Occurrences

Aṣṭasāhasrikā
Lalitavistara
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
Lalitavistara
LalVis, 1, 19.1 āyuṣmatā ca mahākātyāyanena //
Divyāvadāna
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 231.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 271.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya //
Divyāv, 1, 295.0 āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat //
Divyāv, 1, 300.0 mayoktam āryaputra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 303.0 so 'pi mayoktaḥ putra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 316.0 yayā mayāryamahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvṛttā //
Divyāv, 1, 323.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 333.0 atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 334.0 adrākṣīdāyuṣmān mahākātyāyanaḥ śroṇaṃ koṭikarṇaṃ dūrādeva //
Divyāv, 1, 336.0 dṛṣṭaste śroṇa ayaṃ lokaḥ paraśca lokaḥ sa kathayati dṛṣṭo bhadanta mahākātyāyana //
Divyāv, 1, 337.0 labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyām upasampadaṃ bhikṣubhāvam //
Divyāv, 1, 349.0 āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 363.0 sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 377.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 407.0 tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 412.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvā ekānte 'sthāt //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 413.0 ekānte sthitaḥ śroṇaḥ koṭikarṇa āyuṣmantaṃ mahākātyāyanamidamavocat labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām yāvaccareyāhaṃ bhagavato 'ntike brahmacaryam //
Divyāv, 1, 414.0 sa āyuṣmatā mahākātyāyanena pravrajitaḥ //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 425.0 upasaṃkramyāyuṣmato mahākātyāyanasya pādau śirasā vanditvaikānte niṣaṇṇāḥ //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 432.0 athāyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā āyuṣmantaṃ mahākātyāyanam yāvattāvat paryupāsyāyuṣmantaṃ mahākātyāyanamidamavocan dṛṣṭo 'smābhirupādhyāyaḥ paryupāsitaśca //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 450.0 adhivāsayati āyuṣmāñchroṇaḥ koṭikarṇa āyuṣmato mahākātyāyanasya tūṣṇībhāvena //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.2 tadyathā āyuṣmatā ca ājñātakauṇḍinyena āyuṣmatā ca aśvajitā āyuṣmatā ca bāṣpeṇa āyuṣmatā ca mahānāmnā āyuṣmatā ca bhadrikeṇa āyuṣmatā ca mahākāśyapena āyuṣmatā ca urubilvakāśyapena āyuṣmatā ca nadīkāśyapena āyuṣmatā ca gayākāśyapena āyuṣmatā ca śāriputreṇa āyuṣmatā ca mahāmaudgalyāyanena āyuṣmatā ca mahākātyāyanena āyuṣmatā ca aniruddhena āyuṣmatā ca revatena āyuṣmatā ca kapphinena āyuṣmatā ca gavāṃpatinā āyuṣmatā ca pilindavatsena āyuṣmatā ca bakkulena āyuṣmatā ca mahākauṣṭhilena āyuṣmatā ca bharadvājena āyuṣmatā ca mahānandena āyuṣmatā ca upanandena āyuṣmatā ca sundaranandena āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena /
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 6, 23.1 atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //