Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Hitopadeśa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 5, 1.2 tīrtvā tamāṃsi bahudhā mahānty ajo nākam ā kramatāṃ tṛtīyam //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 4, 2.1 catvāri mahāntī3 iti /
ŚBM, 10, 3, 4, 2.3 vettha catvāri mahatām mahāntī3 iti /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
Ṛgveda
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 10, 111, 2.2 ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi //
Aṣṭasāhasrikā
ASāh, 7, 10.36 te punareva tāni mahānirayeṣu mahānti mahānirayaduḥkhāni pratyanubhaviṣyanti /
Lalitavistara
LalVis, 14, 4.8 tato rājā maṅgaladvārasya mahānti kapāṭāni kārayati sma /
Mahābhārata
MBh, 1, 85, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām /
MBh, 1, 119, 29.2 celakambalaveśmāni vicitrāṇi mahānti ca /
MBh, 1, 137, 13.1 kārayantu ca kulyāni śubhrāṇi ca mahānti ca /
MBh, 1, 186, 3.3 āsthāya yānāni mahānti tāni kuntī ca kṛṣṇā ca sahaiva yāte /
MBh, 1, 191, 15.1 śayanāsanayānāni vividhāni mahānti ca /
MBh, 2, 31, 4.2 samupādāya ratnāni vividhāni mahānti ca //
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 164, 17.2 pratyagṛhṇaṃ tadāstrāṇi mahānti vidhivat prabho //
MBh, 3, 173, 22.2 mahānti cānyāni sarāṃsi pārthāḥ saṃpaśyamānāḥ prayayur narāgryāḥ //
MBh, 3, 181, 40.1 kṛtvaiva karmāṇi mahānti śūrās tapodamācāravihāraśīlāḥ /
MBh, 3, 253, 17.1 saṃnahyadhvaṃ sarva evendrakalpā mahānti cārūṇi ca daṃśanāni /
MBh, 3, 267, 51.2 bhedayāmāsa kapibhir mahānti ca bahūni ca //
MBh, 5, 55, 8.2 mahādhanāni divyāni mahānti ca laghūni ca //
MBh, 5, 92, 45.1 āsanānyatha mṛṣṭāni mahānti vipulāni ca /
MBh, 5, 194, 14.1 yadi tvastrāṇi muñceyaṃ mahānti samare sthitaḥ /
MBh, 6, 103, 63.1 varṣatā śaravarṣāṇi mahānti puruṣottama /
MBh, 7, 80, 30.1 tataścitrāṇi śubhrāṇi sumahānti mahārathāḥ /
MBh, 7, 105, 4.1 vijitya sarvasainyāni sumahānti mahārathāḥ /
MBh, 7, 120, 88.2 mahānti śastrāṇi ca bhīmadarśanāḥ pragṛhya pārthaṃ sahasābhidudruvuḥ //
MBh, 7, 148, 44.1 kirantaḥ śaravarṣāṇi mahānti dṛḍhadhanvinaḥ /
MBh, 12, 152, 15.1 sumahāntyapi śāstrāṇi dhārayanti bahuśrutāḥ /
MBh, 12, 172, 17.1 divi saṃcaramāṇāni hrasvāni ca mahānti ca /
MBh, 12, 235, 4.3 gṛhamedhivratānyatra mahāntīha pracakṣate //
MBh, 14, 72, 20.2 tāni vakṣyāmi te vīra vicitrāṇi mahānti ca //
Manusmṛti
ManuS, 11, 54.2 mahānti pātakāny āhuḥ saṃsargaś cāpi taiḥ saha //
Rāmāyaṇa
Rām, Ay, 71, 3.1 dāsīdāsaṃ ca yānaṃ ca veśmāni sumahānti ca /
Rām, Ay, 104, 17.2 sarvakāryāṇi saṃmantrya sumahāntyapi kāraya //
Rām, Ki, 11, 5.1 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api /
Rām, Yu, 4, 40.1 mahānti ca nimittāni divi bhūmau ca rāghava /
Rām, Yu, 38, 23.1 kāraṇāni ca vakṣyāmi mahānti sadṛśāni ca /
Rām, Yu, 55, 4.1 atha vṛkṣānmahākāyāḥ sānūni sumahānti ca /
Rām, Utt, 28, 13.1 tataḥ pragṛhya śastrāṇi sāravanti mahānti ca /
Rām, Utt, 28, 13.3 sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ //
Saundarānanda
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
Bodhicaryāvatāra
BoCA, 1, 14.1 yugāntakālānalavan mahānti pāpāni yan nirdahati kṣaṇena /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 137.1 so 'ham evam anantāni kāntimanti mahānti ca /
Daśakumāracarita
DKCar, 2, 2, 47.1 tasyaiva kṛte viśiṣṭasthānavartinaḥ kaṣṭāni tapāṃsi mahānti dānāni dāruṇāni yuddhāni bhīmāni samudralaṅghanādīni ca narāḥ samācarantīti //
Liṅgapurāṇa
LiPur, 1, 92, 133.1 pṛthivyāṃ yāni puṇyāni mahāntyāyatanāni ca /
Matsyapurāṇa
MPur, 39, 22.3 svargasya lokasya vadanti santo dvārāṇi saptaiva mahānti puṃsām //
Suśrutasaṃhitā
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Utt., 7, 11.2 mahāntyapi ca rūpāṇi chāditānīva vāsasā //
Bhāgavatapurāṇa
BhāgPur, 11, 6, 38.1 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai /
Hitopadeśa
Hitop, 1, 26.3 sumahānty api śāstrāṇi dhārayanto bahuśrutāḥ /
Kathāsaritsāgara
KSS, 3, 4, 81.2 dadarśa rājakāryāṇi na yathā sumahānty api //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //