Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Liṅgapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mahācīnatantra
Tantrāloka
Haribhaktivilāsa
Mugdhāvabodhinī

Ṛgveda
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 4, 22, 3.1 yo devo devatamo jāyamāno maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 6, 32, 4.1 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 7, 75, 7.1 satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ /
ṚV, 10, 70, 5.2 uśatīr dvāro mahinā mahadbhir devaṃ rathaṃ rathayur dhārayadhvam //
Mahābhārata
MBh, 1, 89, 18.1 tato mahadbhiḥ kratubhir ījāno bharatastadā /
MBh, 1, 193, 6.1 athavā drupado rājā mahadbhir vittasaṃcayaiḥ /
MBh, 2, 8, 24.2 iṣṭvāśvamedhair bahubhir mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 118, 15.2 dvijaiḥ pṛthivyāṃ prathitaṃ mahadbhis tīrthaṃ prabhāsaṃ samupājagāma //
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 143, 16.2 mahadbhiḥ pṛṣatais tūrṇaṃ varṣam abhyājagāma ha //
MBh, 3, 167, 16.2 śaravarṣair mahadbhir māṃ samantāt pratyavārayan //
MBh, 3, 167, 24.2 śaravarṣair mahadbhir māṃ samantāt paryavārayan //
MBh, 6, 56, 3.1 sa tair mahadbhiśca mahārathaiś ca tejasvibhir vīryavadbhiśca rājan /
MBh, 7, 31, 72.2 mahadbhistair abhītānāṃ yamarāṣṭravivardhanam //
MBh, 7, 93, 1.3 bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat //
MBh, 7, 153, 25.2 mahadbhiḥ samare tasmin anyonyam abhijaghnatuḥ //
MBh, 8, 68, 8.2 anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ //
MBh, 12, 68, 60.2 mahadbhir iṣṭvā kratubhir mahāyaśās triviṣṭape sthānam upaiti satkṛtam //
MBh, 12, 194, 5.2 phalaṃ mahadbhir yad upāsyate ca tat kiṃ kathaṃ vā bhavitā kva vā tat //
MBh, 13, 110, 54.1 aṭṭair mahadbhiḥ saṃyuktaṃ brahmaloke pratiṣṭhitam /
MBh, 15, 8, 14.2 mahadbhir iṣṭaṃ bhogāśca bhuktāḥ putrāśca pālitāḥ //
MBh, 15, 34, 11.2 phalamūlasamudvāhair mahadbhiścopaśobhitam //
Rāmāyaṇa
Rām, Ki, 49, 22.1 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārkasaṃnibhaiḥ /
Rām, Ki, 49, 22.2 jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ //
Rām, Ki, 63, 5.1 sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale /
Rām, Su, 12, 34.2 prāsādaiḥ sumahadbhiśca nirmitair viśvakarmaṇā /
Rām, Yu, 7, 14.2 āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ //
Rām, Yu, 83, 24.2 śaktibhistīkṣṇadhārābhir mahadbhiḥ kūṭamudgaraiḥ //
Rām, Utt, 82, 9.1 śīghraṃ mahadbhir haribhir bahubhiśca tadāśrayaiḥ /
Saundarānanda
SaundĀ, 5, 4.1 atho mahadbhiḥ pathi saṃpatadbhiḥ sampūjyamānāya tathāgatāya /
Harivaṃśa
HV, 23, 51.2 ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ //
Liṅgapurāṇa
LiPur, 1, 70, 25.2 tasmātsaṃviditi prokto mahadbhir munisattamāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 20.1, 1.0 yathā śuklatantujanite kārye śuklimaiva na kṛṣṇatā evamato dṛṣṭāntānmahadbhir ārabdhe mahattvameva nāṇutvam //
Viṣṇupurāṇa
ViPur, 1, 13, 65.2 iyāja vividhair yajñair mahadbhir bhūridakṣiṇaiḥ //
ViPur, 5, 18, 37.1 vṛtaṃ vāsukirambhādyairmahadbhiḥ pavanāśibhiḥ /
Śatakatraya
ŚTr, 3, 12.2 mahadbhiḥ puṇyaughaiś ciraparigṛhītāś ca viṣayā mahānto jāyante vyasanam iva dātuṃ viṣayiṇām //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 26.1 evaṃ baliṣṭhairyadubhirmahadbhiritarān vibhuḥ /
Bhāratamañjarī
BhāMañj, 7, 488.2 mahadbhirmūḍha mā yuddhamakṛtāstraḥ punaḥ kṛthāḥ //
Garuḍapurāṇa
GarPur, 1, 65, 10.1 mahadbhirāyurākhyātaṃ hyalpaliṅgo dhanī naraḥ /
Hitopadeśa
Hitop, 0, 44.4 aśmāpi yāti devatvaṃ mahadbhiḥ supratiṣṭhitaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 20.2 mahadbhiḥ parito jñānaṃ sarvaṃ tadavaśeṣataḥ //
Tantrāloka
TĀ, 8, 388.1 nādaḥ kiñjalkasadṛśo mahadbhiḥ puruṣairvṛtaḥ /
Haribhaktivilāsa
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 77.2, 6.0 yairmahadbhiḥ siddhaiḥ rasavādo dṛṣṭaste narā jayanti sarvotkarṣeṇa vartante //