Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rājamārtaṇḍa
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 14, 22.2 mūtrakṛcchre mahattve ca muṣkayoraṅgamardake //
Mahābhārata
MBh, 1, 1, 212.5 mahattve ca gurutve ca dhriyamāṇaṃ tato 'dhikam //
MBh, 1, 1, 213.1 mahattvād bhāravattvācca mahābhāratam ucyate /
MBh, 1, 57, 68.13 dharme tu dhāraṇe dhātur mahattve cāpi paṭhyate /
MBh, 3, 176, 35.2 yāsmākaṃ nityam āśāste mahattvam adhikaṃ paraiḥ //
Rāmāyaṇa
Rām, Bā, 1, 79.2 vaṇigjanaḥ paṇyaphalatvam īyāj janaś ca śūdro 'pi mahattvam īyāt //
Rām, Bā, 62, 18.2 mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 26.2 mahattve muṣkayoḥ khalyām āyāme vātakaṇṭake //
Liṅgapurāṇa
LiPur, 1, 10, 13.1 adhāraṇe mahattve ca adharma iti cocyate /
LiPur, 1, 22, 25.2 atyugrasya mahattvasya sādhurācaritasya ca //
LiPur, 2, 14, 26.2 parameṇa mahattvena sambhūtaṃ prāhuradbhutam //
Matsyapurāṇa
MPur, 134, 17.4 dhāraṇācca mahattvena dharma eṣa nirucyate //
MPur, 141, 81.2 etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam //
MPur, 145, 27.1 dharmeti dhāraṇe dhāturmahattve caiva ucyate /
MPur, 145, 27.2 ādhāraṇe mahattve vā dharmaḥ sa tu nirucyate //
MPur, 163, 102.1 paraṃ parasyāpi paraṃ rahasyaṃ paraṃ parasyāpi paraṃ mahattvam /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
Suśrutasaṃhitā
Su, Sū., 23, 16.1 sa sthiratvānmahattvāc ca dhātvanukramaṇena ca /
Su, Nid., 12, 13.3 gurutvaṃ ca mahattvaṃ ca yasmānnāsti vinā kaphāt //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 10.2 saṃskāreṇātha kālena mahattvālpatayātha vā //
Hitopadeśa
Hitop, 2, 5.3 saṃtoṣo bhīrutvaṃ ṣaḍ vyāghātā mahattvasya //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 3.1, 3.0 kiṃ ca na tat kvacid avasthitam api tu vaitatyān mahattvād digdeśānavacchinnatvāt sarvagaṃ sarvatra tatkāryopalabdheśca vibhu tathā kramayaugapadyābhyāṃ tanukaraṇādikāryasyotpādanāt krameṇa yugapac cotpādikayā śaktyā yuktam //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 80.2, 1.0 kartā svanāmamahattvaṃ sūcayannāha tasmādityādi //