.3 taṃ paṅke patitaṃ dṛṣṭvā vyāghro 'vadata haha mahāpaṅke patito 'si /
Hitop, 1, 26.3 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ /
Hitop, 1, 56.4 tasyāṃ cirāt mahatā snehena mṛgakākau nivasataḥ /
Hitop, 1, 57.3 asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati /
Hitop, 1, 69.3 asya dagdhodarasyārthe kaḥ kuryāt pātakaṃ mahat //
Hitop, 1, 92.2 mahatāpy arthasāreṇa yo viśvasiti śatruṣu /
Hitop, 1, 159.3 ālokyācintayac cāho bhāgyam adya mahad bhojyaṃ me samupasthitam /
Hitop, 1, 192.3 tato 'sau rājyalābhākṛṣṭaḥ karpūratilakaḥ śṛgāladarśitavartmanā dhāvan mahāpaṅke nimagnaḥ /
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 1, 193.1 tato mahāpaṅke nimagno hastī śṛgālair bhakṣitaḥ /
Hitop, 1, 193.3 tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ /
Hitop, 2, 1.5 vardhamāno mahān sneho mṛgendravṛṣayor vane /
Hitop, 2, 14.1 atha gacchatas tasya sudurganāmni mahāraṇye saṃjīvako bhagnajānur nipatitaḥ /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 20.8 yato 'nena rājñā vināparādhena ciram avadhīritābhyām āvābhyāṃ mahadduḥkham anubhūtam /
Hitop, 2, 31.7 anantaraṃ sa ca sahajacapalatayā mahatā prayatnena taṃ kīlakam ākṛṣṭavān /
Hitop, 2, 40.3 nārīpuruṣatoyānām antaraṃ mahadantaram //
Hitop, 2, 47.2 āropyate śilā śaile yatnena mahatā yathā /
Hitop, 2, 80.13 tathā ca śruto mayāpi mahān apūrvaśabdaḥ /
Hitop, 2, 80.14 śabdānurūpeṇāsya prāṇino mahatā balena bhavitavyam /
Hitop, 2, 80.15 damanako brūte deva asti tāvad ayaṃ mahān bhayahetuḥ /
Hitop, 2, 81.1 siṃho brūte bhadra mahatī śaṅkā māṃ bādhate /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 82.3 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
Hitop, 2, 83.7 damanako brūte yadi svāmitrāsas tatraiva mucyate tadā katham ayaṃ mahāprasādalābhaḥ syāt /
Hitop, 2, 84.3 asty uttarapathe 'rbudaśikharanāmni parvate durdānto nāma mahāvikramaḥ siṃhaḥ /
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Hitop, 2, 88.3 samucchritān eva tarūn prabādhate mahān mahaty eva karoti vikramam //
Hitop, 2, 89.6 mahān evāsau devaṃ draṣṭum icchati /
Hitop, 2, 89.7 kiṃtu mahābalo 'sau tataḥ sajjībhūyopaviśya dṛśyatām /
Hitop, 2, 110.4 etadvacanāt tathānuṣṭhite sati tad ārabhya piṅgalakasaṃjīvakayoḥ sarvabandhuparityāgena mahatā snehena kālo 'tivartate /
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Hitop, 2, 132.1 siṃho vimṛśyāha bhadra yadyapy evaṃ tathāpi saṃjīvakena saha mama mahān snehaḥ /
Hitop, 2, 147.1 tad avaśyaṃ samārabdhaṃ mahatā prayatnena saṃpādanīyam /
Hitop, 2, 150.8 ṭiṭṭibhī vihasyāha svāmin tvayā samudreṇa ca mahad antaram /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 3, 4.5 sa brūte deva asti mahatī vārtā /
Hitop, 3, 4.14 tato mayoktam āḥ kim evam ucyate mahad antaram /
Hitop, 3, 6.6 dhārāsārair mahatī vṛṣṭir babhūva /
Hitop, 3, 10.19 sevitavyo mahāvṛkṣaḥ phalacchāyāsamanvitaḥ /
Hitop, 3, 11.3 hīnasevā na kartavyā kartavyo mahadāśrayaḥ /
Hitop, 3, 12.2 mahān apy alpatāṃ yāti nirguṇe guṇavistaraḥ /
Hitop, 3, 17.14 tato mayoktam sa evāsmatprabhū rājahaṃso mahāpratāpo 'tisamarthaḥ /
Hitop, 3, 27.3 yāsāṃ strīṇāṃ priyo bhartā tāsāṃ lokā mahodayāḥ //
Hitop, 3, 44.3 alpopāyān mahāsiddhir etanmantraphalaṃ mahat //
Hitop, 3, 44.3 alpopāyān mahāsiddhir etanmantraphalaṃ mahat //
Hitop, 3, 46.2 dūre bhīrutvam āsanne śūratā mahato guṇaḥ /
Hitop, 3, 46.3 vipattau hi mahān loke dhīratvam adhigacchati //
Hitop, 3, 51.1 mahaty alpe'py upāyajñaḥ samam eva bhavet kṣamaḥ /
Hitop, 3, 54.1 durgaṃ kuryān mahākhātam uccaprākārasaṃyutam /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 60.19 tatra caivam anuṣṭheyam yathā vadāmi sarve sandhyāsamaye tatsannidhāne mahārāvam ekadaiva kariṣyatha /
Hitop, 3, 100.5 yato 'sau gṛdhro mahāmantrī /
Hitop, 3, 102.34 cirād etasya bhujacchāyāyāṃ mahatā sukhena viśrāntā /
Hitop, 3, 103.1 śaktidharamātovāca yady etan na kartavyaṃ tat kenānyena karmaṇā gṛhītasya mahāvartanasya niṣkrayo bhaviṣyati /
Hitop, 3, 103.4 vijayatāṃ śūdrako mahārājaḥ /
Hitop, 3, 104.16 tad vacanam ākarṇya saṃtuṣṭo rājā sāścaryaṃ cintayāmāsa katham ayaṃ ślāghyo mahāsattvaḥ yataḥ /
Hitop, 3, 105.1 etan mahāpuruṣalakṣaṇam etasmin sarvam asti /
Hitop, 3, 108.4 tena dhanārthinā mahatā kleśena bhagavāṃś candrārdhacūḍāmaṇiś ciram ārādhitaḥ /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 124.3 mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ //
Hitop, 3, 131.2 satyaṃ śauryaṃ dayā tyāgo nṛpasyaite mahāguṇāḥ /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 4, 1.6 vṛtte mahati saṅgrāme rājñor nihatasenayoḥ /
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Hitop, 4, 12.3 asty uttarāpathe gṛdhrakūṭanāmni parvate mahān pippalavṛkṣaḥ /
Hitop, 4, 12.19 tathānuṣṭhite tathāvidhaṃ kūrmam ālokya sarve gorakṣakāḥ paścād dhāvanti vadanti ca aho mahad āścaryam pakṣibhyāṃ kūrmo nīyate /
Hitop, 4, 15.1 mahatām āspade nīcaḥ kadāpi na kartavyaḥ /
Hitop, 4, 16.3 asti gautamasya maharṣes tapovane mahātapā nāma muniḥ /
Hitop, 4, 21.6 tenāsmābhir mahāsukhena vindhyācale sthātavyam /
Hitop, 4, 22.4 tena mahāviṣuvatsaṅkrāntyāṃ saktupūrṇaśarāva ekaḥ prāptaḥ /
Hitop, 4, 27.3 purā daityau sahodarau sundopasundanāmānau mahatā kāyakleśena trailokyarājyakāmanayā cirāc candraśekharam ārādhitavantau /
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Hitop, 4, 57.1 kintu deva yadyapi mahāmantriṇā gṛdhreṇa sandhānam upanyastaṃ tathāpi tena rājñā samprati bhūtajayadarpān na mantavyam /
Hitop, 4, 58.6 vāyasa uvāca deva sa hiraṇyagarbho rājā yudhiṣṭhirasamo mahāśayaḥ satyavāk /
Hitop, 4, 59.1 śṛṇu deva tena mantriṇāhaṃ prathamadarśane evaṃ vijñātaḥ kintu mahāśayo 'sau rājā tena mayā vipralabdhaḥ /
Hitop, 4, 63.12 yathā vadantīha mahāpradānaṃ sarveṣu dāneṣv abhayapradānam //
Hitop, 4, 76.1 yathā kāṣṭhaṃ ca kāṣṭhaṃ ca sameyātāṃ mahodadhau /
Hitop, 4, 90.4 gāḍhaśokaprahārāṇām acintaiva mahauṣadham //
Hitop, 4, 99.9 tataḥ gṛhīto 'yaṃ mahāprasāda ity uktvā kramaśo maṇḍūkān khāditavān /
Hitop, 4, 99.23 parasyārtham anarthaṃ vā prakāśayati no mahān //
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 110.3 tataḥ praṇidhibakenāgatya rājñī hiraṇyagarbhasya niveditaṃ deva saṃdhikartuṃ mahāmantrī gṛdhro 'smatsamīpam āgacchati /
Hitop, 4, 110.6 yato 'sau mahāśayo dūradarśī /
Hitop, 4, 114.2 mahāpratāpaś citravarṇo rājā /
Hitop, 4, 136.1 rājāha bhavanto mahāntaḥ paṇḍitāś ca /
Hitop, 4, 141.14 nītivāravilāsinīva satataṃ vakṣaḥsthale saṃsthitā vaktraṃ cumbatu mantriṇām aharahar bhūyān mahān utsavaḥ //
Kathāsaritsāgara
KSS, 1, 1, 8.2 mahābhiṣekānugatastataḥ syātpañcalambakaḥ //
KSS, 1, 1, 15.1 uttaraṃ tasya śikharaṃ kailāsākhyo mahāgiriḥ /
KSS, 1, 1, 28.1 tato dadṛśatustatra jvālāliṅgaṃ mahatpuraḥ /
KSS, 1, 1, 64.1 avadacca candramauliḥ kauśāmbītyasti yā mahānagarī /
KSS, 1, 2, 21.1 śāpāvatīrṇād ākarṇya puṣpadantānmahākathām /
KSS, 1, 2, 26.1 ityuktvā granthalakṣāṇi sapta sapta mahākathāḥ /
KSS, 1, 2, 82.2 api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ //
KSS, 1, 3, 77.1 tatra sa rājā bhūtvā mahāprabhāve ca satyatāṃ prāpte /
KSS, 1, 4, 20.1 atha kālena varṣasya śiṣyavargo mahānabhūt /
KSS, 1, 4, 24.2 nabhaḥsthena mahāghoro huṃkāraḥ śaṃbhunā kṛtaḥ //
KSS, 1, 4, 49.1 atha tasminmahāveṣo vasantotsavavāsare /
KSS, 1, 4, 90.2 tatropakośāvṛttāntaṃ tam aśrauṣaṃ mahādbhutam //
KSS, 1, 4, 116.1 mahāmantrī hyayaṃ svecchamacirāttvāṃ vināśayet /
KSS, 1, 5, 29.1 alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
KSS, 1, 5, 125.2 putraśokena nirviṇṇaḥ praviveśa mahadvanam //
KSS, 1, 5, 128.1 prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā /
KSS, 1, 5, 131.1 tasmai maheśvaroktaiṣā kathanīyā mahākathā /
KSS, 1, 6, 6.2 kathayāmi kathāṃ kiṃtu kautukaṃ me mahatprabho //
KSS, 1, 6, 33.2 viśākhilākhyo deśe 'smin vaṇik cāsti mahādhanaḥ //
KSS, 1, 6, 65.2 prāptavān rājabhavanaṃ mahendrasadanopamam //
KSS, 1, 6, 103.1 tadgṛhāṇa mahāsattvaṃ mayā dattamamuṃ sutam /
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 1, 6, 155.2 tvayi khinne tadā deva nirvedo me mahānabhūt //
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
KSS, 1, 8, 3.2 aṭavyāṃ maṣyabhāvācca lilekha sa mahākaviḥ //
KSS, 1, 8, 5.1 guṇāḍhyena nibaddhāṃ ca tāṃ dṛṣṭvaiva mahākathām /
KSS, 1, 8, 8.2 iti cācintayattatra sa guṇāḍhyo mahākaviḥ //
KSS, 2, 1, 5.1 kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
KSS, 2, 1, 57.2 grāsīkartuṃ pravṛtto 'bhūdutthāyājagaro mahān //
KSS, 2, 1, 69.1 śrīmānudayano nāmnā rājā jāto mahāyaśāḥ /
KSS, 2, 1, 77.2 vaṣṭabdhaśca mayā labdhaś cinvataitāṃ mahāṭavīm //
KSS, 2, 2, 31.1 taddṛṣṭvā mahadāścaryaṃ śrānto natvā vṛṣadhvajam /
KSS, 2, 2, 87.1 kadācitso 'tha samprāpte madhumāsamahotsave /
KSS, 2, 2, 187.2 caurasenātimahatī rurodha śaravarṣiṇī //
KSS, 2, 2, 194.2 śrīdatto 'pi mahānrājā nagare samapadyata //
KSS, 2, 2, 212.2 yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ //
KSS, 2, 2, 217.2 sahasrānīko 'sau sacivasahitaḥ sapriyatamo mahāprasthānāya kṣitipatir agacchaddhimagirim //
KSS, 2, 3, 16.1 mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
KSS, 2, 3, 22.2 uvācainaṃ mahāmantrī sa svāmihitaniṣṭhuraḥ //
KSS, 2, 3, 23.2 idaṃ tasyā mahārāja kaṣāyakaṭukaṃ phalam //
KSS, 2, 3, 43.2 agāccaṇḍamahāseno mṛgayāyai mahāṭavīm //
KSS, 2, 3, 47.1 dūraṃ praviśya cāpaśyatkāntaṃ puravaraṃ mahat /
KSS, 2, 3, 55.1 kiṃcaiṣa rākṣasībhūtaḥ śāpadoṣānmahāsuraḥ /
KSS, 2, 3, 71.1 sa ca marmāhato ghoraṃ rāvaṃ kṛtvā mahāsuraḥ /
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 4.2 akārayatsvasadṛśaṃ mahāntaṃ yantrahastinam //
KSS, 2, 4, 15.2 nijavyasanavistīrṇāṃ tāṃ viveśa mahāṭavīm //
KSS, 2, 4, 36.1 naiva caṇḍamahāseno balasādhyo mahān hi saḥ /
KSS, 2, 4, 44.1 praviveśa ca tenaiva saha vindhyamahāṭavīm /
KSS, 2, 4, 72.1 mahān prasādo deveti sa covāca vasantakaḥ /
KSS, 2, 4, 140.1 sa cainaṃ yācito 'vādīnmahāntau gajakacchapau /
KSS, 2, 4, 141.2 mahataḥ kalpavṛkṣasya śākhāyāṃ samupāviśat //
KSS, 2, 5, 165.2 pūrvaiḥ kṛtapratiṣṭho 'sti mahāyakṣaḥ prabhāvitaḥ //
KSS, 2, 5, 171.1 tatkṣaṇaṃ vaṇijaś cāsya mahāprajñā pativratā /
KSS, 2, 5, 195.1 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
KSS, 2, 6, 16.1 anyedyustāṃ ca kauśāmbīṃ cirātprāptamahotsavaḥ /
KSS, 2, 6, 26.2 vyagro gopālako 'nyedyustatrodvāhamahotsave //
KSS, 3, 1, 4.1 yaugandharāyaṇaścāsya mahāmantrī divāniśam /
KSS, 3, 1, 23.2 tasya vāsavadattāyāṃ sneho hi sumahāniti //
KSS, 3, 1, 64.1 tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
KSS, 3, 1, 84.2 astīha bahuratnāḍhyā mathureti mahāpurī //
KSS, 3, 1, 146.2 acireṇa ca kālena mahatīmṛddhimāpsyasi //
KSS, 3, 2, 20.1 papraccha ca mahābrahman kā te bālā bhavaty asau /
KSS, 3, 2, 64.2 iti cāsmai mahāmantrī saṃdideśa sa bhūbhṛte //
KSS, 3, 2, 74.2 samantātpauralokasya mānasaṃ ca mahotsavaḥ //
KSS, 3, 2, 85.2 pranṛttavaranārīkaḥ prasasāra mahotsavaḥ //
KSS, 3, 2, 102.2 āvantikābhidhā yaiṣā tasyāḥ śilpamidaṃ mahat //
KSS, 3, 2, 115.1 ahamevāparādhyāmi yatkṛte sumahānayam /
KSS, 3, 3, 39.1 yaḥ purā pṛṣṭhapatite na tatrāsa mahorage /
KSS, 3, 3, 64.2 tasmiṃśca dharmaguptākhyo babhūvaiko mahāvaṇik //
KSS, 3, 3, 106.1 tatastatra mahābhogaṃ sacchāyaskandhasundaram /
KSS, 3, 3, 108.2 apaśyatkanyakāṃ divyāmupaviṣṭāṃ mahāsane //
KSS, 3, 3, 115.1 adyāgato mahātejā dvijaḥ ko'pi gṛheṣu naḥ /
KSS, 3, 3, 137.1 purābhūd gautamo nāma trikālajño mahāmuniḥ /
KSS, 3, 3, 149.1 tasmātparaviruddheṣu notsahante mahāśayāḥ /
KSS, 3, 3, 153.1 tasyā mahānubhāvatvaṃ tattādṛṅmagadheśvaraḥ /
KSS, 3, 4, 43.2 yakṣastiro 'bhūt khāte ca mahānāvirabhūnnidhiḥ //
KSS, 3, 4, 52.1 etatkulakramāyātaṃ mahāsiṃhāsanaṃ tvayā /
KSS, 3, 4, 54.2 alaṃkaromi pūrveṣāṃ ratnasiṃhāsanaṃ mahat //
KSS, 3, 4, 81.2 dadarśa rājakāryāṇi na yathā sumahānty api //
KSS, 3, 4, 97.2 āsīnmahāṭavīdattadiṅmoho vihvalākulaḥ //
KSS, 3, 4, 120.2 yayau tejasvatīdevyā hṛdayācca mahājvaraḥ //
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 4, 126.2 moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ //
KSS, 3, 4, 127.1 yāṃśca prāpa nṛpādgrāmāṃstānsarvānsa mahāśayaḥ /
KSS, 3, 4, 177.2 mahānetasya vetālaḥ siddho 'bhūtsarṣapāstathā //
KSS, 3, 4, 183.2 āgantavyaṃ mahāvīra vismartavyamidaṃ na te //
KSS, 3, 4, 202.1 utpannapratyayo rājā sa tutoṣa mahāśayaḥ /
KSS, 3, 4, 216.1 ahaṃ vidyādharī kanyā bhadrā nāma mahānvayā /
KSS, 3, 4, 234.2 tīrtvā tāmudayākhyaśca siddhakṣetraṃ mahāgiriḥ //
KSS, 3, 4, 303.1 tatra caikaṃ mahākāyaṃ suptaṃ puruṣamaikṣata /
KSS, 3, 4, 306.2 svalobhasyeva mahataḥ pāramambunidheryayau //
KSS, 3, 4, 330.1 akasmācca mahāghoraṃ dadarśa dvāri rākṣasam /
KSS, 3, 4, 394.1 athopari sthitastasya mahākāyasya rakṣasaḥ /
KSS, 3, 4, 406.2 lakṣmīrabhasākarṣaṇasiddhamahāmodamantratvam //
KSS, 3, 5, 60.1 abhūcca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ /
KSS, 3, 6, 24.2 tanmadhye ca mahābhogam aśvatthatarum aikṣata //
KSS, 3, 6, 36.1 evaṃ vadaṃśca tatra tvaṃ mahatīm ṛddhim āpsyasi /
KSS, 3, 6, 44.2 grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā //
KSS, 3, 6, 51.1 vicitravarṇakanyastamahāmaṇḍalamadhyagām /
KSS, 3, 6, 54.1 purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
KSS, 3, 6, 115.1 asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu /
KSS, 3, 6, 227.2 akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca //
KSS, 4, 1, 21.2 ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ //
KSS, 4, 1, 39.2 dvāri sthitā mahārāja devadarśanakāṅkṣiṇī //
KSS, 4, 2, 17.2 uvāsa rājā jīmūtaketur nāma mahācale //
KSS, 4, 2, 24.2 jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ //
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
KSS, 4, 2, 70.2 akaroj jñātavṛttāntaḥ pitā mama mahotsavam //
KSS, 4, 2, 77.1 bhramaṃśca tatra tīrasthadevāgāraṃ mahatsaraḥ /
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 213.2 dehamātrakṛte mohaḥ kīdṛśo mahatām api //
KSS, 4, 2, 215.2 śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ //
KSS, 4, 2, 223.1 kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam /
KSS, 4, 3, 28.1 snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī /
KSS, 4, 3, 40.1 tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ /
KSS, 4, 3, 45.2 lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat //
KSS, 4, 3, 47.1 pūrvajātimahāvairavāsanāniścalaṃ tataḥ /
KSS, 4, 3, 59.1 iti teṣu ca jāteṣu vartamāne mahotsave /
KSS, 4, 3, 84.2 vyavahāro mahātyāgamayastūryamayo dhvaniḥ //
KSS, 4, 3, 86.1 evaṃ mahotsavastatra bhūrivāsaravardhitaḥ /
KSS, 4, 3, 93.2 yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ //
KSS, 5, 1, 75.1 aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā /
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 149.2 nānānarghamahāratnamayālaṃkaraṇojjvalam //
KSS, 5, 1, 151.2 maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam //
KSS, 5, 1, 168.2 rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ //
KSS, 5, 1, 185.2 racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat //
KSS, 5, 2, 6.1 krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm /
KSS, 5, 2, 9.1 svacchandīchaladuddāmamahāmarumarīcibhiḥ /
KSS, 5, 2, 11.2 ekānte śītalasvacchasalilaṃ sumahat saraḥ //
KSS, 5, 2, 43.1 vātāhatāśca jaladherudatiṣṭhanmahormayaḥ /
KSS, 5, 2, 47.2 aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān //
KSS, 5, 2, 50.1 te ca taṃ sumahākāyaṃ ninyurākṛṣya kautukāt /
KSS, 5, 2, 74.1 purābhūt sumahāvipro govindasvāmisaṃjñakaḥ /
KSS, 5, 2, 74.2 mahāgrahāre kālindyā upakaṇṭhaniveśini //
KSS, 5, 2, 89.2 sūnor vijayadattasya mahāñśītajvaro 'jani //
KSS, 5, 2, 114.1 tāvacca devīpūjārtham āgatyaiko mahāvaṇik /
KSS, 5, 2, 116.2 nisargo hyeṣa mahatāṃ yadāpannānukampanam //
KSS, 5, 2, 118.2 abhyarthito mahāḍhyasya tasyaiva vaṇijo gṛhe //
KSS, 5, 2, 121.2 āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt //
KSS, 5, 2, 125.1 tatastatra mahāmallanipātotthitaśabdayā /
KSS, 5, 2, 135.1 śivāvakīrṇapiśitaprattasaṃdhyāmahābali /
KSS, 5, 2, 161.2 satyeneva ca rūpeṇa mahatām apyayaṃ mahān //
KSS, 5, 2, 161.2 satyeneva ca rūpeṇa mahatām apyayaṃ mahān //
KSS, 5, 2, 184.1 mahāsattva gṛhītvaitad ehi tāvanmayā saha /
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
KSS, 5, 2, 208.2 svasāhasamahāsiddhim iva mūrtām avāptavān //
KSS, 5, 2, 238.2 jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe //
KSS, 5, 2, 294.2 taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam //
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
KSS, 5, 3, 9.1 ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau /
KSS, 5, 3, 10.2 asyāhuḥ sumahāvartam adhastād vaḍavāmukham //
KSS, 5, 3, 26.1 sāyaṃ ca sarvatastasmin sa mahāvihagān bahūn /
KSS, 5, 3, 33.2 upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ //
KSS, 5, 3, 60.2 martyabhāvena sarvāsām ādideśa mahāmuniḥ //
KSS, 5, 3, 65.2 kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim //
KSS, 5, 3, 74.2 sthānasthāneṣu babhrāma śaktidevo maharddhiṣu //
KSS, 5, 3, 80.1 dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam /
KSS, 5, 3, 173.1 uttiṣṭha sumahān eṣa kuto 'pyutthāya sūkaraḥ /
KSS, 5, 3, 176.2 kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat //
KSS, 5, 3, 248.2 ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ //
KSS, 5, 3, 283.1 ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam /
KSS, 6, 1, 4.1 naravāhanadatto 'tra sapatnīkair maharṣibhiḥ /
KSS, 6, 1, 59.2 kuto 'pi hetostridive vartate sma mahotsavaḥ //
KSS, 6, 1, 164.2 aham eṣa mahārāja vedavidyāvidaḥ sutaḥ //
KSS, 6, 1, 175.1 kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
KSS, 6, 2, 9.1 arthapradānam evāhuḥ saṃsāre sumahattapaḥ /
KSS, 6, 2, 52.1 sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ /
Kālikāpurāṇa
KālPur, 52, 10.3 aṣṭākṣaraṃ tu vaiṣṇavyā mahāmāyāmahotsavam //
KālPur, 52, 14.1 mahāmantramidaṃ guhyaṃ vaiṣṇavīmantrasaṃjñakam /
KālPur, 55, 6.1 balirmahābaliriti balayaḥ parikīrtitāḥ /
KālPur, 55, 76.2 mahāśaktuṃ saśālyannaṃ gavyavyañjanasaṃyutam //
KālPur, 55, 97.2 mahāgurunipāte tu kāmyaṃ kiṃcinna cācaret //
Kṛṣiparāśara
KṛṣiPar, 1, 73.2 tataḥ svātiṃ samāsādya mahāmeghān vimuñcati //
KṛṣiPar, 1, 227.2 gītairnṛtyaiśca vādyaiśca kuryustatra mahotsavam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 4.1 saṃsāre 'smin mahāghore janmarogabhayākule /
KAM, 1, 41.1 yamamārgāṃ mahāghoraṃ narakāṇi yamaṃ tathā /
KAM, 1, 43.1 govindasmaraṇaṃ puṃsāṃ pāparāśimahācalam /
KAM, 1, 46.1 sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
KAM, 1, 82.1 vicitraratnaparyaṅke mahābhogena bhoginaḥ /
KAM, 1, 145.1 dhanadārcāvivṛddhyarthaṃ mahāvittalayasya ca /
KAM, 1, 207.2 ato 'vittvā paraṃ devaṃ mokṣāśā kā mahāmune //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
MPālNigh, Abhayādivarga, 55.1 bilvādibhiḥ pañcabhirebhiretaiḥ syātpañcamūlaṃ mahadagnikāri /
Mahācīnatantra
Mahācīnatantra, 7, 1.2 devadeva mahādeva mahākāruṇika prabho /
Mahācīnatantra, 7, 3.3 kathayāmi tava prītyā guhyād guhyataram mahat //
Mahācīnatantra, 7, 4.2 valo nāma mahān āsīd asuro balavān purā //
Mahācīnatantra, 7, 20.2 mahadbhiḥ parito jñānaṃ sarvaṃ tadavaśeṣataḥ //
Maṇimāhātmya
MaṇiMāh, 1, 3.1 mahādeva mahāghora kurvanti ripumardanam /
MaṇiMāh, 1, 17.2 viniḥsṛtā mahātejāḥ sarvapāpapraṇāśinī //
MaṇiMāh, 1, 23.1 evaṃ pūjya mahābhaktyā praṇamya ca punaḥ punaḥ /
MaṇiMāh, 1, 24.2 tato gatvā mahānadyāṃ maṇiratnāni vīkṣate //
MaṇiMāh, 1, 31.2 śvetarekhāsamāyukto hy arthakārye mahādyutiḥ //
MaṇiMāh, 1, 35.1 sāraṅgākṣisamo mahādyutidharo mattebhanetrākṛtiḥ /
MaṇiMāh, 1, 36.3 vikhyātaḥ sa mahāmaṇir viṣaharo baddho narāṇāṃ kare /
MaṇiMāh, 1, 49.2 evaṃrūpo bhaved yas tu mahāsarpaviṣāpahaḥ //
MaṇiMāh, 1, 53.1 bindunābho mahākāntiḥ kṛṣṇabinduvibhūṣitaḥ /
MaṇiMāh, 1, 57.2 tārkṣyatulyamahātejāḥ pūjanīyo yathārcitaḥ //
Mukundamālā
MukMā, 1, 11.2 saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda //
Mātṛkābhedatantra
MBhT, 2, 4.2 maṇipūraṃ mahāpadmaṃ suṣumṇāmadhyasaṃsthitam /
MBhT, 2, 19.3 vardhamānaṃ mahāpuṣpaṃ pīḍā kiṃcin na jāyate //
MBhT, 3, 30.2 madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā /
MBhT, 3, 38.1 saṃyuktaṃ kurute yatra vardhamāno mahāṅkuśaḥ /
MBhT, 5, 10.1 ṣaḍakṣaraṃ mahāmantraṃ gajāntakasahasrakam /
MBhT, 5, 35.1 prajapet parameśāni prāsādākhyaṃ mahāmanum /
MBhT, 5, 43.1 mahābalo mahāvīryo mahāsāhasikaḥ śuciḥ /
MBhT, 5, 43.1 mahābalo mahāvīryo mahāsāhasikaḥ śuciḥ /
MBhT, 5, 43.1 mahābalo mahāvīryo mahāsāhasikaḥ śuciḥ /
MBhT, 5, 43.2 mahāsvaccho dayāvāṃś ca sarvaprāṇihite rataḥ /
MBhT, 6, 1.3 mahāroge mahāduḥkhe mahādāridryasaṃkaṭe //
MBhT, 6, 1.3 mahāroge mahāduḥkhe mahādāridryasaṃkaṭe //
MBhT, 6, 1.3 mahāroge mahāduḥkhe mahādāridryasaṃkaṭe //
MBhT, 6, 21.2 cāmuṇḍāyā mahāmantraṃ kīdṛśaṃ parameśvara /
MBhT, 6, 31.1 evaṃ kṛte mahāsiddhiṃ labhate nātra saṃśayaḥ /
MBhT, 6, 60.2 navākṣaraṃ mahāmantraṃ japed ādau śataṃ priye //
MBhT, 6, 61.1 viparītaṃ mahāmantraṃ pāṭhānte tu śataṃ japet /
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 6, 66.1 mahāroge sahāduḥkhe rājapīḍādidāruṇe /
MBhT, 7, 3.2 mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale /
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 8, 19.1 pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum /
MBhT, 9, 10.1 ṣaḍakṣaraṃ mahāmantraṃ prāsādākhyaṃ manuṃ tataḥ /
MBhT, 10, 2.2 guruvaktrān mahāmantro labhyate sādhakottamaiḥ /
MBhT, 10, 16.1 balidānaṃ mahāyajñaṃ kalikāle ca caṇḍike /
MBhT, 10, 19.2 brahmarūpaṃ mahātantraṃ mama vaktrād vinirgatam //
MBhT, 10, 20.2 mahābhaktiyuto bhūtvā śṛṇoti paṭalaṃ yadi //
MBhT, 12, 9.1 janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ /
MBhT, 12, 27.2 liṅgamadhye mahāvahniḥ saiva rudraḥ prakīrtitaḥ //
MBhT, 13, 4.1 akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā /
MBhT, 13, 7.2 iti te kathitaṃ kānte mahāmālāvinirṇayam //
MBhT, 13, 15.2 karabhraṣṭaṃ tathā chinnaṃ mahāvighnasya kāraṇam //
MBhT, 13, 23.2 ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum //
MBhT, 14, 16.1 ātmocchiṣṭaṃ mahāpūtaṃ tanmukhāt paramāmṛtam /
MBhT, 14, 38.2 ekasya pūjanād devi mahāsiddhīśvaro bhavet //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 8.1 tadekaṃ sarvabhūtānām anādi nibiḍaṃ mahat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 7.2 śaktirūpeṇa kāryāṇi tallīnāni mahākṣaye vikṛtau vyaktim āyānti iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 9.0 vyāpakānām ātmanām āvārakatvāt mahat //
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
KṣNarm, 1, 63.1 lambamānena mahatāmedhyakroḍānukāriṇā /
KṣNarm, 1, 64.1 tīvradarpo mahākopaḥ prāṇahṛnniṣpratikriyaḥ /
KṣNarm, 1, 65.1 sa mahāntaṃ samāsādya duḥsahaṃ daṃśanaṃ viṭam /
KṣNarm, 1, 69.2 prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave //
KṣNarm, 1, 92.1 tathā hi tāmrajaḥ pūrvaṃ mahān nīto ghaṭo mayā /
KṣNarm, 2, 62.2 gṛhe tasyābhavad vyagragrāmadāse mahotsavaḥ //
KṣNarm, 2, 104.2 bindūpabindunityārdramahālālāṭakarparaḥ //
KṣNarm, 2, 105.2 kuṅkumāṅkitakarṇāgraḥ kācarākṣo mahāhanuḥ //
KṣNarm, 2, 109.2 lopikāpūpaśapharāmikṣābhṛtamahodaraḥ //
KṣNarm, 2, 112.2 veśyākāminiyogivañcanaguruḥ sadvṛttaśūnyo guruścitraṃ sarvaguruḥ śivoditamahāśikṣāsu nityaṃ laghuḥ //
KṣNarm, 2, 145.2 kakṣe sumahatī bhastrā śaṭidīnārabhājanam //
KṣNarm, 3, 63.1 mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ /
KṣNarm, 3, 64.1 ayaṃ ca taruṇībhāryo vaṇigvṛddho mahādhanaḥ /
KṣNarm, 3, 84.2 nirvibhāgo 'bhavatteṣāṃ raticakramahotsavaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 12.2, 1.0 śabdārcirjalasaṃtānavad avatiṣṭhata mahauṣadhīnāṃ ityādi //
NiSaṃ zu Su, Cik., 27, 2.1, 1.0 mahata vājīkaraṇya iti vetyarthaḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 2.0 mahāpuṇyavantam //
NiSaṃ zu Su, Sū., 14, 18.1, 3.0 tādṛk kalpate mahataḥ anye śothā nātighanaṃ kusumakalikāmadhyasthaḥ //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 strīpuruṣendriyadvayasaṃgharṣaja nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Utt., 1, 8.1, 17.2 dṛṣṭiṃ praṇāśayāmāsa so 'nutepe mahat tapaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 18.0 anupratipadyata ityāha yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakairnāmabhir abhidhīyate maharṣibhir iti śeṣaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 21.0 kaphavat pittavad saṃyamanamāha jātā ghṛtādistho nāmabhir mahāśūkaraḥ pittavad kaphavat saṃyamanamāha ghṛtādistho mahāśūkaraḥ ghṛtādistho raktenātikṛṣṇam athavā vāgyataḥ ityarthaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 21.0 mahāśvākāraś vedayitetyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 31.2 vivṛddhātmāpyagādho'pi duranto'pi mahānapi /
NŚVi zu NāṭŚ, 6, 66.2, 6.1 mahākavinā bhāsenāpi svaprabandha uktaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 14.2 rasā rasairmahato hīnato vā vimātavyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 4.1 uktasya doṣasya mahattvaṃ viśadayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 8.0 yathā pāśakādīnāṃ pāpaṃ mahad evamevādātuḥ karṣakasyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 186.2 syāt kāmacārabhakṣyoktir mahataḥ pātakādṛte //
Rasahṛdayatantra
RHT, 3, 2.1 anye punarmahānto lakṣmīkarirājakaustubhādīni /
RHT, 3, 4.2 saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //
RHT, 19, 11.2 māsatritayena punaḥ svādamaravapurmahātejāḥ //
RHT, 19, 59.1 yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ /
Rasamañjarī
RMañj, 1, 6.1 śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ /
RMañj, 1, 18.1 jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām /
RMañj, 4, 4.1 kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam /
RMañj, 6, 52.2 navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ //
RMañj, 6, 78.1 navajvare mahāghore vāte saṃgrahaṇīgade /
RMañj, 6, 86.1 sannipāte mahāghore tridoṣe viṣamajvare /
RMañj, 6, 157.2 mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //
RMañj, 6, 219.1 niṣkamātraṃ lihenmehī mehavajro mahārasaḥ /
RMañj, 6, 284.1 medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān /
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 6, 342.2 dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ /
RMañj, 9, 18.1 eka eva mahādrāvī mālatīsambhavo rasaḥ /
RMañj, 9, 21.1 cūrṇite madhusaṃyukte mahāriṣṭaphalachadaiḥ /
RMañj, 10, 51.1 nānāvarṇe svarūpe'sminudvego jāyate mahān /
Rasaprakāśasudhākara
RPSudh, 1, 4.1 giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param /
RPSudh, 1, 14.2 tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena //
RPSudh, 1, 47.1 pātanaṃ hi mahatkarma kathayāmi suvistaram /
RPSudh, 1, 103.2 gajavaṃgau mahāghorāvasevyau hi nirantaram //
RPSudh, 1, 120.2 mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //
RPSudh, 2, 109.1 iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam /
RPSudh, 4, 65.1 muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam /
RPSudh, 6, 87.1 mahāgirau śilāntastho raktavarṇacyuto rasaḥ /
RPSudh, 7, 4.1 mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam /
RPSudh, 7, 8.2 snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //
RPSudh, 9, 9.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
RPSudh, 9, 21.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RPSudh, 9, 29.2 aṣṭaṣaṣṭiriti proktā mahauṣadhyo mahābalāḥ //
Rasaratnasamuccaya
RRS, 1, 11.1 asti nīhāranilayo mahānuttaradiṅmukhe /
RRS, 2, 132.2 himālayottare pārśve aśvakarṇo mahādrumaḥ /
RRS, 3, 45.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RRS, 3, 145.1 mahāgiriṣu cālpīyaḥpāṣāṇāntaḥsthito rasaḥ /
RRS, 4, 10.1 kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /
RRS, 4, 14.1 hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
RRS, 5, 9.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
RRS, 5, 140.1 mṛtāni lohāni rasībhavanti nighnanti yuktāni mahāmayāṃśca /
RRS, 5, 170.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
RRS, 5, 176.1 arjunasyākṣavṛkṣasya mahārājagirerapi /
RRS, 6, 54.1 ete sarve tu sūtendrā rasasiddhā mahābalāḥ /
RRS, 8, 100.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣānāmaratnāni hṛtvā /
RRS, 10, 54.3 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RRS, 12, 86.1 saṃnipāte mahāghore majjantaṃ mṛtyusāgare /
RRS, 13, 12.1 antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
RRS, 13, 12.1 antarbāhyamahādāhavidhvaṃsanamahākṣamaḥ /
RRS, 13, 13.1 kurute nāgnimāndyaṃ ca mahātāpajvaraṃ haret /
RRS, 13, 13.2 śramaṃ mūrchāṃ haratyāśu strīṇāṃ raktamahāsravam //
RRS, 14, 62.1 mahājambīranīrasya prasthadvandvena peṣayet /
RRS, 14, 97.2 ekadvandvatridoṣotthān rogān anyān mahāgadān //
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
RRS, 16, 55.2 atisāraṃ mahāghoraṃ sātisāraṃ jvaraṃ tathā //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
Rasaratnākara
RRĀ, R.kh., 1, 10.1 āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, R.kh., 1, 27.2 asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //
RRĀ, R.kh., 5, 9.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RRĀ, R.kh., 7, 17.1 dolāyantre caturyāmaṃ śuddhireṣā mahottamā /
RRĀ, R.kh., 8, 16.2 śuddhasūtasamaṃ gandhaṃ mākṣikaṃ ca mahāmlakaiḥ //
RRĀ, R.kh., 9, 56.2 yogavāhamidaṃ khyātaṃ mṛtaṃ lohaṃ mahāmṛtam //
RRĀ, R.kh., 10, 49.1 idameva mahāśreṣṭhaṃ tridoṣakṣapaṇaṃ kṣaṇāt /
RRĀ, Ras.kh., 2, 16.2 valīpalitanirmukto vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 2, 100.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, Ras.kh., 3, 119.1 jīvedvarṣasahasrāṇi divyatejā mahābalaḥ /
RRĀ, Ras.kh., 3, 131.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 151.1 divyatejā mahākāyaḥ khecaratvena gacchati /
RRĀ, Ras.kh., 3, 152.1 mahākalpāntaparyantaṃ tiṣṭhatyeva na saṃśayaḥ /
RRĀ, Ras.kh., 3, 212.2 kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam //
RRĀ, Ras.kh., 3, 213.2 divyatejā mahākāyo mahābalaparākramaḥ //
RRĀ, Ras.kh., 3, 213.2 divyatejā mahākāyo mahābalaparākramaḥ //
RRĀ, Ras.kh., 4, 7.1 mahārasāyanaṃ divyaṃ kāminīśatatoṣakam /
RRĀ, Ras.kh., 4, 14.2 vajrakāyo bhavetsiddho vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 4, 34.2 varṣamātrān na saṃdeho divyatejā mahābalaḥ //
RRĀ, Ras.kh., 4, 45.1 jīvedvarṣasahasraikaṃ divyatejā mahābalaḥ /
RRĀ, Ras.kh., 4, 54.1 mahākalpāntaparyantaṃ jīvedvarṣaikasevanāt /
RRĀ, Ras.kh., 4, 80.2 jīvedbrahmadinaṃ sārdhaṃ vajrakāyo mahābalaḥ //
RRĀ, Ras.kh., 4, 108.2 jīvetkalpāntaparyantaṃ vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 4, 112.3 jīveccandrārkanakṣatraṃ mahākāyo mahābalaḥ //
RRĀ, Ras.kh., 6, 21.2 rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām //
RRĀ, Ras.kh., 6, 87.2 nityānandakaver viśeṣakavitāvācāvilāsodbhavaṃ datte sarvaṃ mahāsthiradaśāṃ dhyānāvasāne bhṛśam //
RRĀ, Ras.kh., 8, 28.2 chidraṃ paśyati medinyāṃ vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 8, 75.1 mukhasthā khecaraṃ datte adṛśyatvaṃ mahābalā /
RRĀ, Ras.kh., 8, 80.2 paśyeddivyavimānāni jāyate pratyayo mahān //
RRĀ, Ras.kh., 8, 101.1 praviśeduttaradvāre tatra nāgo mahābalaḥ /
RRĀ, Ras.kh., 8, 103.2 gacchettatra mahāvīraḥ sādhako mantramuccaran //
RRĀ, Ras.kh., 8, 119.2 tatkṣaṇājjāyate siddho rudratulyo mahābalaḥ //
RRĀ, Ras.kh., 8, 136.1 tasya pūrve sthitaścaityaścaityapūrve mahāśilā /
RRĀ, V.kh., 1, 5.1 datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām /
RRĀ, V.kh., 1, 69.2 ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //
RRĀ, V.kh., 2, 23.1 vyāghrīkandaṃ mahākande kṣiptvā gajapuṭe pacet /
RRĀ, V.kh., 3, 21.2 sarvakāryakarā eṣā vajramūṣā mahābalā //
RRĀ, V.kh., 6, 94.2 chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //
RRĀ, V.kh., 7, 11.1 snuhyarkapayasā mardyaṃ nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 16.2 vyastaṃ vātha samastaṃ vā nigaḍo'yaṃ mahottamaḥ /
RRĀ, V.kh., 7, 55.1 chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /
RRĀ, V.kh., 8, 127.1 grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat /
RRĀ, V.kh., 8, 138.2 kaṭhine dāpayedvāpaṃ bhavenmṛdutaraṃ mahat //
RRĀ, V.kh., 12, 85.2 saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //
RRĀ, V.kh., 18, 130.3 sa bhavetkhecaro divyo mahākāyo mahābalaḥ //
RRĀ, V.kh., 18, 130.3 sa bhavetkhecaro divyo mahākāyo mahābalaḥ //
RRĀ, V.kh., 18, 131.1 svecchācārī mahāvīraḥ śivatulyo bhavettu saḥ /
RRĀ, V.kh., 18, 132.2 rasakāyo mahāsiddhaḥ sarvalokeṣu pūjyate //
RRĀ, V.kh., 18, 175.2 evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //
RRĀ, V.kh., 18, 183.1 siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam /
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 19, 140.2 tatsarvaṃ dhanavardhanaṃ nigaditaṃ bhūyiṣṭhamadhvāṃ kvacid bhūpānāṃ viduṣāṃ mahāmatimatāṃ vidvān bhavet pālanaiḥ //
RRĀ, V.kh., 20, 36.2 mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //
Rasendracintāmaṇi
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 1, 35.0 īdṛśasya guṇānāṃ paryavasānamambujasambhavo'pi mahākalpairapi vacobhirnāsādayitumalamityalaṃ bahunā //
RCint, 2, 24.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
RCint, 3, 87.2 vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //
RCint, 3, 220.2 evaṃ caiva mahāvyādhīn rase'jīrṇe tu lakṣayet //
RCint, 5, 23.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RCint, 6, 86.2 tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //
RCint, 7, 4.2 saktukaṃ tadvijānīyāddīrghavegaṃ maholbaṇam //
RCint, 8, 38.1 dinamevaṃ ca tāraṃ vā jarārogaharaṃ mahat /
RCint, 8, 155.2 bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān //
RCint, 8, 172.2 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
RCint, 8, 172.2 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
RCint, 8, 203.2 rasāyanaṃ mahadetatparihāro niyamato nātra //
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
RCint, 8, 245.2 kāsaṃ śvāsaṃ saśothaṃ nayanaparibhavaṃ mehamedovikārān chardiṃ śūlāmlapittaṃ tṛṣamapi mahatīṃ gulmajālaṃ viśālam //
RCint, 8, 275.1 apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
Rasendracūḍāmaṇi
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
RCūM, 5, 30.1 pātenaiva mahāśuddhirnandinā parikīrtitā /
RCūM, 5, 152.2 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RCūM, 7, 10.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RCūM, 8, 35.1 dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam /
RCūM, 9, 5.2 kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //
RCūM, 10, 81.2 himālayottare pārśve aśvakarṇo mahādrumaḥ //
RCūM, 12, 8.1 hlādi śvetaṃ laghu snigdhaṃ raśmivannirmalaṃ mahat /
RCūM, 12, 20.2 pūrvaṃ pūrvaṃ mahāśreṣṭhaṃ rasavīryavipākataḥ //
RCūM, 14, 8.2 rasāyanaṃ mahāśreṣṭhaṃ pāpaghnaṃ vedhajaṃ hi tat //
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
RCūM, 14, 92.2 labhyate tanmahāduḥkhāttuṣāradharaparvate //
RCūM, 14, 145.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
RCūM, 14, 151.1 arjunākhyasya vṛkṣasya mahārājagirerapi /
RCūM, 14, 198.2 puṇyaślokamahāmātyaiḥ śrīmadbhirdevasūnubhiḥ //
RCūM, 14, 212.1 etadaṅkolakaṃ tailaṃ mahatsattvamudāhṛtam /
RCūM, 15, 25.2 unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
RCūM, 15, 27.2 sa labheta mahatpuṇyam agaṇyaṃ ca mahadyaśaḥ //
RCūM, 15, 63.2 mardayet taptakhalvāntarbalena mahatā khalu //
RCūM, 15, 69.1 nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /
RCūM, 15, 69.2 pātanā śodhayedyasmānmahāśuddharaso mataḥ //
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 15, 72.1 mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /
RCūM, 15, 72.2 rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //
RCūM, 16, 17.1 etau pūtī mahādoṣau nāgavaṅgau niruttamau /
RCūM, 16, 68.1 saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /
RCūM, 16, 69.2 rudratulyaṃ mahaiśvaryaṃ viṣṇutulyaṃ parākramam //
RCūM, 16, 72.2 koṭibhiścāpi kārtsnyena rasasyāsya mahāguṇaiḥ /
RCūM, 16, 91.2 karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //
Rasendrasārasaṃgraha
RSS, 1, 10.2 asahyāgnirmahādoṣā nisargāḥ pārade sthitāḥ //
RSS, 1, 22.2 saindhavaṃ dviguṇaṃ mardyaṃ nigaḍo'yaṃ mahottamaḥ //
RSS, 1, 124.2 agnikārī mahānuṣṇo vīryyavṛddhiṃ karoti ca //
RSS, 1, 351.2 tataḥ koṭisahasrairvā kāntalauhaṃ mahāguṇam //
Rasādhyāya
RAdhy, 1, 206.1 maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān /
RAdhy, 1, 478.2 rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 137.2, 12.0 tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate //
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 28.0 yato rasasya pāradasya guṭikānāṃ tathā pātālāñjanādīnām añjanānāṃ prabhāvātiśayo mahān gururityarthaḥ //
Rasārṇava
RArṇ, 1, 4.3 kulakaulamahākaulasiddhakaulādināśana //
RArṇ, 1, 34.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RArṇ, 1, 44.2 uttamo mantravādastu rasavādo mahottamaḥ //
RArṇ, 1, 57.2 rasārṇavaṃ mahātantramidaṃ paramadurlabham //
RArṇ, 2, 87.1 brahmacaryaṃ mahādīpam apratigrahaghaṇṭikām /
RArṇ, 3, 6.2 mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm //
RArṇ, 3, 27.2 mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet //
RArṇ, 3, 30.3 mahāsamayavibhraṃśaṃ nārīṇāṃ hṛdayaṃ yathā //
RArṇ, 4, 20.2 yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //
RArṇ, 4, 27.2 mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //
RArṇ, 6, 66.2 śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //
RArṇ, 6, 120.2 mākṣikaṃ nīlapuṣpaṃ ca pītaṃ marakataṃ mahat /
RArṇ, 7, 32.0 kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //
RArṇ, 11, 105.2 ātmānamutthitaṃ paśyet divyatejomahābalam //
RArṇ, 11, 134.2 rase kalpenmahārāgān hīnarāgān parityajet //
RArṇ, 11, 143.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 11, 143.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 12, 82.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RArṇ, 12, 202.2 sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //
RArṇ, 12, 207.2 rasarūpā mahāghorā asiddhānāṃ tu chedinī //
RArṇ, 12, 236.1 asti martye mahāpuṇyā pavitrā dakṣiṇāpathe /
RArṇ, 12, 246.2 jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //
RArṇ, 12, 253.2 aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ //
RArṇ, 12, 321.2 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //
RArṇ, 12, 353.2 akṣayo hy ajaraścaiva bhavettena mahābalaḥ /
RArṇ, 12, 357.0 jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //
RArṇ, 14, 54.2 jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //
RArṇ, 14, 61.2 valīpalitanirmukto mahābalaparākramaḥ //
RArṇ, 14, 63.1 jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /
RArṇ, 15, 63.3 lākṣābho badhyate sūto gajeneva mahāgajaḥ /
RArṇ, 15, 118.2 mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam //
RArṇ, 15, 177.2 rasasya pariṇāmāya mahadagnisthito bhavet //
RArṇ, 16, 89.2 śivā śakralatā kanyā saptaitāstu mahālatāḥ //
RArṇ, 18, 63.2 tataḥ pañcaguṇe jīrṇe sparśavedhī mahārasaḥ //
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 140.0 anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet //
RArṇ, 18, 168.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
RArṇ, 18, 177.1 saṅgrāme vijayī vīro vajradeho mahābalaḥ /
RArṇ, 18, 185.2 abhayaḥ sarvaśatrūṇāṃ vajrakāyo mahābalaḥ //
RArṇ, 18, 206.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
RArṇ, 18, 221.1 kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam /
RArṇ, 18, 221.3 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
RArṇ, 18, 221.3 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
Ratnadīpikā
Ratnadīpikā, 4, 7.1 deśatyāgaṃ daridratvaṃ karkarāyāḥ phalaṃ mahat /
Ratnadīpikā, 4, 9.2 indranīlaḥ samākhyātaḥ caturbhiśca mahāguṇaiḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 23.1 mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī /
RājNigh, Dharaṇyādivarga, 23.1 mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī /
RājNigh, Dharaṇyādivarga, 23.1 mahāvanam araṇyānī mahāraṇyaṃ mahāṭavī /
RājNigh, Guḍ, 134.2 sā raktapuṣpī mahādijālī sā pītakīlāpi ca carmaraṅgā //
RājNigh, Parp., 31.2 vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ //
RājNigh, Śat., 4.1 apāmārgadvayaṃ pañca balā rāṣṭrī mahādi ca /
RājNigh, Śat., 121.2 kaphavātahare tikte mahāśreṣṭhe rasāyane //
RājNigh, Śat., 122.2 mahatī kaphavātaghnī tiktā śreṣṭhā rasāyane /
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
RājNigh, Mūl., 33.1 raktaśigrur mahāvīryo madhuraś ca rasāyanaḥ /
RājNigh, Mūl., 79.2 mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ //
RājNigh, Mūl., 123.2 rocanaṃ jvaraharaṃ mahārśasāṃ nāśanaṃ ca malamūtraśuddhikṛt //
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Śālm., 59.1 sthūlairaṇḍo mahairaṇḍo mahāpañcāṅgulādikaḥ /
RājNigh, Śālm., 69.1 vārāho 'nyaḥ kṛṣṇavarṇo mahāpiṇḍītako mahān /
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
RājNigh, Prabh, 46.2 karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ //
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Kar., 127.1 mahatī tu rājataruṇī mahāsahā varṇyapuṣpako 'mlānaḥ /
RājNigh, 13, 177.2 yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //
RājNigh, Pānīyādivarga, 13.2 mahāśatadrur hy atha gautamī syāt kṛṣṇā ca tuṅgā ca kaverikanyā //
RājNigh, Pānīyādivarga, 156.1 madyaprayogaṃ kurvanti śūdrādiṣu mahārtiṣu /
RājNigh, Kṣīrādivarga, 104.2 mahāvātāpahaṃ bhūtakamponmādaharaṃ param //
RājNigh, Śālyādivarga, 43.1 komalāhārasambhūtās tilavāsīmahāguṇāḥ /
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Māṃsādivarga, 60.2 mahātīsārapittaghnaṃ grahaṇyarśorujāpaham //
RājNigh, Siṃhādivarga, 24.1 vṛṣabhastu vṛṣaḥ prokto mahokṣaḥ puṃgavo balī /
RājNigh, Siṃhādivarga, 90.2 timiṅgilagilaśceti mahāmatsyā amī matāḥ //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Rogādivarga, 53.3 tenāhaṃ tvāṃ khaniṣyāmi siddhiṃ kuru mahauṣadha //
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
RājNigh, Miśrakādivarga, 1.2 teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ //
RājNigh, Miśrakādivarga, 59.2 jīvyā madhūkayutayā madhurāhvayo'yaṃ yogo mahāniha virājati jīvakādiḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 40.0 kiṃ varṇyate rasasya māhātmyaṃ darśanasparśanādināpi mahatphalaṃ bhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 23.1, 13.0 yathā kaṣāyatiktaṃ mahatpañcamūlaṃ vātaṃ jayati na tu pittam uṣṇavīryatvāt //
SarvSund zu AHS, Sū., 9, 29, 16.3 yathā mahatpañcamūlaṃ yathā cānūpamāmiṣam //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
Skandapurāṇa
SkPur, 1, 3.1 prajāpatermahākṣetre gaṅgākālindīsaṃgame /
SkPur, 1, 5.2 snātvā tasminmahātīrthe praṇāmārthamupāgatam //
SkPur, 1, 21.1 brahmasūnuratha vyāsaṃ samāyātaṃ mahaujasam /
SkPur, 2, 22.1 nigrahaścāndhakasyātha yuddhena mahatā tathā /
SkPur, 3, 11.1 mahatā yogatapasā yuktasya sumahātmanaḥ /
SkPur, 3, 20.1 yasmātte viditaṃ vatsa sūkṣmametanmahādyute /
SkPur, 4, 4.1 svayamāgatya deveśo mahābhūtapatirharaḥ /
SkPur, 4, 22.1 atha kālena mahatā kalpe 'tīte punaḥ punaḥ /
SkPur, 4, 26.1 bhagavannandhakāreṇa mahatā smaḥ samāvṛtāḥ /
SkPur, 4, 35.2 kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ /
SkPur, 4, 36.2 sattraṃ mahat samāsadhvaṃ vāṅmanodoṣavarjitāḥ /
SkPur, 5, 1.3 divyaṃ sattraṃ samāsanta mahadvarṣasahasrikam //
SkPur, 5, 16.2 tāmapṛcchanta kā nv eṣā vāyuṃ devaṃ mahādhiyam //
SkPur, 5, 17.1 uvāca sa mahātejā ṛṣīndharmānubhāvitān /
SkPur, 5, 17.2 śuddhāḥ stha tapasā sarve mahāndharmaśca vaḥ kṛtaḥ //
SkPur, 5, 20.2 kathameṣā mahāpuṇyā pravṛttā brahmalokagā /
SkPur, 5, 37.1 evamukte tadā tena mahāñchabdo babhūva ha /
SkPur, 5, 37.3 mahacchabdena mahatā upariṣṭādviyatsthitam //
SkPur, 5, 37.3 mahacchabdena mahatā upariṣṭādviyatsthitam //
SkPur, 5, 41.1 taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat /
SkPur, 5, 43.2 cakarta tanmahadghoraṃ brahmaṇaḥ pañcamaṃ śiraḥ //
SkPur, 5, 45.1 tataḥ suptotthita iva saṃjñāṃ labdhvā mahātapāḥ /
SkPur, 5, 56.1 tasya madhyāttato vācaṃ mahatīṃ samaśṛṇvata /
SkPur, 5, 69.1 idaṃ mahad divyam adharmaśāsanaṃ paṭhetsadā brāhmaṇavaidyasaṃsadi /
SkPur, 7, 2.2 jñātvā yogena mahatā tuṣṭāva bhuvaneśvaram //
SkPur, 7, 14.1 tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ /
SkPur, 7, 15.2 anadan sumahānādaṃ nādayanto diśo daśa /
SkPur, 7, 21.2 tābhyaḥ piśācā vṛttāsyāḥ piśācyaśca mahābalāḥ /
SkPur, 7, 36.1 tadadyāpi mahaddivyaṃ sarastatra pradṛśyate /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 8, 22.1 te tamāsādya ṛṣayaḥ prāpya yajñaphalaṃ mahat /
SkPur, 8, 25.1 teṣāṃ kālena mahatā tapasā bhāvitātmanām /
SkPur, 8, 31.1 tasya madhye 'gnikūṭaṃ ca sumahaddīptim āsthitam /
SkPur, 8, 33.1 mṛṣṭakuṇḍalinaṃ caiva śūlāsaktamahākaram /
SkPur, 8, 37.1 prasamīkṣya mahāsureśakālaṃ manasā cāpi vicārya durvisahyam /
SkPur, 9, 17.3 svakaṃ tejo mahaddivyaṃ vyasṛjatsarvayogavit //
SkPur, 10, 12.1 ye tv ime mānasāḥ sṛṣṭā mahātmāno mahābalāḥ /
SkPur, 10, 26.1 tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
SkPur, 10, 31.2 apaḥ sprakṣyanti sarvatra mahādeva mahādyute //
SkPur, 10, 38.3 virarāma mahātejā jagāma ca yathāgatam //
SkPur, 11, 3.2 apatyena mahābāho sarvametadavāpyate /
SkPur, 11, 32.2 mahāyogabalopetā mahādevamupasthitā //
SkPur, 12, 12.2 manīṣitaṃ tu yatpūrvaṃ tacchṛṇuṣva mahātapaḥ //
SkPur, 12, 40.2 visṛjainaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama //
SkPur, 12, 50.2 janmaprabhṛti yatpuṇyaṃ mahāgrāha kṛtaṃ mayā /
SkPur, 12, 54.2 suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 13, 42.1 amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat /
SkPur, 13, 46.2 stambhitānsarvadevāṃstānidamāha mahādyutiḥ //
SkPur, 13, 58.2 himavantaṃ mahāśailamidamāha mahādyutiḥ //
SkPur, 13, 59.2 śarveṇa saha sambandho yasya te 'bhūdayaṃ mahān /
SkPur, 13, 67.1 somādityau samaṃ tatra bhāsayantau mahāmaṇī /
SkPur, 13, 78.2 payodasaṃghātasamīpavartinā mahendracāpena bhṛśaṃ virājitā //
SkPur, 13, 96.2 chattrairiva mahābhogaiḥ pāṇḍaraiḥ pṛthivīpatiḥ //
SkPur, 16, 14.1 atha kāle 'timahati samatīte śubhavrate /
SkPur, 16, 14.2 tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
SkPur, 16, 14.3 adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam //
SkPur, 17, 11.2 evamukto 'mṛtavasuḥ prayatnaṃ mahadāsthitaḥ /
SkPur, 17, 12.2 gatvā niśi mahārājam idaṃ vacanamarthavat //
SkPur, 17, 16.2 uvāca sūdaṃ śanakaiḥ karṇamūle mahādyutiḥ //
SkPur, 17, 22.1 sa tadannaṃ samānītaṃ samālabhya mahātapāḥ /
SkPur, 18, 1.3 vanaṃ viveśa tatrābhūtpuruṣādo mahābalaḥ //
SkPur, 18, 2.1 so 'bhakṣayata tatrāgre śaktimeva mahāmunim /
SkPur, 18, 3.3 putraśokena mahatā bhṛśam evānvakīryata //
SkPur, 18, 4.1 sa baddhvā mahatīṃ kaṇṭhe śilāṃ brahmasutaḥ prabhuḥ /
SkPur, 18, 26.2 juhāvāgnau mahātejās tato brahmābhyagāddrutam //
SkPur, 18, 34.1 devāḥ prāñjalayaḥ sarve praṇemuste mahāmunim /
SkPur, 18, 35.1 tatasteṣāṃ mahātejā vacāṃsi pratyapūjayat /
SkPur, 19, 8.1 tasya kālena mahatā tapasā bhāvitasya tu /
SkPur, 19, 12.1 tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ /
SkPur, 19, 17.3 srotasā mahatākṣipya snāyamānamihānaya //
SkPur, 19, 24.1 mahatastapasaḥ śaktyā kālena mahatā tadā /
SkPur, 19, 24.1 mahatastapasaḥ śaktyā kālena mahatā tadā /
SkPur, 19, 25.1 viśvāmitro mahātejā vasiṣṭhe vairamatyajat /
SkPur, 20, 1.3 tanme sarvamaśeṣeṇa kathayasva mahāmune //
SkPur, 20, 39.2 āśramaṃ samanuprāptau śilādasya mahaujasau //
SkPur, 20, 40.1 tāv abhyarcya yathānyāyaṃ śilādaḥ sumahātapāḥ /
SkPur, 20, 67.3 vyasarjayad adīnātmā kṛcchrātputraṃ mahātapāḥ //
SkPur, 20, 68.1 abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
SkPur, 21, 9.2 uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
SkPur, 21, 34.2 haline musalaghnāya mahāhāsāya vai namaḥ //
SkPur, 22, 6.3 madrūpaścaiva bhavitā mahāyogabalānvitaḥ //
SkPur, 22, 8.2 ābabandha mahātejā nandine divyarūpiṇīm //
SkPur, 22, 15.2 uktvā nadī bhavasveti visasarja mahātapāḥ //
SkPur, 23, 9.2 senānyam abhiṣiñcadhvaṃ mahāyogapatiṃ patim //
SkPur, 23, 25.1 paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca /
SkPur, 23, 31.1 vṛkṣāśca vīrudhaścaiva oṣadhyaśca mahābalāḥ /
SkPur, 23, 54.1 mahāgaṇādhipataye mahāyogeśvarāya ca /
SkPur, 23, 54.1 mahāgaṇādhipataye mahāyogeśvarāya ca /
SkPur, 23, 57.1 kirīṭine kuṇḍaline mahāparighabāhave /
SkPur, 25, 2.1 maruto ye mahāvegā mahāsattvā mahaujasaḥ /
SkPur, 25, 2.1 maruto ye mahāvegā mahāsattvā mahaujasaḥ /
SkPur, 25, 2.1 maruto ye mahāvegā mahāsattvā mahaujasaḥ /
SkPur, 25, 3.2 dātumarhatha tāṃ subhrūṃ snuṣāṃ mahyaṃ mahābalāḥ //
SkPur, 25, 18.2 mahāyogī maheṣvāso mahābalaparākramaḥ //
SkPur, 25, 30.1 kuṣmāṇḍānāṃ variṣṭhaśca rudrāṇāṃ tvaṃ mahābalaḥ /
SkPur, 25, 31.1 mahābalo mahāyogī senānīs tvaṃ hi no mataḥ /
SkPur, 25, 33.1 mahānubhāvastvaṃ caiva kṣīrodanilayaśca ha /
SkPur, 25, 36.1 ta evamuktā gaṇapāḥ sarva eva mahābalāḥ /
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Spandakārikā
SpandaKār, 1, 25.1 tadā tasminmahāvyomni pralīnaśaśibhāskare /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 16.2 yathoktaṃ mahāgurubhiḥ /
SpandaKārNir zu SpandaKār, 1, 5.2, 21.0 atha ca yasminn asmin sopadeśasāvadhānamahānubhāvapariśīlye sphurattāsāre spandatattve sphurati duḥkhasukhagrāhyagrāhakatadabhāvādikam idaṃ sad api na kiṃcid eva sarvasyaitac camatkāraikasāratvāt tad evaitad astīty upadiṣṭam /
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 13.2, 21.0 prāyaścāsmin śūnye duruttare mahāmohārṇava eva vedāntavidakṣapādasāṃkhyasaugatādiprāyā bahavo 'nupraviṣṭāḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 23.2 tadā tasminmahāvyomni //
SpandaKārNir zu SpandaKār, 1, 13.2, 26.0 ata etaducchede granthakārasya mahān saṃrambho lakṣyate //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 4.0 tasmād etad vṛttikṣayapadaṃ saṃcetya jhaṭiti kūrmāṅgasaṃkocayuktyā krodhasaṃśayavṛttīḥ praśamayya mahāvikāsavyāptiyuktyā vā praharṣadhāvanavṛttīr visphāryābhimukhībhūtanijaspandaśaktivimarśavatā yoginā bhayam //
SpandaKārNir zu SpandaKār, 1, 22.2, 6.0 ānande mahati prāpte dṛṣṭe vā bāndhave cirāt //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 16.2, 19.0 ādyairapi devaiḥ stuta iti mahattvaṃ raverdarśayati //
Tantrasāra
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 10.1 taddvādaśamahāśaktiraśmicakreśvaraṃ vibhum /
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 12, 7.0 vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 1, 78.1 bahuśaktitvamasyoktaṃ śivasya yadato mahān /
TĀ, 1, 81.1 mahāmantreśamantreśamantrāḥ śivapurogamāḥ /
TĀ, 1, 100.1 tasya svāmī saṃsāravṛttivighaṭanamahābhīmaḥ /
TĀ, 1, 105.2 tenāvacchedanude paramamahatpadaviśeṣaṇamupāttam //
TĀ, 1, 111.2 dvādaśāramahācakranāyako bhairavastviti //
TĀ, 1, 245.2 iti jñānacatuṣkaṃ yatsiddhimuktimahodayam /
TĀ, 1, 274.2 mahānavāntaro divyo miśro 'nyonyastu pañcamaḥ //
TĀ, 2, 43.2 jñānena hi mahāsiddho bhavedyogīśvarastviti //
TĀ, 3, 70.2 mahāḍāmarake yāge śrīparā mastake tathā //
TĀ, 3, 102.2 tena bodhamahāsindhorullāsinyaḥ svaśaktayaḥ //
TĀ, 3, 125.1 tata evāgniruditaścitrabhānurmaheśinā /
TĀ, 3, 285.1 sadoditamahābodhajvālājaṭilatātmani /
TĀ, 4, 182.1 sadoditaḥ sa evoktaḥ paramaṃ hṛdayaṃ mahat /
TĀ, 4, 186.1 tadadhīnapratiṣṭhatvāttatsāraṃ hṛdayaṃ mahat /
TĀ, 4, 277.2 himānīva mahāgrīṣme svayameva vilīyate //
TĀ, 5, 23.1 hṛdayākhye mahākuṇḍe jājvalan sphītatāṃ vrajet /
TĀ, 5, 33.1 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
TĀ, 5, 39.1 saṃvinnāthasya mahato devasyollāsisaṃvidaḥ /
TĀ, 5, 48.1 udānavahnau viśrānto mahānandaṃ vibhāvayet /
TĀ, 5, 48.2 tatra viśrāntimabhyetya śāmyatyasminmahārciṣi //
TĀ, 5, 60.2 ekīkṛtamahāmūlaśūlavaisargike hṛdi //
TĀ, 5, 88.2 mahāprakāśamudayajñānavyaktipradāyakam //
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 6, 27.2 mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā //
TĀ, 6, 113.1 aihikaṃ grahaṇe cātra sādhakānāṃ mahāphalam /
TĀ, 6, 144.2 kūṣmāṇḍahāṭakādyāstu krīḍanti mahadālaye //
TĀ, 6, 173.2 antarbhūtāstataḥ śāktī mahāsṛṣṭirudāhṛtā //
TĀ, 6, 186.2 mūlābhidhamahāpīṭhasaṅkocapravikāsayoḥ //
TĀ, 6, 196.2 daśa mukhyā mahānāḍīḥ pūrayanneṣa tadgatāḥ //
TĀ, 7, 43.2 nityodaye mahātattve udayasthe sadāśive //
TĀ, 8, 149.2 dve koṭī pañca cāśītirlakṣāṇi svargato mahān //
TĀ, 8, 151.1 mahāntarāle tatrānye tvadhikārabhujo janāḥ /
TĀ, 8, 151.2 aṣṭau koṭyo mahallokājjano 'tra kapilādayaḥ //
TĀ, 8, 152.2 janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ //
TĀ, 8, 161.1 śarvarudrau bhīmabhavāvugro devo mahānatha /
TĀ, 8, 180.1 teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ /
TĀ, 8, 198.1 te yānti bodhamaiśānaṃ vīrabhadraṃ mahādyutim /
TĀ, 8, 213.2 sureśvarīmahādhāmni ye mriyante ca tatpure //
TĀ, 8, 216.1 pañcavarṇayutaṃ gandhatanmātramaṇḍalaṃ mahat /
TĀ, 8, 218.2 tataḥ sūryenduvedānāṃ maṇḍalāni vibhurmahān //
TĀ, 8, 307.1 śivaguṇayoge tasmin mahati pade ye pratiṣṭhitāḥ prathamam /
TĀ, 8, 364.2 prabuddhāvaraṇādūrdhvaṃ samayāvaraṇaṃ mahat //
TĀ, 8, 365.2 sāmayāt sauśivaṃ tatra sādākhyaṃ bhuvanaṃ mahat //
TĀ, 8, 381.2 mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate //
TĀ, 8, 387.1 pararūpeṇa yatrāste pañcamantramahātanuḥ /
TĀ, 8, 387.2 ityardhendunirodhyantabindvāvṛtyūrdhvato mahān //
TĀ, 8, 388.1 nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ /
TĀ, 11, 78.2 ādyodrekamahattve 'pi pratibhātmani niṣṭhitāḥ //
TĀ, 16, 48.2 agnisaṃpuṭaphullārṇatryaśrakālātmako mahān //
TĀ, 16, 58.2 paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet //
TĀ, 16, 91.1 mahāprakāśastattena mayi sarvamidaṃ jagat /
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 17, 68.2 parameśamahātejaḥśeṣamātratvam aśnute //
TĀ, 21, 24.2 mahājālaprayogeṇa sarvasmādadhvamadhyataḥ //
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
TĀ, 21, 28.1 mahājālasamākṛṣṭo jīvo vijñānaśālinā /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.2 sarve devāḥ sadārāśca mahākṣobham avāpnuyuḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 7.2 mahātripurasundaryā dakṣiṇe pūjayecchivam //
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.2 tanmadhye parameśāni mahādhīrā ca muktidā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.1 rasātalācca satyāntaṃ mahādhīrā pratiṣṭhitā /
ToḍalT, Dvitīyaḥ paṭalaḥ, 9.2 merumadhyasthitā nāḍī mahādhīrā ca muktidā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.1 bahu kiṃ kathyate devi mahāvyādhivināśanam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 1.3 baddhayoniṃ mahāmudrāṃ kathayasva dayānidhe //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.3 śrutaṃ mahākālikāyā mantraṃ paramagopanam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.1 tārāstrarahitā tryarṇā mahānīlasarasvatī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.1 oṃ tārāyai vidmahe iti mahogrāyai tato vadet /
ToḍalT, Caturthaḥ paṭalaḥ, 2.2 śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat /
ToḍalT, Caturthaḥ paṭalaḥ, 36.1 mahāpūrvāṃś ca kālyādīn yajedvairocanādikān /
ToḍalT, Pañcamaḥ paṭalaḥ, 3.1 bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 1.2 śrutaṃ mahākālikāyā mantraṃ paramagopanam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 39.1 vihitaṃ ca mahāpuṇyaṃ yaduktaṃ śāstravedibhiḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 1.2 mahāyogamayī devī khecarī paramā kalā /
ToḍalT, Saptamaḥ paṭalaḥ, 30.2 mahākuṇḍalinī tatra sthitā nityā sureśvari //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 20.3 liṅgamadhye mahattejo vahnirūpaṃ ca sundari //
ToḍalT, Navamaḥ paṭalaḥ, 1.2 tripurāyā mahāmantraṃ nityātantre śrutaṃ mayā /
ToḍalT, Navamaḥ paṭalaḥ, 3.2 candrabījajapādeva mahāsaundaryamāpnuyāt //
ToḍalT, Navamaḥ paṭalaḥ, 6.1 ūrdhvaretā mahāyogī tadadhaḥ śaktiyogataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 10.1 ṣoḍaśī vā mahāpūrvā pattre cābhyāsamācaret /
ToḍalT, Navamaḥ paṭalaḥ, 24.2 etadanyaṃ mahāyogaṃ bhogārthī nahi labhyate //
ToḍalT, Navamaḥ paṭalaḥ, 32.2 antarmālā mahāmālā pañcāśadvarṇarūpiṇī //
Vetālapañcaviṃśatikā
VetPV, Intro, 17.1 ekasmin divase rājño hastāt patitaṃ phalaṃ markaṭena vidāritam tanmadhyād ratnam ekaṃ bhūmau nipatitam tasya kāntyā mahān uddyoto jātaḥ sarve'pi lokāḥ savismayāḥ saṃjātāḥ //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
VetPV, Intro, 20.1 mahārāja mayā anekānīdṛśāni ratnāni phalamadhyasthitāni dvādaśavarṣaparyantaṃ tava haste samarpitāni //
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
VetPV, Intro, 40.1 yoginoktam bho rājan yojanārdhe mahāśmaśānam asti tatra śiṃśipāvṛkṣe mṛtakam avalambitam āste tatra gatvā tan mṛtakaṃ gṛhītvā śīghram āgaccha //
Vātūlanāthasūtras
VNSūtra, 1, 3.1 ubhayapaṭṭodghaṭṭanān mahāśūnyatāpraveśaḥ //
VNSūtra, 1, 10.1 dvādaśavāhodayena mahāmarīcivikāsaḥ //
VNSūtra, 1, 12.1 mahābodhasamāveśāt puṇyapāpāsaṃbandhaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 2.1, 1.0 vṛttīnāṃ dṛgādimarīcirūpāṇāṃ tathā rāgadveṣādyunmeṣavatīnāṃ yugapat tulyakālaṃ kramaparipāṭyullaṅghanena akramapravṛttyā tallābhācchuritā tat tena prāguktamahāsāhasadaśāsamāveśakramaprāpyeṇa svarūpalābhena kālākālakalpanottīrṇālaṃgrāsavapuṣā mahānirīheṇācchuritā spṛṣṭā svasvarūpatāṃ nītā pravṛttiḥ prakarṣeṇa vartamānā vṛttiḥ satatam acyutatayā tatsamāveśenāvasthānam ity arthaḥ //
VNSūtraV zu VNSūtra, 2.1, 2.0 ity anayā uktibhaṅgyā sarvavṛttīnāṃ samanantaram eva sarvottīrṇamahāśūnyatādhāmni dhāmarūpe tanmayatayā parasparavibhedavigalanena udayapadavyām eva satatam avasthitiḥ sthitety arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 3.1, 3.0 tasya valayadvayaṃ jāgratsvapnātmakam unmudrya granthinibandhanam apahṛtya ubhayapaṭṭodghaṭṭanāt prāṇāpānadvayavidāraṇān madhyavartī yaḥ prāṇarūpo mahāśūnyatāsvabhāvaḥ kulākulavikalpadaśojhito 'vyapadeśyamahānirāvaraṇaniratyayavedyavedakanirmukto varṇāvarṇanivarṇottīrṇaḥ sparśāsparśaprathāparivarjita upacārāt paramākāśādyabhidhānair abhidhīyate //
VNSūtraV zu VNSūtra, 3.1, 4.0 tatra praveśaḥ tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 9.1, 2.0 tatra ca sarvagrāsaniratatvāt kṣud eva mahāsaṃhāraḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
VNSūtraV zu VNSūtra, 11.1, 1.0 caryāpañcakaṃ tv anāśritāvadhūtonmattasarvabhakṣyamahāvyāpakasvarūpam //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 12.1, 3.0 tasmāt mahābodhasamāveśāt puṇyapāpayoḥ śubhāśubhalakṣaṇakarmaṇor dvayoḥ svaphaladvayavitaraṇaśīlayoḥ asaṃbandhaḥ asaṃśleṣaḥ asaṃyogaś ca anavarataṃ jīvata eva vīravarasya apaścimajanmanaḥ kasyacit sarvakālam akṛtakānubhavarasacarvaṇasaṃtṛptasya bhavabhūmāv eva bandhamokṣo bhayottīrṇamahāmuktiḥ karatalāmalakavat sthitety arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
VNSūtraV zu VNSūtra, 13.1, 6.0 anāhatahatottīrṇaś ca mahānirāvaraṇadhāmasamullasito 'vikalpa īṣac calattātmakamahāspandaprathamakoṭirūpaḥ svaraḥ saṃkocavikāsavirahāt paramavikāsarūpaḥ asparśadharmānuccāryamahāmantraprathātmakaḥ //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 2, 4.2 mantrasiddho mahāvīro devatāyāgatatparaḥ //
ĀK, 1, 2, 24.1 nagare sarvavarṇāḍhye mahāmāheśvarāvṛte /
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 2, 100.2 vartulaṃ haṃbījayutaṃ mahākṛṣṇaṃ viyatsmaret //
ĀK, 1, 2, 141.1 vaṅgabaddhaṃ siddhasādhyavidyādharamaharṣayaḥ /
ĀK, 1, 2, 216.2 mahāmerusamaṃ svarṇaṃ dattvā yattat phalaṃ bhavet //
ĀK, 1, 2, 221.1 valīpalitanāśāya mahāvīryapradāyine /
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 2, 245.2 tathaiva janmadāridryamṛtyuduḥkhamahāmayān //
ĀK, 1, 2, 254.2 ghore yuddhe mahāraṇye digbhrame śatrusaṃkaṭe //
ĀK, 1, 4, 332.1 śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān /
ĀK, 1, 4, 349.1 mūtrāmlairvipacenmandaṃ vahnāveṣa biḍo mahān /
ĀK, 1, 5, 14.2 ātmānamutthitaṃ paśyed divyadeho mahābalaḥ //
ĀK, 1, 5, 42.2 rasaḥ pibenmahārāgān hīnarāgān parityajet //
ĀK, 1, 5, 51.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 5, 51.2 divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 6, 30.2 tenāmaravapur bhūyānmahātejā bhaved dhruvam //
ĀK, 1, 6, 128.1 vāyuvegī mahātejāḥ kāmadeva ivāparaḥ /
ĀK, 1, 7, 2.1 tadā retaḥ sūtarūpapravāho'bhūttayormahān /
ĀK, 1, 7, 4.2 pūrvoktānāṃ samastānāṃ vajraṃ śreṣṭhatamaṃ mahat //
ĀK, 1, 7, 114.2 tataḥ paraṃ mahāyakṣasenādhipataye namaḥ //
ĀK, 1, 7, 116.1 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye namaḥ suru suru mahāvidyābalāya svāhā /
ĀK, 1, 7, 135.2 etaddvivarṣayogena mahārogapraṇāśanam //
ĀK, 1, 7, 157.2 tatsevayā mahākuṣṭhaṃ maṇḍalākhyaṃ bhaveddhruvam //
ĀK, 1, 7, 179.1 trivatsarānmahāroganāśanaṃ bhavati dhruvam /
ĀK, 1, 7, 179.2 caturvarṣān mahākāntibalavīryapravardhanam //
ĀK, 1, 9, 22.2 mama drohī sa pāpiṣṭho mahāpātakavān bhavet //
ĀK, 1, 9, 59.1 māsaṣoḍaśayogena divyatejā mahābalaḥ /
ĀK, 1, 9, 70.2 cirajīvī vajrakāyo divyadṛṣṭir mahābalaḥ //
ĀK, 1, 9, 78.1 mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
ĀK, 1, 9, 78.1 mahābalo mahātejā vāksiddhaḥ siddhatāṃ vrajet /
ĀK, 1, 9, 81.2 māsaṣoḍaśayogena gṛdhradṛṣṭir mahābalaḥ //
ĀK, 1, 9, 89.2 mṛtyuṃ jayejjarāhīno vajrakāyo mahābalaḥ //
ĀK, 1, 9, 93.2 valīpalitanirmukto divyatejā mahābalaḥ //
ĀK, 1, 10, 112.2 ayutāyuṣyadā divyā mahābalavivardhinī //
ĀK, 1, 10, 117.1 mahātejaḥprajananī bilanidhyādidarśinī /
ĀK, 1, 10, 125.2 sevyate sanakādyaiśca śriyā yukto mahābalaḥ //
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 10, 129.2 yogīndrair dhyāyate dhīro mahātejā mahābalaḥ //
ĀK, 1, 10, 132.1 koṭisūryapratīkāśo mahāmārutasattvavān /
ĀK, 1, 11, 26.1 yathodito bhānubimbo mahābuddhiparākramaḥ /
ĀK, 1, 11, 26.2 mahāvapurmahātejā nāgāyutamahābalaḥ //
ĀK, 1, 11, 26.2 mahāvapurmahātejā nāgāyutamahābalaḥ //
ĀK, 1, 11, 26.2 mahāvapurmahātejā nāgāyutamahābalaḥ //
ĀK, 1, 11, 28.1 tyāge roṣe ca kālāgnirgāmbhīryeṇa mahodadhiḥ /
ĀK, 1, 11, 31.1 divyadīptamahānādiśaṅkhakāhalasaṃkulam /
ĀK, 1, 12, 14.1 śrīgirīśasya purato gajākārā mahāśilā /
ĀK, 1, 12, 33.1 saptāhājjāyate siddhirvajrakāyo mahābalaḥ /
ĀK, 1, 12, 97.1 tatpīṭhaṃ tu mahaddivyaṃ paśyetsphaṭikasannibham /
ĀK, 1, 12, 106.2 dhārayer vakṣasā tāvadvaraṃ dāsyāmi te mahat //
ĀK, 1, 12, 115.2 tasyodagdvāramārgeṇa viśennāgo mahābalaḥ //
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 12, 116.2 evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ //
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 12, 135.2 tatsevayā bhavetsiddho rudratulyo mahābalaḥ //
ĀK, 1, 12, 168.1 jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ĀK, 1, 12, 182.1 tasyeśvarasya codīcyāṃ liṅgādrir vidyate mahān /
ĀK, 1, 12, 192.1 tasmācca dakṣiṇe bhāge kākalārīmahāvane /
ĀK, 1, 12, 201.1 oṃ hrīṃ mahāparvatavāsinyai hṛdayāya namaḥ /
ĀK, 1, 12, 201.30 mahāmahiṣāsuramardinyai namaḥ paścime /
ĀK, 1, 13, 7.1 tadā ṛtumatī jātā susrāva ca rajo mahat /
ĀK, 1, 13, 8.1 vihāya tadraktavastraṃ snātvā kṣīramahodadhau /
ĀK, 1, 13, 9.1 vāyunā tadrajovastraṃ kṣiptaṃ kṣīramahodadhau /
ĀK, 1, 13, 10.1 mathyamānānmahāmbhodher amṛtena sahodbhavam /
ĀK, 1, 14, 3.2 daityairanyatra vipulairmahābalaparākramaiḥ //
ĀK, 1, 14, 4.2 kalpavṛkṣo mahālakṣmīr airāvatamahāgajaḥ //
ĀK, 1, 14, 7.2 kālakūṭaṃ mahākṣveḍaṃ kalpāntayamasannibham //
ĀK, 1, 14, 18.2 karkaṭaṃ kapilābhaṃ ca raktaśṛṅgi mahāviṣam //
ĀK, 1, 14, 44.1 pūrvoktamātrāsevī yo mahāvyādhervimucyate /
ĀK, 1, 15, 101.2 jīvedbrahmadinaṃ siddho vajrakāyo mahābalaḥ //
ĀK, 1, 15, 137.2 jīvetkalpāntaparyantaṃ vāyuvegī mahābalaḥ //
ĀK, 1, 15, 140.2 saptadhā bhuvi te jātā mahāvīryāḥ sthirāyuṣaḥ //
ĀK, 1, 15, 176.2 mahābalaḥ kṛṣṇakeśaḥ smṛtibuddhisamanvitaḥ //
ĀK, 1, 15, 234.2 kinnaraiḥ sadṛśaṃ gāyed gṛdhradṛṣṭirmahābalaḥ //
ĀK, 1, 15, 293.1 mahāsiddhaiḥ parivṛtaḥ sarvalokān yadṛcchayā /
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 1, 15, 293.2 vicarecchivatulyaḥ syānmahātejā mahāyaśāḥ //
ĀK, 1, 15, 295.2 vicarecca mahāvīryaḥ śrīmān viṣṇurivāparaḥ //
ĀK, 1, 15, 310.2 piḍakāgaṇḍamālādyā vinaśyanti mahārujaḥ //
ĀK, 1, 15, 320.2 jvalanmahāviṣaṃ ghoraṃ jātaṃ hālāhalākhyakam //
ĀK, 1, 15, 323.2 tadā tadā mahāviṣṇurmama hastāmbuje'rpayat //
ĀK, 1, 15, 342.2 siddhideti mahāsiddhaiḥ sā nītā siddhamūlikā //
ĀK, 1, 15, 369.2 sahasraṃ vā yathāśaktyā mahāvaṭukamantrakam //
ĀK, 1, 15, 376.2 hrīṃ śrīṃ mahāvyomabhāskarāya dīpimātṛkāliṅgitavigrahāya tejasāṃ nidhiṃ kuru kuru ṭhaṃ /
ĀK, 1, 15, 380.2 hrīṃ śrīṃ mahāśaśāṅkakiraṇavisphārabhairavāya amṛteśvarī mātṛkāliṅgitavigrahāya visphuraṇaṃ kuru kuru huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 387.2 śuklaguñjāyutā nṝṇāṃ mahāviṣavināśinī //
ĀK, 1, 15, 393.2 mahāvaṭukamantraṃ ca japellakṣāvadhi priye //
ĀK, 1, 15, 473.1 mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ /
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 15, 490.1 mahormaya ivollāsā jāyante ca punaḥ punaḥ /
ĀK, 1, 15, 513.2 lakṣitā kukkuṭī jñeyā mahārogaharā parā //
ĀK, 1, 15, 548.1 vireko jāyate tasya tṛtīyadivase mahān /
ĀK, 1, 15, 587.2 divyadṛṣṭiḥ śataṃ jīvenmedhābalamahādyutiḥ //
ĀK, 1, 16, 17.2 jīvedbrahmadinaṃ tryabdādvāyuvego mahābalaḥ //
ĀK, 1, 16, 25.2 ā candratārakaṃ jīvenmahābalayutaḥ sukham //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 32.1 rogāṇāṃ nicayaṃ kṣayaṃ kṣapayati kṣipraṃ mahārudgaṇaṃ vyāhanti śvasanaṃ layaṃ gamayate chinte ca kāsodayam /
ĀK, 1, 16, 127.1 oṃ namo bhairavāya mahāsiddhipradāyakāya āpaduttaraṇāya huṃ phaṭ /
ĀK, 1, 19, 34.1 patisaṃyogasadṛśamahākārā mahājalāḥ /
ĀK, 1, 19, 34.1 patisaṃyogasadṛśamahākārā mahājalāḥ /
ĀK, 1, 19, 189.1 piṇḍitaṃ paripakvaṃ syānmahataḥ pākataḥ kaṭuḥ /
ĀK, 1, 20, 1.3 aṣṭamūrte mahāmūrte pañcakṛtyaparāyaṇa //
ĀK, 1, 20, 5.1 mahāhivalayaprodyadaṣṭādaśabhujojjvala /
ĀK, 1, 20, 41.1 bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā /
ĀK, 1, 20, 59.2 ṣoḍaśāraṃ mahāpadmaṃ ṣoḍaśasvarabhūṣitam //
ĀK, 1, 20, 71.2 haṃsākhyo'yaṃ mahāmantro hyajapeti prakīrtitaḥ //
ĀK, 1, 20, 139.1 jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
ĀK, 1, 20, 186.1 anālayaṃ niṣprapañcaṃ niṣkriyaṃ nirmalaṃ mahat /
ĀK, 1, 20, 188.1 anāmaye nirālambe nirātaṅke mahādyutau /
ĀK, 1, 21, 28.1 mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet /
ĀK, 1, 21, 84.2 kuṣṭhāpasmārabhūtādimahāvyādhivināśanam //
ĀK, 1, 21, 97.1 valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ /
ĀK, 1, 22, 68.2 kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet //
ĀK, 1, 22, 82.1 mahānāgabalopeto mahāgaṇaśca jāyate /
ĀK, 1, 22, 82.1 mahānāgabalopeto mahāgaṇaśca jāyate /
ĀK, 1, 23, 312.2 mahāmūrcchāgataṃ sūtaṃ ko vā vikathayenmṛtam //
ĀK, 1, 23, 409.1 sudarśanaṃ mahācakraṃ preṣitaṃ muravairiṇā /
ĀK, 1, 23, 413.1 rasarūpā mahāghorā sā siddhānāṃ tu vedinī /
ĀK, 1, 23, 448.2 asti martyā mahāpuṇyā pavitrā dakṣiṇāpathe //
ĀK, 1, 23, 458.1 jīvetkalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ /
ĀK, 1, 23, 479.1 pācayetpāyasaṃ kāntapātre bhuktvā mahāyuṣaḥ /
ĀK, 1, 23, 522.1 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ /
ĀK, 1, 23, 553.1 akṣayo hyajaraścaiva bhavettena mahābalaḥ /
ĀK, 1, 23, 556.2 jīvedvarṣaśatāyuḥ sa yathā rudro mahābalaḥ //
ĀK, 1, 23, 589.1 mūlabandhastu yo bandho mūlasaṃkucitaṃ mahat /
ĀK, 1, 23, 645.1 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ /
ĀK, 1, 23, 652.1 valīpalitanirmukto mahābalaparākramaḥ /
ĀK, 1, 23, 653.2 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ //
ĀK, 1, 24, 54.1 lākṣābho badhyate sūto'ṅkuśeneva mahāgajaḥ /
ĀK, 1, 24, 111.1 mahāvartigataṃ dhmātaṃ khoṭaṃ bhavati sūtakaḥ /
ĀK, 1, 24, 167.1 nātikrāmati maryādā velāmiva mahodadhiḥ /
ĀK, 1, 24, 205.2 payaścaiva mahāśamyā dātavyaṃ mardanakṣamam //
ĀK, 1, 26, 30.1 pātanaiva mahāśuddhistaṇḍulī parikīrtitā /
ĀK, 1, 26, 228.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
ĀK, 2, 1, 185.2 haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //
ĀK, 2, 1, 187.2 japākusumasaṅkāśo haṃsapādo mahottamaḥ //
ĀK, 2, 1, 255.1 mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ /
ĀK, 2, 2, 10.2 rasāyanaṃ mahāśreṣṭhaṃ pavitraṃ vedhajaṃ hi tat //
ĀK, 2, 3, 4.1 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
ĀK, 2, 5, 8.1 hṛtpīḍāṃ vahnidaurbalyaṃ mahārogānmṛtiṃ tathā /
ĀK, 2, 5, 26.2 tataḥ paraṃ mahāvajrasenādhipataye namaḥ //
ĀK, 2, 5, 64.1 yogavāham idaṃ khyātaṃ mṛtalohaṃ mahāmṛtam /
ĀK, 2, 5, 76.1 jvarāsṛkpittapāṇḍvādīn hanyād aṣṭamahāgadān /
ĀK, 2, 6, 20.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
ĀK, 2, 7, 26.2 mṛtāni lohānyamṛtībhavanti nighnanti yuktāni mahāmayāṃśca /
ĀK, 2, 8, 1.2 mahāmburāśau sariti parvate kānane'pi vā /
ĀK, 2, 8, 14.2 māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param //
ĀK, 2, 8, 14.2 māṇikyaṃ ca mahāpuṇyaṃ mahābhāgyakaraṃ param //
ĀK, 2, 8, 69.2 kuñjarākhyena puṭayetpuṭena mahatā punaḥ //
ĀK, 2, 8, 112.1 vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ /
ĀK, 2, 8, 145.1 etāśchāyāḥ śubhakarā indranīlamahāmaṇeḥ /
ĀK, 2, 8, 214.2 ḍolāyantre caturyāmaṃ śuddhireṣāṃ mahottamā //
ĀK, 2, 9, 15.2 mahāmūrcchāgataṃ sūtaṃ ko vāpi kathayenmṛtam //
ĀK, 2, 9, 98.0 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
ĀK, 2, 9, 109.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
ĀK, 2, 10, 57.1 tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca /
Āryāsaptaśatī
Āsapt, 1, 16.1 sa jayati mahābāho jalanidhijaṭhare ciraṃ nimagnāpi /
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āsapt, 2, 60.1 agre laghimā paścān mahatāpi pidhīyate na hi mahimnā /
Āsapt, 2, 79.1 ādaraṇīyaguṇā sakhi mahatā nihitāsi tena śirasi tvam /
Āsapt, 2, 113.1 iha vahati bahu mahodadhivibhūṣaṇā mānagarvam iyam urvī /
Āsapt, 2, 117.2 acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ //
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Āsapt, 2, 195.1 gurur api laghūpanīto na nimajjati niyatam āśaye mahataḥ /
Āsapt, 2, 196.2 jīryati karṇe mahatāṃ durvādo nālpam api viśati //
Āsapt, 2, 306.1 na vimocayituṃ śakyaḥ kṣamāṃ mahān mocito yadi kathaṃcit /
Āsapt, 2, 361.1 paritaḥ sphuritamahauṣadhimaṇinikare kelitalpa iva śaile /
Āsapt, 2, 406.1 bhavatā mahati snehānale'rpitā pathika hemaguṭikeva /
Āsapt, 2, 432.1 mahatoḥ suvṛttayoḥ sakhi hṛdayagrahayogyayoḥ samucchritayoḥ /
Āsapt, 2, 439.1 mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ /
Āsapt, 2, 445.1 mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ /
Āsapt, 2, 445.1 mahato 'pi hi viśvāsān mahāśayā dadhati nālpam api laghavaḥ /
Āsapt, 2, 452.1 mahatā priyeṇa nirmitam apriyam api subhaga sahyatāṃ yāti /
Āsapt, 2, 531.1 vaiguṇye'pi hi mahatā vinirmitaṃ bhavati karma śobhāyai /
Āsapt, 2, 628.1 sā tīkṣṇamānadahanā mahataḥ snehasya durlabhaḥ pākaḥ /
Āsapt, 2, 632.1 sakhi lagnaiva vasantī sadāśaye mahati rasamaye tasya /
Āsapt, 2, 636.1 sumahati manyunimitte mayaiva vihite'pi vepamānoruḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 1.0 ke te maharṣaya ityāhāṅgirā ityādi //
ĀVDīp zu Ca, Sū., 1, 15.1, 2.0 bahvṛṣīṇām atra kīrtanaṃ granthādau pāpakṣayahetutvena tathāyurvedasyaivaṃvidhamahāpuruṣasevitatvena sevyatvopadarśanārthaṃ ceti //
ĀVDīp zu Ca, Sū., 1, 31.2, 3.0 atrātreyādiparyantā viduḥ sapta maharṣayaḥ //
ĀVDīp zu Ca, Sū., 1, 31.2, 7.0 tatra hīndreṇa punar maharṣīṇām āyurveda upadiṣṭa iti vaktavyam //
ĀVDīp zu Ca, Sū., 6, 6, 8.0 yathākramamiti śiśire raukṣyamalpaṃ tiktaṃ rasamalpaṃ ca daurbalyaṃ tathā vasante madhyaṃ raukṣyaṃ kaṣāyaṃ rasaṃ madhyaṃ daurbalyaṃ tathā grīṣme prakṛṣṭaṃ raukṣyaṃ kaṭukaṃ rasaṃ mahacca daurbalyaṃ darśayati //
ĀVDīp zu Ca, Sū., 6, 8.3, 3.0 evaṃ manyate visargaprakarṣāhitabalaprakarṣaḥ puruṣa ādānasyādau śiśire stokakṣīyamāṇabalo'pi balavān bhavati yathā pauṣamāsāntāhitavṛddhiprakarṣā niśā māghaphālgunayoḥ kṣīyamāṇāpi divasānmahatyeva bhavati //
ĀVDīp zu Ca, Sū., 26, 8.9, 17.0 saṃsvādabhedastu ekasyām api madhurajātāv ikṣukṣīraguḍādigataḥ pratyakṣameva bhedo dṛśyate sa tu saṃsvādabhedaḥ svasaṃvedya eva yaduktam ikṣukṣīraguḍādīnāṃ mādhuryasyāntaraṃ mahat //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 49.2, 3.0 mahatpañcamūlaṃ bilvādipañcamūlam iha //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.2 nānātmakamapi dravyamagnīṣomau mahābalau /
ĀVDīp zu Ca, Sū., 27, 12.2, 8.0 mahāṃstasyānviti raktaśāleranu tena raktaśāliguṇā mahāśāler manāgalpāḥ evaṃ tasyānu kalama ityatrāpi vācyam //
ĀVDīp zu Ca, Sū., 27, 37.1, 4.0 lopākaḥ svalpaśṛgālo mahālāṅgūlaḥ //
ĀVDīp zu Ca, Sū., 27, 38.2, 4.0 śallako mahāśakalī śalaka iti khyātaḥ gaṇḍakaḥ godhābhedaḥ //
ĀVDīp zu Ca, Sū., 27, 39.2, 1.0 sṛmaraḥ mahāśūkaraḥ //
ĀVDīp zu Ca, Sū., 27, 41.1, 2.0 timiṅgilaḥ sāmudro mahāmatsyaḥ //
ĀVDīp zu Ca, Sū., 30, 8.2, 1.0 saṃprati dhamanīnāṃ mahāmūlatvaṃ pratipādayati tenetyādi //
ĀVDīp zu Ca, Sū., 30, 8.2, 2.0 teneti hṛdayena mahatā yuktāḥ iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 1.0 saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 8.0 etena garbhāvasthātraye'pi tad ojas tiṣṭhatītyucyate paraṃ garbhādau śukraśoṇitasārarūpatayā kalalāvasthāyāṃ tu rasasārarūpatayā avayavaniṣpattau tu svalakṣaṇayuktam eva bhavatyoja ityojasaḥ sarvāvasthāvyāpakatvena mahattvam ucyate //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 14.0 etena yathoktaguṇaśālitvenaujo mahat etadvahanena phalantīveti mahāphalā dhamanya uktāḥ //
ĀVDīp zu Ca, Sū., 30, 12.1, 15.0 dvitīyāṃ niruktimāha bahudhā vā tāḥ phalantīti tā hṛdayāśritā daśadhamanyo bahudhā anekaprakāraṃ phalantīti niṣpadyante etena mūle hṛdaye daśarūpāḥ satyo mahāsaṃkhyāḥ śarīre pratānabhedādbhavantītyuktam //
ĀVDīp zu Ca, Nid., 1, 7, 3.0 tatrādharmakāryatvena vyādhīnāṃ daivavyapāśrayaprāyaścittabalimaṅgaletyādicikitsāsādhyatvaṃ pratīyate rudrakopabhavatvena ca jvarasya mahāprabhāvatvaṃ tathāgneyatvaṃ ca pratīyate krodho hyāgneyaḥ tena tanmayo jvaro'pyāgneyaḥ //
ĀVDīp zu Ca, Vim., 1, 22.11, 2.0 teneha ajalpann ahasan nātidrutaṃ nātivilambitam ityādyupayoganiyamamapyapekṣata eva ajīrṇabhojane tu mahāṃstridoṣakopalakṣaṇo doṣo bhavatītyayam evodāhṛtaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 81.2, 5.0 sarvagatatvaṃ sarvato'pyupalabhyamānatvena sarvagatākāśādiparimāṇasyāpyasti tena tadvyavacchedārthaṃ mahān iti padaṃ tena sarvatropalabhyamānaṃ mahāparimāṇayogidravyaṃ vibhurucyata iti phalati //
ĀVDīp zu Ca, Śār., 1, 117.2, 2.0 mahaditi viśeṣaṇena kiṃcid amahat karma prāyaścittabādhanīyaphalaṃ na dadātyapi phalamiti darśayati //
ĀVDīp zu Ca, Cik., 1, 2, 3.0 tatrāpi jvarādicikitsāyāḥ prāgrasāyanavājīkaraṇayor mahāphalatvenādāv abhidhānam //
ĀVDīp zu Ca, Cik., 1, 2, 4.0 tayorapi ca rasāyanameva varṣasahasrāyuṣṭvādikāraṇatayā mahāphalam iti tad abhidhīyate tatrāpi cābhayāmalakīyaś cikitsāsthānārthasūtrābhidhāyakatayāgre 'bhidhīyate //
ĀVDīp zu Ca, Cik., 2, 11.2, 1.3 anadhyārūḍhānīti na mahatā pārśvasthena vṛkṣeṇākrāntāni /
ĀVDīp zu Ca, Cik., 1, 3, 8.2, 1.0 samprati rasāyanasya tapobrahmacaryadhyānādiyuktasyaiva mahāphalatvaṃ bhavatīti darśayannāha tapasetyādi //
ĀVDīp zu Ca, Cik., 1, 4, 62.2, 3.0 te hitvetyādau dharmārthaṃ kriyamāṇacikitsā mahāphalatvena kāñcanarāśitulyā itarā tv asārakalpā pāṃśurāśitulyā //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 3.0 anvicchediti rasāyanānmahāphalāt tadapekṣayālpaphalaṃ vājīkaraṇaṃ paścād icchet //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 2.0 ikṣvādidṛṣṭāntatrayeṇānatiprayatnālpaprayatnamahāprayatnavāhyaśukrān puruṣān yathākramaṃ darśayati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 6.1 harasya netreṣu nimīliteṣu kṣaṇena jātaḥ sumahāndhakāraḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 10.0 pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 1.2 asyāsti mahatī śaktir atikrāntakramākramā //
ŚSūtraV zu ŚSūtra, 1, 13.1, 10.0 hṛdayaṃ tad vijānīyād viśvasyāyatanaṃ mahat //
ŚSūtraV zu ŚSūtra, 3, 7.1, 5.0 evaṃ mohajayopāttaśuddhavidyāmahodayaḥ //
ŚSūtraV zu ŚSūtra, 3, 15.1, 4.0 evaṃvidho mahāyogī paraśaktyavadhānavān //
ŚSūtraV zu ŚSūtra, 3, 16.1, 4.0 khecaryādimahāsrotovāhaprasarakāraṇe //
ŚSūtraV zu ŚSūtra, 3, 27.1, 1.0 mahāmantramayaṃ naumi rūpaṃ te svacchaśītalam //
ŚSūtraV zu ŚSūtra, 3, 28.1, 10.0 ayam eva mahāyogī mahāmantradhuraṃdharaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 10.0 ayam eva mahāyogī mahāmantradhuraṃdharaḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 8.0 atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 14.0 madhurājakumārāṇāṃ mahāhaṃtādhirohiṇām //
Śukasaptati
Śusa, 1, 10.2 sthirībhūya tvayā paścāt śrāvyeyaṃ mahatī kathā //
Śusa, 2, 4.5 yaśodevyā mahadbuddhyā nijakāryamanuṣṭhitam //
Śusa, 3, 3.13 iti mahārājabuddhiḥ /
Śusa, 5, 12.2 vidyāvatāṃ mahecchānāṃ śilpavikramaśālinām /
Śusa, 5, 13.1 ye jātyādimahotsāhā nopagacchanti pārthivam /
Śusa, 5, 22.4 iyaṃ rājñī na spṛśati hyasmānmatsyānmahāsatī /
Śusa, 6, 10.2 patirāha asminkathite mahatī hāniḥ paścāttāpaśca bhaviṣyati /
Śusa, 8, 1.5 tadaṅgāni hi bhūtāni rājñāṃ hi mahatī tanuḥ //
Śusa, 8, 3.16 tathā tava mahārāja bhaviṣyati suniścayam //
Śusa, 9, 3.1 tathāpi tu rājājñā mahatī /
Śusa, 11, 9.14 patirapi tuṣṭaḥ prāha bhadra tvayā nijabāndhavasya mahatī bhaktiḥ kāryetyuktvā suptaḥ /
Śusa, 16, 2.14 so 'pi ca bahiḥ sthito hā priye evaṃ vadanmahatā śabdena goditum ārabdhaḥ /
Śusa, 19, 3.2 santikā ca śuddhiṃ jñātvā rātrau mahatā tūryaśabdena yakṣagṛhaṃ gatā /
Śusa, 21, 4.2 yuktaṃ na yuktaṃ manasā vicintya vadedvipaścinmahato 'nurodhāt //
Śusa, 23, 27.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
Śusa, 23, 42.13 dhūrtamāyāpi nijaṃ tadīyaṃ dravyaṃ sarvasvaṃ ca gṛhītvā rāmeṇa saha potamāruhya svagṛhamāgatya mahotsavamakārayat /
Śusa, 28, 2.1 asti kuhāḍākhyo mahāgrāmaḥ tatra jarasākhyo kauṭumbiko mahāmūrkhaḥ /
Śusa, 28, 2.1 asti kuhāḍākhyo mahāgrāmaḥ tatra jarasākhyo kauṭumbiko mahāmūrkhaḥ /
Śyainikaśāstra
Śyainikaśāstra, 2, 5.1 daṇḍo'narhe mahograśca daṇḍapāruṣyamucyate /
Śyainikaśāstra, 3, 7.2 āraṇyān sarvadaivatyān paśūn prokṣan mahāvane //
Śyainikaśāstra, 3, 32.1 kāmaśāstrādiṣu mahān dṛśyate tena nocyate /
Śyainikaśāstra, 3, 44.2 kāraṇīyā nṛpaiḥ sā tu mahodayakarī yataḥ //
Śyainikaśāstra, 4, 40.1 sa mahāpuṇyanicayaiḥ prāpyate kautukāspadam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 26.1 mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam /
ŚdhSaṃh, 2, 12, 206.1 niṣkamātro harenmehānmehabaddho raso mahān /
ŚdhSaṃh, 2, 12, 277.2 tataḥ saṃjāyate tasya soṣṇo dhūmodgamo mahān //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.2 na viṣaṃ viṣamityāhustāmrameva mahāviṣam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 17.3 śuddhaṃ yojyaṃ samuddiṣṭaṃ hārītādyairmaharṣibhiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.2 japākusumasaṃkāśo haṃsapādo mahottamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 7.0 gharma iti kharatarasūryāṃśutāpite ata eva tasya soṣṇo mahān dhūmodgamo bhavati iti //
Abhinavacintāmaṇi
ACint, 1, 4.1 sāṅgatvena mahārṇavādividitāṃ tanniṣkriyāṃ sāmpratam /
ACint, 1, 42.1 mahatāṃ sarvavṛkṣāṇāṃ mūlavalkaṃ pradāpayet /
ACint, 1, 62.2 siddhānāṃ rasabhasmanāṃ suvipulaṃ vīryaṃ ca varṣatrayaṃ kiṃcid gandhavivarjitaṃ guṇakaraṃ tailaṃ purāṇaṃ mahat //
ACint, 2, 17.2 yogavāhī mahāvīryo jarāmṛtyunivāraṇaḥ //
ACint, 2, 27.2 agnikārī mahān uṣṇo vīryavṛddhiṃ karoti ca //
Agastīyaratnaparīkṣā
AgRPar, 1, 30.1 hari śvetaṃ laghu snigdhaṃ raśmivan nirmalaṃ mahat /
Bhāvaprakāśa
BhPr, 6, 2, 140.1 vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ /
BhPr, 6, Guḍūcyādivarga, 29.2 śyonākaḥ pañcabhiścaitaiḥ pañcamūlaṃ mahanmatam //
BhPr, 6, Guḍūcyādivarga, 30.1 pañcamūlaṃ mahattiktaṃ kaṣāyaṃ kaphavātanut /
BhPr, 6, 8, 21.2 vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //
BhPr, 6, 8, 92.1 yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /
BhPr, 6, 8, 104.2 japākusumasaṅkāśo haṃsapādo mahottamaḥ //
BhPr, 6, 8, 194.2 mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //
BhPr, 7, 3, 196.2 mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ //
Caurapañcaśikā
CauP, 1, 29.2 saundaryanirjitarati dvijarājakānti kāntām ihātivimalatvamahāguṇena //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 13.1, 4.0 sambhedite 'pi varāṅge kāpiśāyanaprāśanena atisaṃkocaṃ prāptasya yoṣāyāḥ varāṅgasya vivarakaraṇe udañjau mahatī vyathā prādurbhūyate iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Dhanurveda
DhanV, 1, 212.1 api pañcaśatāḥ śūrā gṛhṇanti mahatīṃ camūm /
DhanV, 1, 215.1 ekaḥ kāpuruṣādīrṇo dārayenmahatīṃ camūm /
DhanV, 1, 216.1 durnivāratayā caiva samagrāṃ mahatīṃ camūm /
DhanV, 1, 216.2 apāmiva mahāvegas trāsayet kuśalānapi //
DhanV, 1, 222.1 samprūjya mahatīṃ senāṃ caturaṅgāṃ mahīpatiḥ /
DhanV, 1, 223.1 alpāyāṃ vā mahatyāṃ vā senāyāmiti niścayaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 4.2 sādhu sādhu mahābāho yan māṃ tvaṃ paripṛcchasi /
GherS, 1, 23.1 kākīmudrāṃ sādhayitvā pūrayed udaraṃ mahat /
GherS, 1, 26.2 bahiṣkṛtaṃ mahādhautī tāvan naiva tu jāyate //
GherS, 3, 47.2 siddhe bindau mahāyatne kiṃ na sidhyati bhūtale //
GherS, 3, 48.1 bhogena mahatā yukto yadi mudrāṃ samācaret /
GherS, 3, 85.1 pāśinī mahatī mudrā balapuṣṭividhāyinī /
GherS, 6, 6.2 dhyāyet tatra sthiro bhūtvā mahāmāṇikyamaṇḍapam //
GherS, 6, 9.1 sahasrāramahāpadme karṇikāyāṃ vicintayet /
GherS, 6, 10.1 śubhravarṇaṃ mahātejo dvādaśair bījabhāṣitam /
GherS, 6, 17.2 dhyāyet tejo mahad vyāptaṃ tejodhyānaṃ tad eva hi //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 6.1 sūtam āha mahāprājñam āsyatām iti sādaram /
GokPurS, 1, 7.2 upaviṣṭaḥ sabhāmadhye kṛtātithyo mahāmatiḥ //
GokPurS, 1, 36.1 ye paśyanti mahākṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 1, 52.2 pūjayitvā mahādevaṃ prārthayāmāsur īhitam //
GokPurS, 2, 2.1 kopena mahatā viṣṭo liṅgasyāntikam āyayau /
GokPurS, 2, 5.2 yasya darśanamātreṇa mahāpāpaṃ vinaśyati //
GokPurS, 2, 16.1 tatredaṃ nu mahadbhāgyaṃ gokarṇe supratiṣṭhitam /
GokPurS, 2, 23.1 gokarṇakṣetravāsāya mahābala namo namaḥ /
GokPurS, 2, 24.2 ādau tvām arcayitvā yo 'rcayatīha mahābalam //
GokPurS, 2, 27.2 bhavanto 'pi vasantv atra pūjayāmo mahābalam //
GokPurS, 2, 35.1 devaṃ mahābalaṃ rājan pūjayanti surarṣayaḥ /
GokPurS, 2, 44.2 pūrvadvāri niṣevante devadevaṃ mahābalam //
GokPurS, 2, 62.1 mahāpradoṣavelāsu śivapūjā vimuktidā /
GokPurS, 2, 64.1 gokarṇaṃ sā mahākāśī viśvanātho mahābalaḥ /
GokPurS, 2, 69.1 mahāgurumṛtau caiva mahāsvāmimṛtāv api /
GokPurS, 2, 69.1 mahāgurumṛtau caiva mahāsvāmimṛtāv api /
GokPurS, 2, 90.1 unmajjanaṃ mahātīrthaṃ nadī vaitaraṇī tathā /
GokPurS, 3, 3.2 brahmaṇo vasatir madhye śataśṛṅgagirir mahān //
GokPurS, 3, 24.1 agastyo'pi mahātejāḥ svanāmnā tīrtham uttamam /
GokPurS, 3, 30.2 mahat puṇyaṃ puṇyakṛtāṃ variṣṭhaṃ snātās tasmin nākapṛṣṭhaṃ vrajanti //
GokPurS, 3, 55.1 tena duḥkhena mahatā mṛtas tvaṃ parvatopari /
GokPurS, 3, 65.2 abhyarcya mahataḥ pāpāt pūtaḥ śivam avāptavān //
GokPurS, 3, 67.1 prātaḥ snātvā koṭitīrthe pūjayitvā mahābalam /
GokPurS, 4, 2.2 vartante pañca tīrthāni nāgaśṛṅge mahānti ca //
GokPurS, 4, 7.1 mukhyāni tāni rājendra sahasrāṇāṃ mahānti ca /
GokPurS, 4, 18.1 jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham /
GokPurS, 4, 19.3 mahatā tapasā deva tvadarthe nirmitā śubhā //
GokPurS, 4, 57.2 tena pāpena mahatā prajā hy āsann upadrutāḥ //
GokPurS, 5, 15.1 etalliṅgārcakānāṃ tu mahatīṃ śriyam eva ca /
GokPurS, 5, 16.3 sthānaṃ caitan mahāliṅgaṃ trailokyatilakaṃ bhavet //
GokPurS, 5, 54.2 dravyalobhena mahatā na vyayaṃ kṛtavān asau //
GokPurS, 5, 58.2 rātrau tatra mahāvyāghro bhakṣayāmāsa taṃ nṛpa //
GokPurS, 5, 59.1 tena doṣeṇa mahatā piśācatvam avāpya saḥ /
GokPurS, 5, 59.2 sa hy āraṇye mahāghore vijane hy avasan nṛpa //
GokPurS, 5, 72.2 pitṛsthālī mahāpuṇyā sarvapāpaharā śubhā /
GokPurS, 6, 59.1 iti tadbhāṣitaṃ śrutvā praṇipatya mahāmunim /
GokPurS, 7, 74.2 loke śreṣṭhatamo bhūtvā cacāra sa mahāmuniḥ //
GokPurS, 7, 77.2 tapasā mahatā tatra toṣayāmāsa śaṅkaram //
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
GokPurS, 8, 1.1 purā kharāsuro gatvā śataśṛṅgaṃ mahāgirim /
GokPurS, 8, 19.2 tasmin siddhaḥ purā nāga elāpatro mahābalaḥ //
GokPurS, 8, 52.2 patnyā saha viraktaḥ san śataśṛṅgaṃ mahāgirim //
GokPurS, 8, 55.2 bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ /
GokPurS, 8, 64.1 mahatā tapasā labhyāny alabhyāni ca pāpinām /
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
GokPurS, 9, 12.2 śivo 'vatārayāmāsa pātāle tacchiro mahat //
GokPurS, 9, 62.1 tena pāpena mahatā lokadūṣyo 'bhavan nṛpa /
GokPurS, 9, 65.2 gokarṇākhyaṃ mahākṣetram asti pāpavināśanam //
GokPurS, 10, 20.1 tatrāśramapadaṃ kṛtvā cacāra sumahat tapaḥ /
GokPurS, 10, 43.2 hiraṇyakaśipoḥ putraḥ prahlādākhyo mahāsuraḥ /
GokPurS, 10, 51.1 vārṣikāṃś caturo māsāṃś cacāra sumahat tapaḥ /
GokPurS, 10, 52.1 kṛṣṇaviṣṇo mahābāho māṃ jitvā samare 'dhunā /
GokPurS, 10, 71.1 kāśyapo 'pi muniśreṣṭhaḥ kapotākhyo mahāmuniḥ /
GokPurS, 10, 79.1 hanūmāṃs tatra rājendra vāyuputro mahābalaḥ /
GokPurS, 11, 6.2 krandamānān sa dṛṣṭvā tu vegena mahatā yayau //
GokPurS, 11, 12.2 śṛṇu rājan mahatpuṇyaṃ gokarṇaṃ gaccha sāmpratam /
GokPurS, 11, 26.1 prasannīkṛtya deveśaṃ varaṃ labdhvā maheśvarāt /
GokPurS, 11, 51.2 kiṃ kāraṇaṃ kūṭasākṣyam ūcatus tau mahāmune /
GokPurS, 11, 85.1 ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ /
GokPurS, 12, 17.2 umāvanam iti khyātam āśramaḥ so 'py abhūn mahān //
GokPurS, 12, 38.1 evaṃ kālo mahān rājann atyagāt tasya durmateḥ /
GokPurS, 12, 51.2 yāvaj jīvaṃ mahābāho hy ante svargam avāpsyasi //
GokPurS, 12, 54.2 tena puṇyena mahatā vyādhaḥ kailāsam āptavān //
GokPurS, 12, 105.2 kapālī lokapālī vaḥ pātu nityaṃ mahābalaḥ //
Gorakṣaśataka
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
GorŚ, 1, 19.1 yonimadhye mahāliṅgaṃ paścimābhimukhaṃ sthitam /
GorŚ, 1, 21.2 tasmin dṛṣṭe mahāyoge yātāyātaṃ na vidyate //
GorŚ, 1, 45.2 prāṇavidyā mahāvidyā yas tāṃ vetti sa yogavit //
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
GorŚ, 1, 62.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 2.1 dravadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 6.2 tataḥ koṭisahasratvād ayaḥ kāntaṃ mahāphalam //
Haribhaktivilāsa
HBhVil, 1, 17.1 rājopacārā gītādi mahānīrājanaṃ tathā /
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 1, 54.2 mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām /
HBhVil, 1, 55.1 mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ /
HBhVil, 1, 124.3 padā vā saṃspṛśet sadyo mucyate'sau mahābhayāt //
HBhVil, 1, 139.2 aṣṭākṣaro mahāmantraḥ sarvapāpaharaḥ paraḥ /
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
HBhVil, 1, 193.1 anena mantrarājena mahendratvaṃ purandaraḥ /
HBhVil, 2, 1.2 yasyānukampayā śvāpi mahābdhiṃ saṃtaret sukham //
HBhVil, 2, 31.3 tadanujñā yadā labdhā sa dīkṣāvasaro mahān //
HBhVil, 2, 137.1 mahāprasādaṃ śiṣyāya dattvā tatpāyasaṃ guruḥ /
HBhVil, 2, 153.1 brāhme muhūrta utthānaṃ mahāviṣṇoḥ prabodhanam /
HBhVil, 2, 157.3 mahārājopacāraiś ca śaktyāṃ sampūjanaṃ hareḥ //
HBhVil, 2, 165.2 viṣṇoḥ sarvartucaryā ca mahārājopacārataḥ //
HBhVil, 3, 1.1 vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum /
HBhVil, 3, 28.1 prātaḥ smarāmi bhavabhītimahārtiśāntyai nārāyaṇaṃ garuḍavāhanam abjanābham /
HBhVil, 3, 38.2 sā hānis tan mahac chidraṃ sa mohaḥ sa ca vibhramaḥ /
HBhVil, 3, 55.2 yamamārgaṃ mahāghoraṃ narakāṃś ca yamaṃ tathā /
HBhVil, 3, 57.3 mahāvipatpātavināśano 'yaṃ janārdanānusmaraṇānubhāvaḥ //
HBhVil, 3, 81.2 mahatas tapaso mūlaṃ prasavaḥ puṇyasantateḥ /
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
HBhVil, 3, 101.2 upapātakeṣu sarveṣu pātakeṣu mahatsu ca /
HBhVil, 3, 136.2 prātas tu syān mahāśalyaṃ ghaṭikāmātrayogataḥ //
HBhVil, 3, 149.1 paṭhitvātha priyān ślokān mahāvāditranisvanaiḥ /
HBhVil, 3, 251.1 mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam /
HBhVil, 3, 255.2 prājāpatyasamaṃ prāhus tan mahāghavighātakṛt //
HBhVil, 4, 31.3 kuryāt sthānaṃ mahāviṣṇoḥ sojjvalāṅgaṃ mudānvitaḥ //
HBhVil, 4, 97.1 praṇamyātha mahāviṣṇuṃ prārthyānujñāṃ tu vaiṣṇavaḥ /
HBhVil, 4, 114.2 snānakāle tu tannāma saṃsmarec ca mahāprabhum //
HBhVil, 4, 168.3 sarvāṅgeṣu mahāśuddhisiddhaye kamalāsana //
HBhVil, 4, 239.2 ambarīṣa mahāghasya kṣayārthe kuru vīkṣaṇam /
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 251.3 svareṇa mantreṇa sadā hṛdi sthitaṃ parātparaṃ yan mahato mahāntam //
HBhVil, 4, 291.3 ārādhya keśavāt prāptaṃ samīhitaphalaṃ mahat //
HBhVil, 5, 69.1 sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum /
HBhVil, 5, 76.2 viṣṇuṃ bhāsvatkirīṭāṅgadavalayakalākalpahārodarāṅghriśroṇībhūṣaṃ savakṣomaṇimakaramahākuṇḍalāmṛṣṭagaṇḍam /
HBhVil, 5, 86.1 pātakaṃ tu mahad yac ca tathā kṣudropapātakam /
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
HBhVil, 5, 144.2 pīṭhamahāmanur vyaktaḥ paryāpto 'yaṃ saparyāsu //
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
HBhVil, 5, 204.4 saṃprīṇayantam uditābhir amuṃ mahatyā saṃcintayen nabhasi dhātṛsutaṃ munīndram //
HBhVil, 5, 273.1 dakṣiṇordhvaṃ mahācakraṃ kaumudī tadadhaḥsthitā /
HBhVil, 5, 296.2 gaṇḍakyāś caiva deśe ca śālagrāmasthalaṃ mahat /
HBhVil, 5, 297.3 vakrā rūkṣā ca raktā ca mahāsthūlā tv alāñchitā //
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
HBhVil, 5, 341.2 sudarśanas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 353.1 trivikramas tathā devaḥ śyāmavarṇo mahādyutiḥ /
HBhVil, 5, 361.2 yathā yathā śilā sūkṣmā mahat puṇyaṃ tathā tathā /
HBhVil, 5, 366.1 mahākāṣṭhasthito vahnir mathyamānaḥ prakāśate /
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
HBhVil, 5, 475.2 pāṇḍaras tu mahad duḥkhaṃ bhagno bhāryāviyogadaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 9.1 ityādayo mahāsiddhā haṭhayogaprabhāvataḥ /
HYP, Tṛtīya upadeshaḥ, 14.2 mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ /
HYP, Tṛtīya upadeshaḥ, 18.1 kathiteyaṃ mahāmudrā mahāsiddhikarā nṝṇām /
HYP, Tṛtīya upadeshaḥ, 23.2 ayaṃ khalu mahābandho mahāsiddhipradāyakaḥ //
HYP, Tṛtīya upadeshaḥ, 29.1 mahāvedho'yam abhyāsān mahāsiddhipradāyakaḥ /
HYP, Tṛtīya upadeshaḥ, 30.1 etat trayaṃ mahāguhyaṃ jarāmṛtyuvināśanam /
HYP, Tṛtīya upadeshaḥ, 128.2 ekaikā tāsu yamināṃ mahāsiddhipradāyinī //
HYP, Caturthopadeśaḥ, 10.2 prabuddhāyāṃ mahāśaktau prāṇaḥ śūnye pralīyate //
HYP, Caturthopadeśaḥ, 53.2 sidhyaty eva mahākāyo mahābalaparākramaḥ //
HYP, Caturthopadeśaḥ, 53.2 sidhyaty eva mahākāyo mahābalaparākramaḥ //
HYP, Caturthopadeśaḥ, 64.2 manonmanyai namas tubhyaṃ mahāśaktyai cidātmane //
HYP, Caturthopadeśaḥ, 84.1 śrūyate prathamābhyāse nādo nānāvidho mahān /
HYP, Caturthopadeśaḥ, 87.1 mahati śrūyamāṇe'pi meghabheryādike dhvanau /
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 13.1 tena bodhamahāsindhor ullāsinyaḥ svaśaktayaḥ /
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 173.3 viśeṣeṇa mahāyāgapūjanaṃ prati na kṣamāḥ //
JanMVic, 1, 177.1 nidāghaśītaśakaṭalūtoṣitamahāvrajaiḥ /
JanMVic, 1, 180.2 vinā mahājālavidhiprayogāhṛtapudgalam //
JanMVic, 1, 188.1 kṛtis tatrabhavan mahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 18.0 asau vā ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad vā eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 4, 154.0 yan mahatīr devatā vīryavatīs tasmān mahāvīraḥ //
Kokilasaṃdeśa
KokSam, 1, 73.1 sākaṃ kāntairmilati lalitaṃ keralīnāṃ kadambe matpreyasyāḥ priyasakha mahāmāghasevāgatāyāḥ /
KokSam, 1, 79.1 kiṃcitpūrvaṃ raṇakhalabhuvi śrīmadadhyakṣayethās tanmīmāṃsādvayakulaguroḥ sadma puṇyaṃ maharṣeḥ /
KokSam, 1, 87.1 kālīvāsaṃ bhaja pathi mahat kānanaṃ yatra śaśvat sevāyāte tridaśanikare śrāddhadevaupavāhyam /
KokSam, 2, 30.2 śroṇībimbe sumahati tayā bhūṣite komalāṅgyāḥ sālāvītāṃ sa kila madano manyate rājadhānīm //
KokSam, 2, 39.1 kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.1 śrīmanmahāgaṇādhipataye namaḥ /
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 3, 2.2, 4.0 anye pūrvebhyo mahānto vartante //
MuA zu RHT, 3, 2.2, 9.0 ata evaitacchāstraṃ kṛpaṇamahatāṃ nikaṣarūpam //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 4.2, 9.0 ete ke saṃdhānavāsanauṣadhinirmukhasamukhā eva mahāyogāḥ mahaddravyatvakārakāḥ saṃdhānaṃ sarvadhānyānām aṣṭauṣadhyādīnāṃ ca saṃdhānaṃ yathā sarvadhānyāni nikṣipya āranālaṃ tu kārayet //
MuA zu RHT, 3, 15.2, 5.2 anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat //
MuA zu RHT, 4, 12.2, 4.2 bhastrānalena tīvreṇa mahājvāle hutāśane /
MuA zu RHT, 4, 12.2, 5.2 yadā dīpto bhavedvahniḥ śuddhajvālo mahābalaḥ //
MuA zu RHT, 5, 23.2, 1.0 mahābījaprabhāvaṃ darśayannāha samagarbha ityādi //
MuA zu RHT, 13, 1.2, 3.0 etattrikaṃ mahābījaṃ kimetat mākṣīkakāntatīkṣṇaṃ mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ ca mākṣīkaṃ tāpyaṃ kāntaṃ cumbakaṃ śulbaṃ tāmraṃ tīkṣṇaṃ lohajātir abhrakaṃ gaganaṃ etattritayaṃ bījaṃ mahābījaṃ etattritrimukhaṃ pratyekaṃ mahāsaṃjñam //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Paraśurāmakalpasūtra, 2, 3.1 āyur ārogyam aiśvaryaṃ balaṃ puṣṭir mahadyaśaḥ /
Paraśurāmakalpasūtra, 3, 5.1 tanmaṇḍalamadhye navayonicakram anucintya vācam uccārya tripurasundari vidmahe kāmam uccārya pīṭhakāmini dhīmahi śaktim uccārya tan naḥ klinnā pracodayād iti trir maheśyai dattārghyaḥ śatam aṣṭottaram āmṛśya manuṃ maunam ālambya //
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.2 pratyuvāca mahātejāḥ śrutismṛtiviśāradaḥ //
ParDhSmṛti, 1, 8.2 sukhāsīnaṃ mahātejā munimukhyagaṇāvṛtam //
ParDhSmṛti, 1, 10.1 tataḥ saṃtuṣṭahṛdayaḥ parāśaramahāmuniḥ /
ParDhSmṛti, 2, 8.1 brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
ParDhSmṛti, 6, 58.1 mahat kāryoparodhena na svasthasya kadācana /
Rasakāmadhenu
RKDh, 1, 2, 6.1 mahāsvedādiṣu tathā culhī tu trimukhī smṛtā /
RKDh, 1, 2, 37.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 145.2, 1.0 girisindūrasya svarūpalakṣaṇam āha maheti //
RRSBoṬ zu RRS, 5, 176.1, 1.0 mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 16.0 nābhiyantrabhūdharalohamūṣādiyantrādinā nirdhūmajāraṇāyāmapi mahatā prayatnenāpi teṣāṃ sthiratvaṃ mīmāṃsyaṃ bhavati bhavennanveti //
RRSṬīkā zu RRS, 3, 145.2, 1.0 atha girisindūram āha mahāgiriṣviti //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 9, 25.2, 4.0 samasthūlānāmeva saṃpuṭaṃ bhavati na tu mahadatyalpayoriti //
RRSṬīkā zu RRS, 10, 15.3, 9.0 varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt //
RRSṬīkā zu RRS, 10, 54.3, 6.0 upalāḥ kaṭhinā mahānto vanyacchagaṇāstato 'lpadehāḥ śāṭhyaḥ //
RRSṬīkā zu RRS, 11, 80.2, 2.0 bījānāṃ jāraṇena yadi raso mahāprabhāvo bhavatīti tanna citram //
Rasasaṃketakalikā
RSK, 4, 23.2 dvipalaṃ śuddhagandhasya mahākambupalāṣṭakam //
RSK, 4, 75.1 asya saṃsevanādete sarve jātā mahāśanāḥ /
RSK, 4, 75.2 ataḥ saṃsevyate bhūpairmahadagnivivṛddhaye //
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
RSK, 5, 34.3 vikhyātaṃ bhuvanatraye gadaharaṃ vātāritailaṃ mahat //
Rasārṇavakalpa
RAK, 1, 59.2 payovallīṃ navapuṭaṃ mahāśuṣkaṃ vipeṣayet //
RAK, 1, 142.1 mahāmūrchāgataṃ sūtaṃ ko vāpi kathayenmṛtam /
RAK, 1, 180.1 sāsti gaṅgāmahātīre gaṅgā tvāśrayate girau /
RAK, 1, 251.2 muṣalītalavīryeyaṃ mahāvyādhivināśinī /
RAK, 1, 346.2 divyadṛṣṭir mahātejo dvitīya iva śaṅkaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.3 ebhiścānyaiśca mahāśrāvakaiḥ āyuṣmatā ca ānandena śaikṣeṇa /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 2.7 aśītyā ca bodhisattvasahasraiḥ sārdhaṃ sarvair avaivartikair ekajātipratibaddhair yad uta anuttarāyāṃ samyaksaṃbodhau dhāraṇīpratilabdhairmahāpratibhānapratiṣṭhitair avaivartyadharmacakrapravartakair bahubuddhaśataparyupāsitair bahubuddhaśatasahasrāvaropitakuśalamūlair buddhaśatasahasrasaṃstutair maitrīparibhāvitakāyacittais tathāgatajñānāvatāraṇakuśalair mahāprajñaiḥ prajñāpāramitāgatiṃgatair bahulokadhātuśatasahasraviśrutair bahuprāṇikoṭīnayutaśatasahasrasaṃtārakaiḥ /
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 11.1 samanantarasamāpannasya khalu punarbhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat bhagavantaṃ tāśca catasraḥ parṣado 'bhyavākiran //
SDhPS, 1, 25.1 atha khalu maitreyasya bodhisattvasya mahāsattvasyaitad abhūn mahānimittaṃ prātihāryaṃ batedaṃ tathāgatena kṛtam //
SDhPS, 1, 26.1 ko nvatra heturbhaviṣyati kiṃ kāraṇaṃ yadbhagavatā idamevaṃrūpaṃ mahānimittaṃ prātihāryaṃ kṛtaṃ bhagavāṃśca samādhiṃ samāpannaḥ //
SDhPS, 1, 27.1 imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma //
SDhPS, 1, 27.1 imāni caivaṃrūpāṇi mahāścaryādbhutācintyāni maharddhiprātihāryāṇi saṃdṛśyante sma //
SDhPS, 1, 29.1 dṛṣṭapūrvāṇi ca anena mañjuśriyā kumārabhūtena pūrvakāṇāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmevaṃrūpāṇi nimittāni bhaviṣyanty anubhūtapūrvāṇi ca mahādharmasāṃkathyāni //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 90.1 atha khalu mañjuśrīḥ kumārabhūto maitreyaṃ bodhisattvaṃ mahāsattvaṃ taṃ ca sarvāvantaṃ bodhisattvagaṇamāmantrayate sma mahādharmaśravaṇasāṃkathyamidaṃ kulaputrāstathāgatasya kartumabhiprāyaḥ /
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 90.2 mahādharmavṛṣṭyabhipravarṣaṇaṃ ca mahādharmadundubhisaṃpravādanaṃ ca mahādharmadhvajasamucchrayaṇaṃ ca mahādharmolkāsaṃprajvālanaṃ ca mahādharmaśaṅkhābhiprapūraṇaṃ ca mahādharmabherīparāhaṇanaṃ ca mahādharmanirdeśaṃ ca adya kulaputrāstathāgatasya kartumabhiprāyaḥ //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 92.1 tenaivaṃ prajānāmi mahādharmaśravaṇasāṃkathyaṃ tathāgataḥ kartukāmo mahādharmaśravaṇaṃ śrāvayitukāmaḥ yathedamevaṃrūpaṃ pūrvanimittaṃ prāduṣkṛtavān //
SDhPS, 1, 93.2 sarvalokavipratyanīyakadharmaparyāyaṃ śrāvayitukāmastathāgato 'rhan samyaksaṃbuddhaḥ yathedamevaṃrūpaṃ mahāprātihāryaṃ raśmipramocanāvabhāsaṃ ca pūrvanimittamupadarśayati //
SDhPS, 1, 111.1 ekaikasya catvāro mahādvīpāḥ paribhogo 'bhūt //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 117.1 samanantarasamāpannasya khalu punastasya bhagavato māndāravamahāmāndāravāṇāṃ mañjūṣakamahāmañjūṣakāṇāṃ ca divyānāṃ puṣpāṇāṃ mahatpuṣpavarṣamabhiprāvarṣat //
SDhPS, 1, 124.1 ye tasyāṃ parṣadi dharmaśravaṇikāḥ te āścaryaprāptā abhūvan adbhutaprāptā audbilyaprāptāḥ kautūhalasamutpannā etena mahāraśmyavabhāsenāvabhāsitaṃ lokaṃ dṛṣṭvā //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 151.1 iti hi ajita ahamanena paryāyeṇedaṃ bhagavataḥ pūrvanimittaṃ dṛṣṭvā evaṃrūpāṃ raśmimutsṛṣṭāmevaṃ parimīmāṃse yathā bhagavānapi taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitukāmaḥ //
SDhPS, 2, 6.1 mahopāyakauśalyajñānadarśanaparamapāramitāprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 8.1 mahāścaryādbhutaprāptāḥ śāriputra tathāgatā arhantaḥ samyaksaṃbuddhāḥ //
SDhPS, 2, 63.1 abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 89.2 ekakṛtyena śāriputra ekakaraṇīyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate mahākṛtyena mahākaraṇīyena //
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 95.1 idaṃ tacchāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyamekaprayojanaṃ loke prādurbhāvāya //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 96.1 iti hi śāriputra yattathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ tattathāgataḥ karoti //
SDhPS, 2, 101.2 ye 'pi tu śāriputra atīte 'dhvanyabhūvan daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 43.1 so 'haṃ tvāṃ śāriputra pūrvacaryāpraṇidhānajñānānubodham anusmārayitukāma imaṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ śrāvakāṇāṃ saṃprakāśayāmi //
SDhPS, 3, 55.0 ciracaritakuśalamūlā bahubuddhaśatasahasracīrṇabrahmacaryās tathāgataparisaṃstutā buddhajñānābhiyuktā mahābhijñāparikarmanirjātāḥ sarvadharmanayakuśalā mārdavāḥ smṛtimantaḥ //
SDhPS, 3, 78.1 divyaiśca māndāravairmahāmāndaravaiśca puṣpairabhyavakiranti sma //
SDhPS, 3, 81.1 mahāntaṃ ca puṣpavarṣam abhipravarṣayitvā evaṃ ca vācaṃ bhāṣante sma /
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 99.1 mahaccāsya niveśanaṃ bhaveducchritaṃ ca vistīrṇaṃ ca cirakṛtaṃ ca jīrṇaṃ ca dvayorvā trayāṇāṃ vā caturṇāṃ vā pañcānāṃ vā prāṇiśatānāmāvāsaḥ //
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 116.1 te 'nena mahatāgniskandhenānayavyasanamāpadyeran //
SDhPS, 3, 119.1 ādīptamidaṃ gṛhaṃ mahatā agniskandhena //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 124.2 ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 3, 145.1 saṃvidyante ca me imānyevaṃrūpāṇi mahāyānāni //
SDhPS, 3, 149.1 te ca dārakāstasmin samaye teṣu mahāyāneṣvabhiruhya āścaryādbhutaprāptā bhaveyuḥ //
SDhPS, 3, 150.1 tatkiṃ manyase śāriputra mā haiva tasya puruṣasya mṛṣāvādaḥ syād yena teṣāṃ dārakāṇāṃ pūrvaṃ trīṇi yānānyupadarśayitvā paścātsarveṣāṃ mahāyānānyeva dattāny udārayānānyeva dattāni //
SDhPS, 3, 155.3 upāyakauśalyena ahamimān kumārakāṃstasmānmahato duḥkhaskandhāt parimocayiṣyāmīti //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 163.1 sa traidhātuke mahatā duḥkhadaurmanasyaskandhena ādīptajīrṇapaṭalaśaraṇaniveśanasadṛśa utpadyate sattvānāṃ jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsāvidyāndhakāratamastimirapaṭalaparyavanāhapratiṣṭhānāṃ rāgadveṣamohaparimocanahetor anuttarāyāṃ samyaksaṃbodhau samādāpanahetoḥ //
SDhPS, 3, 169.1 tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñām utpādayanti //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 3, 185.2 etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca //
SDhPS, 3, 187.1 indriyabalabodhyaṅgadhyānavimokṣasamādhisamāpattibhiśca mahatīṃ ratiṃ pratyanubhaviṣyatha //
SDhPS, 3, 188.1 mahatā ca sukhasaumanasyena samanvāgatā bhaviṣyatha //
SDhPS, 3, 196.1 apare punaḥ sattvāḥ sarvajñajñānaṃ buddhajñānaṃ svayaṃbhūjñānam anācāryakaṃ jñānamākāṅkṣamāṇā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvaparinirvāṇahetos tathāgatajñānabalavaiśāradyānubodhāya tathāgataśāsane 'bhiyujyante //
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 4, 8.1 te vayaṃ bhagavannetarhi bhagavato 'ntikācchrāvakāṇāmapi vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhavatīti śrutvā āścaryādbhutaprāptā mahālābhaprāptāḥ smaḥ //
SDhPS, 4, 9.1 bhagavannadya sahasaivemamevaṃrūpam aśrutapūrvaṃ tathāgataghoṣaṃ śrutvā mahāratnapratilabdhāśca smaḥ //
SDhPS, 4, 11.1 bhagavan amārgitam aparyeṣṭam acintitam aprārthitaṃ cāsmābhirbhagavannidamevaṃ rūpaṃ mahāratnaṃ pratilabdham //
SDhPS, 4, 16.1 atha sa bhagavan mahān puruṣo bhavet //
SDhPS, 4, 24.1 mahāparivāraśca bhavet //
SDhPS, 4, 25.1 mahājanapadeṣu ca dhanikaḥ syāt //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 37.1 adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 4, 112.1 atha khalu bhagavan sa gṛhapatistaṃ putraṃ śaktaṃ paripālakaṃ paripakvaṃ viditvā avamarditacittamudārasaṃjñayā ca paurvikayā daridracintayā ārtīyantaṃ jehrīyamāṇaṃ jugupsamānaṃ viditvā maraṇakālasamaye pratyupasthite taṃ daridrapuruṣamānāyya mahato jñātisaṃghasyopanāmayitvā rājño vā rājamātrasya vā purato naigamajānapadānāṃ ca saṃmukhamevaṃ saṃśrāvayet /
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 13.1 meghaśca mahāvāriparipūrṇa unnamed unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet //
SDhPS, 5, 13.1 meghaśca mahāvāriparipūrṇa unnamed unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 5, 147.1 avidyāndhāśca saṃskārānupavicinvati saṃskārapratyayaṃ ca nāmarūpaṃ yāvadevamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 5, 155.1 tatra yathāsau mahāvaidya evaṃ tathāgato draṣṭavyaḥ //
SDhPS, 5, 161.1 avidyānirodhāt saṃskāranirodho yāvadevamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 5, 185.1 jātyandhe tu mahāvaidyaḥ kāruṇyaṃ saṃniveśya ha /
SDhPS, 5, 189.1 evaṃ sattvā mahājñānā jātyandhāḥ saṃsaranti hi /
SDhPS, 5, 190.2 tathāgato mahāvaidya utpannaḥ karuṇātmakaḥ //
SDhPS, 5, 195.1 maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai /
SDhPS, 5, 212.1 sa paśyati mahāprajño dharmakāyamaśeṣataḥ /
SDhPS, 6, 29.1 na tāvadasmān saṃbuddho vyākaroti mahāmuniḥ /
SDhPS, 6, 47.1 buddhāṃśca paśyitva mahānubhāvān triṃśacca pūrṇānayutāna koṭīḥ /
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 16.2 abhijñajñānābhibhūvaṃ mahāmunim abhūṣi tatkālamanuttamo jinaḥ //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 40.1 tata uttari tāni divyāṇi tūryāṇi satatasamitaṃ pravādayāmāsuryāvattasya bhagavato mahāparinirvāṇakālasamayāt //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
SDhPS, 7, 54.2 deśayatu bhagavān dharmaṃ deśayatu sugato dharmaṃ bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 59.1 tena khalu punarbhikṣavaḥ samayena tena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena anuttarāṃ samyaksaṃbodhimabhisaṃbudhyamānena daśasu dikṣvekaikasyāṃ diśi pañcāśallokadhātukoṭīnayutaśatasahasrāṇi ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 60.1 sarveṣu ca teṣu lokadhātuṣu yā lokāntarikāstāsu ye akṣaṇāḥ saṃvṛtā andhakāratamisrā yatra imāvapi candrasūryau evaṃmaharddhikau evaṃmahānubhāvau evaṃmahaujaskau ābhayāpyābhāṃ nānubhavato varṇenāpi varṇaṃ tejasāpi tejo nānubhavatas tāsvapi tasmin samaye mahato 'vabhāsasya prādurbhāvo 'bhūt //
SDhPS, 7, 63.1 sarveṣu ca teṣu lokadhātuṣu yāni devabhavanāni devavimānāni ca yāvad brahmalokāt ṣaḍvikāraṃ prakampitānyabhūvan mahatā cāvabhāsena sphuṭānyabhūvan atikramya devānāṃ devānubhāvam //
SDhPS, 7, 64.1 iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt //
SDhPS, 7, 64.1 iti hi bhikṣavastasmin samaye teṣu lokadhātuṣu mahataḥ pṛthivīcālasya mahataśca audārikasyāvabhāsasya loke prādurbhāvo 'bhūt //
SDhPS, 7, 68.1 atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 87.1 tad bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 95.1 atha khalu bhikṣavo 'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 118.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 126.1 atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata //
SDhPS, 7, 144.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 154.1 atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 182.1 tadbhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
SDhPS, 7, 189.1 evamasya kevalasya mahato duḥkhaskandhasya samudayo bhavati //
SDhPS, 7, 191.1 evamasya kevalasya mahato duḥkhaskandhasya nirodho bhavati //
SDhPS, 7, 199.2 imāni khalu punarbhagavaṃstathāgatasya bahūni śrāvakakoṭīnayutaśatasahasrāṇi maharddhikāni mahānubhāvāni maheśākhyāni bhagavato dharmadeśanayā pariniṣpannāni //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 249.1 yasmin bhikṣavaḥ samaye tathāgataḥ parinirvāṇakālasamayamātmanaḥ samanupaśyati pariśuddhaṃ ca parṣadaṃ paśyaty adhimuktisārāṃ śūnyadharmagatiṃ gatāṃ dhyānavatīṃ mahādhyānavatīm atha khalu bhikṣavastathāgato 'yaṃ kāla iti viditvā sarvān bodhisattvān sarvaśrāvakāṃśca saṃnipātya paścādetamarthaṃ saṃśrāvayati //
SDhPS, 7, 252.1 mahāṃścātra janakāyaḥ pratipanno bhaved ratnadīpaṃ gamanāya //
SDhPS, 7, 255.1 atha khalu sa mahājanakāyaḥ śrāntaḥ klānto bhītastrastaḥ evaṃ vadet /
SDhPS, 7, 258.2 mā khalvime tapasvinastādṛśaṃ mahāratnadvīpaṃ na gaccheyuriti //
SDhPS, 7, 262.1 ayamasau mahājanapadaḥ //
SDhPS, 7, 266.1 yasya punaḥ kāryaṃ bhaviṣyati sa taṃ mahāratnadvīpaṃ gamiṣyati //
SDhPS, 7, 273.1 abhyāsanna eṣa mahāratnadvīpaḥ //
SDhPS, 7, 276.2 mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam //
SDhPS, 7, 279.0 tatra tathāgataḥ sattvān durbalāśayān viditvā yathā sa deśikastadṛddhimayaṃ nagaram abhinirmimīte teṣāṃ sattvānāṃ viśrāmaṇārthaṃ viśrāntānāṃ caiṣāmevaṃ kathayatīdaṃ khalu ṛddhimayaṃ nagaramity evameva bhikṣavastathāgato 'pyarhan samyaksaṃbuddho mahopāyakauśalyena antarā dve nirvāṇabhūmī sattvānāṃ viśrāmaṇārthaṃ deśayati saṃprakāśayati yadidaṃ śrāvakabhūmiṃ pratyekabuddhabhūmiṃ ca //
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
SDhPS, 8, 27.1 tena khalu punarbhikṣavaḥ samayena gaṅgānadīvālukopamās trisāhasramahāsāhasralokadhātava ekaṃ buddhakṣetraṃ bhaviṣyati //
SDhPS, 8, 35.1 aprameyāṇi cāsaṃkhyeyāni bodhisattvakoṭīnayutaśatasahasrāṇi bhaviṣyanti sarveṣāṃ ca mahābhijñāprāptānāṃ pratisaṃvidgatiṃgatānāṃ sattvāvavādakuśalānām //
SDhPS, 8, 36.1 gaṇanāsamatikrāntāścāsya śrāvakā bhaviṣyanti maharddhikā mahānubhāvā aṣṭavimokṣadhyāyinaḥ //
SDhPS, 8, 99.1 mahatā ca vyāyāmena kathaṃcit kaṃcidāhāraṃ pratilabheta //
SDhPS, 8, 106.1 gaccha tvaṃ bhoḥ puruṣa etanmaṇiratnaṃ grahāya mahānagaraṃ gatvā parivartayasva //
SDhPS, 10, 54.1 yasmin khalu punarbhaiṣajyarāja pṛthivīpradeśe 'yaṃ dharmaparyāyo bhāṣyeta vā deśyeta vā likhyeta vā svādhyāyeta vā saṃgāyeta vā tasmin bhaiṣajyarāja pṛthivīpradeśe tathāgatacaityaṃ kārayitavyaṃ mahantaṃ ratnamayamuccaṃ pragṛhītam //
SDhPS, 10, 77.2 mahākṣāntisauratyaṃ khalu punarbhaiṣajyarāja tathāgatacīvaram //
SDhPS, 11, 9.1 atha khalu tāścatasraḥ parṣadastaṃ mahāntaṃ ratnastūpaṃ dṛṣṭvā vaihāyasamantarīkṣe sthitaṃ saṃjātaharṣāḥ prītiprāmodyaprasādaprāptāḥ tasyāṃ velāyāmutthāya āsanebhyo 'ñjaliṃ pragṛhyāvasthitāḥ //
SDhPS, 11, 10.2 ko bhagavan hetuḥ kaḥ pratyayo 'syaivaṃrūpasya mahāratnastūpasya loke prādurbhāvāya /
SDhPS, 11, 10.3 ko vā bhagavan asmānmahāratnastūpādevaṃrūpaṃ śabdaṃ niścārayati /
SDhPS, 11, 10.5 asmin mahāpratibhāna mahāratnastūpe tathāgatasyātmabhāvastiṣṭhati ekaghanaḥ //
SDhPS, 11, 17.2 mama khalu bhikṣavaḥ parinirvṛtasya asya tathāgatātmabhāvavigrahasya eko mahāratnastūpaḥ kartavyaḥ //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 47.1 iti hi tasmin samaye iyaṃ sarvāvatī lokadhātū ratnavṛkṣapratimaṇḍitābhūd vaiḍūryamayī saptaratnahemajālasaṃchannā mahāratnagandhadhūpanadhūpitā māndāravamahāmāndāravapuṣpasaṃstīrṇā kiṅkiṇījālālaṃkṛtā suvarṇasūtrāṣṭāpadanibaddhā apagatagrāmanagaranigamajanapadarāṣṭrarājadhānī apagatakālaparvatā apagatamucilindamahāmucilindaparvatā apagatacakravālamahācakravālaparvatā apagatasumeruparvatā apagatatadanyamahāparvatā apagatamahāsamudrā apagatanadīmahānadīparisaṃsthitābhūd apagatadevamanuṣyāsurakāyā apagatanirayatiryagyoniyamalokā //
SDhPS, 11, 52.1 ekaikasmiṃśca ratnavṛkṣamūle siṃhāsanaṃ prajñaptamabhūt pañcayojanaśatānyuccaistvena mahāratnapratimaṇḍitam //
SDhPS, 11, 54.1 anena paryāyeṇa sarvasyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau sarvaratnavṛkṣamūleṣu tathāgatāḥ paryaṅkaṃ baddhvā niṣaṇṇā abhūvan //
SDhPS, 11, 55.1 tena khalu punaḥ samayena iyaṃ trisāhasramahāsāhasrī lokadhātustathāgataparipūrṇābhūt //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 59.1 sarvāṇi ca tāni viṃśatibuddhakṣetrakoṭīnayutaśatasahasrāṇy apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 65.1 tānyapi viṃśatilokadhātukoṭīnayutaśatasahasrāṇy ekaikasyāṃ diśi apagatagrāmanagaranigamajanapadarāṣṭrarājadhānīni apagatakālaparvatāni apagatamucilindamahāmucilindaparvatāni apagatacakravālamahācakravālaparvatāni apagatasumeruparvatāni apagatatadanyamahāparvatāni apagatamahāsamudrāṇi apagatanadīmahānadīni parisaṃsthāpayati apagatadevamanuṣyāsurakāyāni apagatanirayatiryagyoniyamalokāni //
SDhPS, 11, 77.2 dadāti khalu punarbhagavāṃstathāgataśchandamasya mahāratnastūpasya samudghāṭane //
SDhPS, 11, 81.1 atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 84.1 samanantaravivṛtasya khalu punastasya mahāratnastūpasyātha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ siṃhāsanopaviṣṭaḥ paryaṅkaṃ baddhvā pariśuṣkagātraḥ saṃghaṭitakāyo yathā samādhisamāpannastathā saṃdṛśyate sma //
SDhPS, 11, 91.1 atha khalu bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddho bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya tasminneva siṃhāsane 'rdhāsanamadāsīt tasyaiva mahāratnastūpābhyantara evaṃ ca vadati /
SDhPS, 11, 93.1 ubhau ca tau tathāgatau tasya mahāratnastūpasya madhye siṃhāsanopaviṣṭau vaihāyasamantarīkṣasthau saṃdṛśyete //
SDhPS, 11, 152.2 asti mahārāja saddharmapuṇḍarīkaṃ nāma sūtraṃ jyeṣṭhadharmanirdeśakam //
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 210.1 mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya /
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 221.1 trisāhasramahāsāhasrāyāṃ lokadhātau nāsti kaścidantaśaḥ sarṣapamātro 'pi pṛthivīpradeśaḥ yatrānena śarīraṃ na nikṣiptaṃ sattvahitahetoḥ //
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
SDhPS, 13, 121.1 nirvāṇanagaraṃ caiṣāṃ mahādharmanagaraṃ dadāti //
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //
SDhPS, 13, 126.1 sarveṣāṃ sarvajñatāhārakaṃ mahācūḍāmaṇiprakhyaṃ tathāgataḥ śrāvakebhyo 'nuprayacchati sma //
SDhPS, 14, 8.1 tebhyaśca sphoṭāntarebhyo bahūni bodhisattvakoṭīnayutaśatasahasrāṇyuttiṣṭhante sma suvarṇavarṇaiḥ kāyair dvātriṃśadbhirmahāpuruṣalakṣaṇaiḥ samanvāgatā ye 'syāṃ mahāpṛthivyāmadha ākāśadhātau viharanti sma //
SDhPS, 14, 10.1 tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi ye itaḥ sahāyā lokadhātor dharaṇīvivarebhyaḥ samunmajjante sma //
SDhPS, 14, 13.1 te ca unmajjyonmajjya yena sa mahāratnastūpo vaihāyasamantarīkṣe sthito yasmin sa bhagavān prabhūtaratnastathāgato 'rhan samyaksaṃbuddhaḥ parinirvṛto bhagavatā śākyamuninā tathāgatenārhatā samyaksaṃbuddhena sārdhaṃ siṃhāsane niṣaṇṇas tenopasaṃkrāmanti sma //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 22.1 ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan /
SDhPS, 14, 22.1 ime catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhā abhūvan /
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 22.2 atha khalu catvāro bodhisattvā mahāsattvāstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeragrataḥ sthitvā bhagavato 'bhimukhamañjaliṃ pragṛhya bhagavantametadūcuḥ /
SDhPS, 14, 26.1 atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat /
SDhPS, 14, 26.1 atha khalu bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhāṃścaturo bodhisattvān mahāsattvānetadavocat /
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 14, 36.1 evamukte bhagavāṃstasya mahato bodhisattvagaṇasya mahato bodhisattvarāśeḥ pramukhebhyaścaturbhyo bodhisattvebhyo mahāsattvebhyaḥ sādhukāramadāt /
SDhPS, 14, 37.2 adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ //
SDhPS, 14, 37.2 adṛṣṭapūrvo 'yamasmābhirmahābodhisattvagaṇo mahābodhisattvarāśiḥ //
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 69.1 tena khalu punaḥ samayena ye te tathāgatā arhantaḥ samyaksaṃbuddhā anyebhyo lokadhātukoṭīnayutaśatasahasrebhyo 'bhyāgatā bhagavataḥ śākyamunestathāgatasya nirmitā ye 'nyeṣu lokadhātuṣu sattvānāṃ dharmaṃ deśayanti sma ye bhagavataḥ śākyamunestathāgatasyārhataḥ samyaksaṃbuddhasya samantādaṣṭabhyo digbhyo ratnavṛkṣamūleṣu mahāratnasiṃhāsaneṣūpaviṣṭāḥ paryaṅkabaddhās teṣāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ ye svakasvakā upasthāyakās te 'pi taṃ mahāntaṃ bodhisattvagaṇaṃ bodhisattvarāśiṃ dṛṣṭvā samantāt pṛthivīvivarebhya unmajjantamākāśadhātupratiṣṭhitaṃ te 'pyāścaryaprāptāstān svān svāṃstathāgatānetadūcuḥ /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 14, 107.1 evameva bhagavānacirābhisaṃbuddho 'nuttarāṃ samyaksaṃbodhim ime ca bodhisattvā mahāsattvā bahvaprameyā bahukalpakoṭīnayutaśatasahasracīrṇacaritabrahmacaryā dīrgharātraṃ hi kṛtaniścayā buddhajñāne samādhimukhaśatasahasrasamāpadyanavyutthānakuśalāḥ mahābhijñāparikarmaniryātāḥ mahābhijñākṛtaparikarmāṇaḥ paṇḍitā buddhabhūmau saṃgītakuśalāstathāgatadharmāṇām āścaryādbhutā lokasya mahāvīryabalasthāmaprāptāḥ /
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 66.2 pibatha putrā idaṃ mahābhaiṣajyaṃ varṇasampannaṃ gandhasampannaṃ rasasampannam //
SDhPS, 15, 67.1 idaṃ yūyaṃ putrā mahābhaiṣajyaṃ pītvā kṣipramevāsmād garādvā viṣādvā parimokṣyadhve svasthā bhaviṣyatha arogāśca //
SDhPS, 15, 74.1 te khalvidaṃ mahābhaiṣajyaṃ na pibanti māṃ cābhinandanti //
SDhPS, 15, 79.1 idaṃ vo mayā mahābhaiṣajyamupanītam //
SDhPS, 16, 13.1 aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvair mahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni //
SDhPS, 16, 19.1 upariṣṭāccāntarīkṣe vaihāyasaṃ mahādundubhayo 'ghaṭṭitāḥ praṇedur manojñamadhuragambhīranirghoṣāḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 17, 13.1 anena paryāyeṇa ajita sa puruṣo dānapatirmahādānapatiḥ paripūrṇānyaśītiṃ varṣāṇi dānaṃ dadyāt //
SDhPS, 17, 14.1 atha khalvajita sa puruṣo dānapatir mahādānapatir evaṃ cintayet /
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 27.1 yaccaitasya puruṣasyānumodanāsahagataṃ puṇyakriyāvastu yacca tasya puruṣasya dānapatermahādānapaterdānasahagatam arhattvaṃ pratiṣṭhāpanāsahagatapuṇyakriyāvastv idameva tato bahutaram //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
SDhPS, 18, 12.1 punaraparaṃ satatasamitābhiyukta sa kulaputro vā kuladuhitā vā imaṃ dharmaparyāyaṃ saṃprakāśayamānaḥ pareṣāṃ ca saṃśrāvayamānas tair dvādaśabhiḥ śrotraguṇaśataiḥ samanvāgataḥ ye trisāhasramahāsāhasrāyāṃ lokadhātau vividhāḥ śabdā niścaranti yāvadavīcirmahānirayo yāvacca bhavāgraṃ sāntarbahis tadyathā /
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 96.1 sa tathārūpeṇa jihvendriyeṇa yān yān rasānāsvādayati yān yān rasān jihvendriye upanikṣepsyati sarve te divyaṃ mahārasaṃ mokṣyante //
SDhPS, 18, 132.1 sa tasminnātmabhāve pariśuddhe sarvaṃ trisāhasramahāsāhasralokadhātuṃ drakṣyati //
