Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 3, 178, 14.2 nitye mahati cātmānam avasthāpayate nṛpa //
MBh, 3, 270, 25.1 tena caiva prahastādir mahān naḥ svajano hataḥ /
MBh, 12, 142, 39.2 śrutapūrvo mayā dharmo mahān atithipūjane //
MBh, 12, 175, 13.1 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ /
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 4.1 mahataḥ param avyaktam avyaktāt parato 'mṛtam /
MBh, 12, 266, 12.2 jñānam ātmā mahān yacchet taṃ yacchecchāntir ātmanaḥ //
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 12, 291, 17.2 mahān iti ca yogeṣu viriñca iti cāpyuta //
MBh, 12, 291, 21.2 mahāntaṃ cāpyahaṃkāram avidyāsargam eva ca //
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 294, 28.1 ahaṃkārastu mahatastṛtīyam iti naḥ śrutam /
MBh, 12, 295, 14.1 guṇānāṃ mahadādīnām utpadyati parasparam /
MBh, 12, 298, 11.1 avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca /
MBh, 12, 298, 16.1 avyaktācca mahān ātmā samutpadyati pārthiva /
MBh, 12, 298, 17.1 mahataścāpyahaṃkāra utpadyati narādhipa /
MBh, 12, 300, 12.2 ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit //
MBh, 12, 306, 103.1 tathaiva mahataḥ sthānam āhaṃkārikam eva ca /
MBh, 12, 327, 67.1 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān /
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 13, 15, 39.2 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase //
MBh, 13, 16, 53.1 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam /
MBh, 13, 17, 127.2 chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān //
MBh, 14, 19, 44.2 manasaiva pradīpena mahān ātmani dṛśyate //
MBh, 14, 40, 1.2 avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ /
MBh, 14, 40, 2.1 mahān ātmā matir viṣṇur viśvaḥ śaṃbhuśca vīryavān /
MBh, 14, 40, 3.1 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate /
MBh, 14, 40, 8.1 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām /
MBh, 14, 41, 1.2 ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate /
MBh, 14, 43, 24.1 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam /
MBh, 14, 43, 33.1 buddhir adhyavasāyena dhyānena ca mahāṃstathā /
MBh, 14, 45, 9.1 mahadādiviśeṣāntam asaktaprabhavāvyayam /
MBh, 14, 49, 33.1 tatra pradhānam avyaktam avyaktasya guṇo mahān /
MBh, 14, 49, 33.2 mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca //
MBh, 14, 49, 35.2 bījadharmā mahān ātmā prasavaśceti naḥ śrutam //