Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
Aitareyabrāhmaṇa
AB, 1, 28, 6.0 śaśvat kṛtva īḍyāya pra jabhruriti //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
Atharvaveda (Śaunaka)
AVŚ, 11, 2, 9.1 catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te /
AVŚ, 11, 2, 9.1 catur namo aṣṭakṛtvo bhavāya daśakṛtvaḥ paśupate namas te /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 48.1 cakṣurghrāṇānukūlyād vā mūtrapurīṣāsṛjśukrakuṇapaspṛṣṭānāṃ pūrvoktānām anyatamenatriḥsaptakṛtvaḥ parimārjanam //
BaudhDhS, 2, 7, 5.2 darbheṣv āsīno darbhān dhārayamāṇaḥ sodakena pāṇinā pratyaṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayet //
BaudhDhS, 2, 7, 6.1 prāṇāyāmaśo vā śatakṛtvaḥ //
BaudhDhS, 2, 7, 7.1 ubhayataḥpraṇavāṃ sasaptavyāhṛtikāṃ manasā vā daśakṛtvaḥ //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 17, 41.1 sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā //
BaudhDhS, 2, 17, 41.1 sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā //
BaudhDhS, 2, 17, 41.1 sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 2, 9, 4.1 jaghanena gārhapatyasyopaviśyaupāsanasya vā adhīhi bho iti gārhapatyam uktvā prāṇāyāmais trir āyamya sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhGS, 3, 7, 22.1 ṣaḍviṃśatiśatakṛtvas tad āhutīnāṃ aṣṭasahasraṃ sampadyate //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā //
BhārGS, 3, 15, 1.1 apareṇa gārhapatyam upaviśyādhīhi bho ity uktvā sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 10.2 triḥ saṃcārayan navakṛtvaḥ sampādayati //
BhārŚS, 7, 22, 11.0 catuś caturavadānasya pañcakṛtvaḥ pañcāvadānasya //
Gautamadharmasūtra
GautDhS, 3, 6, 11.1 sāvitrīṃ vā sahasrakṛtva āvartayan punītehaivātmānam //
Gopathabrāhmaṇa
GB, 1, 1, 22, 12.0 tad etad akṣaraṃ brāhmaṇo yaṃ kāmam icchet trirātropoṣitaḥ prāṅmukho vāgyato barhiṣy upaviśya sahasrakṛtva āvartayet //
GB, 1, 5, 5, 46.1 yāvanto muhūrtāḥ pañcadaśa kṛtvas tāvantaḥ prāṇāḥ //
GB, 1, 5, 5, 47.1 yāvantaḥ prāṇāḥ pañcadaśa kṛtvas tāvanto 'pānāḥ //
GB, 1, 5, 5, 48.1 yāvanto 'pānāḥ pañcadaśa kṛtvas tāvanto vyānāḥ //
GB, 1, 5, 5, 49.1 yāvanto vyānāḥ pañcadaśa kṛtvas tāvantaḥ samānāḥ //
GB, 1, 5, 5, 50.1 yāvantaḥ samānāḥ pañcadaśa kṛtvas tāvanta udānāḥ //
GB, 1, 5, 5, 51.1 yāvanta udānāḥ pañcadaśa kṛtvas tāvanty etādīni //
GB, 1, 5, 5, 56.1 yāvanto romakūpāḥ pañcadaśa kṛtvas tāvanto varṣato dhārāḥ //
GB, 1, 5, 5, 58.3 ahorātrābhyāṃ puruṣaḥ kṣaṇena kati kṛtvaḥ prāṇiti cāpāniti ca /
GB, 1, 5, 5, 58.4 śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpāniti ca /
GB, 2, 2, 3, 1.0 pañcakṛtvo 'vadyati //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 3.0 uditeṣu nakṣatreṣu trīn prāṇāyāmān dhārayitvā sāvitrīṃ sahasrakṛtva āvartayet //
JaimGS, 1, 13, 4.0 śatakṛtvo vā daśāvaram //
JaimGS, 2, 8, 16.0 ādyaṃ trivargaṃ vā sahasrakṛtva iti jaiminiś ca //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 34, 4.2 saptakṛtva udgātātmānaṃ ca yajamānaṃ ca śarīrāt prajanayati //
Jaiminīyabrāhmaṇa
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 291, 11.0 sa yo 'pi daśa kṛtvo yajeta rathantarasāmnaiva yajeteti //
JB, 1, 291, 24.0 sa yo 'pi daśa kṛtvo yajeta bṛhatsāmnaiva yajeteti //
JB, 1, 333, 27.0 sapta kṛtvo brahmasāmnaḥ prarohati //
JB, 1, 339, 3.0 athaitasya kāvasya pañca kṛtvaḥ prarohati //
JB, 1, 340, 11.0 tasya daśa kṛtvaḥ prarohati //
JB, 1, 340, 12.0 ṣaṭ kṛtvaḥ pūrvayoḥ //
Kauśikasūtra
KauśS, 14, 5, 18.1 saptakṛtvo varṣeṇa virata ā prātarāśam //
Kauṣītakibrāhmaṇa
KauṣB, 10, 7, 21.0 navakṛtvo 'dhrigāvavān iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 7.0 varaṃ vṛtvā brahmann ity āmantrayate pañcakṛtvaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 18, 35.0 pañcakṛtvo 'vadyati //
MS, 3, 10, 3, 26.0 ekādaśa kṛtvo 'vadyati //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
Pañcaviṃśabrāhmaṇa
PB, 12, 10, 8.0 daśakṛtvo viṣṭabhnoti daśākṣarā virāḍ vairājam annam annādyasyāvaruddhyai //
PB, 12, 10, 9.0 triṃśatkṛtvo viṣṭabhnoti bhūyaso 'nnādyasyāvaruddhyai //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 3, 3.1 prathamaṃ trivargaṃ navakṛtvo gāyet //
SVidhB, 1, 4, 22.1 āsyadaghna udake tiṣṭhann akyenākīty etat triḥsaptakṛtvo gāyed etat sarvavācogatasaṃmitam etena sarvān kāmān avāpnoti //
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
SVidhB, 1, 5, 13.1 abhojyabhojane 'medhyaprāśane vā niṣpurīṣībhāvas trirātrāvaraṃ tūpavasan neto nv indraṃ stavāma śuddham iti pūrvaṃ sadā sahasrakṛtva āvartayan //
SVidhB, 2, 2, 1.2 sahasrakṛtvaḥ śatāvaraṃ tṛtīye garbhamāsi /
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 2, 3.1 āmayāvī kaumbhyaṃ ghṛtaṃ viśvāḥ pṛtanā abhibhūtaraṃ nara ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 4.1 aṣṭarātropoṣito brāhmīm utthāpya prajāpater hṛdayenābhigīya sahasrakṛtvaḥ prāśnīyācchrutinigādī bhavati //
SVidhB, 2, 7, 11.1 matsyākṣakaśaṅkhapuṣpīvacākeraḍīghṛtāni bārhadgireṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 3.1 rohiṇyāṃ vā rohiṇyā goḥ sarūpavatsāyāḥ payasi raktaśālīnāṃ sthālīpākaṃ śrapayitvā parameṣṭhinaḥ prājāpatyasya vratenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 5, 8.1 tāmrarajatajātarūpāyasīṃ mudrāṃ kārayitvoccā te jātam andhasa iti caturthenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
SVidhB, 3, 7, 5.1 saṃvatsaram aṣṭame kāle bhuñjānaḥ pāṇibhyāṃ pātrārthaṃ kurvāṇo vṛtrasya tvā śvasathādīṣamāṇā ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan gandharvāpsarasaḥ paśyati //
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
SVidhB, 3, 9, 3.1 śuklān upavaset sarvān kālān mṛṣṭaḥ śuklavāsāś candanenānuliptaḥ sumanaso dhārayaṃstyamūṣu pūrvaṃ sadā sahasrakṛtva āvartayan ye mānuṣāḥ kāmās tān avāpnoti //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 1.1 dakṣiṇāṃ pratigrahīṣyant saptadaśa kṛtvo 'pānyāt /
TB, 2, 3, 6, 1.9 catuṣkṛtvo 'hvayat /
TB, 2, 3, 6, 2.6 pañcakṛtvo 'hvayat /
TB, 2, 3, 6, 3.2 ṣaṭkṛtvo 'hvayat /
TB, 2, 3, 6, 3.8 saptakṛtvo 'hvayat /
TB, 2, 3, 6, 4.4 daśakṛtvo 'hvayat /
Taittirīyasaṃhitā
TS, 6, 1, 1, 59.0 pañca kṛtva āṅkte //
TS, 6, 1, 9, 45.0 pañcakṛtvo yajuṣā mimīte //
TS, 6, 1, 9, 49.0 pañcakṛtvas tūṣṇīm //
TS, 6, 2, 1, 27.0 pañca kṛtvo gṛhṇāti //
TS, 6, 2, 2, 17.0 pañca kṛtvo 'vadyati //
TS, 6, 2, 8, 22.0 pañca kṛtvo vyāghārayati //
TS, 6, 4, 4, 10.0 pañca kṛtvo yajuṣā mimīte //
TS, 6, 4, 4, 14.0 pañca kṛtvas tūṣṇīm //
TS, 6, 4, 5, 6.0 aṣṭau kṛtvo 'gre 'bhiṣuṇoti //
TS, 6, 4, 5, 10.0 ekādaśa kṛtvo dvitīyam //
TS, 6, 4, 5, 14.0 dvādaśa kṛtvas tṛtīyam //
TS, 6, 4, 5, 22.0 tasmād aṣṭāvaṣṭau kṛtvo 'bhiṣutyam //
TS, 6, 5, 3, 12.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 6, 5, 3, 19.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 6, 5, 3, 24.0 ṛtunā preṣyeti ṣaṭ kṛtva āha //
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
Taittirīyāraṇyaka
TĀ, 5, 6, 2.2 dvādaśakṛtvaḥ pravṛṇakti /
TĀ, 5, 11, 3.6 yac caturviṃśatiḥ kṛtvaḥ pravargyaṃ pravṛṇakti /
Vaitānasūtra
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 9, 20.2 pañcaiva kṛtvaś camasān yajña āpyāyayet kaviḥ /
VaitS, 3, 10, 10.1 pañcakṛtvo nārāśaṃsān bhakṣayanti //
VaitS, 3, 10, 11.2 pañcaiva kṛtvaś camasān nārāśaṃseṣu bhakṣayet /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 9.1 caturiḍām avadyati ṣaṭkṛtvo 'gnīdhe //
VārŚS, 2, 2, 3, 21.1 pañcagṛhīta ājye pañca hiraṇyaśakalān prāsya svayamātṛṇṇāṃ pañcakṛtvo 'kṣṇayā vyāghārayati druṣade vaḍ iti paryāyaiḥ //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 14.0 parvaṇi vā tilabhakṣa upoṣya vā śvobhūta udakam upaspṛśya sāvitrīṃ prāṇāyāmaśaḥ sahasrakṛtva āvartayed aprāṇāyāmaśo vā //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 9.0 pañcakṛtvo devatopadeśanam upākaraṇe niyojane prokṣaṇe vapāyā uddharaṇe hṛdayasyābhighāraṇa iti //
ĀpŚS, 20, 4, 6.1 śatakṛtva etam anuvākam āvartayati daśadaśasaṃpātam /
ĀpŚS, 20, 4, 6.2 aparimitakṛtvo vā //
ĀpŚS, 20, 17, 16.1 navakṛtvaḥ sampādayanti //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 12.2 triruttaraṃ tat ṣaṭkṛtvaḥ ṣaḍvā ṛtavaḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 3, 2, 7.2 ṛtubhyaścaiva tāni chandobhyaśca gṛhyante tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 9.1 atha yadaṣṭau kṛtva upabhṛti gṛhṇāti /
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 12.2 attāram evaitat parimitataraṃ kanīyāṃsaṃ karoty atha yad aṣṭau kṛtva upabhṛti gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ karoti taddhi samṛddhaṃ yatrāttā kanīyānādyo bhūyān //
ŚBM, 1, 3, 2, 13.2 bhūya ājyaṃ gṛhṇātyaṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 18.2 sakṛjjuhvāṃ gṛhṇāti tris tūṣṇīm etenaiva yajuṣā sakṛdupabhṛti gṛhṇāti saptakṛtvas tūṣṇīm etenaiva yajuṣā sakṛddhruvāyāṃ gṛhṇāti tristūṣṇīṃ tad āhus tristrireva yajuṣā gṛhṇīyāt trivṛddhi yajña iti tad u nu sakṛt sakṛd evātro hyeva trir gṛhītaṃ sampadyate //
