Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 145, 24.2 jātasnehasya cārtheṣu viprayoge mahattaram /
MBh, 1, 199, 49.27 tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram /
MBh, 3, 168, 4.1 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram /
MBh, 7, 66, 30.1 droṇam utsṛjya gacchāmaḥ kṛtyam etanmahattaram /
MBh, 12, 14, 19.2 hastyaśvarathasampannaṃ tribhir aṅgair mahattaram //
MBh, 12, 199, 10.1 pṛthivīrūpato rūpam apām iha mahattaram /
MBh, 12, 199, 10.2 adbhyo mahattaraṃ tejastejasaḥ pavano mahān //
MBh, 12, 210, 6.2 avyaktapuruṣābhyāṃ tu yat syād anyanmahattaram //
MBh, 12, 231, 30.1 tad evāṇor aṇutaraṃ tanmahadbhyo mahattaram /
Rāmāyaṇa
Rām, Ay, 16, 48.1 na hy ato dharmacaraṇaṃ kiṃcid asti mahattaram /
Rām, Ki, 42, 61.1 tataḥ kṛtaṃ dāśarather mahat priyaṃ mahattaraṃ cāpi tato mama priyam /
Liṅgapurāṇa
LiPur, 1, 20, 76.1 asmānmahattaraṃ bhūtaṃ guhyamanyanna vidyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 27.2 annamadya mayā tyaktaṃ prāṇebhyo 'pi mahattaram /