Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 7, 21.2 te viprayuktāḥ khalu gantukāmā mahattaraṃ bandhanameva bhūyaḥ //
Mahābhārata
MBh, 1, 145, 24.2 jātasnehasya cārtheṣu viprayoge mahattaram /
MBh, 1, 151, 18.11 samutpatya tataḥ kruddho rūpaṃ kṛtvā mahattaram /
MBh, 1, 199, 49.27 tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram /
MBh, 3, 17, 14.2 mumoca māyāvihitaṃ śarajālaṃ mahattaram //
MBh, 3, 168, 4.1 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram /
MBh, 6, 41, 18.2 yudhyate sa bhaved vyaktam apadhyāto mahattaraiḥ //
MBh, 6, 41, 19.1 anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ /
MBh, 7, 66, 9.2 droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ //
MBh, 7, 66, 30.1 droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram /
MBh, 12, 14, 19.2 hastyaśvarathasampannaṃ tribhir aṅgair mahattaram //
MBh, 12, 125, 6.1 āśāṃ mahattarāṃ manye parvatād api sadrumāt /
MBh, 12, 171, 34.1 dhananāśo 'dhikaṃ duḥkhaṃ manye sarvamahattaram /
MBh, 12, 199, 10.1 pṛthivīrūpato rūpam apām iha mahattaram /
MBh, 12, 199, 10.2 adbhyo mahattaraṃ tejastejasaḥ pavano mahān //
MBh, 12, 210, 6.2 avyaktapuruṣābhyāṃ tu yat syād anyanmahattaram //
MBh, 12, 210, 8.1 ubhau nityau sūkṣmatarau mahadbhyaśca mahattarau /
MBh, 12, 211, 45.2 mahattaraṃ duḥkham abhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti //
MBh, 12, 231, 30.1 tad evāṇor aṇutaraṃ tanmahadbhyo mahattaram /
MBh, 12, 232, 33.2 aṇor aṇīyo mahato mahattaraṃ tadātmanā paśyati yukta ātmavān //
MBh, 12, 294, 22.1 tad evāhur aṇubhyo 'ṇu tanmahadbhyo mahattaram /
MBh, 13, 148, 27.1 na jātu tvam iti brūyād āpanno 'pi mahattaram /
MBh, 14, 76, 22.1 tasminmoham anuprāpte śarajālaṃ mahattaram /
Rāmāyaṇa
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ay, 77, 15.1 rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ /
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Daśakumāracarita
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
Kūrmapurāṇa
KūPur, 2, 35, 7.1 athāntarikṣe vimalaṃ paśyanti sma mahattaram /
Liṅgapurāṇa
LiPur, 1, 20, 76.1 asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate /
LiPur, 1, 71, 106.2 aṇoralpataraṃ prāhur mahato'pi mahattaram //
LiPur, 1, 77, 62.1 mānasairvācikaiḥ pāpaiḥ kāyikaiś ca mahattaraiḥ /
LiPur, 1, 92, 75.1 rudre deve mamātyantaṃ parā bhaktirmahattarā /
Matsyapurāṇa
MPur, 154, 203.2 surakārye ya evārthastavāpi sumahattaraḥ //
Garuḍapurāṇa
GarPur, 1, 72, 11.2 indranīlamaṇistasmātkrameta sumahattaram //
Kathāsaritsāgara
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 5, 2, 134.2 mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam //
Rasārṇava
RArṇ, 6, 69.1 vṛttāḥ phalakasampūrṇās tejasvanto mahattarāḥ /
Ānandakanda
ĀK, 1, 7, 7.2 śuklāḥ phalakasampūrṇā jyotiṣmanto mahattarāḥ //
ĀK, 1, 19, 73.2 atrādānabhavaṃ rūkṣaṃ bhavecchīto mahattaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 27.2 annamadya mayā tyaktaṃ prāṇebhyo 'pi mahattaram /
SkPur (Rkh), Revākhaṇḍa, 146, 32.1 adṛśyaḥ sarvabhūtānāṃ paramātmā mahattaraḥ /