ŚBM, 3, 1, 3, 17.1 tadyatpañca kṛtva ānakti /
ŚBM, 3, 1, 3, 17.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti //
ŚBM, 6, 1, 3, 6.1 tadyadasṛjyatākṣarat tad yad akṣarat tasmād akṣaraṃ yad aṣṭau kṛtvo 'kṣaratsaivāṣṭākṣarā gāyatryabhavat //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 6.2 catur hi kṛtva ūrdhvo rohati /
ŚBM, 6, 8, 2, 5.5 dvis tu kṛtvo 'bhyavaharati /
ŚBM, 10, 2, 3, 7.4 sā yāvaty eṣā saptavidhasya vedis tāvatīṃ caturdaśakṛtva ekaśatavidhasya vediṃ vimimīte //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 11, 10.0 atra caturviṃśatikṛtvaḥ śastā bhavati //
Ṛgveda
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 54, 1.1 imam mahe vidathyāya śūṣaṃ śaśvat kṛtva īḍyāya pra jabhruḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 64.0 kṛtvo'rthaprayoge kāle 'dhikaraṇe //
Aṣṭādhyāyī, 8, 3, 43.0 dvistriścatur iti kṛtvo 'rthe //
Carakasaṃhitā
Ca, Sū., 5, 67.1 tena tailaṃ kaṣāyeṇa daśakṛtvo vipācayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Lalitavistara
LalVis, 7, 35.3 eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi //
LalVis, 7, 35.3 eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi //
LalVis, 7, 35.3 eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi //
LalVis, 7, 35.3 eṣo 'haṃ bhagavaṃścatuṣpañcakṛtvo 'pi daśakṛtvo 'pi yāvatpañcāśatkṛtvo 'pi śatakṛtvo 'pi yāvadanekaśatasahasraśo 'pyahaṃ bhagavan buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi //
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
Mahābhārata
MBh, 1, 5, 6.29 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā //
MBh, 1, 58, 4.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ purā /
MBh, 1, 98, 3.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā /
MBh, 1, 157, 13.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 188, 22.114 pañcakṛtvastvayā hyuktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 189, 46.1 pañcakṛtvastvayā uktaḥ patiṃ dehītyahaṃ punaḥ /
MBh, 1, 215, 11.130 saptakṛtvaḥ praśamitaḥ khāṇḍave havyavāhanaḥ /
MBh, 1, 217, 1.21 saptakṛtvo vighātaṃ ca vahan khāṇḍavadāhakam /
MBh, 3, 117, 9.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 3, 132, 9.2 yasmāt kukṣau vartamāno bravīṣi tasmād vakro bhavitāsyaṣṭakṛtvaḥ //
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 3, 214, 15.1 ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama /
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 8, 22, 39.2 triḥsaptakṛtvaḥ pṛthivī dhanuṣā tena nirjitā //
MBh, 9, 48, 4.1 tān kratūn bharataśreṣṭha śatakṛtvo mahādyutiḥ /
MBh, 12, 34, 27.2 ekaikaṃ kratum āhṛtya śatakṛtvaḥ śatakratuḥ //
MBh, 12, 48, 9.1 triḥsaptakṛtvo vasudhāṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 48, 10.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā tadā /
MBh, 12, 49, 56.1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ /
MBh, 12, 271, 49.2 sa saptakṛtvaśca paraiti lokān saṃhāravikṣepakṛtapravāsaḥ //
MBh, 13, 14, 138.1 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā /
MBh, 13, 83, 30.2 triḥsaptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā //
Manusmṛti
ManuS, 2, 79.1 sahasrakṛtvas tv abhyasya bahir etat trikaṃ dvijaḥ /
ManuS, 5, 38.1 yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam /
Rāmāyaṇa
Rām, Ki, 65, 30.2 triḥ saptakṛtvaḥ pṛthivī parikrāntā pradakṣiṇam //
Agnipurāṇa
AgniPur, 4, 19.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatrāmakarodvibhuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 19.2 piṣṭair dhūmauṣadhair evaṃ pañcakṛtvaḥ pralepayet //
AHS, Cikitsitasthāna, 10, 64.2 saptakṛtvaḥ srutasyāsya kṣārasyārdhāḍhake pacet //
AHS, Cikitsitasthāna, 11, 13.2 satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam //
AHS, Cikitsitasthāna, 19, 13.2 āragvadhasya mūlena śatakṛtvaḥ śṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 19, 75.1 mayūrakakṣārajale saptakṛtvaḥ parisrute /
AHS, Cikitsitasthāna, 20, 27.2 śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam //
AHS, Utt., 13, 21.2 rasaskandhakaṣāyeṣu saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 13, 26.2 pṛthak divyāpsu srotojaṃ saptakṛtvo niṣecayet //
AHS, Utt., 13, 34.2 yaṣṭīrasaṃ ca yat sīsaṃ saptakṛtvaḥ pṛthak pṛthak //
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 119.1 tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ /
BKŚS, 4, 24.2 sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati //
BKŚS, 5, 90.2 sakhīmukhena kathitaṃ bahukṛtvo 'nuyuktayā //
BKŚS, 16, 20.2 kaccid vā pratyavekṣyante bahukṛtvaḥ kalā iti //
BKŚS, 18, 418.2 bahukṛtvaḥ parikramya mām avandata mūrdhabhiḥ //
BKŚS, 20, 63.2 vapraprākāraparikhāḥ śatakṛtvo vilaṅghitāḥ //
BKŚS, 20, 394.1 daśakṛtvo mayokteyaṃ bhavatī sahitā mayā /
Divyāvadāna
Divyāv, 1, 246.0 tayā tasya puruṣasya kāyena kāyaṃ saptakṛtvo veṣṭayitvā tāvaduparimastiṣkaṃ bhakṣayantī sthitā yāvat sa eva sūryasyābhyudgamanakālasamayaḥ //
Divyāv, 2, 296.0 evam yāvat ṣaṭkṛtvaḥ //
Divyāv, 2, 298.0 pūrṇaḥ ṣaṭkṛtvo mahāsamudramavatīrṇaḥ saṃsiddhayānapātraśca pratyāgata iti //
Divyāv, 2, 302.0 sa kathayati bhavantaḥ asti kaścidyuṣmābhirdṛṣṭaḥ śruto vā ṣaṭkṛtvo mahāsamudrāt saṃsiddhayānapātrāgataḥ saptamaṃ vāramavataran te kathayanti pūrṇa vayaṃ tvāmuddiśya dūrādāgatāḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 7, 165.0 yadanena pratyekabuddhāyālavaṇikā kulmāṣapiṇḍakā pratipāditā tena karmaṇā ṣaṭkṛtvo deveṣu trāyastriṃśeṣu rājyaiśvaryādhipatyaṃ kāritavān ṣaṭkṛtvo 'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhnābhiṣiktaḥ tenaiva ca karmaṇā avaśeṣeṇa etarhi rājā kṣatriyo mūrdhnābhiṣiktaḥ saṃvṛttaḥ //
Divyāv, 8, 69.2 trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasena buddhacakṣuṣā lokam vyavalokayanti kasyānavaropitāni kuśalamūlānyavaropayāmi kasyāvaropitāni vivardhayāmi kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ kaṃ kṛcchrasaṃkaṭasambādhāt parimocayāmi ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyād vyutthāpya svarge mokṣaphale ca pratiṣṭhāpayāmi kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi kasya buddhotpādavibhūṣitaṃ lokaṃ saphalīkaromi kamāryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam ko hīyate ko vardhate //
Divyāv, 8, 190.0 sa ekasminnāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 192.0 sa tasminnapyāvarte saptakṛtvo bhrāmayitvā nirudhyate //
Divyāv, 8, 193.0 evaṃ dvitīye tṛtīye caturthe pañcame ṣaṣṭhe āvarte saptakṛtvo bhrāmayitvā nirudhyate yojanaṃ gatvā unmajjate //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Divyāv, 16, 32.0 tayorbhadanta kā gatiḥ kopapattiḥ ko 'bhisamparāyo bhagavānāha tau bhikṣavaḥ śukaśāvakau tasya śaraṇagamanasya vipākena ṣaṭtriṃśatkṛtvaścāturmahārājakāyikeṣu deveṣūpapatsyete ṣaṭtriṃśatkṛtvastrāyastriṃśeṣu yāmeṣu tuṣiteṣu nirmāṇaratiṣu paranirmitavaśavartiṣu deveṣūpapatsyete //
Harivaṃśa
HV, 20, 14.2 triḥsaptakṛtvo 'tiyaśāś cakārābhipradakṣiṇām //
Kirātārjunīya
Kir, 3, 18.1 triḥsaptakṛtvo jagatīpatīnāṃ hantā gurur yasya sa jāmadagnyaḥ /
Kāmasūtra
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 336.2 tricatuḥpañcakṛtvo vā paras tadṛṇī bhavet //
Kāśikāvṛtti
Liṅgapurāṇa
LiPur, 1, 96, 93.1 ekadvitricatuḥpañcakṛtvas te 'stu namonamaḥ /
LiPur, 1, 96, 93.2 daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ //
LiPur, 1, 96, 93.2 daśakṛtvastu sāhasrakṛtvaste ca namonamaḥ //
LiPur, 1, 96, 94.1 namo 'parimitaṃ kṛtvānantakṛtvo namonamaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 216.2 tricatuḥpañcakṛtvo vā parato 'rthaṃ tam āvahet //
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
Suśrutasaṃhitā
Su, Sū., 11, 11.5 tataḥ kṣāradroṇamudakadroṇaiḥ ṣaḍbhir āloḍya mūtrair vā yathoktair ekaviṃśatikṛtvaḥ parisrāvya mahati kaṭāhe śanair darvyāvaghaṭṭayan vipacet /
Su, Śār., 9, 11.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Su, Cik., 9, 18.1 adhyardhatoye sumatisrutasya kṣārasya kalpena tu saptakṛtvaḥ /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Utt., 18, 104.2 saptakṛtvastu tā vartyaśchāyāśuṣkā rujāpahāḥ //
Su, Utt., 54, 30.1 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam /
Su, Utt., 58, 46.1 pāṭalākṣāramāhṛtya saptakṛtvaḥ parisrutam /
Sūryasiddhānta
SūrSiddh, 2, 68.2 māse 'ṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 3, 3, 9.1 aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ /
ViPur, 3, 15, 25.2 anujñāto dvijaistaistu trikṛtvaḥ puruṣarṣabha //
Viṣṇusmṛti
ViSmṛ, 55, 13.1 sahasrakṛtvas tvabhyasya bahir etat trikaṃ dvijaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 21.1 triḥsaptakṛtvaḥ kupito niḥkṣatrām akaron mahīm /
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 4, 23, 33.1 triḥ kṛtva idamākarṇya naro nāryathavādṛtā /
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
BhāgPur, 11, 14, 35.2 daśakṛtvas triṣavaṇaṃ māsād arvāg jitānilaḥ //