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
SDhPS, 18, 134.1 ye cāpi kecidasmiṃs trisāhasramahāsāhasre lokadhātau śrāvakā vā pratyekabuddhā vā bodhisattvā vā tathāgatā vā prativasanti yaṃ ca te tathāgatā dharmaṃ deśayanti ye ca sattvāstāṃstathāgatān paryupāsante sarveṣāṃ teṣāṃ sattvānāmātmabhāvapratilambhān sva ātmabhāve drakṣyati //
SDhPS, 18, 148.1 yāvantaśca kecit trisāhasramahāsāhasrāyāṃ lokadhātau ṣaṭsu gatiṣūpapannāḥ sattvāḥ saṃsaranti sarveṣāṃ teṣāṃ sattvānāṃ cittacaritavispanditāni jñāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.2 vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām //
SkPur (Rkh), Revākhaṇḍa, 1, 48.2 sanatkumāranāmnā hi tadvikhyātaṃ mahāmune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.2 namaskṛtya virūpākṣaṃ vedavyāsaṃ mahākavim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 17.2 vibhāṇḍakaśca rājendra muruścaiva mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.1 siṃhairvyāghrairvarāhaiśca gajaiścaiva mahotkaṭaiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 25.2 mahiṣaiśca mahākāyaiḥ kuraṅgaiś citrakaiḥ śaśaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.2 sādhusādhu mahāprājña dharmaputra yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 1.2 saptakalpakṣayā ghorāstvayā dṛṣṭā mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.1 samprāpte ca mahāghore yugasyānte mahākṣaye /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 5.1 samprāpte ca mahāghore yugasyānte mahākṣaye /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 9.1 sthitāni kāni bhūtāni gatānyeva mahāmune /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.3 mahatpurāṇaṃ pūrvoktaṃ śaṃbhunā vāyudaivate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 14.1 tasmācca jātūkarṇyena tasmāccaiva maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 16.2 madaprajñānusāreṇa narāṇāṃ tu maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 23.1 agādhe bhramate so 'pi tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 24.2 tatrastho'haṃ mahāmatsyam apaśyaṃ madasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 27.1 tato 'drākṣaṃ samudrānte mahadāvartasaṃkulām /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.1 nīlotpaladalaśyāmā mahatprakṣobhavāhinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 30.1 dvābhyāṃ saṃgṛhya jānubhyāṃ mahatpotaṃ vyavasthitā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.2 tvamekā tu kathaṃ sādhvi tiṣṭhase kāraṇaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.3 mahākanakavarṇābhe nānāvarṇaśilācite //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.1 mahāśṛṅge samāsīnaṃ rudrakoṭisamanvitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 6.1 kā sā padmapalāśākṣī tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 17.1 tasmād āsīt samudbhūtā mahāpuṇyā saridvarā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 44.2 tena caiṣā mahāpuṇyā mahāpātakanāśinī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 45.2 eṣā gaṃgā mahāpuṇyā triṣu lokeṣu viśrutā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.2 rudradehādviniṣkrāntā mahāpāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 6.1 kathaṃ saṃharate viśvaṃ kathaṃ cāste mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 9.2 koṭikoṭyo hi tīrthānāṃ praviṣṭā yā mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.2 vibhaktaṃ ca caturbhāgair brahmādyaiśca maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 21.2 sapta kalpā mahāghorā yair iyaṃ na mṛtā sarit //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 23.1 tamaso 'to mahānāmnā puruṣaḥ sa jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.1 svedādvijajñe mahatī kanyā rājīvalocanā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 50.2 mahārṇavāya deveśaḥ sarvabhūtapatiḥ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 53.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pañcamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 3.1 tato mahāghano bhūtvā plāvayāmāsa vāriṇā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 5.1 tato 'haṃ bhramamāstu tamobhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.1 tasminmahārṇave ghore naṣṭe sthāvarajaṅgame /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.1 tato mayūraḥ sa mahārṇavānte vikṣobhayitvā hi mahāsveṇa /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 8.2 cacāra devastriśikhī śikhaṇḍī trailokyagoptā sa mahānubhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.2 saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.2 saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 9.2 saha bhramantīṃ ca mahārṇavānte sarinmahaughāṃ sumahān dadarśa //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 11.1 devāsuragaṇe naṣṭe saritsaramahārṇave /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 15.1 tataścānyo mahāśailo dṛśyate bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 22.1 evaṃ sā dakṣiṇā gaṃgā mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 23.1 yathā gaṃgā mahāpuṇyā mama mastakasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.2 mahāpātakayuktānām auṣadhaṃ tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 25.1 evamuktā tu devena mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 27.1 mahatā cāpi vegena yasmād eṣā samucchritā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.1 śaṃkarānuprahād devī mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.2 yasmān mahārṇave ghore dṛśyate mahatī ca sā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 31.1 suvyaktāṅgī mahākāyā mahatī tena sā smṛtā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.1 bhittvā mahārṇavaṃ kṣipraṃ yasmāllokamihāgatā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.2 bhrāmayantī diśaḥ sarvā raveṇa mahatā purā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.2 tamobhūte mahāghore yasmādeṣā mahāprabhā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 41.2 tamobhūte mahāghore yasmādeṣā mahāprabhā //
SkPur (Rkh), Revākhaṇḍa, 7, 2.1 brahmaiko vicaraṃstatra tamībhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 7, 5.2 vācaspate vibudhyasva mahābhūta namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 7, 6.2 tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā //
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 1.3 mahārṇavasya madhyastho bāhubhyāmataraṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 8, 2.2 dhyātuṃ samārabhaṃ devaṃ mahadarṇavatāraṇam //
SkPur (Rkh), Revākhaṇḍa, 8, 4.2 asmin mahārṇave ghore kuto 'yaṃ pakṣisaṃbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 8, 8.2 kāruṇyaṃ mama saṃjātaṃ dṛṣṭvā magnaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 8, 9.2 kim arthamāturo bhūtvā bhramasītthaṃ mahārṇave //
SkPur (Rkh), Revākhaṇḍa, 8, 14.1 daśa kanyāstato dikṣu āgatāśca mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 8, 17.2 praviveśa mahāghoraṃ parvato hyarṇavaṃ svarāṭ //
SkPur (Rkh), Revākhaṇḍa, 8, 23.2 mahatī puṇyasalilā nānāratnaśilā tathā //
SkPur (Rkh), Revākhaṇḍa, 8, 27.2 paśyāmi liṅgamīśānaṃ mahāliṅgaṃ tameva ca //
SkPur (Rkh), Revākhaṇḍa, 8, 42.1 tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 8, 44.2 tena liṅgamiti proktaṃ purāṇajñair maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 27.1 kalpe kalpe mahādeva tvāmayaṃ paryupāsate /
SkPur (Rkh), Revākhaṇḍa, 9, 33.2 tāvāśu hṛtvā vedāṃśca praviṣṭau ca mahārṇavam //
SkPur (Rkh), Revākhaṇḍa, 9, 34.1 etacchrutvā mahātejā hyamṛtāyāstato vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 35.1 sa viveśa mahārāja bhūtalaṃ sasurottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 37.1 tau ca daityau mahāvīryau dṛṣṭavānmadhusūdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 37.2 mahāvegau mahābāhū sūdayāmāsa tejasā //
SkPur (Rkh), Revākhaṇḍa, 9, 37.2 mahāvegau mahābāhū sūdayāmāsa tejasā //
SkPur (Rkh), Revākhaṇḍa, 9, 44.1 evametā mahānadyastisro rudrasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 54.1 umārudrāṅgasambhūtā yena caiṣā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 9, 55.2 sa yāti rudraṃ mahatāraveṇa gandharvayakṣairiva gīyamānaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 5.1 mahatkatheyaṃ vaiśiṣṭī kalpādasmātparaṃ tu yā /
SkPur (Rkh), Revākhaṇḍa, 10, 6.1 tasminnapi mahāghore yatheyaṃ vā mṛtā satī /
SkPur (Rkh), Revākhaṇḍa, 10, 16.1 anāvṛṣṭirabhūttatra mahatī śatavārṣikī /
SkPur (Rkh), Revākhaṇḍa, 10, 23.1 ūcuḥ prāñjalayaḥ sarve sīdayāmo mahāmune /
SkPur (Rkh), Revākhaṇḍa, 10, 30.1 rudrāṅgīṃ tāṃ mahāpuṇyāṃ sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 10, 40.2 yāvadvṛkṣā mahāśailā yāvatsāgarasaṃbhavā //
SkPur (Rkh), Revākhaṇḍa, 10, 48.1 kalau yuge mahāghore prāptāḥ siddhimanuttamām /
SkPur (Rkh), Revākhaṇḍa, 10, 59.1 dhyānārcanairjāpyamahāvrataiśca nārāyaṇaṃ vā satataṃ smaranti /
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 73.2 gatiṃ parāṃ yānti mahānubhāvā rudrasya vākyaṃ hi yathā pramāṇam //
SkPur (Rkh), Revākhaṇḍa, 11, 1.2 aho mahatpuṇyatamā viśiṣṭā kṣayaṃ na yātā iha yā yugānte /
SkPur (Rkh), Revākhaṇḍa, 11, 16.2 kālena mahatā siddhirjāyate 'nyatra dehinām //
SkPur (Rkh), Revākhaṇḍa, 11, 33.2 te mahatpāpasaṃghātaṃ dahantyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 81.1 mahatī bhūrisalilā samantādvṛṣṭirāhitā /
SkPur (Rkh), Revākhaṇḍa, 11, 93.1 dvandvairanekairbahubhiḥ kṣuttṛṣādyair mahābhayaiḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 6.1 mahāgajair ghamahiṣair varāhaiḥ saṃsevite devi mahormimāle /
SkPur (Rkh), Revākhaṇḍa, 12, 7.2 mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 12, 11.2 mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti //
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 10.1 tāndṛṣṭvā vismayāviṣṭā matsyāṃstatra maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 19.2 kūladvaye mahāpuṇyā narmadodadhigāminī //
SkPur (Rkh), Revākhaṇḍa, 13, 28.2 ekāham abhavaṃ pūrvaṃ mahāghore janakṣaye //
SkPur (Rkh), Revākhaṇḍa, 14, 22.1 viśanādviṣṇurityuktaḥ sarvadevamayo mahān /
SkPur (Rkh), Revākhaṇḍa, 14, 28.2 nāhaṃ deva jagaccaitatsaṃharāmi mahādyute /
SkPur (Rkh), Revākhaṇḍa, 14, 33.1 huṃkurvatī mahānādairnādayantī diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 14, 47.1 ye 'pi prāptā maharlokaṃ bhṛgvādyāśca maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 54.2 vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 58.2 mālyavāṃścaiva nīlaśca śvetaścaiva mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 60.1 daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 61.2 śivāsahasrair ākīrṇā mahāmātṛgaṇaistathā //
SkPur (Rkh), Revākhaṇḍa, 15, 9.2 mahāsurakapālaiśca māṃsamedovasotkaṭaiḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 10.2 pibantī rudhiraṃ tatra mahāmāṃsavasāpriyā //
SkPur (Rkh), Revākhaṇḍa, 15, 11.2 nṛtyantī ca hasantī ca viparītā mahāravā //
SkPur (Rkh), Revākhaṇḍa, 15, 16.2 mahāpavitro lokeṣu śambhunā sa vinirmitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 21.1 mahāśiśnodarabhujā nṛtyanti ca hasanti ca /
SkPur (Rkh), Revākhaṇḍa, 15, 22.2 teṣāṃ madhye mahāghoraṃ jagatsantrāsakāraṇam //
SkPur (Rkh), Revākhaṇḍa, 15, 26.1 mahāsaraḥsaritpātair adṛśyāṃ dṛśyarūpiṇīm /
SkPur (Rkh), Revākhaṇḍa, 15, 30.1 mahotpātasamudbhūtaṃ naṣṭanakṣatramaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 15, 31.2 mahāvātaḥ sanirghāto yenākampaccarācaram //
SkPur (Rkh), Revākhaṇḍa, 15, 33.2 mahāravo dīptaviśālaśūladhṛksa pātu yuṣmāṃśca dine dine haraḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 34.2 kapālamālākulakaṇṭhanālo mahāhisūtrairavabaddhamauliḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 4.1 sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 16, 23.1 idaṃ mahatpuṇyatamaṃ variṣṭhaṃ stotraṃ niśamyeha gatiṃ labhante /
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 17, 2.2 mahādaṃṣṭrotkaṭārāvaṃ pātālatalasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 17, 3.2 mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 17, 3.2 mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 17, 3.2 mahājihvaṃ mahādaṃṣṭraṃ mahāsarpaśirodharam //
SkPur (Rkh), Revākhaṇḍa, 17, 4.1 mahāsuraśiromālaṃ mahāpralayakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 17, 6.2 diśo daśa mahāghorā māṃsamedovasotkaṭāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 9.2 nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 18.1 viśālatejasā dīptā mahājvālāsamākulāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 25.2 mahārūpadharo rudro vyatiṣṭhata maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 36.2 yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 37.2 varjayitvā mahāpuṇyāṃ narmadāṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 18, 2.1 tato mukhāt tasya ghanā maholbaṇā niścerurindrāyudhatulyarūpāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 4.1 kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca /
SkPur (Rkh), Revākhaṇḍa, 18, 4.1 kecinmahāparvatakalparūpāḥ kecinmahāmīnakulopamāśca /
SkPur (Rkh), Revākhaṇḍa, 18, 4.2 kecidgajendrākṛtayaḥ surūpāḥ kecinmahākūṭanibhāḥ payodāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 5.1 calattaraṅgormisamānarūpā mahāpurodhānanibhāśca kecit /
SkPur (Rkh), Revākhaṇḍa, 18, 7.1 tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam /
SkPur (Rkh), Revākhaṇḍa, 18, 11.1 mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm /
SkPur (Rkh), Revākhaṇḍa, 19, 7.1 rarāsa salilotkṣepaiḥ kṣobhayantī mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 19, 13.1 bhramase brūhi tattvena vismayo me mahānhṛdi /
SkPur (Rkh), Revākhaṇḍa, 19, 21.1 mahārṇave tatas tasmin bhramangoḥ pucchamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 27.1 jaṭājūṭena mahatā sphuradvidyutsamārciṣā /
SkPur (Rkh), Revākhaṇḍa, 19, 35.2 mahāghanāmbhodharatulyavarcāḥ pralambamālāmbaraniṣkamālī //
SkPur (Rkh), Revākhaṇḍa, 19, 46.1 sa tāṃ samuttārya mahājalaughāt samudramāryo vyabhajatsamastam /
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 19, 46.2 mahārṇaveṣveva mahārṇavāmbho nikṣepayāmāsa punarnadīṣu //
SkPur (Rkh), Revākhaṇḍa, 19, 51.1 tato vijajñe manasā kṣaṇena anekarūpāḥ sahasā maheśā /
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
SkPur (Rkh), Revākhaṇḍa, 19, 60.1 evaṃ mahatpuṇyatamaṃ ca kalpaṃ paṭhanti śṛṇvanti ca ye dvijendrāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 38.2 jāyate tasya pāpasya brahmahatyāphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 20, 40.2 bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 41.2 tāvat sarvāṅgasambhūtyāmahatyā rūpasampadā //
SkPur (Rkh), Revākhaṇḍa, 20, 48.1 sa me putraḥ samutpanno yathokto me mahāmune /
SkPur (Rkh), Revākhaṇḍa, 20, 63.1 bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 80.1 evaṃ jñātvā śamaṃ gaccha svastho bhava mahāmune /
SkPur (Rkh), Revākhaṇḍa, 20, 83.2 bhūya eva mahābāho kimanyacchrotumicchasi //
SkPur (Rkh), Revākhaṇḍa, 21, 8.2 tapastaptvā mahārāja siddhiṃ paramikāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 27.1 tatsamīpe mahārāja svargadvāramaghāpaham /
SkPur (Rkh), Revākhaṇḍa, 21, 55.1 dakṣiṇe narmadātīre kapilā tu mahānadī /
SkPur (Rkh), Revākhaṇḍa, 21, 64.2 viśalyā tatra yā proktā tatraiva tu mahānadī //
SkPur (Rkh), Revākhaṇḍa, 21, 65.2 tatra devagaṇāḥ sarve sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 67.2 purā yuge mahāghore sarvalokabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 21, 74.1 tasmādiyaṃ sarijjajñe kapilākhyā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 21, 78.2 mahāpuṇyatamā jñeyā kapilā sariduttamā //
SkPur (Rkh), Revākhaṇḍa, 22, 3.2 tasyāṃ mukhyā mahārāja trayaḥ putrāstadā 'bhavan //
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 16.2 tadātmānaṃ vibhajyāśu dhiṣṇīṣu sa mahādyutiḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 20.1 tatra daityair mahāghorair mayatārapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 21.1 trāyasva no hṛṣīkeśā ghorādasmānmahābhayāt /
SkPur (Rkh), Revākhaṇḍa, 22, 24.2 nirdahemān mahāghorān nārmadeya mahāsurān //
SkPur (Rkh), Revākhaṇḍa, 22, 24.2 nirdahemān mahāghorān nārmadeya mahāsurān //
SkPur (Rkh), Revākhaṇḍa, 22, 27.1 tāṃścāgniḥ śastranikarairnirdadāha mahāsurān /
SkPur (Rkh), Revākhaṇḍa, 22, 30.1 saśalyastu mahātejā revāputro vṛto 'gnibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 8.1 trayāṇāmapi lokānāṃ mahatī pāvanī smṛtā /
SkPur (Rkh), Revākhaṇḍa, 23, 12.2 aśvamedhasya mahato 'saṃśayaṃ phalamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 26, 11.2 bāṇo nāma mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 17.3 vṛṣāsana mahābāho śaśāṅkakṛtabhūṣaṇa //
SkPur (Rkh), Revākhaṇḍa, 26, 27.1 asti ghoro mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 27.2 bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 31.1 trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 33.1 yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 42.2 tatkṣaṇādeva samprāpto vāyubhūto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 45.2 stotreṇa mahatā śarvaḥ stuto bhaktyā mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 53.1 gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 54.2 tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 62.1 tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, 26, 66.2 kailāsaśikharaprakhyaṃ mahendrabhavanopamam //
SkPur (Rkh), Revākhaṇḍa, 26, 72.2 dvāḥsthamāha mahādaityaḥ savismayamidaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 26, 74.2 gatvā vegena mahatā nāradaṃ gṛhamāgatam //
SkPur (Rkh), Revākhaṇḍa, 26, 78.2 sādhu sādhu mahābāho danorvaṃśavivarddhana /
SkPur (Rkh), Revākhaṇḍa, 26, 90.3 kāni dānāni dīyante yeṣāṃ ca syānmahatphalam //
SkPur (Rkh), Revākhaṇḍa, 26, 107.1 krīḍatyavidhavā cāpi labhate sā mahadyaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 112.1 utpadyate mahārājaḥ sarvalokeṣu pūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 3.2 dṛṣṭā bāṇaṃ yathānyāyaṃ gato hyantaḥpuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 28, 6.2 mahāvegaṃ mahāyāmaṃ rakṣitaṃ tejasā mama //
SkPur (Rkh), Revākhaṇḍa, 28, 6.2 mahāvegaṃ mahāyāmaṃ rakṣitaṃ tejasā mama //
SkPur (Rkh), Revākhaṇḍa, 28, 15.2 mahoragapiśācāṃśca siddhavidyādharāṃstathā //
SkPur (Rkh), Revākhaṇḍa, 28, 16.2 yugamadhye sthito meruryugasyādho mahāgiriḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 29.2 saṃvartako mahāvāyuryugāntapratimo mahān //
SkPur (Rkh), Revākhaṇḍa, 28, 29.2 saṃvartako mahāvāyuryugāntapratimo mahān //
SkPur (Rkh), Revākhaṇḍa, 28, 48.2 nirdayaṃ jvalate vahnirhāhākāro mahānabhūt /
SkPur (Rkh), Revākhaṇḍa, 28, 91.1 jaya duravabodha saṃsāratāra kalikaluṣamahārṇavaghoratāra /
SkPur (Rkh), Revākhaṇḍa, 28, 93.2 atipramāthi ca tadā tapo mahatsudāruṇam //
SkPur (Rkh), Revākhaṇḍa, 28, 107.2 hāhākāro mahāṃstatra ṛṣisaṅghairudīritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 121.3 etanme sarvamācakṣva saṃśayo 'sti mahāmune //
SkPur (Rkh), Revākhaṇḍa, 28, 130.2 tatra snātvā mahārāja vidhinā mantrasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 133.2 tathaiva ṛṣisaṅghaiśca tena puṇyatamo mahān //
SkPur (Rkh), Revākhaṇḍa, 28, 141.1 bhṛgutuṅge mahārāja prasiddho bhairavaḥ śivaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 7.1 asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 16.1 bhobho yakṣa mahāsattva varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 30, 2.2 ko 'sau dvijavaraśreṣṭhaḥ siddhastatra mahāmune /
SkPur (Rkh), Revākhaṇḍa, 31, 7.1 siddhastenaiva tannāmnā khyātaṃ loke mahacca tat /
SkPur (Rkh), Revākhaṇḍa, 32, 2.2 ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 3.2 citronāma mahātejā indrasya dayitaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 32, 12.1 evamukte mahārāja sahasrākṣeṇa dhīmatā /
SkPur (Rkh), Revākhaṇḍa, 33, 4.2 sādhu sādhu mahāprājña pṛṣṭaḥ praśnastvayānava /
SkPur (Rkh), Revākhaṇḍa, 33, 5.1 āsītkṛtayuge rājā nāmnā duryodhano mahān /
SkPur (Rkh), Revākhaṇḍa, 33, 11.1 tato 'nyadivase vahnirdvijarūpo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 20.2 duryodhana mahārāja śrūyatāṃ mahadadbhutam /
SkPur (Rkh), Revākhaṇḍa, 33, 20.2 duryodhana mahārāja śrūyatāṃ mahadadbhutam /
SkPur (Rkh), Revākhaṇḍa, 33, 31.1 tataḥ svapne mahātejā hutabhugbrāhmaṇāṃstadā /
SkPur (Rkh), Revākhaṇḍa, 33, 37.1 evaṃ jñātvā mahārāja svasutāṃ dātumarhasi //
SkPur (Rkh), Revākhaṇḍa, 34, 7.1 bhobho mune mahāsattva alaṃ te vratamīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 35, 20.1 narmadātaṭam āśritya snātukāmo mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 23.2 tāvad eva mahāliṅgaṃ patitaṃ narmadāṃbhasi //
SkPur (Rkh), Revākhaṇḍa, 37, 17.2 tatra devaśilā ramyā mahāpuṇyavivardhinī //
SkPur (Rkh), Revākhaṇḍa, 38, 4.2 sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 6.1 purā kṛtayuge rājannāsīd dāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 8.1 tatra kecin mahāprājñā vasanti saṃśitavratāḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 14.2 kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 14.2 kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 18.3 brāhmaṇā hi mahadbhūtaṃ na caiṣāṃ vipriyaṃ caret //
SkPur (Rkh), Revākhaṇḍa, 38, 26.1 mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 38, 28.1 mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 29.1 mahāḍamarughoṣeṇa kampayan vai vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 38, 29.2 prabhātasamaye prāpto mahādāruvanaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 38, 31.1 tad dṛṣṭvā mahadāścaryaṃ rūpaṃ devasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 33.1 vikārā bahavastāsāṃ devaṃ dṛṣṭvā mahādbhutam /
SkPur (Rkh), Revākhaṇḍa, 38, 34.2 uttarīyaṃ tathā cānyā mahāmohasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 38.2 jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam //
SkPur (Rkh), Revākhaṇḍa, 38, 39.1 tāvat te brāhmaṇāḥ sarve bhramitvā kānanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 47.1 hāhākāro mahānāsīllokāloke 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 47.2 devasya patite liṅge jagataśca mahākṣaye //
SkPur (Rkh), Revākhaṇḍa, 38, 65.1 abhinandya dvijānsarvānanujñāto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 2.2 yo 'sau siddho mahābhāga tatra tīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 4.1 tasyāpi tapaso rāśeḥ kālena mahatānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 8.2 jātāstasya mahābāho kaśyapasya prajāpateḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 9.1 yaistu lokatrayaṃ vyāptaṃ sthāvaraṃ jaṅgamaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 40, 10.2 bāla eva mahābhāga cacāra sa mahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 13.2 bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, 41, 1.3 yatra siddho mahāyakṣaḥ kuṇḍadhāro nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 41, 10.1 tasya bhāryā mahārāja īśvarīti ca viśrutā /
SkPur (Rkh), Revākhaṇḍa, 41, 27.1 tāvanti varṣāṇi mahānubhāvaḥ svarge vaset putrapautraiśca sārddham /
SkPur (Rkh), Revākhaṇḍa, 42, 1.3 yatra siddho mahāyogī pippalādo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 1.3 yatra siddho mahāyogī pippalādo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 2.3 māhātmyaṃ tasya tīrthasya yatra siddho mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 8.1 cacāra sāpi tatrasthā śuśrūṣantī mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 15.2 tadvastraṃ tu mayā vipra snātvā hyantaḥ kṛtaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 42, 16.1 tasyāstadvacanaṃ śrutvā hāhetyuktvā mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 27.2 ākampitā mahotpātaiḥ saśailavanakānanā //
SkPur (Rkh), Revākhaṇḍa, 42, 28.1 tato jñātvā mahadbhūtaṃ kṣudhāviṣṭaṃ dvijarṣabham /
SkPur (Rkh), Revākhaṇḍa, 42, 31.2 kiṃ mayāpakṛtaṃ vipra pippalāda mahāmune //
SkPur (Rkh), Revākhaṇḍa, 42, 32.2 sauriṇā hyevamuktastu pippalādo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 42.1 tasyāstadvacanaṃ śrutvā pippalādo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 43.1 mahatā krodhavegena mayā tvaṃ cintitā śubhe /
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 44.2 mithilāstho mahāprājñastapastepe mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 45.2 yājñavalkyo mahātejā mahadbhūtamupasthitam //
SkPur (Rkh), Revākhaṇḍa, 42, 45.2 yājñavalkyo mahātejā mahadbhūtamupasthitam //
SkPur (Rkh), Revākhaṇḍa, 42, 46.1 tad dṛṣṭvā sahasāyāntaṃ bhītabhīto mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 47.2 mahadbhūtabhayādrakṣa yadi śaknoṣi pārthiva //
SkPur (Rkh), Revākhaṇḍa, 42, 49.1 tataścānyaṃ nṛpaśreṣṭhaṃ śaraṇārthī mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 57.2 uvāca mā bhaistvaṃ vipra nirgacchasva mahāmune //
SkPur (Rkh), Revākhaṇḍa, 42, 58.2 kimasya tvaṃ mahābhūta kariṣyasi vadasva me //
SkPur (Rkh), Revākhaṇḍa, 42, 67.1 evamuktastathetyuktvā pippalādaṃ mahāmunim /
SkPur (Rkh), Revākhaṇḍa, 42, 68.1 pippalādo gate deve snātvā tatra mahāmbhasi /
SkPur (Rkh), Revākhaṇḍa, 43, 14.2 tadabhāvānmahāprājña sevamāno labhed iti //
SkPur (Rkh), Revākhaṇḍa, 43, 29.1 lokānāṃ ca hitārthāya mahāpuṇyāvatāritā /
SkPur (Rkh), Revākhaṇḍa, 44, 5.2 śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 45, 2.2 idaṃ tīrthaṃ mahāpuṇyaṃ sarvadevamayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 45, 4.2 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 26.1 airāvataṃ mahānāgaṃ taṃ caivoccaiḥśravohayam /
SkPur (Rkh), Revākhaṇḍa, 47, 7.2 andhakākhyo mahādaityo balavān padmasambhava /
SkPur (Rkh), Revākhaṇḍa, 48, 4.2 vāruṇāstreṇa mahatā āgneyaṃ śamitaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 48, 54.2 mahad yuddham abhūt tātasurāsurabhayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 48, 68.2 devenāthasmṛtaṃ cāstraṃ kauccherākhyaṃ mahāhave //
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
SkPur (Rkh), Revākhaṇḍa, 48, 86.2 sādhu sādhu mahāsattva varaṃ yācasva dānava /
SkPur (Rkh), Revākhaṇḍa, 49, 12.1 devair āhvānitā tatra mahāpuṇyā ca bhāratī /
SkPur (Rkh), Revākhaṇḍa, 49, 12.2 parvatān niḥsṛtā tatra mahāpuṇyā sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 49, 16.2 tat toyaṃ ca gataṃ tatra yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 49, 17.1 jalaliṅgaṃ mahāpuṇyaṃ cakatīrthaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 49, 33.2 kuṇḍatrayaṃ naravyāghra mahatkalakalānvitam //
SkPur (Rkh), Revākhaṇḍa, 51, 43.2 nānāvidhair mahābhogaiḥ śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 52, 1.3 sakuṭumbo gataḥ svargaṃ muniryatra mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 2.2 kathaṃ nākaṃ gato vipraḥ sakuṭumbo mahānṛṣiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 13.2 tasya putraḥ kanīyāṃstu ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 3.1 kāśīrājo mahāvīryo mahābalaparākramaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 3.1 kāśīrājo mahāvīryo mahābalaparākramaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 12.2 tatrāsau sumahadyūthaṃ mṛgāṇāṃ samalakṣyata //
SkPur (Rkh), Revākhaṇḍa, 53, 25.2 mṛgamadhye sthito yogī ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 29.2 teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 39.3 kariṣye tamahaṃ sarvaṃ yatnenāpi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 41.3 na cāntyajo 'smi viprendra kṣatriyo 'smi mahāmune //
SkPur (Rkh), Revākhaṇḍa, 53, 48.1 paśyatas tasya rājendra ṛkṣaśṛṅgo mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 3.1 kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 4.2 dṛṣṭimārge sthitastasya maharṣer bhāvitātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 6.2 arghasyāsya na yogyo 'haṃ maharṣe nāsmi bhāṣaṇe /
SkPur (Rkh), Revākhaṇḍa, 54, 7.2 mṛgabhrāntyā hato vipra ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 18.2 yāhi yāhi mahāpāpa mā mukhaṃ darśayasva me /
SkPur (Rkh), Revākhaṇḍa, 54, 26.1 na vyādhaścāntyajāto vā kṣatriyo 'haṃ mahāmune /
SkPur (Rkh), Revākhaṇḍa, 54, 36.1 tavādhīnaṃ mahāvipra prayacchāmi prasīda me /
SkPur (Rkh), Revākhaṇḍa, 54, 70.2 bhobhoḥ sādho mahārāja citrasena mahīpate //
SkPur (Rkh), Revākhaṇḍa, 55, 4.2 prāṇatyāgaṃ mahārāja mā kāle tvaṃ kṛthā vṛthā /
SkPur (Rkh), Revākhaṇḍa, 55, 9.2 yathepsitaṃ mahārāja satyam etad asaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 56, 7.1 tatra sthāne mahāpuṇyā devairutpāditā svayam /
SkPur (Rkh), Revākhaṇḍa, 56, 15.2 āsītpurā mahāvīryaścedinātho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 15.2 āsītpurā mahāvīryaścedinātho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 31.2 prāptā sā sacivaiḥ sārddhaṃ yatra revā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 56, 58.3 kathayāmi mahābāho setihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 56, 116.2 cakratīrthe mahārāja kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 57, 9.2 arcayitvā mahāpuṣpaiḥ sugandhair madanena ca //
SkPur (Rkh), Revākhaṇḍa, 57, 17.2 tiṣṭha tiṣṭha mahāsattva śṛṇuṣva vacanaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 58, 15.2 sa mucyate mahāpāpādapi janmaśatārjitāt //
SkPur (Rkh), Revākhaṇḍa, 60, 6.2 śṛṇvantu ṛṣayaḥ sarve taponiṣṭhā mahaujasaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 14.2 tasmiṃstīrthe mahāpuṇye sugandhikusumākule //
SkPur (Rkh), Revākhaṇḍa, 60, 19.1 mahākāyā bhīmavaktrāḥ pāśahastā bhayāvahāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 60, 27.2 mahāgajaughair mahiṣair varāhair āpīyase toyamahormimāle //
SkPur (Rkh), Revākhaṇḍa, 60, 32.2 mahābaladhvastataraṅgabhaṅgaṃ jalaṃ na yāvattava saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 60, 40.2 dehakṣayaṃ sve salile dadāti samāśrayaṃ tasya mahānubhāva //
SkPur (Rkh), Revākhaṇḍa, 60, 45.3 snānadevārcanāsaktāḥ pañca eva mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 46.2 saṃpṛṣṭāstairmahārāja yathā tadavadhāraya //
SkPur (Rkh), Revākhaṇḍa, 60, 47.2 vanānte strīyugaṃ dṛṣṭvā mahāraudraṃ bhayāvaham /
SkPur (Rkh), Revākhaṇḍa, 60, 56.2 brahmahatyā mahāraudrā kṛtā cānyena pātakam //
SkPur (Rkh), Revākhaṇḍa, 67, 2.1 idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale /
SkPur (Rkh), Revākhaṇḍa, 67, 3.1 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 12.2 tadācakṣva hi me sarvaṃ tapasaḥ kāraṇaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 67, 25.2 dvāvetau balināṃ śreṣṭhau yuyudhāte mahābalau //
SkPur (Rkh), Revākhaṇḍa, 67, 35.1 mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 67, 41.2 gatvā tu keśavaṃ devaṃ nivedaya mahāmune //
SkPur (Rkh), Revākhaṇḍa, 67, 44.2 yadi kvacid agāreṣu vahnirutpadyate mahān /
SkPur (Rkh), Revākhaṇḍa, 67, 47.1 trayo 'pi ca mahākāyāḥ saptatālapramāṇakāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 55.2 dānavena mahātīvraṃ tapastaptaṃ sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 67, 66.1 dakṣiṇā yatra gaṅgā ca revā caiva mahānadī /
SkPur (Rkh), Revākhaṇḍa, 67, 67.1 tatsamaṃ ca mahātīrthaṃ na martye caiva dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 67, 68.2 etat tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 67, 70.1 ratiṃ sumahatīṃ cakre saha tatra marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 74.1 tasminmadhye mahāvṛkṣo nyagrodhaśca suśobhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 78.2 ārūḍhāśca mahākanyā gāyante susvaraṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 67, 82.1 vyādhasyaiva mahākūṭe patanti ca yathā mṛgāḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 88.1 na svātantryaṃ mamaivāsti utpannāhaṃ mahatkule /
SkPur (Rkh), Revākhaṇḍa, 67, 101.2 luṅkeśvare mahārāja toyaṃ pibati bhaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 71, 1.3 siddho yatra gaṇādhyakṣo gaurīputro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 31.2 kecinmahodadhau līnāḥ praviṣṭā vindhyakandare //
SkPur (Rkh), Revākhaṇḍa, 73, 22.2 kule mahati sambhūtir dhanadhānyasamākule //
SkPur (Rkh), Revākhaṇḍa, 80, 10.1 tataḥ kālena mahatā jāyate vimale kule /
SkPur (Rkh), Revākhaṇḍa, 81, 1.2 tato gacchenmahārāja varuṇeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 81, 1.3 yatra siddho mahādevo varuṇo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 81, 4.1 kuṇḍikāṃ vardhanīṃ vāpi mahadvā jalabhājanam /
SkPur (Rkh), Revākhaṇḍa, 82, 1.3 yatra siddho mahātejāstapaḥ kṛtvā hutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 9.2 yaistu dṛṣṭaṃ mahāpuṇyaṃ narmadātīrthapañcakam //
SkPur (Rkh), Revākhaṇḍa, 83, 1.2 tato gacchenmahārāja tīrthaṃ paramaśobhanam /
SkPur (Rkh), Revākhaṇḍa, 83, 3.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 83, 4.2 pūrvaṃ jātaṃ mahadyuddhaṃ rāmarāvaṇayorapi //
SkPur (Rkh), Revākhaṇḍa, 83, 11.1 rāmacandreṇa paulastyo hataḥ saṃkhye mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 13.2 ayodhyāṃ tu gate rāme hanumānsa mahākapiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 18.2 tasmāt tvaṃ narmadātīraṃ gatvā cara tapo mahat //
SkPur (Rkh), Revākhaṇḍa, 83, 30.1 hanūmānaṃ janisuto vāyuputro mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 81.2 māsārdhena mṛto rājā śatabāhur mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 106.2 daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 3.2 mahānandas tadā jātastriṣu lokeṣu putraka //
SkPur (Rkh), Revākhaṇḍa, 84, 13.1 tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 84, 14.1 jagāma sumahānādastapaścakre suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 85, 4.2 sādhu sādhu mahābāho somavaṃśavibhūṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 85, 7.1 jajñe prācetasaṃ dakṣaṃ mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 94.2 śrūyate nṛpa paurāṇī gāthā gītā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 1.2 tato gacchenmahārāja piṅgalāvartam uttamam /
SkPur (Rkh), Revākhaṇḍa, 90, 4.2 sādhu sādhu mahāprājña viraktastvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 90, 5.2 āsītpurā mahādaityastālamegha iti śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 21.2 yuṣmadvaṃśodbhavastāta tālamegho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 34.3 duṣṭātmānaṃ haniṣyāmi tālameghaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 90, 38.2 mahābalo vasettatra gīrvāṇabhayadāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 45.1 tena śabdena mahatā hyārūḍho dānaveśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 45.2 uvāca ca tadā vākyaṃ tālamegho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 49.1 hṛṣṭastato jagadyoniḥ suparṇastho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 60.1 nārasiṃhaṃ tato dṛṣṭvā tālamegho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 63.1 jaghanoraḥsthale pārtha tālameghaṃ mahāhave /
SkPur (Rkh), Revākhaṇḍa, 91, 2.1 āstāṃ purā mahādaityau caṇḍamuṇḍau sudāruṇau /
SkPur (Rkh), Revākhaṇḍa, 92, 3.2 sādhu sādhu mahāprājña pṛṣṭo 'haṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 92, 26.2 kālasūtro mahābhīmas tathā yamalaparvatau //
SkPur (Rkh), Revākhaṇḍa, 92, 27.2 nirucchvāsā mahānādā bhairavo rauravastathā //
SkPur (Rkh), Revākhaṇḍa, 97, 3.2 sādhu sādhu mahābāho dharmavānsādhuvatsala /
SkPur (Rkh), Revākhaṇḍa, 97, 10.2 tenātyugraṃ tapaścīrṇaṃ gaṅgāmbhasi mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 23.2 saṃyuktaḥ putrabhṛtyaiśca pauruṣe mahati sthitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 46.2 strīratnaṃ kathayāmāsurgṛhāṇa tvaṃ mahāprabham //
SkPur (Rkh), Revākhaṇḍa, 97, 78.2 pṛthivyāṃ sāgarāntāyāṃ snātvā yāto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 113.1 satyavādena tuṣṭāhaṃ bhobho vyāsa mahāmune /
SkPur (Rkh), Revākhaṇḍa, 97, 123.2 yato yato māṃ hi mahānubhāva ninīṣate cittamilātale 'tra /
SkPur (Rkh), Revākhaṇḍa, 97, 124.1 evamukto mahātejā vyāsaḥ satyavatīsutaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 125.1 daṇḍahasto mahātejā huṅkāramakaronmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 128.2 tapaśca vipulaṃ kṛtvā dānaṃ dattvā mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 97, 133.2 pippalādo vasiṣṭhaśca nāciketo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 136.1 vātsyāyano mahātejāḥ saṃvartaḥ śaktireva ca /
SkPur (Rkh), Revākhaṇḍa, 97, 143.3 snānadānavidhānaṃ ca yasminkāle mahāphalam //
SkPur (Rkh), Revākhaṇḍa, 97, 169.1 dvīpeśvare mahārāja vṛṣotsargaṃ ca kārayet /
SkPur (Rkh), Revākhaṇḍa, 97, 175.1 yamaloke mahāghore patantaṃ yo 'bhirakṣati /
SkPur (Rkh), Revākhaṇḍa, 97, 180.2 mahāhave ṣaṣṭiraśīti gograhe hyanāśake bhārata cākṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 2.2 prabhāsaṃ tāta me brūhi kathaṃ jātaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 98, 25.1 ye dadante mahārāja hyapi pātakasaṃyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 98, 35.2 gopradānaṃ mahāpuṇyaṃ sarvapāpakṣayaṃ param /
SkPur (Rkh), Revākhaṇḍa, 99, 13.2 pannaga tvaṃ mahābāho revāṃ gaccha śubhaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 103, 20.1 kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 23.1 īdṛśaṃ tu mahādoṣaṃ strīṇāṃ tu vratasādhane /
SkPur (Rkh), Revākhaṇḍa, 103, 25.2 sādhu sādhu mahāprājñe mama saṃtoṣakāriṇi /
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 28.2 mahāvrate mahāprājñe sattvavati śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 82.2 yonivāse mahāprājñi devā naiva vrajanti ca //
SkPur (Rkh), Revākhaṇḍa, 103, 86.1 śilātalaniviṣṭo 'sau dṛṣṭaḥ kānto mahāyaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 87.2 sādhu sādhu mahāprājñe hyanasūye mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /
SkPur (Rkh), Revākhaṇḍa, 103, 160.1 śrūyate mānave śāstre śloko gīto maharṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 108, 10.1 yajñe prācetaso dakṣo mahātejāḥ prajāpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 109, 6.2 tatra tena mahadyuddhaṃ pravṛttaṃ kila bhārata //
SkPur (Rkh), Revākhaṇḍa, 111, 9.1 devarājastato jñātvā mahāmaithunagaṃ haram /
SkPur (Rkh), Revākhaṇḍa, 111, 11.2 vepamānā mahārāja śṛṇu yatte vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 114, 1.3 ayonijaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 114, 3.2 sa kadācinmahārāja yonidvāraṃ na paśyati //
SkPur (Rkh), Revākhaṇḍa, 115, 1.2 tato gacchenmahārāja tīrtham aṅgārakaṃ param /
SkPur (Rkh), Revākhaṇḍa, 118, 4.2 viśvāsayitvā suciraṃ dharmaśatruṃ mahābalam /
SkPur (Rkh), Revākhaṇḍa, 118, 26.1 kurvantu śakraṃ nirdoṣaṃ tathā sarve maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 27.2 etatpāpaṃ mahāghoraṃ brahmahatyāsamudbhavam //
SkPur (Rkh), Revākhaṇḍa, 118, 32.1 caturdināni sā prājñaiḥ pāpasya mahato mahāt /
SkPur (Rkh), Revākhaṇḍa, 118, 33.2 tato 'bhinandayāmāsuḥ sarve devā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 37.2 jagmurākāśamāviśya stūyamānā maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 2.2 tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 119, 6.2 dattā caiva mahābāho pṛthivī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 2.2 tasya putro mahātejāḥ prahlādo nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 4.2 śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 5.1 jñātvā viṣṇumayaṃ ghoraṃ mahadbhayamupasthitam /
SkPur (Rkh), Revākhaṇḍa, 120, 20.3 vikhyātaṃ sarvalokeṣu mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 121, 22.1 bahavastaṃ na jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 26.1 tataḥ provāca bhagavānyamaḥ saṃyamano mahān /
SkPur (Rkh), Revākhaṇḍa, 122, 28.2 mahābhayasamopeto brāhmaṇaḥ prapalāyitaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 38.2 iha lokamanuprāpto mahādhanapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 123, 1.3 yatra tiṣṭhati vighneśo gaṇanātho mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 5.2 mahāpraśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 5.2 mahāpraśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 11.2 kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 42.2 sa gatastatra devaistu pūjyamāno maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 1.3 anyeṣāṃ caiva tīrthānāṃ parātparataraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 131, 1.3 yatra siddhā mahānāgā bhaye jāte tato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 131, 2.2 mahābhayānāṃ lokasya nāgānāṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 131, 3.2 tāta te viditaṃ sarvaṃ tena me kautukaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 131, 6.2 vidyādānasya mahataḥ śrāvitasya sutasya ca //
SkPur (Rkh), Revākhaṇḍa, 131, 28.1 bho bhoḥ sarpā nivartadhvaṃ tapaso 'sya mahatphalam /
SkPur (Rkh), Revākhaṇḍa, 131, 30.2 ekaścāyaṃ mahābāhurvāsukirbhujagottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 36.1 mṛtaḥ kālena mahatā tatra tīrthe nareśvara /
SkPur (Rkh), Revākhaṇḍa, 133, 2.2 yatra siddhā mahāprājñā lokapālā mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 2.2 yatra siddhā mahāprājñā lokapālā mahābalāḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 9.1 vareṇa chandayāmāsa lokapālān mahābalān /
SkPur (Rkh), Revākhaṇḍa, 133, 25.2 āyurnayati tasyāśu yamaḥ saṃyamano mahān //
SkPur (Rkh), Revākhaṇḍa, 133, 44.1 mṛtāṃ kālena mahatā loke yatra jaleśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 135, 3.1 tena puṇyena mahatā mṛtaḥ svargamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 135, 4.2 dhanadhānyasamopete kule mahati jāyate //
SkPur (Rkh), Revākhaṇḍa, 136, 22.2 krīḍayitvā yathākāmaṃ tatra loke mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 4.2 harṣān madān mahārāja tatsarvaṃ jāyate 'kṣayam //
SkPur (Rkh), Revākhaṇḍa, 139, 1.2 tato gacchen mahārāja somatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 140, 1.2 tato gacchenmahārāja nandāhradamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 140, 2.1 mahiṣāsure mahākāye purā devabhayaṃkare /
SkPur (Rkh), Revākhaṇḍa, 140, 4.2 saṅgrāme sumahāghore kṛte devabhayaṃkare //
SkPur (Rkh), Revākhaṇḍa, 141, 4.2 varaṃ brūhi mahāvyādha yatte manasi rocate //
SkPur (Rkh), Revākhaṇḍa, 142, 1.2 tato gacchenmahārāja rukmiṇītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 8.1 tasya bhāryā mahādevī prāṇebhyo 'pi garīyasī /
SkPur (Rkh), Revākhaṇḍa, 142, 28.2 gaccha kṛṣṇa mahābāho strīratnaṃ cāśu gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 142, 29.2 dānavānāṃ ca sarveṣāṃ kurvaṃśca kadanaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 142, 31.2 hāhākāras tadā jāto bhīṣmakasya pure mahān //
SkPur (Rkh), Revākhaṇḍa, 142, 32.1 nirgatā dānavāḥ kruddhā velā iva mahodadheḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 34.2 gadāhasto mahābāhus trailokye 'pratimo balaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 35.2 aśakyo dānavairhantuṃ balabhadro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 37.1 bhīṣmaputro mahātejā rukmīnām mahayaśāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 55.1 kṣamāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 100.2 na kṣīyate mahārāja tatra tīrthe tu yatkṛtam //
SkPur (Rkh), Revākhaṇḍa, 143, 1.2 tato gacchenmahārāja yojaneśvaram uttamam /
SkPur (Rkh), Revākhaṇḍa, 143, 16.2 atītaṃ ca bhaviṣyacca vartamānaṃ mahābalam //
SkPur (Rkh), Revākhaṇḍa, 144, 1.2 tato gacchenmahārāja dvādaśītīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 146, 9.1 yuge yuge mahārāja asmāhake pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 15.1 pṛthivyām āsamudrāyāṃ mahābhogapatirbhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 23.2 cyavano gālavaścaiva vāmadevo mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 35.2 eṣa tvayokto nṛpate mahāpraśnaḥ smṛto mayā //
SkPur (Rkh), Revākhaṇḍa, 146, 41.2 maryādā sthāpitā tena śāstraṃ vīkṣya maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 50.1 tāni te sampravakṣyāmi yeṣu dattaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 146, 68.1 asmāhake mahārāja pitaraśca pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 116.2 satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 117.1 etatte kathitaṃ rājanmahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 148, 6.2 bhūmiputra mahāvīrya svedodbhava pinākinaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 7.1 aṅgāraka mahātejā lohitāṅga namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 148, 18.1 vedimadhyagataṃ vāpi mahadāsanasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 149, 3.2 sa mucyate nṛpaśreṣṭha mahāpāpaiḥ purākṛtaiḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 1.2 tato gacchenmahārāja kusumeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 150, 15.2 madhumādhavagandhena sakinnaramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 25.1 atoṣayajjagannāthaṃ sarvabhūtamaheśvaram /
SkPur (Rkh), Revākhaṇḍa, 150, 31.2 abhyanandaṃs tato devaṃ surāsuramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 34.2 mahābhūtairvighnakaraiḥ pīḍyamānaḥ samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 49.2 jāyate rājarājendraiḥ pūjyamāno nṛpo mahān //
SkPur (Rkh), Revākhaṇḍa, 151, 17.2 svargaṃ gato mahātejā rāmo rājīvalocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 20.1 duḥkhena mahatāviṣṭā vidhāyānaśanaṃ mṛtā /
SkPur (Rkh), Revākhaṇḍa, 153, 30.1 tapobalena mahatā hyādityeśvarasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, 154, 4.2 stotrair anekair apare gṛṇanti maheśvaraṃ tatra mahānubhāvāḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 8.1 upabhujya mahābhogānkālena mahatā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 154, 8.1 upabhujya mahābhogānkālena mahatā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 18.2 mandaprajñatvamāpanne mahāmohasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 20.1 śuklatīrthaṃ mahāpuṇyaṃ samprāptaṃ kalmaṣakṣayāt /
SkPur (Rkh), Revākhaṇḍa, 155, 32.1 tadādeśaya rājendra kṛtvā tava mahatpriyam /
SkPur (Rkh), Revākhaṇḍa, 155, 36.3 yadi pṛcchati dharmātmā yamaḥ saṃyamano mahān //
SkPur (Rkh), Revākhaṇḍa, 155, 50.2 āgatau śīghragau pārtha dṛṣṭvā yamapuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 155, 59.1 mahākāyo mahājaṅgho mahāskandho mahodaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 59.1 mahākāyo mahājaṅgho mahāskandho mahodaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 59.1 mahākāyo mahājaṅgho mahāskandho mahodaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 59.1 mahākāyo mahājaṅgho mahāskandho mahodaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 155, 59.2 mahāvakṣā mahābāhur mahāvaktrekṣaṇo mahān //
SkPur (Rkh), Revākhaṇḍa, 155, 60.1 mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 60.1 mahāmahiṣamārūḍho mahāmukuṭabhūṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 70.1 dṛṣṭā bhītau parāmārtigatau tatra mahāpathi /
SkPur (Rkh), Revākhaṇḍa, 155, 74.2 asipatravanaṃ cānyaddṛṣṭānyā mahatī śilā //
SkPur (Rkh), Revākhaṇḍa, 155, 80.2 tataḥ kālena mahatā pāpāḥ pāpena veṣṭitāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 2.1 śuklatīrthaṃ mahātīrthaṃ narmadāyāṃ vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 156, 8.2 śuklatīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 156, 9.2 tatra sthitā mahāpāpair mucyante pūrvasaṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 12.1 tena tīrthaṃ mahāpuṇyaṃ sarvapātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 156, 15.1 śuklatīrthe mahārāja rākāṃ revājalāñjalim /
SkPur (Rkh), Revākhaṇḍa, 156, 20.2 sa gacchati mahātejāḥ śivalokaṃ mṛto naraḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 23.1 mucyate sa mahatpāpaiḥ saptajanmasusaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 41.2 etatte kathitaṃ rājan saṃkṣepeṇa phalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 156, 44.1 mokṣārthī labhate mokṣaṃ snānadānaphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 158, 13.1 sarveṣāmeva pātrāṇāṃ mahāpātraṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 1.2 tato gacchenmahārāja tīrthaṃ paramapāvanam /
SkPur (Rkh), Revākhaṇḍa, 159, 2.2 na paśyati mahāghoraṃ narakadvārasaṃjñikam //
SkPur (Rkh), Revākhaṇḍa, 159, 7.2 śṛṇu pārtha mahāpraśnaṃ kathayāmi yathāśrutam /
SkPur (Rkh), Revākhaṇḍa, 159, 48.2 dṛśyante yā mahārāja tatsarvaṃ karmajaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 159, 50.2 evametanmahātīrthaṃ narakeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, 159, 51.1 narakāpahaṃ mahāpuṇyaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 159, 54.2 yamadvāre mahāghore yā sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 159, 56.2 dharmaputra mahābāho śṛṇu sarvaṃ mayoditam /
SkPur (Rkh), Revākhaṇḍa, 159, 56.3 yā sā vaitaraṇī nāma yamadvāre mahāsarit //
SkPur (Rkh), Revākhaṇḍa, 159, 62.2 caturvidhaiḥ prāṇigaṇairdraṣṭavyā sā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 159, 80.1 oṃ yamadvāre mahāghore yā sā vaitaraṇī nadī /
SkPur (Rkh), Revākhaṇḍa, 159, 85.1 dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye /
SkPur (Rkh), Revākhaṇḍa, 159, 89.3 iti matvā mahārāja svadattaṃ syānmahāphalam //
SkPur (Rkh), Revākhaṇḍa, 159, 89.3 iti matvā mahārāja svadattaṃ syānmahāphalam //
SkPur (Rkh), Revākhaṇḍa, 159, 102.1 tatra bhuktvā mahābhogāndivyaiśvaryasamanvitān /
SkPur (Rkh), Revākhaṇḍa, 160, 9.2 vyuṣṭistīrthasya mahatī purāṇe yābhidhīyate //
SkPur (Rkh), Revākhaṇḍa, 161, 1.2 tato gacchenmahārāja sarpatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 161, 1.3 yatra siddhā mahāsarpāstapastaptvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 161, 3.1 śaṅkhacūḍo mahātejā dhṛtarāṣṭro vṛkodaraḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 4.1 tatra tīrthe mahāpuṇye tapastaptvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 161, 7.2 nāgakanyāparivṛto mahābhogapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 162, 4.1 krīḍitvā ca yathākāmaṃ rudraloke mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 163, 1.2 tato gacchenmahārāja nāgatīrthamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 164, 1.2 tato gacchenmahārāja sāṃvauraṃ tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 165, 1.3 tīrthaṃ paraṃ mahārāja siddhaiḥ kṛtamiti prabho //
SkPur (Rkh), Revākhaṇḍa, 165, 2.1 tatra tīrthaṃ mahāpuṇyaṃ sarvatīrtheṣu pāvanam /
SkPur (Rkh), Revākhaṇḍa, 165, 2.2 narmadāyā mahārāja dakṣiṇaṃ kūlamāśritam //
SkPur (Rkh), Revākhaṇḍa, 165, 6.2 purā siddhā mahābhāgāḥ kapilādyā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 7.1 japantaśca paraṃ brahma yogasiddhā mahāvratāḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 7.1 navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 1.3 tīrtham etan mamākhyāhi sambhavaṃ ca mahāmune //
SkPur (Rkh), Revākhaṇḍa, 168, 2.1 yatra siddhaṃ mahārakṣa ārādhya tu maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 7.2 tasya dharmaprasaṅgena putro jāto mahāmanāḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 9.1 kasmiṃścid atha kāle ca bharadvājo mahāmuniḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 16.2 kumbhakarṇo mahārakṣo dharmātmā ca vibhīṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 17.2 mahābalau mahāvīryau mahāntau puruṣottama //
SkPur (Rkh), Revākhaṇḍa, 168, 17.2 mahābalau mahāvīryau mahāntau puruṣottama //
SkPur (Rkh), Revākhaṇḍa, 168, 17.2 mahābalau mahāvīryau mahāntau puruṣottama //
SkPur (Rkh), Revākhaṇḍa, 168, 18.1 aṅkūro rākṣasaśreṣṭhaḥ kumbhasya tanayo mahān /
SkPur (Rkh), Revākhaṇḍa, 168, 19.2 paraṃ nirvedamāpannaścacāra sumahattapaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 21.1 tapaścacāra sumahaddivyaṃ varṣaśataṃ kila /
SkPur (Rkh), Revākhaṇḍa, 168, 43.1 ye 'pi śṛṇvanti bhaktyedaṃ kīrtyamānaṃ mahāphalam /
SkPur (Rkh), Revākhaṇḍa, 169, 2.2 tatra snātvā mahārāja mucyate pāpakañcukāt //
SkPur (Rkh), Revākhaṇḍa, 169, 10.1 duḥkhena mahatāviṣṭaḥ saṃtaptaḥ santatiṃ vinā /
SkPur (Rkh), Revākhaṇḍa, 169, 35.2 apatankuṇḍalādīni yatra toye mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 1.3 nārāyaṇasamīpe tu gatāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 31.2 bhavantastviha santāpaṃ māṃ kurudhvaṃ maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 34.1 śrutvā tu tasya tadvākyaṃ māṇḍavyasya maharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 8.2 bho māṇḍavya mahāsattva varadāste 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 24.2 kriyāpravartanāc cādya kiṃ kāryaṃ me maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 26.1 tena vākyena te sarve devāsuramaharṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 32.2 hṛṣṭatuṣṭā gatāḥ sarve svamāśramapadaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 172, 51.2 śrāvaṇe vā mahārāja sarvakāle 'thavāpi ca //
SkPur (Rkh), Revākhaṇḍa, 172, 62.1 devakhātaṃ mahāpuṇyaṃ nirmitaṃ tridaśairapi /
SkPur (Rkh), Revākhaṇḍa, 172, 70.1 iti jñātvā mahārāja sarvatīrtheṣu cottamam /
SkPur (Rkh), Revākhaṇḍa, 172, 81.1 kālena mahatāviṣṭo martyaloke samāviśet /
SkPur (Rkh), Revākhaṇḍa, 172, 86.1 śvabhrī tatra mahārāja jalamadhye pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 172, 87.1 tatra kūpo mahārāja tiṣṭhate devanirmitaḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 2.1 siddheśvaramiti khyātaṃ mahāpātakanāśanam /
SkPur (Rkh), Revākhaṇḍa, 175, 4.1 pātālaṃ saptamaṃ yacca hyadhastātsaṃsthitaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 175, 10.2 tapaścacāra sumahannarmadātaṭamāsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 18.2 jāyate tasya rājendra mahādīptiḥ śārīrajā //
SkPur (Rkh), Revākhaṇḍa, 177, 15.2 darśanādeva yasyaiva pāpaṃ yāti mahatkṣayam //
SkPur (Rkh), Revākhaṇḍa, 177, 17.2 sarvabhūtasthitaṃ śivaṃ sarvayogeśvaraṃ sarvalokeśvaraṃ mohaśokahīnaṃ mahājñānagamyam //
SkPur (Rkh), Revākhaṇḍa, 178, 1.3 narmadāyāṃ mahāpuṇyaṃ bhṛgutīrthasamīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 2.1 tatra gaṅgā mahāpuṇyā cacāra vipulaṃ tapaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 2.1 yatra gatvā mahārāja snātvā sampūjya ceśvaram /
SkPur (Rkh), Revākhaṇḍa, 180, 3.2 aśvamedho mahāyajño bahusambhāradakṣiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 27.1 snānaṃ mahālambhanādi kṛtaṃ tena dvijanmanā /
SkPur (Rkh), Revākhaṇḍa, 180, 31.1 dvijavarya kathaṃ ceṣṭā daśa yajñā mahādhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 56.2 sarasvatī mahāpuṇyā nadīnāmuttamā nadī /
SkPur (Rkh), Revākhaṇḍa, 180, 69.2 hastyaśvarathasampanno mahābhogī paraṃtapaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 77.2 dhvajākule dundubhiśaṅkhanādite kṣaṇena yāṃ yānti mahāhave mṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 5.2 eṣa praśno mahārāja yastvayā paripṛcchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 18.1 evambhūtasya tasyāpi krodhasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 181, 23.2 tataḥ kruddho bhṛgustatra daṇḍahasto mahāmuniḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 27.1 garjayitvā mahānādaṃ tato vipramapātayat /
SkPur (Rkh), Revākhaṇḍa, 181, 28.2 kare gṛhya mahādaṇḍaṃ brahmadaṇḍam ivāparam //
SkPur (Rkh), Revākhaṇḍa, 181, 59.1 atra sthāne mahāsthānaṃ karomi jagadīśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 63.3 tvayā vṛte mahākṣetre svīyaṃ sthānaṃ karomyaham //
SkPur (Rkh), Revākhaṇḍa, 182, 4.3 bhaviṣyati mahatkālaṃ mamopari susaṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 182, 12.2 tataḥ kālena mahatā kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 182, 16.1 eva vivādaḥ sumahānsaṃjātaśca nareśvara /
SkPur (Rkh), Revākhaṇḍa, 182, 17.1 tataḥ kālena mahatā bhṛguṇā paramarṣiṇā /
SkPur (Rkh), Revākhaṇḍa, 182, 17.2 cāturvidyapramāṇārthaṃ cakāra mahatīṃ sthitim //
SkPur (Rkh), Revākhaṇḍa, 182, 22.2 krodhena mahatāviṣṭā śaśāpa dvijapuṃgavān //
SkPur (Rkh), Revākhaṇḍa, 182, 31.1 tapasā mahatā pārtha tatastuṣṭo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 35.1 tatra sthānasamudbhūtā mahadbhayavivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 60.2 saṃkṣepeṇa mahārāja sarvapāmapraṇāśanī //
SkPur (Rkh), Revākhaṇḍa, 183, 1.2 ataḥ paraṃ mahārāja gacchet kedārasaṃjñakam /
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
SkPur (Rkh), Revākhaṇḍa, 184, 24.2 evaṃ tu kathitaṃ tāta purāṇoktaṃ maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 25.1 dhautapāpaṃ mahāpuṇyaṃ śivena kathitaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 186, 19.1 yā dhatte viśvamakhilaṃ nijāṃśena mahojjvalā /
SkPur (Rkh), Revākhaṇḍa, 186, 32.2 prasannā te mahāsattva varaṃ varaya vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 188, 1.2 tataḥ paraṃ mahārāja catvāriṃśatkramāntare /
SkPur (Rkh), Revākhaṇḍa, 188, 10.1 evaṃ kṛte mahārāja yatpuṇyaṃ ca bhavennṝṇām /
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
SkPur (Rkh), Revākhaṇḍa, 189, 7.3 viśvamūrte namastubhyaṃ trāhi sarvānmahadbhayāt //
SkPur (Rkh), Revākhaṇḍa, 189, 30.1 dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 29.1 bahavastanna jānanti mahāmohasamanvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 9.2 siddheśvare mahārāja kāśyapeyairmahātmabhiḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 16.2 yathaiva te mahārāja dahanti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 192, 2.1 maharṣes tasya jāmātā bhṛgordevo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 5.2 saṃkṣepāt kathayiṣyāmi sādhyasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 192, 5.3 na hi vistarato vaktuṃ śaktāḥ sarve maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 9.1 dharmapatnyo daśaivaitā dākṣāyaṇyo mahāprabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 18.3 pramloce subhru sumloce saurabheyi mahoddhate //
SkPur (Rkh), Revākhaṇḍa, 192, 36.2 tāścaivāpsarasaḥ sarvāḥ kandarpaṃ ca mahāmunī //
SkPur (Rkh), Revākhaṇḍa, 192, 52.1 tathātmavidyādoṣeṇa yo 'parādhaḥ kṛto mahān /
SkPur (Rkh), Revākhaṇḍa, 193, 8.2 ādityā vasavaḥ sādhyā viśvedevā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 8.2 tapastvaṃ hi mahaccograṃ sarvavāñchitadāyakam //
SkPur (Rkh), Revākhaṇḍa, 194, 38.3 samāgatā vanoddeśaṃ sāgarānte maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 80.2 devatīrthe mahārāja sarvapāpapraṇāśane //
SkPur (Rkh), Revākhaṇḍa, 195, 2.3 sevitāni mahābāho tāni dhyātāni viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, 195, 26.2 susūkṣmair ahatair vastrair mahākauśeyakair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 198, 7.1 aśokāśramamadhyastho vṛkṣamūle mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 7.2 ūrdhvabāhurmahātejāstasthau maunavratānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 8.1 tasya kālena mahatā tīvre tapasi vartataḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 15.2 sambadhya taṃ ca tair rājañchūle proto mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 17.1 śūlasthaḥ sa tu dharmātmā kālena mahatā tadā /
SkPur (Rkh), Revākhaṇḍa, 203, 1.3 yatra siddhā mahābhāgāḥ koṭisaṃkhyā maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 1.3 paitāmahaṃ mahāpuṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 204, 3.3 ārādhayad devadevaṃ mahābhaktyā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 204, 4.2 śrotavyaṃ śrotum icchāmi mahadāścaryamuttamam //
SkPur (Rkh), Revākhaṇḍa, 206, 6.1 tataḥ kālena mahatā tviha loke nareśvara /
SkPur (Rkh), Revākhaṇḍa, 209, 3.2 bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 72.1 tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 72.1 tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 72.2 sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat //
SkPur (Rkh), Revākhaṇḍa, 209, 97.1 cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo 'bhavanmahān /
SkPur (Rkh), Revākhaṇḍa, 209, 178.1 mahāpāpāni catvāri caturbhiryānti saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 209, 186.2 bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param //
SkPur (Rkh), Revākhaṇḍa, 210, 2.1 jāmadagnyo mahātejāḥ kṣatriyāntakaraḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
SkPur (Rkh), Revākhaṇḍa, 212, 1.2 athānyat sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 212, 4.1 kṛttivāsā mahākāyo mahāhikṛtabhūṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 213, 1.2 punar anyat pravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 214, 1.2 caturthaṃ sampravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 217, 1.3 tattu tīrthaṃ mahāpuṇyaṃ mahāpātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 218, 4.2 āsītpūrvaṃ mahārāja haihayādhipatirmahān /
SkPur (Rkh), Revākhaṇḍa, 218, 4.2 āsītpūrvaṃ mahārāja haihayādhipatirmahān /
SkPur (Rkh), Revākhaṇḍa, 218, 6.2 sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 7.2 jamadagnir mahātejā yatra tiṣṭhati tāpasaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 19.2 kaḥ krīḍati saroṣeṇa nirbhayo hi mahāhinā /
SkPur (Rkh), Revākhaṇḍa, 218, 20.1 evamuktvā mahādaṇḍaṃ brahmadaṇḍamivāparam /
SkPur (Rkh), Revākhaṇḍa, 218, 35.2 krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 53.2 tatra sāgaraparyantaṃ mahātīrthamanuttamam //
SkPur (Rkh), Revākhaṇḍa, 220, 4.2 āścaryabhūtaṃ lokeṣu narmadācaritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 220, 8.2 sādhusādhu mahāprājña yasya te matirīdṛśī /
SkPur (Rkh), Revākhaṇḍa, 220, 14.2 samudre narmadā yatra praviṣṭāsti mahānadī //
SkPur (Rkh), Revākhaṇḍa, 220, 39.1 snātvā tatra mahātīrthe luṭhamāno vrajennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 3.1 brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat /
SkPur (Rkh), Revākhaṇḍa, 222, 4.1 iti lajjānvito vipraḥ kāle na mahatā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 222, 4.2 cintāmavāpa mahatīm agatijño hi pāvane //
SkPur (Rkh), Revākhaṇḍa, 223, 6.2 tasmiṃstīrthe mahārāja yo bhaktyā pūjayecchivam /
SkPur (Rkh), Revākhaṇḍa, 223, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vāsaveśvaratīrthamāhātmyavarṇanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 16.1 dattvā dānaṃ ca viprebhyo lokamāpa mahotkaṭam /
SkPur (Rkh), Revākhaṇḍa, 226, 4.1 yatra vedanidhirvipro mahattaptvā tapaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 226, 12.2 tatra sthitvā mahārāja tapastaptvā sahomayā //
SkPur (Rkh), Revākhaṇḍa, 227, 15.2 sādhu pṛṣṭaṃ mahārāja yacchreyaḥ pāralaukikam /
SkPur (Rkh), Revākhaṇḍa, 227, 18.1 asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena /
SkPur (Rkh), Revākhaṇḍa, 227, 42.1 tacchṛṇuṣva mahārāja narmadāyāṃ yathocitam /
SkPur (Rkh), Revākhaṇḍa, 227, 44.1 tanmadhye ca mahārāja yo vrajecchuddhikāṅkṣayā /
SkPur (Rkh), Revākhaṇḍa, 227, 45.1 praṇavākhye mahārāja tathā revorisaṃgame /
SkPur (Rkh), Revākhaṇḍa, 227, 48.1 oṃkāre ca mahārāja tadapi syāt samañjasam /
SkPur (Rkh), Revākhaṇḍa, 227, 67.2 caturviṃśatigā nadyo mahānadyas tato 'dhikāḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 4.1 dharmakarma mahārāja svayaṃ vidvānsamācaret /
SkPur (Rkh), Revākhaṇḍa, 229, 25.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 7.2 procyamānāṃ samāsena tāṃ śṛṇudhvaṃ maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 16.1 amareśvaratīrthaṃ ca tathā dāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 19.2 śivakhātaṃ mahātīrthaṃ rudrāvartaṃ dvijottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 7.1 mahāvibhavasaṃyuktāṃ bhavaghnīṃ bhavajāhnavīm /
SkPur (Rkh), Revākhaṇḍa, 232, 45.2 yaḥ śṛṇoti naro bhaktyā śṛṇudhvaṃ tatphalaṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 232, 52.1 etatpurāṇaṃ rudroktaṃ mahāpuṇyaphalapradam /
Sātvatatantra
SātT, 1, 11.2 tac cicchaktisvarūpeṇa prakṛtiḥ puruṣo mahān //
SātT, 1, 45.1 eṣāṃ putrāś ca pautrāś ca prapautrāś ca mahaujasaḥ /
SātT, 2, 17.2 tenāpi yajñatanur īśvara indrarūpī spardhāṃ cakāra mahatāṃ madam ādadhānaḥ //
SātT, 2, 28.1 satyavratāya janatarpaṇataḥ svarūpaṃ mātsyaṃ mahākaruṇayā pravitatya sadyaḥ /
SātT, 2, 32.1 bhūtvā tu bhārgavakule nijatātanāśād rāmo mahāparaśukaṃ parigṛhya tīkṣṇam /
SātT, 2, 37.1 gatvā vānararājavālinamahāmitreṇa setuṃ tato baddhvā vāridhim ātarat taratamaṃ sākaṃ plavaṃgair mudā /
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, 2, 52.2 kartā mahāmadanakelivihāragoṣṭhīvismāpanaṃ niśi niśācarakhecarāṇām //
SātT, 2, 59.2 kiṃ vānyadarpitabhayaṃ khalu kālavegaiḥ sākṣān mahāsukhasamudragatāntarāṇām //
SātT, 4, 42.2 sakāmaḥ saguṇo vipra bahudhokto maharṣibhiḥ //
SātT, 4, 45.2 bhaktīnāṃ sādhanānāṃ yad bahirbhūtaṃ mahāmune /
SātT, 4, 78.2 sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ //
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //
SātT, 5, 30.1 suvinītāḥ sukhāvṛttā mahāśālā mahātmanaḥ /
SātT, 5, 35.2 tasmin yajanti puruṣā mahārājoktalakṣaṇam //
SātT, 5, 47.2 kaler doṣasamudrasya guṇa eko mahān yataḥ //
SātT, 5, 52.1 uktā mahābhāgavatā bhagavatpriyakāriṇaḥ /
SātT, 5, 53.1 śraddhayā satataṃ yukta etad eva mahāphalam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 mahātmā mahatāṃ śreṣṭho mahālokapatir mahān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 mahātmā mahatāṃ śreṣṭho mahālokapatir mahān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 15.2 mahātmā mahatāṃ śreṣṭho mahālokapatir mahān //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 34.1 hayagrīvo mahātejā mahārṇavavinodakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 39.2 kāmāgnijavano nāgarājarājo mahādyutiḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 priyavratakulotpanno gayanāmā mahāyaśāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 68.1 mahākaluṣavidhvaṃsī sarvakāmavarapradaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 111.2 mahorasko mahābāhur mahārhamaṇikuṇḍalaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 111.2 mahorasko mahābāhur mahārhamaṇikuṇḍalaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 140.1 rāsakrīḍārato rāsamahāmaṇḍalamaṇḍanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 145.1 mahākuvalayāpīḍaghātī cāṇuramardanaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 217.1 vaiśyo mahānidhiṃ śūdro vāñchitāṃ siddhim āpnuyāt /
SātT, 7, 14.2 pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham //
SātT, 7, 33.1 puṣpaṃ toyena saṃsparśaṃ vinā homaṃ mahotsavaḥ /
SātT, 8, 34.2 bhūtvā rasajño 'pi mahān karmabandhād vimucyate //
SātT, 9, 13.2 sadāptakāmāya mahārthahetave vijñānavidyānidhaye svayambhuve //
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /
SātT, 9, 26.1 bhavān mahābhāgavataḥ kumārādyā maheśvarāḥ /
SātT, 9, 57.4 mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 24.4 aṇu mahad dīrghaṃ hrasvaṃ ceti //
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 46.2 yathā tatraiva mahāhradaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.2 tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe //
UḍḍT, 1, 67.1 agado 'yaṃ mahāmantro bhūtānāṃ ca bhayāvahaḥ /
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /
UḍḍT, 1, 72.2 iti pārvatīśivasaṃvāde vīrabhadreśvaratantroddhṛte uḍḍāmareśvaramahātantre prathamaḥ paṭalaḥ //
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 7, 4.8 tena tvāṃ khanayiṣyāmi tiṣṭha tiṣṭha mahauṣadhi /
UḍḍT, 8, 10.1 sakṛd uccarite mantre mahāpuṇyaṃ prajāyate /
UḍḍT, 8, 12.9 anena mantreṇa caturdaśyāṃ śucir bhūtvā mayūraśikhām utpāṭayet tadā mahāprabhāvayuktā bhavati /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 22.1 dhyātvā tu māsam ekaṃ tu mahāstrīm ānayed dhruvam /
UḍḍT, 9, 46.1 ārādhanaṃ mahat tāsāṃ pravakṣyāmi samāsataḥ /
UḍḍT, 9, 62.2 mahāvratadharo mantrī yaḥ śālyodanabhojanaiḥ /
UḍḍT, 9, 68.1 uoṃ drīṃ naṭi mahānaṭi rūpavati drīṃ svāhā /
UḍḍT, 11, 1.2 vajrakrodhāya mahādantāya daśadiśo bandha bandha haṃ phaṭ svāhā /
UḍḍT, 12, 12.1 anyān api mahāraudrān prayogān śṛṇu sāmpratam /
UḍḍT, 12, 23.1 ṣaṇmāsena varārohe mahādhanapatir bhavet /
UḍḍT, 13, 8.1 oṃ oṃ oṃ iti mantraṃ pūrvam ayutaṃ japtvānāvṛṣṭikāle japen mahāvṛṣṭir bhavati /
UḍḍT, 13, 10.2 anena mantreṇa trimadhuyuktam uḍumbaraṃ pūrvam ayutaṃ japtvā sahasraikaṃ homayed anāvṛṣṭikāle mahāvṛṣṭiṃ karoti /
UḍḍT, 13, 11.4 imaṃ mantraṃ pūrvam ayutaṃ tu juhuyāt taddaśāṃśaṃ nyagrodhasamidho madhuyuktā hunet sahasramātrahomena mahārājapatnī vaśagā bhavati anyalokastrīṇāṃ tu kā kathā //
UḍḍT, 13, 13.0 anena mantreṇa raktakaravīraṃ kṣaudreṇa saṃyuktaṃ hunet vaśakāmo lavaṇaṃ hunet striyam ākarṣayati pūrvasaṃyuktaṃ premakāmaḥ sindūraṃ hunet purakṣobho bhavati tuṣakaraṭaṃ huned abhicārakarma bhavati mahāmāṃsaṃ ghṛtasaṃyuktaṃ hunet mahādhanapatir bhavet //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 14, 12.2 imāṃ mahāvidyāṃ śatruvaśaṃkarīṃ manasā smaret sa sarvatra nirbhayo bhavati //
UḍḍT, 14, 18.1 oṃ drāṃ drīṃ pūrvarākṣasān nāśaya sarvāṇi bhañjaya saṃtuṣṭā mohaya mahāsvane huṃ huṃ phaṭ svāhā iti sarvabhūtamāraṇamantraḥ /
Yogaratnākara
YRā, Dh., 106.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
YRā, Dh., 230.2 mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam //
YRā, Dh., 261.1 apaharati rogavṛndaṃ draḍhayati kāyaṃ mahadbalaṃ kurute /
YRā, Dh., 289.2 apathyaṃ sūtarājasya purā proktaṃ maharṣibhiḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //
ŚāṅkhŚS, 1, 6, 13.0 viśve devāḥ śāstana tad adya vāco namo mahadbhya iti japitvā //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 1, 8, 13.0 mahān indro ya ojasā mahān indro nṛvad iti māhendrasya //
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 15, 17, 10.1 devāś caitāmṛṣayaś ca tejaḥ samabharan mahat /
ŚāṅkhŚS, 16, 5, 3.2 kiṃ sviddhimasya bheṣajam kiṃ svid āvapanaṃ mahat //
ŚāṅkhŚS, 16, 5, 4.2 agnir himasya bheṣajaṃ bhūmir āvapanaṃ mahat //
ŚāṅkhŚS, 16, 7, 1.1 subhūḥ svayambhūḥ prathamam antar mahaty arṇave /