Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata

Aitareyabrāhmaṇa
AB, 5, 19, 3.0 divaś cid asya varimā vi papratha iti sūktam indraṃ na mahneti mahadvad aṣṭame 'hani aṣṭamasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 12, 14, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 9, 10, 3.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
AVŚ, 10, 2, 18.2 kenābhi mahnā parvatān kena karmāṇi puruṣaḥ //
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
Kauśikasūtra
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
Kāṭhakasaṃhitā
KS, 8, 6, 5.0 dyaur mahnāsīti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 14.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
MS, 1, 6, 2, 7.1 āchadi tvā chando dadhe dyaur mahnāsi bhūmir bhūnā /
Taittirīyasaṃhitā
TS, 2, 2, 12, 7.2 pra yā bhūmi pravatvati mahnā jinoṣi //
Ṛgveda
ṚV, 1, 55, 1.1 divaś cid asya varimā vi papratha indraṃ na mahnā pṛthivī cana prati /
ṚV, 1, 72, 9.2 mahnā mahadbhiḥ pṛthivī vi tasthe mātā putrair aditir dhāyase veḥ //
ṚV, 1, 164, 25.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
ṚV, 1, 166, 11.1 mahānto mahnā vibhvo vibhūtayo dūredṛśo ye divyā iva stṛbhiḥ /
ṚV, 1, 174, 4.1 śeṣan nu ta indra sasmin yonau praśastaye pavīravasya mahnā /
ṚV, 2, 3, 2.1 narāśaṃsaḥ prati dhāmāny añjan tisro divaḥ prati mahnā svarciḥ /
ṚV, 2, 12, 1.2 yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indraḥ //
ṚV, 2, 28, 1.1 idaṃ kaver ādityasya svarājo viśvāni sānty abhy astu mahnā /
ṚV, 2, 35, 2.2 apāṃ napād asuryasya mahnā viśvāny aryo bhuvanā jajāna //
ṚV, 3, 34, 7.1 yudhendro mahnā varivaś cakāra devebhyaḥ satpatiś carṣaṇiprāḥ /
ṚV, 3, 62, 17.1 uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ /
ṚV, 4, 2, 1.2 hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai //
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 73, 3.2 pary anyā nāhuṣā yugā mahnā rajāṃsi dīyathaḥ //
ṚV, 5, 84, 1.2 pra yā bhūmim pravatvati mahnā jinoṣi mahini //
ṚV, 5, 87, 2.2 kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ //
ṚV, 6, 21, 2.2 yasya divam ati mahnā pṛthivyāḥ purumāyasya ririce mahitvam //
ṚV, 6, 24, 3.1 akṣo na cakryoḥ śūra bṛhan pra te mahnā ririce rodasyoḥ /
ṚV, 6, 66, 5.2 na ye staunā ayāso mahnā nū cit sudānur ava yāsad ugrān //
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 37, 1.2 abhi tripṛṣṭhaiḥ savaneṣu somair made suśiprā mahabhiḥ pṛṇadhvam //
ṚV, 8, 3, 6.1 indro mahnā rodasī paprathacchava indraḥ sūryam arocayat /
ṚV, 8, 20, 14.2 arāṇāṃ na caramas tad eṣāṃ dānā mahnā tad eṣām //
ṚV, 8, 55, 2.2 mahnā divaṃ na tastabhuḥ //
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 8, 101, 12.2 mahnā devānām asuryaḥ purohito vibhu jyotir adābhyam //
ṚV, 10, 1, 5.2 pratyardhiṃ devasya devasya mahnā śriyā tv agnim atithiṃ janānām //
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 55, 7.2 ye karmaṇaḥ kriyamāṇasya mahna ṛtekarmam ud ajāyanta devāḥ //
ṚV, 10, 65, 3.1 teṣāṃ hi mahnā mahatām anarvaṇāṃ stomāṁ iyarmy ṛtajñā ṛtāvṛdhām /
ṚV, 10, 67, 12.1 indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya /
ṚV, 10, 89, 1.1 indraṃ stavā nṛtamaṃ yasya mahnā vibabādhe rocanā vi jmo antān /
ṚV, 10, 111, 4.1 indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ /
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
Ṛgvedakhilāni
ṚVKh, 3, 7, 2.2 mahnā divaṃ na tastabhuḥ //
Mahābhārata
MBh, 1, 3, 66.2 bhittvā girim aśvinau gām udācarantau tadvṛṣṭamahnā prathitā valasya //