Bhāratamañjarī
BhāMañj, 1, 881.1 tapasā sā samārādhya pañcakṛtvaḥ sumadhyamā /
BhāMañj, 5, 617.2 triḥ saptakṛtvaḥ kṣapitakṣatraṃ mā hehayāntakam //
BhāMañj, 13, 1674.1 kṛmistriḥsaptakṛtvaśca bhavati bhrūṇahā naraḥ /
Garuḍapurāṇa
GarPur, 1, 1, 28.2 triḥ saptakṛtvaḥ kupito niḥkṣattrām akaronmahīm //
GarPur, 1, 105, 21.2 araṇye niyato juptvā triḥ kṛtvo vedasaṃhitām //
GarPur, 1, 142, 8.2 triḥsaptakṛtvaḥ pṛthivīṃ cakre niḥkṣattriyāṃ hariḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 289.3 sāvitryā daśakṛtvo'dbhirmantritābhistadukṣayet //
Rasamañjarī
RMañj, 3, 27.2 triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet //
RMañj, 3, 28.1 triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
Rasaratnasamuccaya
RRS, 5, 109.2 pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam //
RRS, 5, 142.1 triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /
RRS, 5, 143.1 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
RRS, 16, 116.2 mārkavasvarase ghṛṣṭaṃ saptakṛtvas tvayomalam //
Rasaratnākara
RRĀ, R.kh., 5, 11.1 trisaptakṛtvastattaptaṃ kharamūtreṇa secayet /
Rasendrasārasaṃgraha
RSS, 1, 131.2 triḥsaptakṛtvaḥ saṃtaptaṃ vajramevaṃ mṛtaṃ bhavet //
RSS, 1, 132.1 triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet /
Rasārṇava
RArṇ, 7, 122.1 triḥsaptakṛtvo gomūtre jvālinībhasma gālitam /
RArṇ, 7, 123.1 triḥsaptakṛtvo niculabhasmanā bhāvitena tu /
Tantrāloka
TĀ, 7, 19.2 krameṇetthamidaṃ cakraṃ ṣaṭkṛtvo dviguṇaṃ yadā //
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 212.2 ṣaṭkṛtvo nyasya ṣaṭtriṃśannyāsaṃ kuryāddharāditaḥ //
Ānandakanda
ĀK, 1, 13, 23.1 tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.2 śuddhaḥ syāddaradaḥ saptakṛtvo lākṣāmbubhāvitaḥ /
Haribhaktivilāsa
HBhVil, 5, 52.1 mūlena pātreṇaikena aṣṭakṛtvo 'bhimantrayet /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 92.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 19.2 āture snānotpanne daśakṛtvo hy anāturaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 75.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiśca sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 104.1 upasaṃkramya ca tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 132.1 upasaṃkramya tasya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 7, 161.1 upasaṃkramya bhagavataḥ pādau śirobhirvanditvā taṃ bhagavantamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya taiḥ sumerumātraiḥ puṣpapuṭaistaṃ bhagavantamabhyavakiranti smābhiprakiranti sma taṃ ca bodhivṛkṣaṃ daśayojanapramāṇam //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 218, 33.1 triḥsaptakṛtvaḥ pṛthivīṃ niḥkṣatriyakulānvayām /
Yogaratnākara
YRā, Dh., 306.1 triḥsaptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secitam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 8, 17.0 catuṣpañcakṛtvo vā //
ŚāṅkhŚS, 16, 18, 1.0 rājasūye 'bhiṣikto yajamāno brahmann iti pañcakṛtvo brahmāṇam āmantrayate //