Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 3.1 prathamaṃ trivargaṃ navakṛtvo gāyet //
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 2, 2, 1.2 sahasrakṛtvaḥ śatāvaraṃ tṛtīye garbhamāsi /
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 2, 3.1 āmayāvī kaumbhyaṃ ghṛtaṃ viśvāḥ pṛtanā abhibhūtaraṃ nara ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 4.1 aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 11.1 matsyākṣakaśaṅkhapuṣpīvacākeraḍīghṛtāni bārhadgireṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //