Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Madanapālanighaṇṭu
Tantrāloka
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 34, 5.2 ayakṣmatāṃ maho asmāsu dhattaṃ tau no muñcatam aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 25, 5.2 ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatam aṃhasaḥ //
AVŚ, 9, 5, 24.2 iṣaṃ maha ūrjam asmai duhe yo 'jaṃ pañcaudanam dakṣiṇājyotiṣaṃ dadāti //
AVŚ, 10, 6, 4.1 hiraṇyasrag ayaṃ maṇiḥ śraddhāṃ yajñaṃ maho dadhat /
AVŚ, 10, 6, 12.3 sa bhiṣagbhyāṃ maho duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 18, 2, 16.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 6, 10.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
MS, 1, 5, 2, 4.30 maho vo bhakṣīya /
MS, 1, 5, 9, 25.0 mahaḥ stha maho vo bhakṣīyeti maho hy etāḥ //
Taittirīyasaṃhitā
TS, 1, 5, 6, 5.1 maho vo bhakṣīya //
TS, 1, 5, 8, 5.1 maha stha maho vo bhakṣīyeti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 20.1 andha sthāndho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya //
VSM, 4, 35.1 namo mitrasya varuṇasya cakṣase maho devāya tad ṛtaṃ saparyata /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 2.3 maho me 'voco yaśo me 'voco bhargo me 'vocaḥ stomaṃ me 'voco 'nnādyaṃ me 'vocaḥ prajāṃ me 'vocaḥ pratiṣṭhāṃ me 'voca iti //
VārŚS, 3, 2, 5, 58.1 grahān samavanīya sarve bhakṣayanti mahas te bhakṣayāmi yaśas te bhakṣayāmi stomaṃ te bhakṣayāmy annādyaṃ te bhakṣayāmi prajāṃ me bhakṣayāmi pratiṣṭhāṃ bhakṣayāmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.3 agniś ca viṣṇo tapa uttamaṃ maho dīkṣāpālāya vanataṃ hi śakrā /
Ṛgveda
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 32, 1.2 yayor āyuḥ prataraṃ te idam pura upastute vasūyur vām maho dadhe //
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 57, 3.2 acchā putraṃ dhenavo vāvaśānā mahaś caranti bibhrataṃ vapūṃṣi //
ṚV, 5, 52, 3.2 marutām adhā maho divi kṣamā ca manmahe //
ṚV, 7, 43, 4.2 jyeṣṭhaṃ vo adya maha ā vasūnām ā gantana samanaso yati ṣṭha //
ṚV, 8, 16, 3.2 maho vājinaṃ sanibhyaḥ //
ṚV, 8, 25, 24.2 maho vājināv arvantā sacāsanam //
ṚV, 8, 65, 4.1 ā ta indra mahimānaṃ harayo deva te mahaḥ /
ṚV, 9, 31, 3.2 soma vardhanti te mahaḥ //
ṚV, 10, 43, 7.2 vardhanti viprā maho asya sādane yavaṃ na vṛṣṭir divyena dānunā //
ṚV, 10, 77, 8.2 te no 'vantu rathatūr manīṣām mahaś ca yāmann adhvare cakānāḥ //
ṚV, 10, 154, 2.2 tapo ye cakrire mahas tāṃś cid evāpi gacchatāt //
Matsyapurāṇa
MPur, 11, 23.2 tavāsahantī bhagavanmahastīvraṃ tamonudam //
Bhāratamañjarī
BhāMañj, 13, 1570.2 rativighnakṛto devastatyāja paramaṃ mahaḥ //
Kathāsaritsāgara
KSS, 3, 5, 70.1 naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.2 āgneyamastram bhavapātakānāṃ kiṃcinmahaḥ śyāmalam āśrayāmi //
Tantrāloka
TĀ, 3, 171.1 vyāptrī śaktirviṣaṃ yasmād avyāptuś chādayenmahaḥ /
TĀ, 3, 192.2 tadeva tritayaṃ prāhurbhairavasya paraṃ mahaḥ //
TĀ, 4, 202.1 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 1.2 sāpatnamindrasya ca tat vande gārutmataṃ mahaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 33.1 bhuvaḥ svaścaiva ca mahastapaḥ satyaṃ janastathā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 6.0 agnir havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 7.0 somo havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 8.0 agnir havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 9.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 11.0 agnīṣomau havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 12.0 indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 13.1 indro havir ajuṣata avīvṛdhata maho jyāyo 'kṛta /
ŚāṅkhŚS, 1, 14, 14.0 devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata //
ŚāṅkhŚS, 1, 14, 15.0 agnir hotreṇa havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 2, 11, 6.1 ambha sthāmbho vo bhakṣīya maha stha maho vo bhakṣīyorja sthorjaṃ vo bhakṣīya rāyaspoṣa stha rāyaspoṣaṃ vo bhakṣīya /