Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Madanapālanighaṇṭu
Rasahṛdayatantra
Āryāsaptaśatī
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Aitareyabrāhmaṇa
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 10, 4.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
AVŚ, 8, 9, 11.2 mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī //
Gopathabrāhmaṇa
GB, 1, 5, 25, 15.2 ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ //
Kauśikasūtra
KauśS, 13, 5, 8.7 ye te śataṃ varuṇa ye sahasraṃ yajñiyāḥ pāśā vitatā mahāntaḥ /
Taittirīyasaṃhitā
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā yā striyaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 23.1 brāhmaṇā ṛtvija ārṣeyā mahānto yuvāno bahvapatyāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 22.0 bṛhan mahānta urviyā vi rājatheti bṛhadvat //
Ṛgveda
ṚV, 1, 166, 11.1 mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ /
ṚV, 5, 41, 13.1 vidā cin nu mahānto ye va evā bravāma dasmā vāryaṃ dadhānāḥ /
ṚV, 5, 55, 2.1 svayaṃ dadhidhve taviṣīṃ yathā vida bṛhan mahānta urviyā vi rājatha /
ṚV, 8, 20, 8.2 gobandhavaḥ sujātāsa iṣe bhuje mahānto na sparase nu //
Mahābhārata
MBh, 1, 88, 7.3 tenānantā divi lokāḥ śritāste vidyudrūpāḥ svanavanto mahāntaḥ //
MBh, 1, 137, 5.6 nāvekṣante mahānto 'pi daivaṃ teṣāṃ parāyaṇam //
MBh, 1, 186, 7.1 rathāśvavarmāṇi ca bhānumanti khaḍgā mahānto 'śvarathāśca citrāḥ /
MBh, 1, 204, 8.10 mahānto 'pi hi bhidyante strībhir adbhir ivācalāḥ //
MBh, 3, 176, 10.2 diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām //
MBh, 3, 190, 64.3 ayasmayā ghorarūpā mahānto vahantu tvāṃ śitaśūlāścaturdhā //
MBh, 3, 254, 3.1 āyāntīme pañca rathā mahānto manye ca kṛṣṇe patayas tavaite /
MBh, 5, 30, 25.1 hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ /
MBh, 5, 45, 4.2 tasmād diśaḥ saritaśca sravanti tasmāt samudrā vihitā mahāntaḥ /
MBh, 6, 55, 119.1 nikṛttayantrā nihatendrakīlā dhvajā mahānto dhvajinīmukheṣu /
MBh, 13, 20, 35.1 mahānto yatra vividhāḥ prāsādāḥ parvatopamāḥ /
MBh, 13, 105, 32.3 ādityasya sumahāntaḥ suvṛttās tatra tvāhaṃ hastinaṃ yātayiṣye //
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 136, 4.1 brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ /
MBh, 13, 143, 5.1 uktā dharmā ye purāṇe mahānto brāhmaṇānāṃ kṣatriyāṇāṃ viśāṃ ca /
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 23.1 uvācedaṃ mānuṣā ye ca divyāḥ prajāpater ye ca lokā mahāntaḥ /
MBh, 14, 95, 10.3 tathā hyanekair munibhir mahāntaḥ kratavaḥ kṛtāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 128.2 anantāś ca mahāntaś ca bhaviṣyantaś ca śatravaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 18.2 mārgadrumā mahāntaśca pareṣāmeva bhūtaye //
KāvyAl, 3, 19.1 unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ /
KāvyAl, 3, 28.1 śeṣo himagiristvaṃ ca mahānto guravaḥ sthirāḥ /
Matsyapurāṇa
MPur, 42, 7.3 tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ //
MPur, 139, 36.2 mādhuryabhūtābharaṇā mahāntaḥ svanā babhūvurmadaneṣu tulyāḥ //
Suśrutasaṃhitā
Su, Ka., 8, 99.2 mahānto mṛdavaḥ śophā raktāḥ śyāvāścalāstathā //
Śatakatraya
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 25.1 jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ /
BhāgPur, 1, 15, 25.2 durbalān balino rājan mahānto balino mithaḥ //
BhāgPur, 11, 14, 17.1 niṣkiṃcanā mayy anuraktacetasaḥ śāntā mahānto 'khilajīvavatsalāḥ /
Bhāratamañjarī
BhāMañj, 5, 123.1 na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram /
Hitopadeśa
Hitop, 4, 55.9 etat sarvam ālocya nityaṃ vijigīṣavo bhavanti mahāntaḥ /
Hitop, 4, 136.1 rājāha bhavanto mahāntaḥ paṇḍitāś ca /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
Rasahṛdayatantra
RHT, 3, 2.1 anye punarmahānto lakṣmīkarirājakaustubhādīni /
Āryāsaptaśatī
Āsapt, 2, 117.2 acalā api na mahāntaḥ ke cañcalabhāvam ānītāḥ //
Āsapt, 2, 173.1 kṛcchrānuvṛttayo 'pi hi paropakāraṃ tyajanti na mahāntaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 1, 9.2, 7.0 ekadeśagrahaṇāt sarvaṃ grāhyaṃ mahāntastokā bhūtalaṃ bahu īdṛśā mahānto yatra tiṣṭhanti tatsthānaṃ pūjyaṃ vettumaśakyatvāt sarvamiti //
MuA zu RHT, 3, 2.2, 4.0 anye pūrvebhyo mahānto vartante //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 54.3, 6.0 upalāḥ kaṭhinā mahānto vanyacchagaṇāstato 'lpadehāḥ śāṭhyaḥ //