Occurrences

Kaṭhopaniṣad
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā

Kaṭhopaniṣad
KaṭhUp, 3, 10.2 manasas tu parā buddhir buddher ātmā mahān paraḥ //
KaṭhUp, 6, 7.2 sattvād adhi mahānātmā mahato 'vyaktam uttamam //
Mahābhārata
MBh, 1, 1, 205.2 divyā yajñāśca nikhilā viṣṇuścopaniṣan mahat /
MBh, 1, 89, 11.3 taṃsur mahān atiratho druhyuścāpratimadyutiḥ /
MBh, 2, 35, 24.1 buddhir mano mahān vāyustejo 'mbhaḥ khaṃ mahī ca yā /
MBh, 3, 270, 25.1 tena caiva prahastādir mahān naḥ svajano hataḥ /
MBh, 12, 142, 39.2 śrutapūrvo mayā dharmo mahān atithipūjane //
MBh, 12, 238, 3.2 manasastu parā buddhir buddher ātmā mahān paraḥ //
MBh, 12, 266, 12.2 jñānam ātmā mahān yacchet taṃ yacchecchāntir ātmanaḥ //
MBh, 12, 267, 31.1 mahān saṃdhārayatyetaccharīraṃ vāyunā saha /
MBh, 12, 291, 17.2 mahān iti ca yogeṣu viriñca iti cāpyuta //
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 291, 41.1 evam eṣa mahān ātmā sargapralayakovidaḥ /
MBh, 12, 298, 11.1 avyaktaṃ ca mahāṃścaiva tathāhaṃkāra eva ca /
MBh, 12, 298, 16.1 avyaktācca mahān ātmā samutpadyati pārthiva /
MBh, 12, 300, 12.2 ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit //
MBh, 12, 327, 67.1 yato 'haṃ prasṛtaḥ pūrvam avyaktāt triguṇo mahān /
MBh, 12, 335, 18.1 tasya cintayataḥ sṛṣṭiṃ mahān ātmaguṇaḥ smṛtaḥ /
MBh, 13, 15, 39.2 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyase //
MBh, 13, 16, 53.1 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam /
MBh, 13, 17, 127.2 chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān //
MBh, 14, 19, 44.2 manasaiva pradīpena mahān ātmani dṛśyate //
MBh, 14, 40, 1.2 avyaktāt pūrvam utpanno mahān ātmā mahāmatiḥ /
MBh, 14, 40, 2.1 mahān ātmā matir viṣṇur viśvaḥ śaṃbhuśca vīryavān /
MBh, 14, 40, 3.1 paryāyavācakaiḥ śabdair mahān ātmā vibhāvyate /
MBh, 14, 41, 1.2 ya utpanno mahān pūrvam ahaṃkāraḥ sa ucyate /
MBh, 14, 43, 33.1 buddhir adhyavasāyena dhyānena ca mahāṃstathā /
MBh, 14, 49, 33.1 tatra pradhānam avyaktam avyaktasya guṇo mahān /
MBh, 14, 49, 35.2 bījadharmā mahān ātmā prasavaśceti naḥ śrutam //
Manusmṛti
ManuS, 12, 14.1 tāv ubhau bhūtasaṃpṛktau mahān kṣetrajña eva ca /
ManuS, 12, 24.2 yair vyāpyemān sthito bhāvān mahān sarvān aśeṣataḥ //
ManuS, 12, 50.1 brahmā viśvasṛjo dharmo mahān avyaktam eva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 4.2 dvābhyāṃ tribhiś caturbhis tair yamakas trivṛto mahān //
AHS, Nidānasthāna, 4, 2.2 kṣudrakas tamakaśchinno mahān ūrdhvaśca pañcamaḥ //
Kirātārjunīya
Kir, 2, 8.2 na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ //
Kūrmapurāṇa
KūPur, 1, 4, 44.1 bhūtādirmahatā tadvadavyaktenāvṛto mahān /
KūPur, 1, 11, 33.1 pradhānaṃ puruṣastattvaṃ mahānātmā tvahaṃkṛtiḥ /
KūPur, 1, 11, 222.1 tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
KūPur, 2, 3, 12.1 ādyo vikāraḥ prakṛtermahānātmeti kathyate /
KūPur, 2, 3, 13.1 eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
KūPur, 2, 3, 18.2 manasaścāpyahaṅkāramahaṅkārānmahān paraḥ //
KūPur, 2, 8, 4.1 pradhānaṃ puruṣo hyātmā mahān bhūtādireva ca /
Liṅgapurāṇa
LiPur, 1, 3, 15.1 prādurbabhūva sa mahān puruṣādhiṣṭhitasya ca /
LiPur, 1, 3, 16.2 vyaktasṛṣṭiṃ vikurute cātmanādhiṣṭhito mahān //
LiPur, 1, 28, 8.1 mahāṃs tathā tvahaṅkāraṃ tanmātraṃ pañcakaṃ punaḥ /
LiPur, 1, 36, 9.1 mahāṃs tathā ca bhūtādistanmātrāṇīndriyāṇi ca /
LiPur, 1, 41, 5.1 mahānapi tathā vyaktaṃ prāpya līno 'bhavaddvija /
LiPur, 1, 70, 8.2 guṇabhāvādvyajyamāno mahān prādurbabhūva ha //
LiPur, 1, 70, 9.2 sattvodrikto mahānagre sattāmātraprakāśakaḥ //
LiPur, 1, 70, 10.1 mano mahāṃstu vijñeyamekaṃ tatkāraṇaṃ smṛtam /
LiPur, 1, 70, 11.2 mahān sṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā //
LiPur, 1, 70, 12.1 mano mahānmatirbrahma pūrbuddhiḥ khyātirīśvaraḥ /
LiPur, 1, 70, 14.1 tattvānām agrajo yasmānmahāṃś ca parimāṇataḥ /
LiPur, 1, 70, 14.2 viśeṣebhyo guṇebhyo 'pi mahāniti tataḥ smṛtaḥ //
LiPur, 1, 70, 28.1 mahānsṛṣṭiṃ vikurute codyamānaḥ sisṛkṣayā /
LiPur, 1, 70, 56.2 bhūtādirmahatā cāpi avyaktenāvṛto mahān //
LiPur, 1, 70, 83.2 anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam //
LiPur, 1, 86, 138.2 mahāṃstathābhimānaś ca tanmātrāṇīndriyāṇi ca //
Matsyapurāṇa
MPur, 4, 25.1 ratirmanastapo buddhir mahān diksambhramas tathā /
MPur, 123, 52.1 bhūtādito daśaguṇaṃ mahadbhūtānyadhārayat /
MPur, 145, 83.2 nivartamānaistairbuddhyā mahānparigataḥ paraḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 1.1 atra mahān ity abhyadhikatve //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Suśrutasaṃhitā
Su, Śār., 1, 4.1 tasmād avyaktān mahān utpadyate talliṅga eva /
Su, Śār., 1, 6.1 avyaktaṃ mahān ahaṃkāraḥ pañcatanmātrāṇi cetyaṣṭau prakṛtayaḥ śeṣāḥ ṣoḍaśa vikārāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 22.1 prakṛter mahāṃstato 'haṃkāras tasmād gaṇaśca ṣoḍaśakaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.6 mahān buddhiḥ /
SKBh zu SāṃKār, 22.2, 1.2 aliṅgasya prakṛteḥ sakāśānmahān utpadyate /
SKBh zu SāṃKār, 22.2, 1.3 mahān buddhir āsurī matiḥ khyātir jñānam iti prajñāparyāyair utpadyate /
SKBh zu SāṃKār, 22.2, 2.2 tatroktaṃ prakṛter mahān utpadyate /
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 56.2, 1.3 ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.8 evaṃ pṛthivyādayastanmātrāṇi viśantaḥ svāpekṣayā tanmātrāṇy avyaktayanty evaṃ tanmātrāṇyahaṃkāraṃ viśantyahaṃkāram avyaktayantyevam ahaṃkāro mahāntam āviśan mahāntam avyaktayati mahān svaṃ kāraṇaṃ viśan prakṛtim avyaktayati /
Viṣṇupurāṇa
ViPur, 1, 2, 34.2 sāttviko rājasaś caiva tāmasaś ca tridhā mahān /
ViPur, 1, 2, 36.2 yathā pradhānena mahān mahatā sa tathāvṛtaḥ //
ViPur, 1, 2, 59.1 avyaktenāvṛto brahmaṃs taiḥ sarvaiḥ sahito mahān /
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 4, 29.1 urvī mahāṃśca jagataḥ prānte 'ntar bāhyatas tathā //
ViPur, 6, 4, 33.1 ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 4.2, 3.0 tena ghṛtatailābhyāṃ yamakaḥ ghṛtatailavasābhis trivṛtaḥ sarvair mahān //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 3, 6, 26.1 sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat /
BhāgPur, 3, 11, 2.2 kaivalyaṃ paramamahān aviśeṣo nirantaraḥ //
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 11, 35.1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
BhāgPur, 3, 12, 12.1 manyur manur mahinaso mahāñchiva ṛtadhvajaḥ /
BhāgPur, 3, 20, 12.3 jātakṣobhād bhagavato mahān āsīd guṇatrayāt //
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 32, 29.1 yathā mahān ahaṃrūpas trivṛt pañcavidhaḥ svarāṭ /
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 11, 3, 37.2 sūtraṃ mahān aham iti pravadanti jīvam /
BhāgPur, 11, 16, 37.1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān /
Garuḍapurāṇa
GarPur, 1, 89, 46.1 mahānmahātmā mahito mahimāvānmahābalaḥ /
GarPur, 1, 150, 3.1 kṣudrakastamakaśchinno mahānūrdhvaśca pañcamaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.2 ravivatprakāśarūpo yadi nāma mahāṃstathāpi karmatvāt /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 124.1 ārevataḥ sāraphalo mahāpārāvato mahān /
Rājanighaṇṭu
RājNigh, Parp., 145.2 vargas tasya kṛtau nṛsiṃhakṛtino yaḥ parpaṭādimahān eṣa prāñcati nāmakāṇḍapariṣaccūḍāmaṇau pañcamaḥ //
RājNigh, Siṃhādivarga, 19.2 dīrghaḥ śṛṅkhalako mahān atha mahāgrīvo mahāṅgo mahānādaḥ so 'pi mahādhvagaḥ sa ca mahāpṛṣṭho baliṣṭhaś ca saḥ //
Ānandakanda
ĀK, 1, 15, 611.1 yovasāpastadhā jīvennīrujaḥ sa mahānbhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 67.1, 4.0 vacanaṃ hi prakṛter mahāṃstato 'haṅkārastasmād gaṇaśca ṣoḍaśakaḥ iti //