Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Bhāratamañjarī
Haribhaktivilāsa

Mahābhārata
MBh, 2, 5, 32.1 kaccinmukhyā mahatsveva madhyameṣu ca madhyamāḥ /
MBh, 12, 81, 30.2 yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 195, 21.1 mahatsu bhūteṣu vasanti pañca pañcendriyārthāśca tathendriyeṣu /
MBh, 15, 38, 3.2 kopasthāneṣvapi mahatsvakupyaṃ na kadācana //
Rāmāyaṇa
Rām, Ay, 94, 20.1 kaccin mukhyā mahatsv eva madhyameṣu ca madhyamāḥ /
Rām, Ār, 62, 14.2 sumahatsv api kṛcchreṣu rāmānirviṇṇadarśanāḥ //
Rām, Ki, 36, 8.1 vaneṣu ca suramyeṣu sugandhiṣu mahatsu ca /
Rām, Ki, 42, 15.1 mahatsu tasya śṛṅgeṣu nirdareṣu guhāsu ca /
Rām, Su, 37, 35.2 na ca karmasu sīdanti mahatsvamitatejasaḥ //
Rām, Su, 66, 19.2 na ca karmasu sīdanti mahatsv amitatejasaḥ //
Rām, Yu, 54, 19.1 kuleṣu jātāḥ sarve sma vistīrṇeṣu mahatsu ca /
Rām, Yu, 55, 129.1 sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣvaparājitaśramam /
Bodhicaryāvatāra
BoCA, 7, 61.1 mahatsvapi hi kṛcchreṣu na rasaṃ cakṣurīkṣate /
Suśrutasaṃhitā
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 13, 1.0 yasmād rūparahiteṣu mahatsu dravyāntareṣu sthitāni na jñāyante //
Bhāratamañjarī
BhāMañj, 5, 572.1 upasthiteṣu yuddheṣu mahatsu nayavedibhiḥ /
Haribhaktivilāsa
HBhVil, 3, 101.2 upapātakeṣu sarveṣu pātakeṣu mahatsu ca /