Occurrences

Aṣṭasāhasrikā
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 2, 11.1 atha khalvāyuṣmān śāriputraḥ āyuṣmāṃś ca pūrṇo maitrāyaṇīputraḥ āyuṣmāṃś ca mahākoṣṭhilaḥ āyuṣmāṃś ca mahākātyāyanaḥ āyuṣmāṃś ca mahākāśyapaḥ anye ca mahāśrāvakā anekairbodhisattvasahasraiḥ sārdhamāyuṣmantaṃ subhūtiṃ sthaviramāmantrayante sma ke 'syā āyuṣman subhūte prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti atha khalvāyuṣmānānandastān sthavirānetadavocat te khalvāyuṣmanto veditavyā avinivartanīyā bodhisattvā mahāsattvāḥ dṛṣṭisampannā vā pudgalāḥ arhanto vā kṣīṇāsravāḥ ye 'syāḥ prajñāpāramitāyā evaṃ nirdiśyamānāyāḥ pratyeṣakā bhaviṣyanti //
Divyāvadāna
Divyāv, 1, 208.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 252.0 āryaśca mahākātyāyano mamānukampayā āgatya kathayati bhadramukha aniṣṭo 'sya karmaṇaḥ phalavipākaḥ //
Divyāv, 1, 295.0 āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṣat //
Divyāv, 1, 300.0 mayoktam āryaputra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 303.0 so 'pi mayoktaḥ putra anumodasva mayāryo mahākātyāyanaḥ piṇḍakena pratipāditaḥ //
Divyāv, 1, 333.0 atha śroṇaḥ koṭikarṇo yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 334.0 adrākṣīdāyuṣmān mahākātyāyanaḥ śroṇaṃ koṭikarṇaṃ dūrādeva //
Divyāv, 1, 411.0 sa taṃ dhanajātaṃ dīnānāthakṛpaṇebhyo dattvā daridrānadaridrān kṛtvā yenāyuṣmān mahākātyāyanastenopasaṃkrāntaḥ //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 437.0 athāyuṣmāñ śroṇaḥ koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yenāyuṣmān mahākātyāyanastenāñjaliṃ kṛtvā praṇamyāyuṣmantaṃ mahākātyāyanamidamavocat dṛṣṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena no tu rūpakāyena //
Divyāv, 1, 464.0 athāyuṣmataḥ śroṇasya koṭikarṇasyaitadabhavat ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Divyāv, 1, 471.0 ekāntasthito bhagavantamidamavocat asmāt parāntakeṣu janapadeṣu vāsavagrāmake bhadantamahākātyāyanaḥ prativasati yo me upādhyāyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 1.1 atha khalvāyuṣmān subhūtirāyuṣmāṃśca mahākātyāyanaḥ āyuṣmāṃśca mahākāśyapaḥ āyuṣmāṃśca mahāmaudgalyāyanaḥ imamevaṃrūpam aśrutapūrvaṃ dharmaṃ śrutvā bhagavato 'ntikāt saṃmukhamāyuṣmataśca śāriputrasya vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau āścaryaprāptā adbhutaprāptā audbilyaprāptāstasyāṃ velāyāmutthāyāsanebhyo yena bhagavāṃstenopasaṃkrāman //
SDhPS, 6, 23.1 atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //