Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Trikāṇḍaśeṣa
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Nighaṇṭuśeṣa
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Toḍalatantra
Ānandakanda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 59, 20.3 rudrasyānucaraḥ śrīmān mahākāleti yaṃ viduḥ //
MBh, 2, 10, 22.22 nandīśvaraśca bhagavānmahākālastathaiva ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 4.2 mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ //
BKŚS, 2, 67.2 kurvadbhiḥ śāntikarmāṇi mahākālaṃ niṣevatām //
BKŚS, 2, 68.2 bandhayitvā ca śāṇḍilyaṃ mahākālaṃ yayau nṛpaḥ //
BKŚS, 20, 228.2 mahākālam iva kruddhaṃ gaṇāmaragaṇānugam //
BKŚS, 22, 91.1 tṛṇīkṛtamahākālās tad ahaḥ sakutūhalāḥ /
BKŚS, 22, 224.2 mahākālamataṃ nāma nidhānotpāṭanāgamam //
BKŚS, 22, 229.2 mahābhikṣor mahājñānaṃ mahākālamataṃ paṭha //
BKŚS, 22, 230.1 divyaṃ cakṣur idaṃ tāta mahākālamataṃ matam /
BKŚS, 22, 231.1 mahāpāśupatas tasmān mahākāla iva tvayā /
BKŚS, 22, 231.2 mahākālamatasyārthe yatnād ārādhyatām iti //
BKŚS, 22, 232.1 iti protsāhitas tena mahākālamatārthinā /
BKŚS, 22, 234.2 mahākālamataprepsur asau naiva nivṛttavān //
BKŚS, 22, 250.2 hanta saṃprati samprāptaṃ mahākālamataṃ mayā //
BKŚS, 22, 252.2 mahākālamataṃ tan me kathaṃ nāma na dāsyati //
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
Kūrmapurāṇa
KūPur, 1, 11, 192.2 vīrabhadrapriyā vīrā mahākālasamudbhavā //
Liṅgapurāṇa
LiPur, 1, 21, 56.2 anāmayāya sarvāya mahākālāya vai namaḥ //
LiPur, 1, 72, 62.2 mahākālo mahātejā mahādeva ivāparaḥ //
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 78.1 kālakālāya kālāya mahākālāya mṛtyave /
LiPur, 1, 98, 130.1 mānī mānyo mahākālaḥ sadbhūtiḥ satparāyaṇaḥ /
LiPur, 1, 103, 19.2 kālaś ca kālakaścaiva mahākālaḥ śatena vai //
LiPur, 2, 48, 47.1 umā caṇḍī ca nandī ca mahākālo mahāmuniḥ /
Matsyapurāṇa
MPur, 6, 13.2 mahākālatvam agamatsāmyaṃ yaśca pinākinaḥ //
MPur, 22, 23.4 kṣiprā nadī mahākālastathā kālañjaraṃ śubham //
MPur, 135, 51.1 ghaṇṭākarṇaḥ śaṅkukarṇo mahākālaśca pārṣadāḥ /
MPur, 155, 8.2 yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 16.0 mūrtināma yad etad devasya dakṣiṇe pārśve sthitenodaṅmukhenopānte yad rūpam upalabhyate vṛṣadhvajaśūlapāṇinandimahākālordhvaliṅgādilakṣaṇaṃ yad vā laukikāḥ pratipadyante mahādevasyāyatanam iti tatropastheyam //
PABh zu PāśupSūtra, 1, 38, 3.0 gaṇāḥ nandimahākālādayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 19.0 nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam //
Trikāṇḍaśeṣa
TriKŚ, 2, 48.1 madhudūto vasantadrur mahākālorukālakau /
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //
BījaN, 1, 3.0 vidyujjihvā kālavaktrā mahākālair alaṃkṛtā //
BījaN, 1, 22.1 kapālidvayam ādāya mahākālena maṇḍitam /
Garuḍapurāṇa
GarPur, 1, 18, 18.2 mahākālaṃ ca yamanāṃ dehalyāṃ pūjayetpurā //
GarPur, 1, 23, 16.2 dvāre nandimahākālau gaṅgā ca yamunātha gauḥ //
GarPur, 1, 23, 30.2 gaṇaḥ sarasvatī nandī mahākālo 'tha gaṅgayā //
GarPur, 1, 40, 5.4 oṃ hāṃ mahākālāya namaḥ /
GarPur, 1, 66, 7.2 puruṣottamo mahākālastīrthānyetāni śaṅkara //
GarPur, 1, 81, 10.1 ujjayinyāṃ mahākālaḥ kubjake śrīdharo hariḥ /
GarPur, 1, 87, 25.2 indro manojavaḥ śatrurmahākālo mahābhajaḥ //
Kathāsaritsāgara
KSS, 2, 3, 32.1 yasyāṃ vasati viśveśo mahākālavapuḥ svayam /
KSS, 2, 4, 47.2 ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt //
KSS, 6, 1, 136.1 rājate sitaharmyair yā mahākālanivāsabhūḥ /
Kālikāpurāṇa
KālPur, 54, 3.2 nandibhṛṅgimahākālagaṇeśā dvārapālakāḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 137.2 kimpāke tu mahākālaḥ kākardaḥ kākamardakaḥ //
Rasaratnasamuccaya
RRS, 6, 25.2 nandībhṛṅgīmahākālakulīrān pūrvadikkramāt /
Rasaratnākara
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, V.kh., 1, 37.2 nandibhṛṅgimahākālānpūjayet pūrvadikkramāt //
RRĀ, V.kh., 6, 43.2 mahākālasya bījotthatailaṃ pañcapalaṃ bhavet //
Rasendracintāmaṇi
RCint, 8, 263.1 mahākālajabījānāṃ bhāgatrayamathāharet /
Rasendrasārasaṃgraha
RSS, 1, 383.0 dhātrīphalarasenaiva mahākālasya śodhanam //
Rasārṇava
RArṇ, 2, 54.1 nandinaṃ ca mahākālaṃ bhṛṅgirīṭaṃ mahābalam /
RArṇ, 2, 68.0 oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ //
RArṇ, 2, 96.2 ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset //
RArṇ, 2, 97.1 mahākālaṃ mahābalam aghoraṃ vajravīrakam /
RArṇ, 2, 98.1 oṃ hrīṃ krauṃ kṣlaiṃ kṣlaṃ hrīṃ hrīṃ hrīṃ hrūḥ huṃ phaṭ raseśvarāya mahākālabhairavāya raudrarūpāya kṛṣṇapiṅgalalocanāya /
RArṇ, 2, 98.4 oṃ mahākālabhairavāya hṛdayāya namaḥ /
Tantrāloka
TĀ, 4, 168.2 vikāsini mahākāle līyate 'hamidaṃmaye //
TĀ, 8, 89.1 mahākālādikā rudrakoṭiratraiva bhārate /
TĀ, 8, 441.2 bhairavakedāramahākālā madhyāmrajalpākhyāḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 3.3 mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet //
ToḍalT, Prathamaḥ paṭalaḥ, 4.1 mahākālena vai sārdhaṃ dakṣiṇā ramate sadā /
ToḍalT, Prathamaḥ paṭalaḥ, 22.1 ata eva mahākālo jagatsaṃhārakārakaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 66.2 brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.1 mahākālaṃ pūjayitvā gurupaṅktiṃ yajettataḥ /
Ānandakanda
ĀK, 1, 2, 64.1 tato mahākālapadaṃ mahābalapadaṃ tataḥ /
ĀK, 1, 2, 107.2 aiṃ hrīṃ śrīṃ kṣmauṃ kṣmaṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ phaṭ raseśvarāya mahākālabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 107.4 mahākālabhairavāya hṛdayāya namaḥ /
ĀK, 1, 2, 116.1 nandinaṃ ca mahākālaṃ bhṛṅgiṃ riṭiṃ mahābalam /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
Mugdhāvabodhinī
MuA zu RHT, 5, 7.2, 5.4 atasījaṃ mahākālanimbajaṃ tilajaṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 46.1 tato nandimahākālau stambhahastau bhayānakau /
SkPur (Rkh), Revākhaṇḍa, 97, 78.1 ujjayinyāṃ mahākālaṃ somanāthaṃ prabhāsake /
SkPur (Rkh), Revākhaṇḍa, 172, 69.1 ujjayinyāṃ mahākāle vārāṇasyāṃ tripuṣkare /
Uḍḍāmareśvaratantra
UḍḍT, 14, 24.1 oṃ hrīṃ kāla kaṅkāla mahākāla karālavadana amukaṃ gṛhṇa triśūlena bhinddhi 2 khaḍgena chinddhi 2 huṃ phaṭ chaḥ chaḥ svāhā /