Occurrences

Cakra (?) on Suśr
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kaṭhopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Śira'upaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Sātvatatantra

Cakra (?) on Suśr
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 9.0 vikārajātamiti mahadādīni sapta ekādaśendriyāṇi pañcārthās tathā tadvikārāśca goghaṭādayaḥ //
Cakra (?) on Suśr zu Su, Sū., 24, 8.1, 10.0 viśvarūpeṇeti sthāvarādiviśvarūpatayā sattvarajastamasāmeva hi prakṛtirūpāṇāṃ mahadādi sarvaṃ pariṇāma iti sāṃkhyanayaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 6.8 oṃ mahantaṃ devaṃ tarpayāmi /
BaudhDhS, 2, 9, 6.16 oṃ mahato devasya patnīṃ tarpayāmi /
BaudhDhS, 2, 9, 6.24 oṃ mahato devasya sutaṃ tarpayāmi /
Bhāradvājagṛhyasūtra
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
Gautamadharmasūtra
GautDhS, 1, 5, 11.1 dvārṣu mahadbhyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 8, 6.9 mahate devāya svāheti //
HirGS, 2, 8, 7.9 mahato devasya patnyai svāheti //
Kaṭhopaniṣad
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 3, 11.1 mahataḥ param avyaktam avyaktāt puruṣaḥ paraḥ /
KaṭhUp, 3, 15.2 anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate //
KaṭhUp, 6, 7.2 sattvād adhi mahānātmā mahato 'vyaktam uttamam //
KaṭhUp, 6, 7.2 sattvād adhi mahānātmā mahato 'vyaktam uttamam //
Carakasaṃhitā
Ca, Sū., 17, 87.1 piḍakā nātimahatīkṣiprapākā mahārujā /
Mahābhārata
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 1, 181, 40.1 mahatyathāparāhṇe tu ghanaiḥ sūrya ivāvṛtaḥ /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 3, 178, 14.2 nitye mahati cātmānam avasthāpayate nṛpa //
MBh, 3, 270, 25.1 tena caiva prahastādir mahān naḥ svajano hataḥ /
MBh, 12, 142, 39.2 śrutapūrvo mayā dharmo mahān atithipūjane //
MBh, 12, 175, 13.1 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ /
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 238, 4.1 mahataḥ param avyaktam avyaktāt parato 'mṛtam /
MBh, 12, 266, 12.2 jñānam ātmā mahān yacchet taṃ yacchecchāntir ātmanaḥ //
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 12, 291, 17.2 mahān iti ca yogeṣu viriñca iti cāpyuta //
MBh, 12, 291, 21.2 mahāntaṃ cāpyahaṃkāram avidyāsargam eva ca //
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 294, 28.1 ahaṃkārastu mahatastṛtīyam iti naḥ śrutam /
MBh, 12, 295, 14.1 guṇānāṃ mahadādīnām utpadyati parasparam /
MBh, 12, 298, 11.1 avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca /
MBh, 12, 298, 16.1 avyaktācca mahān ātmā samutpadyati pārthiva /
MBh, 12, 298, 17.1 mahataścāpyahaṃkāra utpadyati narādhipa /
MBh, 12, 300, 12.2 ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit //
MBh, 12, 306, 103.1 tathaiva mahataḥ sthānam āhaṃkārikam eva ca /
MBh, 12, 327, 67.1 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān /
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 13, 15, 39.2 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase //
MBh, 13, 16, 53.1 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam /
MBh, 13, 17, 127.2 chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān //
MBh, 14, 19, 44.2 manasaiva pradīpena mahān ātmani dṛśyate //
MBh, 14, 40, 1.2 avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ /
MBh, 14, 40, 2.1 mahān ātmā matir viṣṇur viśvaḥ śaṃbhuśca vīryavān /
MBh, 14, 40, 3.1 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate /
MBh, 14, 40, 8.1 ātmano mahato veda yaḥ puṇyāṃ gatim uttamām /
MBh, 14, 41, 1.2 ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate /
MBh, 14, 43, 24.1 lakṣaṇaṃ mahato dhyānam avyaktaṃ sādhulakṣaṇam /
MBh, 14, 43, 33.1 buddhir adhyavasāyena dhyānena ca mahāṃstathā /
MBh, 14, 45, 9.1 mahadādiviśeṣāntam asaktaprabhavāvyayam /
MBh, 14, 49, 33.1 tatra pradhānam avyaktam avyaktasya guṇo mahān /
MBh, 14, 49, 33.2 mahataḥ pradhānabhūtasya guṇo 'haṃkāra eva ca //
MBh, 14, 49, 35.2 bījadharmā mahān ātmā prasavaśceti naḥ śrutam //
Manusmṛti
ManuS, 1, 15.1 mahāntam eva cātmānaṃ sarvāṇi triguṇāni ca /
ManuS, 12, 14.1 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
ManuS, 12, 24.2 yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ //
ManuS, 12, 50.1 brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
Śira'upaniṣad
ŚiraUpan, 1, 35.16 atha kasmād ucyate bhagavān maheśvaraḥ yasmād bhaktājñānena bhajaty anugṛhṇāti ca vācaṃ saṃsṛjati visṛjati ca sarvān bhāvān parityajyātmajñānena yogaiśvaryeṇa mahati mahīyate tasmād ucyate bhagavān maheśvaraḥ tad etad rudracaritam //
Agnipurāṇa
AgniPur, 17, 3.1 svargakāle mahattattvamahaṅkārastato 'bhavat /
AgniPur, 20, 1.2 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 4.2 dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān //
AHS, Nidānasthāna, 4, 2.2 kṣudrakas tamakaśchinno mahān ūrdhvaśca pañcamaḥ //
Harivaṃśa
HV, 1, 19.1 ahaṃkāras tu mahatas tasmād bhūtāni jajñire /
Kirātārjunīya
Kir, 2, 8.2 na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 18.2 trividho 'yamahaṅkāro mahataḥ saṃbabhūva ha //
KūPur, 1, 4, 35.2 mahadādayo viśeṣāntā hyaṇḍam utpādayanti te //
KūPur, 1, 4, 44.1 bhūtādirmahatā tadvadavyaktenāvṛto mahān /
KūPur, 1, 4, 44.1 bhūtādirmahatā tadvadavyaktenāvṛto mahān /
KūPur, 1, 7, 13.1 prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ /
KūPur, 1, 11, 33.1 pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṃkṛtiḥ /
KūPur, 1, 11, 222.1 tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
KūPur, 1, 16, 57.1 gatvā mahāntaṃ prakṛtiṃ pradhānaṃ brahmāṇamekaṃ puruṣaṃ svabījam /
KūPur, 2, 2, 48.2 prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ //
KūPur, 2, 3, 10.1 mahadādyaṃ viśeṣāntaṃ samprasūte 'khilaṃ jagat /
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 3, 13.1 eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
KūPur, 2, 3, 18.2 manasaścāpyahaṅkāramahaṅkārānmahān paraḥ //
KūPur, 2, 3, 19.1 mahataḥ param avyaktavyaktāt puruṣaḥ paraḥ /
KūPur, 2, 6, 9.2 mahadādikrameṇaiva mama tejo vijṛmbhate //
KūPur, 2, 7, 31.2 vikārā mahadādīni devadevaḥ sanātanaḥ //
KūPur, 2, 8, 4.1 pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca /
KūPur, 2, 43, 8.1 mahadādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
KūPur, 2, 44, 18.2 trividho 'yamahaṅkāro mahati pralayaṃ vrajet //
Liṅgapurāṇa
LiPur, 1, 3, 15.1 prādurbabhūva sa mahān puruṣādhiṣṭhitasya ca /
LiPur, 1, 3, 16.2 vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān //
LiPur, 1, 3, 17.1 mahatastu tathā vṛttiḥ saṃkalpādhyavasāyikā /
LiPur, 1, 3, 17.2 mahatas triguṇas tasmād ahaṃkāro rajo'dhikaḥ //
LiPur, 1, 3, 18.2 mahato bhūtatanmātraṃ sargakṛdvai babhūva ca //
LiPur, 1, 3, 28.1 mahadādiviśeṣāntā hyaṇḍamutpādayanti ca /
LiPur, 1, 3, 32.2 mahatā śabdaheturvai pradhānenāvṛtaḥ svayam //
LiPur, 1, 8, 69.1 buddheretāḥ dvijāḥ saṃjñā mahataḥ parikīrtitāḥ /
LiPur, 1, 28, 7.2 caturviṃśakam avyaktaṃ mahadādyāstu sapta ca //
LiPur, 1, 28, 8.1 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ /
LiPur, 1, 35, 22.1 mahadādiviśeṣāntavikalpasyāpi suvrata /
LiPur, 1, 36, 9.1 mahāṃs tathā ca bhūtādistanmātrāṇīndriyāṇi ca /
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
LiPur, 1, 53, 52.1 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ /
LiPur, 1, 70, 8.2 guṇabhāvādvyajyamāno mahān prādurbabhūva ha //
LiPur, 1, 70, 9.1 sūkṣmeṇa mahatā cātha avyaktena samāvṛtam /
LiPur, 1, 70, 9.2 sattvodrikto mahānagre sattāmātraprakāśakaḥ //
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 11.2 mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā //
LiPur, 1, 70, 12.1 mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ /
LiPur, 1, 70, 14.1 tattvānām agrajo yasmānmahāṃś ca parimāṇataḥ /
LiPur, 1, 70, 14.2 viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ //
LiPur, 1, 70, 20.2 tasmācca mahataḥ saṃjñā khyātirityabhidhīyate //
LiPur, 1, 70, 28.1 mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā /
LiPur, 1, 70, 29.2 mahatā ca vṛtaḥ sargo bhūtādir bāhyatastu saḥ //
LiPur, 1, 70, 56.2 bhūtādirmahatā cāpi avyaktenāvṛto mahān //
LiPur, 1, 70, 56.2 bhūtādirmahatā cāpi avyaktenāvṛto mahān //
LiPur, 1, 70, 81.1 īśvarastu paro devo viṣṇuś ca mahataḥ paraḥ /
LiPur, 1, 70, 83.2 anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam //
LiPur, 1, 70, 163.2 prathamo mahataḥ sargo vijñeyo brahmaṇaḥ smṛtaḥ //
LiPur, 1, 71, 106.2 aṇoralpataraṃ prāhur mahato'pi mahattaram //
LiPur, 1, 77, 80.2 ahaṅkāraṃ ca mahatā sarvayajñaphalaṃ labhet //
LiPur, 1, 81, 44.2 pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā //
LiPur, 1, 82, 19.1 trayoviṃśatibhis tattvair mahadādyair vijṛmbhitā /
LiPur, 1, 86, 138.2 mahāṃstathābhimānaś ca tanmātrāṇīndriyāṇi ca //
LiPur, 1, 95, 39.1 sadasadvyaktihīnāya mahataḥ kāraṇāya te /
Matsyapurāṇa
MPur, 4, 25.1 ratirmanastapo buddhir mahān diksambhramas tathā /
MPur, 47, 164.1 avyaktāya ca mahate bhūtāderindriyāya ca /
MPur, 123, 52.1 bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat /
MPur, 123, 52.2 mahattattvaṃ hyanantena avyaktena tu dhāryate //
MPur, 123, 61.2 te kāraṇātmakāścaiva syurbhedā mahadādayaḥ //
MPur, 145, 69.1 sāṃsiddhikāstadā vṛttāḥ krameṇa mahadādayaḥ /
MPur, 145, 83.2 nivartamānaistairbuddhyā mahānparigataḥ paraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 1.1 atra mahān ity abhyadhikatve //
PABh zu PāśupSūtra, 1, 32, 10.0 āha kim asya siddhasyaitadaiśvaryaṃ nityam āhosvit pārthivāpyataijasavāyavyavyomamānasāhaṃkārikamahadātmakādivad anityam iti //
PABh zu PāśupSūtra, 1, 34, 3.0 āhaṃkārikamahadātmakādibhir anityo yogaḥ //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 52.1 anayor āśrayavyāpitvānantaviṣayatvaniratiśayatvajñāpanārthaṃ tadāśrayo bhagavān mahān ity uktaḥ //
Suśrutasaṃhitā
Su, Śār., 1, 4.1 tasmād avyaktān mahān utpadyate talliṅga eva /
Su, Śār., 1, 4.2 talliṅgāc ca mahatas tallakṣaṇa evāhaṃkāra utpadyate sa trividho vaikārikastaijaso bhūtādir iti /
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 3.1 mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta /
SāṃKār, 1, 8.2 mahadādi tacca kāryam prakṛtivirūpaṃ sarūpaṃ ca //
SāṃKār, 1, 22.1 prakṛter mahāṃstato 'haṃkāras tasmād gaṇaśca ṣoḍaśakaḥ /
SāṃKār, 1, 40.1 pūrvotpannam asaktaṃ niyatam mahadādi sūkṣmaparyantam /
SāṃKār, 1, 56.1 ityeṣa prakṛtikṛto mahadādiviśeṣabhūtaparyantaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.10 tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni /
SKBh zu SāṃKār, 3.2, 1.5 mahadādyāḥ prakṛtivikṛtayaḥ sapta /
SKBh zu SāṃKār, 3.2, 1.6 mahān buddhiḥ /
SKBh zu SāṃKār, 3.2, 1.22 evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaś ca /
SKBh zu SāṃKār, 6.2, 1.2 pradhānapuruṣāvatīndriyau sāmānyatodṛṣṭānumānena sādhyete yasmān mahadādi liṅgam triguṇam /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 9.2, 1.27 evam pañcabhir hetubhiḥ pradhāne mahadādi liṅgam asti /
SKBh zu SāṃKār, 10.2, 1.1 vyaktam mahadādikāryaṃ hetumad iti /
SKBh zu SāṃKār, 10.2, 1.53 mahadādi liṅgam pralayakāle parasparaṃ pralīyate naivaṃ pradhānam /
SKBh zu SāṃKār, 11.2, 1.18 yasyaitanmahadādi kāryaṃ triguṇam /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 14.2, 1.1 yo 'yam avivekyādirguṇaḥ sa traiguṇyān mahadādāvavyakte nāyaṃ sidhyati /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SKBh zu SāṃKār, 15.2, 1.6 mahadādiliṅgaṃ parimitaṃ bhedataḥ pradhānakāryam /
SKBh zu SāṃKār, 15.2, 1.13 evam idaṃ triguṇaṃ mahadādiliṅgaṃ dṛṣṭvā sādhayāmo 'sya yat kāraṇaṃ bhaviṣyatīti /
SKBh zu SāṃKār, 15.2, 1.23 evaṃ mahadādiliṅgaṃ dṛṣṭvānumīyate 'sti vibhaktaṃ tat kāraṇaṃ yasya vibhāga idaṃ vyaktam iti /
SKBh zu SāṃKār, 16.2, 1.1 avyaktaṃ prakhyātaṃ kāraṇam asti yasmānmahadādi liṅgaṃ pravartate /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 17.2, 6.0 yo 'yaṃ mahadādisaṃghātaḥ sa puruṣārthaḥ //
SKBh zu SāṃKār, 17.2, 12.0 asti puruṣo yasyedaṃ bhogyaṃ śarīraṃ bhogyamahadādisaṃghātarūpaṃ samutpannam iti //
SKBh zu SāṃKār, 17.2, 21.0 yathā madhurāmlalavaṇakaṭutiktakaṣāyaṣaḍrasopabṛṃhitasya saṃyuktasyānnasya sādhyata evaṃ mahadādiliṅgasya bhoktṛtvābhāvād asti sa ātmā yasyedaṃ bhogyaṃ śarīram iti //
SKBh zu SāṃKār, 20.2, 1.2 tena cetanāvabhāsasaṃyuktaṃ mahadādiliṅgaṃ cetanāvad iva bhavati /
SKBh zu SāṃKār, 20.2, 1.4 evaṃ mahadādiliṅgaṃ tasya saṃyogāt puruṣasaṃyogāccetanāvad iva bhavati /
SKBh zu SāṃKār, 21.2, 1.2 prakṛtiṃ mahadādikāryaṃ bhūtādiparyantaṃ puruṣaḥ paśyati /
SKBh zu SāṃKār, 22.2, 1.2 aliṅgasya prakṛteḥ sakāśānmahān utpadyate /
SKBh zu SāṃKār, 22.2, 1.3 mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate /
SKBh zu SāṃKār, 22.2, 1.4 tasmācca mahato 'haṃkāra utpadyate /
SKBh zu SāṃKār, 22.2, 1.20 tatra mahadādibhūtāntaṃ trayoviṃśatibhedaṃ vyākhyātam /
SKBh zu SāṃKār, 22.2, 2.2 tatroktaṃ prakṛter mahān utpadyate /
SKBh zu SāṃKār, 32.2, 1.1 karaṇaṃ mahadādi trayodaśavidhaṃ boddhavyam /
SKBh zu SāṃKār, 33.2, 1.1 antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt /
SKBh zu SāṃKār, 39.2, 1.1 sūkṣmāstanmātrāṇi yat saṃgṛhītaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāḥ /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.15 pralayakāle mahadādisūkṣmaparyantaṃ karaṇopetaṃ pradhāne līyate /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 3.2, 1.14 mahadādyāḥ prakṛtivikṛtayaḥ sapta /
STKau zu SāṃKār, 3.2, 1.16 tathā hi mahattattvam ahaṃkārasya prakṛtir vikṛtiśca mūlaprakṛteḥ /
STKau zu SāṃKār, 3.2, 1.17 evam ahaṃkāratattvaṃ tanmātrāṇām indriyāṇāṃ ca prakṛtir vikṛtiśca mahataḥ /
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
STKau zu SāṃKār, 8.2, 1.30 mahadādi tacca kāryam /
STKau zu SāṃKār, 11.2, 1.4 yathā pradhānam svato na vivicyata evam mahadādayo 'pi na pradhānād vivicyante tadātmakatvāt /
STKau zu SāṃKār, 14.2, 1.16 tathā mahadādilakṣaṇenāpi kāryeṇa sukhaduḥkhamoharūpeṇa svakāraṇagatasukhaduḥkhamohātmanā bhavitavyam /
STKau zu SāṃKār, 15.2, 1.1 bhedānāṃ viśeṣāṇāṃ mahadādīnāṃ bhūtāntānāṃ kāraṇaṃ mūlakāraṇam astyavyaktam /
STKau zu SāṃKār, 15.2, 1.5 tathā ca yathā kūrmaśarīre santyevāṅgāni niścaranti vibhajyanta idaṃ kūrmasya śarīram etānyetasyāṅgānītyevaṃ niviśamānāni tasminn avyaktībhavantyevaṃ mṛtpiṇḍāddhemapiṇḍād vā kāryāṇi kuṭakaṭakādīni santyevāvirbhavanti vibhajyante santyeva pṛthivyādīni kāraṇāt tanmātrād āvirbhavanti vibhajyante santyeva tanmātrāṇyahaṃkārāt kāraṇāt sann evāhaṃkāraḥ kāraṇān mahataḥ sann eva ca mahān paramāvyaktād iti /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.27 yanmahataḥ kāraṇaṃ tat paramāvyaktam /
Viṣṇupurāṇa
ViPur, 1, 2, 34.1 pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot /
ViPur, 1, 2, 34.2 sāttviko rājasaś caiva tāmasaś ca tridhā mahān /
ViPur, 1, 2, 35.2 trividho 'yam ahaṃkāro mahattattvād ajāyata //
ViPur, 1, 2, 36.2 yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
ViPur, 1, 2, 53.2 mahadādyā viśeṣāntā hy aṇḍam utpādayanti te //
ViPur, 1, 2, 58.2 vṛtaṃ daśaguṇair aṇḍaṃ bhūtādir mahatā tathā //
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 1, 5, 19.2 prathamo mahataḥ sargo vijñeyo brahmaṇas tu saḥ //
ViPur, 2, 7, 24.2 bhūtādinā nabhaḥ so 'pi mahatā pariveṣṭitaḥ /
ViPur, 2, 7, 25.1 mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam /
ViPur, 2, 7, 34.1 evam avyākṛtātpūrvaṃ jāyante mahadādayaḥ /
ViPur, 6, 4, 13.1 mahadāder vikārasya viśeṣāntasya saṃkṣaye /
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 4, 29.1 urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
ViPur, 6, 4, 33.2 mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvija //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
Śatakatraya
ŚTr, 1, 65.2 hṛdi svacchā vṛttiḥ śrutim adhigataṃ ca śravaṇayorvināpyaiśvaryeṇa prakṛtimahatāṃ maṇḍanam idam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 3.0 tena ghṛtatailābhyāṃ yamakaḥ ghṛtatailavasābhis trivṛtaḥ sarvair mahān //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 69.1 mahadādi jagaddvaitaṃ nāmamātravijṛmbhitam /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 1.2 jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ //
BhāgPur, 1, 3, 31.1 māyāguṇair viracitaṃ mahadādibhirātmani /
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 2, 5, 22.2 karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt //
BhāgPur, 2, 5, 23.1 mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt /
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 5, 27.1 tato 'bhavan mahattattvam avyaktāt kālacoditāt /
BhāgPur, 3, 5, 29.1 mahattattvād vikurvāṇād ahaṃtattvaṃ vyajāyata /
BhāgPur, 3, 6, 26.1 sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat /
BhāgPur, 3, 7, 21.1 sṛṣṭvāgre mahadādīni savikārāṇy anukramāt /
BhāgPur, 3, 10, 14.2 ādyas tu mahataḥ sargo guṇavaiṣamyam ātmanaḥ //
BhāgPur, 3, 11, 2.2 kaivalyaṃ paramamahān aviśeṣo nirantaraḥ //
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 11, 35.1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
BhāgPur, 3, 12, 12.1 manyur manur mahinaso mahāñchiva ṛtadhvajaḥ /
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 3, 20, 13.1 rajaḥpradhānān mahatas triliṅgo daivacoditāt /
BhāgPur, 3, 26, 19.2 ādhatta vīryaṃ sāsūta mahattattvaṃ hiraṇmayam //
BhāgPur, 3, 26, 21.2 yad āhur vāsudevākhyaṃ cittaṃ tan mahadātmakam //
BhāgPur, 3, 26, 23.1 mahattattvād vikurvāṇād bhagavadvīryasambhavāt /
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 28, 21.2 uttuṅgaraktavilasannakhacakravālajyotsnābhir āhatamahaddhṛdayāndhakāram //
BhāgPur, 3, 29, 1.2 lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca /
BhāgPur, 3, 29, 37.2 bhūtānāṃ mahadādīnāṃ yato bhinnadṛśāṃ bhayam //
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 32, 29.1 yathā mahān ahaṃrūpas trivṛt pañcavidhaḥ svarāṭ /
BhāgPur, 4, 8, 78.1 ādhāraṃ mahadādīnāṃ pradhānapuruṣeśvaram /
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 13.2 rūpaṃ sthaviṣṭham aja te mahadādyanekaṃ nātaḥ paraṃ parama vedmi na yatra vādaḥ //
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 11, 3, 37.2 sūtraṃ mahān aham iti pravadanti jīvam /
BhāgPur, 11, 6, 15.1 asyāsi hetur udayasthitisaṃyamānām avyaktajīvamahatām api kālam āhuḥ /
BhāgPur, 11, 15, 11.1 mahattattvātmani mayi yathāsaṃsthaṃ mano dadhat /
BhāgPur, 11, 15, 14.1 mahaty ātmani yaḥ sūtre dhārayen mayi mānasam /
BhāgPur, 11, 16, 37.1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /
Garuḍapurāṇa
GarPur, 1, 4, 14.1 prathamo mahataḥ sargo virūpo brahmaṇastu saḥ /
GarPur, 1, 15, 49.1 kāraṇaṃ mahataścaiva pradhānasya ca kāraṇam /
GarPur, 1, 15, 63.1 jāgrataḥ svapataścātmā mahadātmā parastathā /
GarPur, 1, 15, 106.2 prakṛteḥ kṣobhakaścaiva mahataḥ kṣobhakastathā //
GarPur, 1, 44, 2.2 jñānaṃ mahati saṃyacchedya icchejjñānam ātmani //
GarPur, 1, 49, 39.1 ahaṃ manobuddhimahadahaṅkārādivarjitam /
GarPur, 1, 57, 9.2 tadaṇḍaṃ mahatā rudra pradhānena ca veṣṭitam //
GarPur, 1, 89, 46.1 mahānmahātmā mahito mahimāvānmahābalaḥ /
GarPur, 1, 150, 3.1 kṣudrakastamakaśchinno mahānūrdhvaśca pañcamaḥ /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.1 bījaṃ śrutīnāṃ sudhanam munīnāṃ jīvañjaḍānām mahadādikānām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 9.0 na ca mahadahaṃkārādirūpeṇa pariṇateḥ draṣṭā tad draṣṭuṃ śaknoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.1 mahadādivikāraughapariṇāmasvabhāvakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.2 ravivatprakāśarūpo yadi nāma mahāṃstathāpi karmatvāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 19.2, 2.0 kīdṛgityāha saptagranthinidānasya ityādi yatpradhānaṃ mahadahaṃkārayos tanmātrapañcakasyetyevaṃ saptānāṃ granthīnāṃ kāryayonīnām udbhavahetor gauṇasya tattvasya kāraṇam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 8.0 arbudaṃ garbhatvam pumān ityanena dhātukṣayaṃ viṃśatirmahadādyāḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 124.1 ārevataḥ sāraphalo mahāpārāvato mahān /
Rājanighaṇṭu
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Siṃhādivarga, 19.2 dīrghaḥ śṛṅkhalako mahān atha mahāgrīvo mahāṅgo mahānādaḥ so 'pi mahādhvagaḥ sa ca mahāpṛṣṭho baliṣṭhaś ca saḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 11.0 sāṃkhyānāṃ tu mahadādi vyaktam avyaktaṃ pradhānaṃ puruṣaś ca //
Skandapurāṇa
SkPur, 8, 4.2 yogaṃ prāpya mahadyuktāstato drakṣyatha śaṃkaram //
Tantrāloka
TĀ, 8, 150.2 nivartitādhikārāśca devā mahati saṃsthitāḥ //
TĀ, 8, 234.2 gandhādermahadantādekādhikyena jātamaiśvaryam //
Ānandakanda
ĀK, 1, 15, 611.1 yovasāpastadhā jīvennīrujaḥ sa mahānbhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 17.2, 3.1 yadyapi pañcaviṃśatitattvamayo'yaṃ puruṣaḥ sāṃkhyairucyate yadāha mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta /
ĀVDīp zu Ca, Śār., 1, 34.2, 2.0 yadindriyamāśrityeti yadindriyapraṇālikām āśritya mahacchabdākhyasya buddhitattvasya vṛttiviśeṣarūpāṇi jñānānīndriyapraṇālikayā bhavanti tadindriyajanyatvenaiva tāni vyapadiśyante cakṣurbuddhiḥ śrotrabuddhirityādivyapadeśena //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 8.0 vyaktam anyatheti prakṛteranyatamakāryaṃ mahadādikamanityam ākāśamapi vikārarūpatayānityameva udāsīnapuruṣastu nitya evāvyaktaśabdenaiva lakṣita ityuktameva //
ĀVDīp zu Ca, Śār., 1, 64.2, 3.0 buddhiḥ mahacchabdābhidheyā //
ĀVDīp zu Ca, Śār., 1, 64.2, 8.0 yaduktaṃ mūlaprakṛtir avikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta iti //
ĀVDīp zu Ca, Śār., 1, 67.1, 4.0 vacanaṃ hi prakṛter mahāṃstato 'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ iti //
ĀVDīp zu Ca, Śār., 1, 69.2, 1.0 evamādisarge prakṛter mahadādisargaṃ darśayitvā mahāpralaye prakṛtāvavyaktarūpāyāṃ buddhyādīnāṃ layamāha puruṣa ityādi //
ĀVDīp zu Ca, Śār., 1, 69.2, 6.1 tathānyatrāpyuktaṃ pūrvotpannam asaktaṃ niyataṃ mahadādisūkṣmaparyantam /
ĀVDīp zu Ca, Śār., 1, 69.2, 7.0 tasmānmahāpralaya eva prakṛtau layaḥ tathādisarga eva prakṛtermahadādisṛṣṭiriti //
ĀVDīp zu Ca, Śār., 1, 69.2, 9.0 avyaktāditi prakṛteḥ vyaktatāmiti mahadādimahābhūtaparyantaprapañcarūpatāṃ yāti //
ĀVDīp zu Ca, Śār., 1, 82.2, 2.0 kṣetrapāraṃparyamiti kṣetrasyāvyaktavarjitasya mahadāditrayoviṃśatikasya paramparasaṃtater anāditvenaiva kṣetrakṣetrajñayor idaṃ prathamamiti vyapadeśo naiva bhavatītyarthaḥ //
Sātvatatantra
SātT, 1, 15.1 tat karma mahato janmahetur avyaktamūrtimat /
SātT, 1, 18.1 mahattattvam abhūt tattatparijñānakriyātmakam /
SātT, 1, 25.2 mahattattvam ahaṃkāraḥ saśabdasparśatejasaḥ //
SātT, 1, 30.1 mahadādīni tattvāni puruṣasya mahātmanaḥ /